10 2.10

आयुर्दा अग्ने हविषो जुषाणः। (शा०गृ०सू० हविषा वृधानः) तै०सं० १.३.१४.४१; ३.३.८.११ (द्वितीयांश); तै०ब्रा० १.२.१.१११; तै०आ० २.५.११;
आ०श्रौ०सू० २.१०४१; १९.१०; शां०गृ०सू० १.२५.७१. प्रतीकः आयुर्दा अग्ने। तै०सं० २.५.१२.१; आप०श्रौ०सू० ५.६.३; ६.१६.१०; १४.१७.१; हि०गृ०सू० १.३.५; ६.२. देखें- नीचे आयुदा अग्ने जरसं।
आयुर्दा असि। शा०श्रौ०सू०४.१२.१० देखें- नीचे आयुर्दा अग्नेऽसि।
आयुर्दाः। मा०श्रौ०सू०४.३.३७. पद्धति जारी रखती हैः पयोधाः, तेजोदाः, यशोदाः, वर्चोदाः, वर्चो मे दत्त।
आयुर्‌ दात्र एधि। वा०सं०७.४७; श०ब्रा०४.३.४.२८; शा०श्रौ०सू०७.१८.१. देखें- मयो दात्रे।
आयुर्दा देव जरसं वृणानः (आप०मं०पा० आप०गृ०सू० हि०गृ०सू० गृणा०)। मै०सं०४.१२.४१: १८८.८; का०सं० ११.१३१; मा०श्रौ०सू०२.५.४.२०;
५.२.२.१४; ११.९.२; आप०मं०पा० २.२.११; आप०गृ०सू० ४.१०९; हि०गृ०सू०१.३.५१. देखें- नीचे आयुर्दा अग्ने जरसं।
आयुर्दावा धनदावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा। कौ०सू० ७२.१८.
आयुर्दास्‌ त्वम्‌ अस्मभ्यं घर्म वर्चोदा असि। मै०सं०४.९.६: १२७.१; तै०आ० ४.७.४; ५.६.९.
आयुर्‌ दृंह। वा०सं०५.२७; ६.३; तै०सं० १.१.७.१; श०ब्रा०३.६.१.१८.
आयुर्‌ देहि। का०सं० १.७; ३१.६. देखें- नीचे आयुर्‌ धेहि।
आयुर्‌ धत्त प्रतरं जीवसे नः। अ०वे० ६.४१.३४.
आयुर्धा अग्नेऽसि। मै०सं०१.५.२: ६७.१६; १.५.९: ७७.१; का०सं० ६.९; ७.६. देखें- नीचे आयुर्दा इत्यादि।
आयुर्धा असि। तै०सं० १.६.६.१; ७.१; जै०ब्रा०१.७८ (द्वितीयांश); मा०श्रौ०सू०३.६.२०देखें- नीचे आयुर्दा अग्नेऽसि।
आयुर्धा असि ध्रुव। मै०सं० ४.६.६ (द्वितीयांश): ८८.६, १८; का०सं० ३५.७; आप०श्रौ०सू०१४.२७.६.
आयुर्धास्‌ तनूधाः पयोधाः। तै०आ० ४.७.४१.
आयुर्‌ धेहि। तै०आ० ४.२.५; आप०श्रौ०सू०१५.२.२; मा०श्रौ०सू०४.१.१४. देखें- आयुर्‌ देहि, आयुर्‌ मयि धेहि, आयुर्‌ मे दाः मे धत्तम्‌, आयुर्‌ मे
देहि, आयुर्‌ मे धेहि, आयुर्‌ मे यछ, तथा आविर्‌ आयुर्‌ मयि धेहि।
आयुर्‌ न प्राणो नित्यो न सूनुः। ऋ०वे०१.६६.१२.
आयुर्‌ नो देहि जीवसे। शां०गृ०सू०१.२५.७३. तुल०- अगला।
आयुर्‌ नो विश्वतो दधत्‌। अ०वे० ७.५३.६३. देखें- आयुष्‌ टे विश्वतो, आयुष्‌ टे अद्य तथा तुल०- पूर्व का।
आयुर्‌ बलं यशो वर्चः। तुल०- १.१०.४१.
आयुर्‌ बृहत्‌ तद्‌ अशीय तन्‌ मावतु। (मा०श्रौ०सू०माम्‌ अवतु) आप०श्रौ०सू०११.१५.१; मा०श्रौ०सू०२.३.७.२.
आयुर्‌ म इन्द्रियं धेहि। आप०श्रौ०सू०१३.१६.१०
आयुर्‌ मयि धेहि। वा०सं०१०.२५; तै०सं० ७.५.१९.२; श०ब्रा०५.४.३.२५. देखें- नीचे आयुर्‌ धेहि।
आयुर्‌ मयि धेह्य्‌ आयुर्‌ यजमाने। आप०श्रौ०सू०५.१.१४; मा०श्रौ०सू०१.५.१.१०
आयुर्‌ मा निर्वादिष्टम्‌। वा०सं०५.१७; श०ब्रा०३.५.३.१८.
आयुर्‌ मे तर्पयत। तै०सं० ३.१.८.१; मै०सं०१.३.२: ३०.५; का०सं० ३.१०
आयुर्‌ मे दाः। अ०वे० २.१७.४ (स्वाहा के साथ); वा०सं०३७.१२; मै०सं०४.२.७: २८.१४; ४.९.३: १२४.१; श०ब्रा०१४.१.३.१९; तै०आ० ४.५.३;
१०४, ५; ५.८.१०(द्वितीयांश); आप०श्रौ०सू०१५.१२.७; मा०श्रौ०सू०९.५.१. देखें- नीचे आयुर्‌ धेहि।
आयुर्‌ मे देहि। वा०सं०३.१७; तै०सं० १.५.५.३; ७.४; श०ब्रा०२.३.४.१९; शा०श्रौ०सू०२.११.३; ४.१२.१०; पा०गृसू०२.४.८. देखें- नीचे आयुर्‌ धेहि।
आयुर्‌ मे धत्तम्‌। तै०ब्रा० १.१.१.३; आप०श्रौ०सू०१२.२२.९. देखें- नीचे आयुर्‌ धेहि।
आयुर्‌ मे धुक्ष्व। का०सं० ३.४.१३. देखें- आयुः प्राणं मे।
आयुर्‌ मे धेहि। वा०सं०(का०)११.७.५; तै०सं० १.६.६.१; ७.१; ८.१५.२; का०सं० ६.९; ७.६; १५.८; ३५.७; का०सं० अ०५.१५; मै०सं०१.५.२: ६७.१६; १.५.९: ७७.१; २.६.१२: ७१.३; ४.४.६: ५६.३; ४.६.६ (द्वितीयांश): ८८.६, १८; जै०ब्रा०१.७८ (द्वितीयांश); तै०ब्रा० १.७.९.५; आप०श्रौ०सू०१४.२७.६. देखें- नीचे आयुर्‌ धेहि।
आयुर्‌ मेऽपचितिर्‌ भसत्‌। का०सं० ३८.४२.
आयुर्‌ मे पाहि। वा०सं०१४.१७; २२.१; तै०सं० १.१.१३.२; ४.३.६.२; ४.७.२; मै०सं०२.८.३: १०८.९; का०सं० १७.३; २०११; श०ब्रा०८.३.२.१४;
१३.४.१.७; तै०ब्रा० ३.३.९.५; आप०श्रौ०सू०३.७.६; १७.२.३; मा०श्रौ०सू०६.२.१. प्रतीकः आयुर्‌ मे। का०सं० १७.९.८. तुल०- नीचे आयुः
पाहि।
आयुर्‌ मे प्राणे मनसि मे प्राण आयुपत्नयाम्‌ ऋचि। पञ्च०ब्रा०१.५.१७. प्रतीकः आयुर्‌ मे प्राणे। ला०श्रौ०सू०२.१०६.
आयुर्‌ मे यछ (आप०श्रौ०सू०६.२१.१, यछत)। मै०सं०१.८.४: १२०१०; का०सं० ६.५; आप०श्रौ०सू०६.८.११; २१.१; मा०श्रौ०सू०१.६.१.३३. देखें-
नीचे आयुर्‌ धेहि।
आयुर्‌ यज्ञपतये धत्तम्‌ (मै०सं० यज्ञपतौ, धत्तम को छो़डते हुए)। मै०सं०१.३.१२: ३४.१५; तै०ब्रा० १.१.१.३; आप०श्रौ०सू०१२.२२.९.
आयुर्‌ यज्ञपताव्‌ अधात्‌। (जै०ब्रा०अयाम्‌) ऐ०ब्रा०५.२७.४२; ७.३.२२; जै०ब्रा०१.५८२; श०ब्रा०१२.४.१.९; तै०ब्रा० १.४.३.१२, २;
आ०श्रौ०सू०३.११.२२; शा०श्रौ०सू०३.२०२२; का०सं० २५.१.१४२; आप०श्रौ०सू०९.५.२२; मा०श्रौ०सू०३.२.१२. तुल०- आयुर्‌ दधद्‌।
आयुर्‌ यज्ञस्य पवते मधु प्रियम्‌। आप०श्रौ०सू०२०१३.४१. देखें- ज्योतिर्‌ यज्ञस्य।
आयुर्‌ यज्ञाय (मै०सं० यज्ञे) धत्तम्‌। मै०सं०१.३.१२: ३४.१५; तै०ब्रा० १.१.१.३; आप०श्रौ०सू०१२.२२.९.
आयुर्‌ यज्ञेन कल्पताम्‌। (मै०सं०मा०श्रौ०सू०कल्पते; वा०सं०२२.३३ जो़डती है- स्वाहा) वा०सं०९.२१; १८.२९; २२.३३; तै०सं० १.७.९.१;
४.७.१०२; मै०सं०१.११.३: १६३.१३; १.११.८: १६९.१६; ३.४.२: ४६.१७; का०सं० १४.१, ८; १८.१२; २१.११; श०ब्रा०५.२.१.४; ९.३.३.१२ (का०सं० १४.५.२); आप०श्रौ०सू०१८.५.१३; मा०श्रौ०सू०६.२.५; ७.१.३.
आयुर्‌ यत्‌ ते अतिहितं पराचैः। अ०वे० ७.५३.३१.
आयुर्‌ वर्चो यशो बलम्‌। आप०मं०पा० २.१३.२४. देखें- आयुः कीर्तिर्‌।
आयुर्‌ वसान उप वेतु (अ०वे० तै०आ० यातु) शेषः (तै०आ०शेषम्‌)। ऋ०वे०१०१६.५३; अ०वे० १८.२.१०३; तै०आ० ६.४.२३.
आयुर्‌ वां शरदः शतम्‌। मा०गृ०१.१०१६४. तुल०- आयुष्‌ टे श०।
आयुर्‌ विश्वायुः परि पासति (अ०वे० पातु) त्वा। ऋ०वे०१०१७.४१; अ०वे० १८.२.५५१; तै०आ० ६.१.२१. प्रतीकः आयुर्‌ विश्वायुः। श०ब्रा०५.१; अद्भु०ब्रा०१.
आयुर्‌ वै नः प्रातीतरः। अ०वे० ११.४.६३.
आयुर्‌ ह्य्‌ ओपासतेऽमृतम्‌। श०ब्रा०१४.७.२.२०४; बृह०उप० ४.४.२०४.
आ युवानः कवयो यज्ञियासः । ऋ०वे०६.४९.१११.
आयुवै हिंकुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मे ऽवरुद्ध्यै। आप०श्रौ०सू०१३.११.१.
आयुश्‌ चक्षुर्‌ दृशये सूर्याय। अ०वे० १८.२.४६२.
आयुश्‌ च तस्य भूतिं च। अ०वे० १२.४.२८३.
आयुश्‌ च त्वा जरा च श्रीणीताम्‌। तै०ब्रा० ३.७.९.३; आप०श्रौ०सू०१३.३.३.
आयुश्‌ च प्रायुश्‌ च चक्षश्‌ च विचक्षश्‌ (आप०श्रौ०सू० चक्षुश्‌ च विचक्षुश्‌) च प्राङ्‌ चापाङ्‌ (आप०श्रौ०सू० चावाङ्‌) च। मै०सं०१.५.४: ७२.१;
१.५.११: ८०१२; आप०श्रौ०सू०६.१९.१.
आयुश्‌ च मे जरा च मे। (वा०सं० मे यज्ञेन कल्पन्ताम्‌) वा०सं०१८.३; तै०सं० ४.७.१.२; मै०सं०२.११.२: १४०१४; का०सं० १८.७.
आयुषः प्राणं संतनु। का०सं० ३९.७; तै०ब्रा० १.५.७.१; आप०श्रौ०सू०१६.३२.३.
आयुषा च बलेन (आप०श्रौ०सू०आप०मं०पा० धनेन) च। जै०ब्रा०१.३६२४; तै०आ० २.१८.१४; आप०श्रौ०सू०१४.१८.१४; आप०मं०पा० २.६.१२;
बौ०ध०सू०२.१.१.३५४; ४२.११४. देखें- प्रजया च धनेन।
आयुषायुष्कृतां जीव। अ०वे० १९.२७.८१.
आयुषा वर्चसा प्रजया धनेन (का०सं० जो़डती है- सन्या मेधया)। वा०सं०१२.७२; मै०सं०१.७.१२: १०९.१२; २.८.१४३ (तृतीयांश); ११७.७, १०, १३; का०सं० १६.८. देखें- अगला।
आयुषा वर्चसा सन्या। तै०सं० ४.२.१.२२; कौ०सू० ७२.१४२. देखें- पूर्व का।
आयुषा संपिपृग्धि मा। का०सं० ३६.१५४; तै०ब्रा० २.७.७.५४.
आयुषा सह वर्चसा। ऋ०वे०१०.८५.३९२; अ०वे० १४.२.२२; आप०मं०पा० १.५.४२; मा०गृ०१.११.१२२.
आयुषे च बलाय च। हि०गृ०सू०१.११.११४. देखें- आयुषे ब्रह्मणे।
आयुषे त्वं जीवसे वयं यथायथम्‌। तै०सं० १.५.१०.१३.
आयुषे त्वा। अ०वे० १९.२६.३; वा०सं०१४.२१; तै०सं० ४.३.७.२; ७.५.१३.१; मै०सं०२.८.३: १०८.१९; का०सं० १७.३; का०सं० अ०५.९
(द्वितीयांश); श०ब्रा०८.३.४.८; आप०श्रौ०सू०२.९.१०; ३.६.५; मा०श्रौ०सू०१.३.४.१४.
आयुषे त्वा प्राश्नामि। आ०श्रौ०सू०२.४.७.
आयुषे त्वा वर्चसे त्वा। अ०वे० १९.२६.३१; वा०सं०१४.२१; तै०सं० ४.३.७.२; मै०सं०२.८.३: १०८.१९; श०ब्रा०८.३.४.८. तुल०- आयुषे वर्चसे
त्वा।
आयुषे पदम्‌ आ रभे। अ०वे० ६.७६.२२.
आयुषे ब्रह्मणे ब्रह्मवर्चसाय। पा०गृसू०२.२.१२४. देखें- आयुषे च।
आयुषे मे पवस्व वर्चसे मे पवस्व। पञ्च०ब्रा०१.२.९; ६.६.१७.
आयुषे मे वर्चोदा वर्चसे। (मा०श्रौ०सू०मे वर्चोदाः) पवस्व। वा०सं०७.२८; वा०सं०(का०)९.१.३; श०ब्रा०४.५.६.३; मा०श्रौ०सू०२.३.७.१. खंडः
आयुषे (बाकी समझा हुआ) तै०सं० ३.२.३.२. प्रतीकः आयुषे मे। आप०श्रौ०सू०१२.१८.२०
आयुषे वः। मै०सं०१.१.६: ३.१३; १.१.७: ४.६; ४.१.६: ८.६; ४.१.७: ९.१३.
आयुषे वर्चसे त्वा (हि०गृ०सू० छो़डता है - त्वा)। अ०वे० ५.२८.१३२; १९.३७.४२; हि०गृ०सू०१.११.२२. तुल०- आयुषे त्वा वर्चसे त्वा।
आयुषे स्वाहा। मै०सं०३.१२.९: १६३.७; मा०श्रौ०सू०४.२.१३.
आयुषे हिंकुरु तस्यै प्रस्तुहि (आप०श्रौ०सू० जो़डता है- तस्यै स्तुहि) तस्यै मेऽवरुद्ध्यै। मै०सं०४.२.४: २६.९; आप०श्रौ०सू०१३.११.१. प्रतीकः
आयुषे हिंकुरु। मा०श्रौ०सू०२.५.१.२२.
आयुषोऽसि प्रतरणम्‌। अ०वे० १९.४४.११.
आयुष्कृते स्वाहा। का०सं० ३९.२. देखें- आयोष्कृते।
आयुष्कृद्‌ आयुष्पत्नी स्वधावन्तौ (का०सं० अशुद्धता से आयुष्‌ टद्‌ आयुपत्निः स्वधावः) । अ०वे० ५.९.८; का०सं० ३७.१५. देखें- आयुकृद्‌।
आयुष्‌ टे अद्य गीर्भिः। शां०गृ०सू०१.२८.७१. देखें- नीचे आयुष्‌ टे विश्वतो।
आयुष्‌ टे ध्रुवः पातु। (आप०श्रौ०सू० पात्व्‌ असाव्‌-असौ) मै०सं०४.८.७: ११५.११; आप०श्रौ०सू०१४.२१.४. प्रतीकः आयुष्‌ टे।
मा०श्रौ०सू०४.२.२८. देखें- ध्रुवस्‌ त आयुः।
आयुष्‌ टे वाजिन्‌ युङ्‌। का०सं० अ०५.१५.
आयुष्‌ टे विश्वतो दधत्‌। तै०सं० १.३.१४.४१; तै०आ० २.५.११; ७.१; आप०श्रौ०सू०१९.२४.९; आ०श्रौ०सू०२.१०४; हि०गृ०सू०१.५.१५; २.४.१९; बौ०ध०सू०३.७.१०, १६. प्रतीकः आयुष्‌ टे। तै०सं० २.५.१२.१. देखें- आयुर्‌ नो विश्वतो तथा आयुष्‌ टे अद्य।
आयुष्‌ टे शरदः शतम्‌। अ०वे० २.१३.४४; मा०गृ०१.२२.१२४. तुल०- आयुर्‌ वां श०।
आयुष्पा अग्नेऽसि। तै०सं० १.१.१३.२; तै०ब्रा० ३.३.९.५; आप०श्रौ०सू०३.७.६.
आयुष्पा आयुर्‌ मे पाहि। श०ब्रा०१३.४.१.७. देखें- आयुर्‌ मे पाहि तथा तुल०- आयुः पाहि।
आयुष्प्रतरणो मणिः। अ०वे० ४.१०.४४.
आयुष्‌ प्रथमं प्रजां पोषं रयिं स्वाहा। अ०वे० ४.३९.२, ४, ६, ८.
आयुष्मच्‌ छिरो अस्तु मे। का०सं० ३६.१५२; तै०ब्रा० २.७.७.५२.
आयुष्मताम्‌ आयुष्कृताम्‌। अ०वे० ३.३१.८१.
आयुष्मतारो परि धत्स्व वासः। अ०वे० १४.१.४५४; सा०म०ब्रा०१.१.५४; पा०गृसू०१.४.१२५, १३४; मा०गृ०१.१०८६. देखें- आयुष्मन्न्‌ इदं, तथा
आयुष्मान्‌ इदं।
आयुष्मतीः श्वश्रुमतीश्‌ चिरायुः। म०गृ०सू०१.१२.३४.
आयुष्मतो वन्वे जातवेदसः। अ०वे० ८.२.१३२.
आयुष्मत्‌ क्षत्रम्‌ अजरं ते अस्तु। अ०वे० ६.९८.२४. देखें- ओजस्वत्‌ क्षत्रम्‌।
आयुष्मत्‌ पत्नी प्रजया स्वर्वित्‌। आप०मं०पा० १.८.३२.
आयुष्मत्या (आ०श्रौ०सू०शा०श्रौ०सू० ०त्य) ऋचो मा गात (वै०मापगाया; कौ०सू० मा सत्सि) तनूपात्‌ (शा०श्रौ०सू० ०पाः) साम्नः।
(आ०श्रौ०सू०साम्न ओम्‌) तै०सं० ३.२.७.१; आ०श्रौ०सू०५.२.१४; शा०श्रौ०सू०६.८.६; वै०सू० १७.४; कौ०सू० १०८.२. देखें- अगला।
आयुष्मत्या ऋचो मा छैत्सि मा साम्नो भागधेयाद्‌ वि योषम्‌। जै०ब्रा०१.१६७. देखें- पूर्व का।
आयुष्मद्‌ अस्तु मे मुखम्‌। का०सं० ३६.१५१; तै०ब्रा० २.७.७.५१.
आयुष्मद्‌ गायत्रं विश्वायू रथंतरं सर्वायुर्‌ बृहत्सामायुर्‌ वामदेव्यम्‌ अत्यायुर्‌ यज्ञायज्ञीयं तेषाम्‌ अहम्‌ आयुषायुष्मान्‌ भूयासम्‌।
शा०श्रौ०सू०१७.१२.१.
आयुष्मन्तः प्रियम्‌ एषां वदन्तः। अ०वे० ६.४७.२३; तै०सं० ३.१.९.२३; का०सं० ९.१४.१७३. देखें- सुमेधसः इत्यादि।
आयुष्मन्तं वर्चस्वन्तम्‌। तै०ब्रा० २.४.७.११.
आयुष्मन्तं करोत मा (ऋ०वे०के खिल करोतु माम्‌; का०सं० कृणोत मा)। ऋ०वे०के खिल ५.८७.१७४; का०सं० ३५.३५; तै०आ० २.१८.१५;
बौ०ध०सू०२.१.१.३५५; ४.२.११५. देखें- दीर्घम्‌ आयुः कृणासुत्‌ मे, तथा सर्वम्‌ आयुर्‌ दधातु मे।
आयुष्मन्तं मां तेजस्वन्तं मनुष्येषु कुरु। मै०सं०४.७.३: ९६.११. देखें- तेजस्वन्तं माम्‌।
आयुष्मन्तस्‌ त्वद्‌ वर्चस्वन्त उद्‌ गेष्म। जै०ब्रा०१.८४.
आयुष्मन्तः सहभक्षाः स्याम। अ०वे० ६.४७.१४; तै०सं० ३.१.९.२४; मै०सं०१.३.३६४: ४२.९; का०सं० ३०६४; का०सं० ९.३.२१४.
आयुष्मन्तः सुमेधसः। अ०वे० ७.६१.१४, २४; मा०गृ०सू० १.१.१८४.
आयुष्मन्तः सुवर्चसः। कौ०सू० ८९.१३४.
आयुष्मन्ताव्‌ उत्तमं त्वा कराथः। कौ०सू० ९६.३४; ९७.६४.
आयुष्मन्तो जराम्‌ उपगछेम देवाः। (का०सं० जीवाः) का०सं० ३८.१४४; आप०श्रौ०सू०१६.१९.१४. देखें- आयुष्मां जरदष्टिर्‌ यथासानि।
आयुष्मन्न्‌ इदं परि धत्स्व वासः। मा०गृ०सू०१.२२.३६. देखें- नीचे आयुष्मतीदं।
आयुष्मां छतशारदः। अ०वे० १०.३.१२२.
आयुष्मां (पा०गृसू०आप०मं०पा० ०माञ्‌) जरदष्टिर्‌ यथासत्‌। अ०वे० ८.५.१२१४; आ०गृ०सू०१.१७.१०४; पा०गृसू०२.१.११४; आप०मं०पा० २.१.३४. देखें- नीचे आयुष्मान्‌ जरदो।
आयुष्मां जरदष्टिर्‌ यथासानि। अ०वे० ८.५.१९४. देखें- आयुष्मन्तो जरां तथा नीचे आयुष्मान्‌ जरद०।
आयुष्मां जीव मा मृथाः। अ०वे० १९.२७.८२.
आयुष्मान्‌ अग्ने हविषा वृधानः। वा०सं०३५.१७१; श०ब्रा०१३.८.४.९१. प्रतीकः आयुष्मान्‌ अग्ने। का०सं० २१.४.२६. देखें- नीचे आयुर्दा अग्ने
जरसं।
आयुष्मान्‌ अयं जरदष्टिर्‌ अस्तु। मा०गृ०सू० १.२१.६४. देखें- नीचे आयुष्मान्‌ जरदष्टिर्‌।
आयुष्मान्‌ अस्तु मे पतिः। पा०गृ०सू०१.६.२३. देखें- दीर्घायुर्‌ अस्तु मे, चिरं जीवातु तथा शतं वर्षाणि।
आयुष्मान्‌ इदं परि धत्स्व वासः। आप०मं०पा० २.२.५४; हि०गृ०सू०१.४.२४. देखें- नीचे आयुष्मतीदं।
आयुष्मान्‌ गुप्तो (शां०गृ०सू०गुपितो) देवताभिः। आ०गृ०सू०१.१५.१३; शां०गृ०सू०१.२४.४३.
आयुष्मान्‌ जरदष्टिर्‌ यथासम्‌। ऋ०वे०के खिल १०.१२८.९४; वा०सं०३४.५२४. देखें- अगला आयुष्मान्‌ अयं तथा आयुष्मां जरदो।
आयुष्मान्‌ दीर्घायुर्‌ अयम्‌ अस्तु वीरोऽसौ। शां०गृ०सू०१.२८.१५६. देखें- नीचे पूर्व का।
आयुष्मान्‌ भवति यो बिभर्ति। अ०वे० १९.२६.२४.
आयुष्मान्‌ भव सौम्य। मा०ध०सू०२.१२५; औश०ध०सू०१.२०
आयुष्मान्‌ भूयासम्‌। अ०वे० १७.१.१६; १८.२.४५२.
आयुष्मान्‌ विश्वतः प्रत्यङ्‌। का०सं० ३६.१५३; तै०ब्रा० २.७.७.५३.
आयुष्मान्‌ सर्वपूरुषः। अ०वे० १०.३.१०२.
आयुष्यं वर्चस्यम्‌ (आप०मं०पा० वर्चस्यं सुवीर्यम्‌)। ऋ०वे० खिल १०१२८.२१;वा०सं०३४.५०१; शां०गृ०सू०३.१.७; हि०गृ०सू० १.१०६१;
आप०मं०पा० २.८.११ (आप०गृ०सू० ५.१२.३). प्रतीकः आयुष्यम्‌ (इति सूक्तेनः देखें - स्टेन्लर की टिप्पणी) आ०गृ०सू०३.८.२१.तुल०- बृहदा० ८.४५. आयुष्यम्‌ अग्र्यं प्रतिमुञ्च शुभ्रम्‌। पा०गृसू०२.२.१०३ (समा०टि० तथा देखें- स्पेन्जर, जातकर्म, पृ०२२).
आयुष्यम्‌ अस्मा अग्निः सूर्यः। अ०वे० २.२९.१३.
आयु स्थ। आप०श्रौ०सू०१२.२२.९. देखें- आयुः स्थ।
आयुः संधत्तं तन्‌ मे जिन्वतम्‌। तै०ब्रा० १.१.१.२; आप०श्रौ०सू०१२.२२.८. प्रतीकः आयुः संधत्तम्‌। का०सं० ४.४; २७.७; मा०श्रौ०सू०२.४.१.११.
आयुः स्थ। तै०ब्रा० १.१.१.३. देखें- आयु स्थ।
आ यूथेव क्षुमति पश्वो अख्यत्‌। ऋ०वे०४.२.१८१; अ०वे० १८.३.२३१.
आयूया णो अभिगूर्या त्वम्‌। ऋ०वे०२.३७.३३; नि० ८.३३.
आ ये तन्वन्ति रश्मिभिः। ऋ०वे०१.१९.८१; मै०सं०४.११.२१: १६७.६.
आ ये तस्थुः पृषतीषु श्रुतासु। ऋ०वे०५.६०.२१.
आ ये धामानि दिव्यानि तस्थुः। ऋ०वे०१०.१३.१४; वा०सं०११.५४; तै०सं० ४.१.१.२४; मै०सं०२.७.१४: ७४.३; का०सं० १५.११४; श०ब्रा०३.१.१७;
श्वेता०उप०२.५४.
आ येन मित्रावरुणा करामहे। ऋ०वे०९.१०८.१४३; सा०वे०२.४४७३.
आयेमिरे रथ्यो अग्ने अश्वाः। ऋ०वे०३.६.८४.
आ ये मे अस्य दीधयन्न्‌ ऋतस्य। ऋ०वे०७.७.६४.
आ ये रजांसि तविषीभिर्‌ अव्यत। ऋ०वे०१.१६६.४१.
आ ये वयो न वर्वतत्य्‌ आमिषि। ऋ०वे०६.४६.१४३.
आये वामस्य संगथे रयीणाम्‌। ऋ०वे०२.३८.१०३; मै०सं०४.१४.६३: २२४.३; तै०ब्रा० २.८.६.३३.
आ ये विश्वा पार्थिवानि। ऋ०वे०८.९४.९१.
आ ये विश्वा स्वपत्यानि तस्थुः (तै०ब्रा० चक्रुः)। ऋ०वे०१.७२.९१; तै०ब्रा० २.५.८.१०३.
आयै सूक्तेन वचसा नवेन। ऋ०वे०२.१८.३२.
आ यो अर्वाङ्‌ नासत्या ववर्त। ऋ०वे०६.६३.१३.
आयोः पत्मने स्वाहा। का०सं० ३९.२. देखें- आयोष्‌ पत्वने।
आ यो गोभिः सृज्यते ओषधीष्व्‌ आ। ऋ०वे०९.८४.३१.
आ यो घृणे न ततृषाणो अजरः। ऋ०वे०६.१५.५४; वा०सं०१७.१०४; तै०सं० ४.६.१.२४; मै०सं०२.१०१३: १३१.१६; का०सं० १७.१७४.
आ यो द्यां भात्य्‌ आ पृथिवीम्‌। शा०श्रौ०सू०८.२२.१; नि० ७.२३.
आ यो धर्माणि प्रथमः ससाद। अ०वे० ५.१.२१.
आ योऽनयत्‌ सधमा आर्यस्य। ऋ०वे०७.१८.७३.
आ योनिं वन्यम्‌ असदत्‌ पुनानः। ऋ०वे०९.९७.४५३.
आ योनिं सोमः सुकृतं नि षीदति। ऋ०वे०९.७०.७३.
आ योनिं गर्भ एतु ते। अ०वे० ३.२३.५२. देखें- नीचे आ गर्भो।
आ योनिं धर्णसिः सदः। ऋ०वे०९.२.२३; सा०वे०२.३८८३.
आ योनिम्‌ अग्निर्‌ घृतवन्तम्‌ अस्थात्‌। ऋ०वे०३.५.७१.
आ योनिम्‌ अरुणो रुहत्‌। ऋ०वे०९.४०.२१; सा०वे०२.२७.५१.
आ यो नो अभ्व ईषते। ऋ०वे०१.३९.८२.
आयोभव्याय चतुष्पदी। शां०गृ०सू०१.१४.६. देखें- चत्वारि मायों भायों तथा रायस्पोषाय त्वा (सुमङ्गलि इत्यादि।)
आ यो मन्याय मन्यवे। ऐ०आ०४.१३१.
आ यो महः शूरः सनाद्‌ अनीडः। ऋ०वे०१०.५५.६२; सा०वे०२.११३३२.
आ यो मात्रोर्‌ उशेन्यो जनिष्ट। ऋ०वे०७.३.९३.
आ यो मूर्धानं पित्रोर्‌ अरब्ध। ऋ०वे०१०.८.३१.
आयोयुवानो वृषभस्य नीडे। ऋ०वे०४.१.११४.
आ यो योनिं देवकृतं ससाद। ऋ०वे०७.४.५१.
आयोर्‌ ह स्कम्भ उपमस्य नीडे। ऋ०वे०१०५.६३; अ०वे० ५.१.६३.
आ यो वना तातृषाणो न भाति। ऋ०वे०२.४.६१.
आ यो वाचम्‌ अनुदितां चिकेत। अ०वे० ५.१.२४.
आ यो विवाय सख्या सखिभ्यः। ऋ०वे०१०६.२३; मै०सं०४.१४.१५३: २४१.९.
आ यो विवाय सचथाय दैव्यः। ऋ०वे०१.१५६.५१.
आ यो विश्वानि वार्या। ऋ०वे०९.१८.४१.
आ यो विश्वानि शवसा (सा०वे० श्रवसा) ततान। ऋ०वे०७.२३.१३; अ०वे० २०१२.१३; सा०वे०१.३३०३.
आयोष्कृते स्वाहा। आप०श्रौ०सू०१६.२९.२. देखें- आयुष्कृते।
आयोष्‌ ट्‌वा सदने सादयामि समुद्रस्योद्मन्न्‌ अवतश्‌ छायायाम्‌। मै०सं०२.८.१४: ११८.११. प्रतीकः आयोष्‌ ह्णवा सदने सादयामि। मा०श्रौ०सू०६.२.३.
देखें- अगला तथा आयोस्‌ त्वा।
आयोष्‌ ट्‌वा सदने सादयाम्य्‌ अवतश्‌ छायायां समुद्रस्य हृदये। (वा०सं०श०ब्रा०हृदये रश्मीवतीं भास्वतीम्‌) वा०सं०१५.६३; पञ्च०ब्रा०६.४.३;
जै०ब्रा०१.७०; श०ब्रा०८.७.३.१३. प्रतीकः आयोष्‌ ट्‌वा। का०सं० १७.१२.२६; आयोः ला०श्रौ०सू०१.७.४. देखें- पूर्व का तथा आयोस्‌ त्वा।
आयोष्‌ पत्वने स्वाहा। आप०श्रौ०सू०१६.२९.२. देखें- आयोः पत्मने।
आयोस्‌ त्वा सदने सादयाम्य्‌ अवतश्‌ छायायाम्‌। तै०सं० ४.४.३.३; का०सं० १७.१० प्रतीकः आयोस्‌ त्वा सदने सादयामि। का०सं० २१.३; आप०श्रौ०सू०१७.३.८. देखें- आयोष्‌ ट्‌वा।
आयौ मादयसे सचा। ऋ०वे०८.५२ (भाग-४).१४.
आरङ्गरेव मध्व्‌ एरयेथे। ऋ०वे०१०१०६.१०१.
आरणाय सृमरः। मै०सं०३.१४.२०: १७७.१. देखें- अरण्याय सृमरः।
आरण्यस्‌ ते पशुः। वा०सं०६.६; श०ब्रा०३.७.२.३.
आरण्या उत ये मृगाः। अ०वे० ११.६.८२.
आरण्याः पशवोऽसृज्यन्त। वा०सं०१४.३०; तै०सं० ४.३.१०२; मै०सं०२.८.६: ११०१६; का०सं० १७.५; श०ब्रा०८.४.३.१५.
आरण्याः पुरुषाद्‌ अधि। अ०वे० ५.२१.४२.
आरण्यान्‌ (अ०वे० वा०सं० आरण्या) ग्राम्याश्‌ च ये। ऋ०वे०१०९०८४; अ०वे० ११.५.२१२; १९.६.१४४; वा०सं०३१.६४; तै०आ० ३.१२.४४.
आरण्योऽजो नकुलः शका ते पौष्णाः। वा०सं०२४.३२; तै०सं० ५.५.१२.१; मै०सं०३.१४.१३: १७५.३; का०सं० अ०७.२.
आ रण्वासो युयुधयो न सत्वनम्‌। ऋ०वे०१०.११५.४३.
आ रत्नधा योनिम्‌ ऋतस्य सीदसि। ऋ०वे०९.१०७.४३; सा०वे०१.५११३; २.२५३.
आ रथे हिरण्यये रथेष्ठाः। ऋ०वे०६.२९.२२.
आरभमाणा भुवनानि विश्वा। ऋ०वे०१०.१२५.८२; अ०वे० ४.३०.८२.
आ रभस्व जातवेदः। अ०वे० १.७.६१; १८.३.७११. प्रतीकः आ रभस्व। कौ०सू० ८१.३३ (अ०वे० १८.३.७१).
आ रभस्वेमाम्‌ अमृतस्य श्रुष्टिम्‌। अ०वे० ८.२.११. प्रतीकः आ रभस्वेमाम्‌। कौ०सू० ५८.१४; आ रभस्व कौ०सू० ५५.१७; ५८.३, ११.
आरभेथाम्‌ अनुसंरभेथाम्‌। तै०आ० २.६.२१. देखें- नीचे अन्वारभेथाम्‌ इत्यादि।
आरमत। आप०श्रौ०सू०१४.९.१.
आरम्भः श्रावण्याम्‌ उक्तः। कौ०सू० १४१.५३.
आरया हृदया कवे। ऋ०वे०६.५३.५२.
आ रयिम्‌ आ सुचेतुनम्‌। ऋ०वे०९.६५.३०१; सा०वे०२.४८९१.
आ रश्मयो गभस्त्यो स्थूरयोः। ऋ०वे०६.२९.२३.
आ रश्मीन्‌ (ऋ०वे०रश्मिं) देव यमसे (तै०ब्रा० युवसे) स्वश्वान्‌ (ऋ०वे०तै०ब्रा० स्वश्वः)। ऋ०वे०५.३३.३४; वा०सं०१०२२४;
श०ब्रा०५.४.३.१४४; तै०ब्रा० २.७.१६.२४. प्रतीकः आ रश्मीन्‌। आप०श्रौ०सू०२२.२८.२१.
आराच्‌ चित्‌ सन्‌ भयताम्‌ अस्य शत्रुः। ऋ०वे०१०.४२.६३; अ०वे० २०.८९.६३.
आराच्‌ चिद्‌ द्वेषः सनुतर्‌ युयोतु (ऋ०वे०१०.७७.६४, युयोत)। ऋ०वे०६.४७.१३४; १०.७७.६४; १३१.७४; अ०वे० ७.९२.१२; २०.१२५.७४; वा०सं०२०.५२४; तै०सं० १.७.१३.५४; मै०सं०४.१२.५४: १९१.७; का०सं० ८.१६४; नि० ६.७.
आराच्‌ चिद्‌ द्वेषो वृषणो युयोत। ऋ०वे०७.५८.६३.
आराच्‌ छत्रुम्‌ (मै०सं० आराञ्‌ शत्रुम्‌) अप बाधस्व दूरम्‌। ऋ०वे०१०४२.७१; अ०वे० २०८९.७१; मै०सं०४.१४.५१: २२२.३; तै०ब्रा० २.८.२.७१.
आराच्‌ छरव्या अस्मत्‌। अ०वे० १.१९.१३.
आ राजाना दिविस्पृशा। ऋ०वे०१.१३७.१४.
आ राजाना मह ऋतस्य गोपा। ऋ०वे०७.६४.२१.
आराञ्‌ शत्रुम्‌। देखें- आराच्‌ छत्रुम्‌।
आरात्ताच्‌ चिच्‌ छवसो अन्तम्‌ आपुः। ऋ०वे०१.१६७.९२.
आरात्ताच्‌ चित्‌ सधमादं न आ गहि। ऋ०वे०७.३२.१३. देखें- आरात्ताद्‌ वा।
आरात्ताच्‌ चिद्‌ भूतम्‌ अस्मे अवसे। ऋ०वे०८.२२.१६३.
आरात्तात्‌ सवितः सुव। अ०वे० १९.८.४४. पंडित का संस्करण तथा नक्ष०२६.४४; परा तान्‌ स०, जो दृष्टव्य है।
आरात्ताद्‌ वा सधमादं न आ गहि। वा०सं०१.२८४३; २.१०२५३. देखें- आरात्ताच्‌ चित्‌ सध०।
आरात्‌ ते अग्निर्‌ अस्तु। आप०मं०पा० १.१३.७१ (आप०गृ०सू० ३.९.३). देखें- मा त्वाशनिर्‌।
आरात्‌ ते गोघ्न उत पूरुषघ्ने। तै०सं० ४.५.१०.३१. देखें- आरे ते इत्यादि।
आरात्‌ त्वद्‌ अन्या वनानि वृक्षि। अ०वे० ६.३०.२३.
आरात्‌ परशुर्‌ अस्तु ते। आप०मं०पा० १.१३.७२. देखें- मा त्वाशनिर्‌।
आरात्‌ पूषन्न्‌ असि श्रुतः। ऋ०वे०६.५६.५३.
आ रात्रि पार्थिवं रजः। ऋ०वे०के खिल१०१२७.११; अ०वे० १९.४७.११; वा०सं०३४.३२१; नि० ९.२९१.
आरात्‌ संकसुकाच्‌ चर। अ०वे० ८.१.१२२.
आराद्‌ अग्निं क्रव्यादं निरूहन्‌। अ०वे० ८.२.९४; कौ०सू० ९७.६१.
आराद्‌ अरातिं र्निऋतिम्‌। अ०वे० ८.२.१२१. प्रतीकः आराद्‌ अरातिम्‌। कौ०सू० ९७.३. तुल०- नीचे अप क्षुधं।
आराद्‌ अरातिम्‌ अर्वींत क्षुधं च। अ०वे० १९.३१.११५.
आराद्‌ उप स्वधा गहि। ऋ०वे०८.३२.६३.
आराद्‌घोषाय त्वा। तै०सं० ७.५.१३.१; का०सं० अ०५.९ (द्वितीयांश)।
आराद्‌ दवीयो अपसेध शत्रून्‌। मै०सं०३.१६.३४: १८७.९. देखें- दूराद्‌ इत्यादि।
आराद्‌ रक्षांसि प्रति दह त्वम्‌ अग्ने। अ०वे० ६.३२.१३.
आराद्‌ विषेभिर्‌ अप याहि दूरम्‌। अ०वे० १९.५६.६४.
आराद्‌ विसृष्टा इषवः पतन्तु रक्षसाम्‌। अ०वे० २.३.६३.
आ राधश्‌ चित्रम्‌ ऋञ्ञसे। ऋ०वे०५.१३.६३.
आराद्यै दिधिषुपतिम्‌। तै०ब्रा० ३.४.१.४. देखें- अराद्ध्या एदिधि०।
आरामम्‌ अस्य पश्यन्ति। श०ब्रा०१४.७.१.१५१; बृह०उप० ४.३.१५१.
आरां बिभर्ष्य आघृणे। ऋ०वे०६.५३.८२.
आ राया यातम्‌ अश्विना। ऋ०वे०८.५.३२२.
आ रायो यन्तु पर्वतस्य रातौ। ऋ०वे०७.३७.८२.
आ राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी (मै०सं० छो़डती है ऽतिव्याधी) महारथो जायताम्‌। वा०सं०२२.२२; मै०सं०३.१२.६: १६२.७; श०ब्रा०१३.१.९.२.
तुल०- जै०उ०ब्रा०१.४.२. देखें- आस्मिन्‌ राष्ट्रे।
आ रिख किकिरा कृणु। ऋ०वे०६.५३.७१, ८४.
आ रुक्मैर्‌ आ युधा नरः। ऋ०वे०५.५२.६१.
आ रुद्रास इन्द्रवन्तः सजोषसः। ऋ०वे०५.५७.११; कौ०ब्रा०२०४; २३.३; श०ब्रा०१३.५.१.१२; नि० ११.१५१. प्रतीकः आ रुद्रासः। शा०श्रौ०सू०१०६.२०; ११.६.८. तुल०- बृहदा०५.४७.
आ रुद्रासः सुदीतिभिः। ऋ०वे०८.२०.२२.
आ रुन्धां सर्वतो वायुः। ऋ०वे०३.२०.१०३.
आरुरोह त्वे सचा (का०सं० त्व्य अपि) । का०सं० ७.१२२; तै०ब्रा० १.२.१.८२; आ०श्रौ०सू०२.१.१७२; वै.५.७२; आप०श्रौ०सू०५.१.२२;
मा०श्रौ०सू०१.५.१.९२.
आरुरोह दिवं महीम्‌। अ०वे० १३.१.४५.४
आरुरोह शुक्रपृष्ठोऽन्तरिक्षम्‌। अ०वे० १३.१.३३२.
आ रुशमेषु दद्महे। अ०वे० २०.१२७.१४; आ०श्रौ०सू०८.३.१०४; शा०श्रौ०सू०१२.१४.१.१४.
आ रूपेभिर्‌ जातवेदो हुवानः। ऋ०वे०५.४३.१०२.
आरे अघा को न्व्‌ इत्था ददर्श। ऋ०वे०१०१०२.१०१.
आरे अघाम्‌ उपावसुम्‌। ऋ०वे०६.५६.६२.
आरे अभूद्‌ विषम्‌ अरौत्‌। अ०वे० १०४.२६१. तुल०- कौ०सू० ३२.२४, टिप्पणी।
आरे अश्मा यम्‌ अस्यथ। ऋ०वे०१.१७२.२३; अ०वे० १.२६.१३.
आरे अस्मत्‌ कृणुहि दैव्यं भयम्‌। ऋ०वे०८.६१.१६३.
आरे अस्मद्‌ अमतिं हेडो। देखें - आरे अस्मद्‌ दैव्यं।
आरे अस्मद्‌ अमतिम्‌ आरे अंहः। ऋ०वे०४.११.६१; आ०श्रौ०सू०२.१०७.
आरे अस्मद्‌ अमतिं बाधमानः। ऋ०वे०३.८.२३; मै०सं०४.१३.१३: १९९.७; का०सं० १५.१२३; ऐ०ब्रा०२.२.१२; तै०ब्रा० ३.६.१.२३.
आरे अस्मद्‌ दधातन। ऋ०वे०८.४७.१३४.
आरे अस्मद्‌ दैव्यं (का०सं० आप०श्रौ०सू० अमतिं) हेडो अस्यतु। ऋ०वे०१.११४.४३; का०सं० ४०११३; आप०श्रौ०सू०१७.२२.१३.
आरे अस्मन्‌ (मै०सं० नील०रू०उप०अस्मिन्‌) नि धेहि तम्‌। वा०सं०१६.१२४; तै०सं० ४.५.१.४४; मै०सं०२.९.२४: १२२.६; का०सं० १७.११४;
नील०रू०उप०१६४.
आरे अस्मन्‌ नि रीरमन्‌। ऋ०वे०७.३२.१२; सा०वे०१.२८४२; २.१०२५२.
आरे अस्मे च शृण्वते। ऋ०वे०१.७४.१३; सा०वे०२.७२९३; वा०सं०३.११३; तै०सं० १.५.५.१३; मै०सं०१.५.१३: ६५.७; का०सं० ६.९३; श०ब्रा०२.३.४.१० आरे अस्य योजनं हरिष्ठाः। ऋ०वे०१.१९१.१०५-१२५, १३४.
आरे गोहा नृहा वधो वो अस्तु। ऋ०वे०७.५६.१७३.
आरे तं शंसं कृणुहि निनित्सोः। ऋ०वे०७.२५.२३.
आरे ते गोघ्नम्‌ उत पूरुषघ्नम्‌। ऋ०वे०१.११४.१०१. देखें- आरात्‌ ते इत्यादि।
आरे देवा द्वेषो अस्मद्‌ युयोतन। ऋ०वे०१०.६३.१२३.
आरे द्वेषांसि सनुतर्‌ दधाम। ऋ०वे०५.४५.५३.
आरे बाधस्व दुछुनाम्‌। ऋ०वे०९.६६.१९३; आर०सं०५.७३; वा०सं०१९.३८३; ३५.१६३; वा०सं०(का०)८.१२.१२; २९.३७३; तै०सं० १.३.१४.८३;
४.२९.१३; ५.५.२३; ६.६.२३; मै०सं०१.३.३१३: ४१.२; १.५.१३: ६६.९: का०सं० ४.११३; श०ब्रा०२.२.३.२२३; तै०आ० २.५.१३.
आरे बाधस्व र्निऋतिं पराचैः। मै०सं०१.३.३९३: ४५.६; का०सं० ४.१३३. देखें- परा बाधस्व, तथा बाधस्व दूरे।
आरे बाधेथां र्निऋतिं पराचैः। ऋ०वे०६.७४.२३; तै०सं० १.८.२२.५३; मै०सं०४.११.२३: १६५.१२; का०सं० ११.१२३. देखें- बाधेथां दूरं।
आरेभे तोकम्‌ अत्तु सा। अ०वे० १.२८.३४; ४.१७.३४.
आरे मत्‌ कर्त रहसूर्‌ इवागः। ऋ०वे०२.२९.१२.
आरे मन्युं दुर्विदत्रस्य धीमहि। ऋ०वे०१०.३५.४३.
आ रेवती चाश्वयुजौ भगं मे। अ०वे० १९.७.५३; नक्ष०१०.५३.
आ रेवती रोदसी चित्रम्‌ अस्थात्‌। ऋ०वे०३.६१.६२.
आरे विश्वं पथेष्ठाम्‌। ऋ०वे०५.५०.३३.
आरे विश्वां दुर्मतिं यन्‌ निपासि। ऋ०वे०४.११.६२.
आरे शत्रुं (तै०सं० आ०श्रौ०सू० शा०श्रौ०सू० मा०श्रौ०सू० शत्रून्‌) कृणुहि सर्ववीरम्‌ (तै०सं० आ०श्रौ०सू० शा०श्रौ०सू० मा०श्रौ०सू० सर्ववीरः)
अ०वे० ७.८.१४; तै०सं० १.२.३.३३; आ०श्रौ०सू० ४.४.२४; शा०श्रौ०सू०५.६.२४; मा०श्रौ०सू० २.१.३.१५४.
आरेऽसाव्‌ अस्मद्‌ अस्तु। अ०वे० १.२६.११; कौ०सू० १३९.८. प्रतीकः आरेऽसौ। कौ०सू० १४.१४; आरे कौ०सू० ५०४. तुल०- अगला।
आरे सा वः सुदानवः। ऋ०वे०१.१७२.२१. तुल०- पूर्व का।
आरे स्याम दुरितस्य भूरेः। ऋ०वे०३.३९.८२.
आरे स्याम दुरिताद्‌ अभीके। ऋ०वे०३.३९.७२.
आरे हिंसानाम्‌ अप दिद्युम्‌ आ कृधि। ऋ०वे०१०.१४२.१४.
आरे हेतीर्‌ अदेवीः। ऋ०वे०८.६१.१६४.
आरैक्‌ पन्थां यातवे सूर्या। ऋ०वे०१.११३.१६३; मा०गृ०२.७.५३.
आरैग्‌ उ कृष्णा सदनान्य अस्याः। ऋ०वे०१.११३.२२; सा०वे०२.११००२; नि० २.२०२.
आरोका इव घेद्‌ अह। ऋ०वे०८.४३.३१.
आरोकेषु च दन्तेषु। सा०म०ब्रा०१.३.४१.
आरोगस्य स्थाने स्वतेजसा भानि। तै०आ० १.१६.१.
आरोगोभ्राजः पटरः पतङ्गः। तै०आ० १.७.११.
आरोचयन्‌ रोदसी अन्तरिक्षम्‌। अ०वे० १३.२.३२२.
आ रोदसी अपृणद्‌ अस्य मज्मना प्र वावृधे। ऋ०वे०२.२२.२२; सा०वे०२.८३८२.
आ रोदसी अपृणद्‌ आ स्वर्‌ महत्‌। ऋ०वे०३.२.७१; वा०सं०३३.७५१.
आ रोदसी अपृणा जायमानः। ऋ०वे०३.६.२१; ७.१३.२२; तै०सं० १.५.११.२२; मै०सं०३.१६.५२: १९२.१.
आ रोदसी अपृणाज्‌ जायमानः। ऋ०वे०४.१८.५४; १०४५.६२; वा०सं०१२.२३२; तै०सं० ४.२.२.३२; मै०सं०२.७.९२: ८६.१६; का०सं० १६.९२;
आप०मं०पा० २.११.२६२.
आ रोदसी अपृणाद्‌ ओत्‌ मध्यम्‌। ऋ०वे०१०५५.३१.
आ रोदसी बृहती वेविदानः। ऋ०वे०१.७२.४१.
आ रोदसी भानुना भात्य्‌ अन्तः। ऋ०वे०१०४५.४४; वा०सं०१२.६४, २१४, ३३४; तै०सं० १.३.१४.२४; ४.२.१.२४; २.२४; मै०सं०२.७.८४: ८५.९;
का०सं० १६.८४-१०४; श०ब्रा०६.७.३.२; आप०मं०पा० २.११.२४४.
आ रोदसी वरुणानी शृणोतु। ऋ०वे०५.४६.८३; ७.३४.२२२; अ०वे० ७.४९.२३; मै०सं०४.१३.१०३: २१३.११; तै०ब्रा० ३.५.१२.१३; नि० १२.४६३.
आ रोदसी वसुना दं सुपत्नी। ऋ०वे०६.३.७४.
आ रोदसी विश्वपिशः पिशानाः। ऋ०वे०७.५७.३३.
आ रोदसी वृषभो रोरवीति। ऋ०वे०६.७३.१४; १०८.१२; अ०वे० १८.३.६५२; २०९०१४; सा०वे०१.७१२. देखें- आविर्‌ विश्वानि वृषभो।
आ रोदसी हर्यमाणो महित्वा। ऋ०वे०१०९६.१११; अ०वे० २०३२.११.
आरोहंस्‌ त्रिदिवं दिवः। अ०वे० १७.१.१०३.
आ रोह चर्म महि शर्म यछ। अ०वे० १२.३.१४३.
आ रोह चर्मोप सीदाग्निम्‌। अ०वे० १४.२.२४१.
आरोहँ छुक्रो बृहतीर्‌ अतन्द्रः। अ०वे० १३.२.४२१
आरोहं जिन्व वै०२६.११.
आरोहणम्‌ आक्रमणम्‌। अ०वे० ५.३०.७३.
आ रोहतं वरुण मित्र गर्तम्‌। वा०सं०१०.१६३; तै०सं० १.८.१२.३३; श०ब्रा०५.४.१.१५३. देखें- आ रोहथो।
आ रोहत जनित्रीं जातवेदसः। अ०वे० १८.४.११; कौ०सू० ८०२३; ८१.४५.
आ रोहत दिवम्‌ उत्तमाम्‌। अ०वे० १८.३.६४१.
आरोहतं दशतं शक्वरीर्‌ मम। तै०ब्रा० १.२.१.१४१; आप०श्रौ०सू०५.८.८१.
आ रोह तमसो ज्योतिर्‌ एहि। अ०वे० ८.१.८३.
आ रोह तल्पं सुमनस्यमाना। अ०वे० १४.२.३११. प्रतीकः आ रोह तल्पम्‌। कौ०सू० ७६.२५; ७९.४.
आ रोहत सवितुर्‌ नावम्‌ एताम्‌। अ०वे० १२.२.४८३; कौ०सू० ७१.२३; ८६.२६.
आ रोहतायुर्‌ जरसं वृणानाः। (तै०आ०गृणानाः)। ऋ०वे०१०१८.६१; अ०वे० १२.२.२४१; तै०आ० ६.१०११; आ०गृ०सू०४.६.८. प्रतीकः आ
रोहतायुः। कौ०सू० ७२.९; आ रोहत शां०गृ०सू०३.१.१०; कौ०सू० ७२.१३.
आरोहत्‌ प्रयती पतिम्‌। ऋ०वे०१०.८५.१२४; अ०वे० १४.१.१२४.
आरोहत्‌ सूर्या सावित्री। अ०वे० १४.२.३०३.
आ रोहथो वरुण मित्र गर्तम्‌। ऋ०वे०५.६२.८३; मै०सं०२.६.९३: ६९.१२; का०सं० १५.७३; नि० ३.५. देखें- आरोहतं वरुण।
आरोहन्‌ कृणुषेऽधरान्‌। अ०वे० ३.६.६२.
आरोहन्तं विचक्षण। ऋ०वे०१.५०.३२.
आरोहन्तं बृहतः पाजसस्‌ परि। ऋ०वे०१०.३७.८३.
आ रोहन्तु जनयो योनिम्‌ अग्रे। ऋ०वे०१०१८.७४; अ०वे० १२.२.३१४; १८.३.५७४; तै०आ० ६.१०.२४.
आरोहन्‌ द्याम्‌ अमृतः प्राव मे वचः। अ०वे० १३.१.४३१.
आरोहन्न्‌ उत्तरां दिवम्‌। ऋ० १.५०.११२; तै०ब्रा० ३.७.६.२२२; आप०श्रौ०सू०४.१५.१२.
आरोहन्‌ वर्चसा सह। अ०वे० १९.३६.१३.
आरोह पथो जुहु देवयानान्‌। का०सं० ३१.१४१; तै०ब्रा० ३.७.६.८१; आप०श्रौ०सू०४.७.२१.
आरोह प्रोष्ठं विषहस्व शत्रून्‌। तै०ब्रा० २.७.१७.११. प्रतीकः आरोह प्रोष्ठम्‌। आप०श्रौ०सू०२२.२८.४.
आ रोह मां महते सौभगाय। खि०ऋ० १०.१२८.१०४. देखें नीचे- आ मा रोह।
आ रोह वध्व्‌ अमृतस्य लोकम्‌। आप०मं०पा० १.६.४३. देखें- अगला।
आ रोह सूर्ये अमृतस्य लोकम्‌ (सा०मं०ब्रा० नाभिम्‌) ऋ० १०८५.२०३; अ०वे० १४.१.६१३; सा०मं०ब्रा०१.३.११३; मा०गृ०१.१३.६३; नि० १२.८३.
देखें- पूर्व का।
आरोहस्व समे पादौ। मा०गृ०१.१०.१७१.
आरोहात्मात्मानम्‌ (मा०श्रौ०सू० आरोहात्मनात्मानम्‌) अछा। तै०ब्रा० २.५.८.८२; आ०श्रौ०सू०३.१०६२; आप०श्रौ०सू०६.२८.११२; मा०श्रौ०सू०१.६.३.३२. प्रतीकः आरोह तै०सं० ३.४.१०.५.
आरोहाय त्वा। वै०सू० २६.११.
आरोहेमम्‌ अश्मानम्‌। पा०गृसू०१.७.११. देखें नीचे- आ तिष्ठेमम्‌।
आ रोहोरुम्‌ उप धत्स्व हस्तम्‌ (आप०मं०पा० उप बृहस्व बाहुम्‌)। अ०वे० १४.२.३९१; आप०मं०पा० १.११.७१ (आप०गृ०सू० ३.८.१०). आरोहोऽसि। गो०ब्रा० २.२.१४; वै०सू० २६.११.
आरोहोऽसि मानसः। वै०सू० ३३.२७.
आर्क्षाकं वा प्रतरं नवीयः। अ०वे० १८.२.३१२.
आर्क्षो अनीक एधते। ऋ० ८.७४.४४. देखें- बृहदनीक।
आर्चन्न्‌ अत्र मरुतः सस्मिन्न्‌ आजौ। ऋ० १.५२.१५१.
आर्चन्न्‌ इन्द्रं पपिवांसं सुतस्य। ऋ० ५.२९.२२.
आर्चन्‌ येन दश मासो नवग्वाः। ऋ० ५.४५.७२.
आर्जीकात्‌ सोम मीढ्‌वः। ऋ० ९.११३.२२.
आर्जीकीये मदिन्तमः। ऋ० ८.६४.११३.
आर्जीकीये शृणुह्य्‌ आ सुषोमम्या। ऋ० १०७५.५४; तै०आ० १०१.१३४; म०ना०उ० ५.४४; नि० ९.२६४.
आर्जीके पस्त्यावति। ऋ० ८.७.२९२.
आर्तनास्व्‌ इष्टनिः। ऋ० १.१२७.६३.
आर्तवा अधिपतय आसन्‌। वा०सं०१४.२९; शत०ब्रा० ८.४.३.८. देखें- आर्तवो तथा ऋतवोऽधिपतय।
आर्तवा असृज्यन्त। मै०सं०२.८.६: ११०.१०; का०सं० १७.५. देखें- ऋतवोऽसृज्यन्त।
आर्तवा उपगातारः। तै०ब्रा० ३.१२.९.४१.
आर्तवा ऋतुभिः संविदानाः। अ०वे० ५.२८.२३.
आर्तवा ऋतुभिः सह। अ०वे० ११.७.२०२; कौ०सू० १०६.७५.
आर्तवान्‌ उत हायनान्‌। अ०वे० ३.१०.९२; ११.६.१७२.
आर्तवास्‌ तम्‌ अबध्नत। अ०वे० १०.६.१८२.
आर्तवेभ्यः स्वाहा। वा०सं०२२.२८; मै०सं०३.१२.७: १६२.१५.
आर्तवोऽधिपतिर्‌ आसीत्‌। तै०सं० ४.३.१०१. देखें नीचे- आर्तवा अधिपतय।
आर्तिम्‌ आराम कांचन। तै०आ० ६.९.२२.
आर्तिं पुरुषरेषिणीम्‌। कौ०सू० ५८.१२.
आर्तिं मर्त्यो नीत्य। अ०वे० १२.२.३८२.
आर्तिर्‌ अवर्तिर्‌ र्निऋतिः। अ०वे० १०.२.१०१.
आर्तिश्‌ चानपवाचना। अ०वे० ८.८.९२.
आर्त्नी इमे विष्फुरन्ती अमित्रान्‌। ऋ० ६.७५.४४; वा०सं०२९.४१४; तै०सं० ४.६.६.२४; मै०सं०३.१६.३४: १८५.१७; का०सं० अ०६.१४; नि० ९.४०४.
आर्त्यै जनवादिनम्‌। वा०सं०३०१७. देखें- ऋत्यै‘ इत्यादि।
आर्त्यै र्निऋत्यै द्वेषाच्‌ च वनस्पतिः। तै०आ० ६.९.२३.
आर्त्यै परिवित्तम्‌ (तै०ब्रा० परिविविदानम्‌) । वा०सं०३०९; तै०ब्रा० ३.४.१.४.
आर्दन्‌ धन्वानि सरयन्त आपः। ऋ० ४.१७.२४.
आर्दयद्‌ वृत्रम्‌ अकृणोद्‌ उ लोकम्‌। ऋ० १०१०४.१०३.
आर्द्रः पिन्वमानोऽन्नवान्‌ रसवान्‌ इरावान्‌। तै०ब्रा० ३.१०.१.४.
आर्द्रः प्रथस्नुर्‌ (मा०श्रौ०सू० पाठ-भेद पृथुस्नुर्‌) भुवनस्य गोपाः तै०ब्रा० ३.७.५.३१; आप०श्रौ०सू०२.१०६१; मा०श्रौ०सू०१.२.६.२०१.
आर्द्रं ज्वलति। तै०आ० १०.१.१५; म०ना०उ० ५.१०
आर्द्रदानवस्‌ स्थ। का०सं० २.१.
आर्द्रदानुश्‌ च मा मातरिश्वा च मा हासिष्टाम्‌। अ०वे० १६.३.४.
आर्द्रं तद्‌ अद्य सर्वदा। अ०वे० १.३२.३३.
आर्द्रपवितोर्‌ हरिकेशो मोदः प्रमोदः। तै०ब्रा० ३.१०१.३.
आर्द्ररण्या यत्रामन्थत्‌। आप०मं०पा० १.११.८१ (आप०गृ०सू० ३.८.१०)
आर्द्रम्या रुद्रः प्रथमान एति। तै०ब्रा० ३.१०.१.३१.
आर्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्‌। खि०ऋ० ५.८७.४२.
आर्द्राद्‌ आ शुष्कं मधुमद्‌ दुदोहिथ। ऋ० २.१३.६२.
आर्द्रा नक्षत्रं जुषतां हविर्‌ नः। तै०ब्रा० ३.१.१.३२.
आर्द्रा नक्षत्रम्‌। तै०सं० ४.४.१०१. देखें- बाहुर्‌ न०।
आर्द्रां पुष्करिणीं यष्टीम्‌। खि०ऋ० ५.८७.१३१.
आर्द्रां पुष्करिणीं पुष्टीम्‌। खि०ऋ० ५.८७.१४१.
आर्द्रायै स्वाहा। तै०ब्रा० ३.१.४.४.
आर्द्रे संदीप्तम्‌ असि। शत०ब्रा० १४.९.३.९; बृह०उप० ६.३.९.
आर्ध्म सूक्तवाकम्‌ उत नमोवाकम्‌। तै०सं० २.६.९.५; मै०सं०४.१३.९: २११.१३; तै०ब्रा० ३.५.१०१; शत०ब्रा० १.९.१.४; आ०श्रौ०सू०१.९.१;
शां०श्रौ०सू०१.१४.२.
आर्पयन्‌ ब्राह्मणं जनाः। अ०वे० ५.१९.२२.
आर्यं सहो वर्धया द्युम्नम्‌ इन्द्र। ऋ० १.१०३.३४.
आर्यमणम्‌ अदितिं विष्णुम्‌ एषाम्‌। ऋ० ७.३९.५३.
आर्यमा याति वृषभस्‌ तुराषाट्‌। मा०सं०४.१२.४१: १९०.७; का०सं० १०१३१. देखें- ’अर्यमा‘ इत्यादि।
आर्याय विशोऽव तारीर्‌ दासीः। ऋ० ६.२५.२४; मै०सं०४.१४.१२४: २३५.४; तै०ब्रा० २.८.३.३४.
आर्या व्रता विसृजन्तो अधि क्षमि। ऋ० १०.६५.११४.
आर्वाञ्‌ एहि सोमकामं त्वाहुः। गो०ब्रा० २.२.२१. अर्वाञ्‌ इत्यादि की त्रुटि, जो दृष्टव्य है।
आर्षेयं त्वा कृत्वा बन्धुमन्तम्‌ उपनयामि। कौ०सू० ५५.१२. तुल०- नीचे देवस्य त्वा सवितुः प्रसव उप।
आर्षेयं मा कृत्वा बन्धुमन्तम्‌ उपनय। कौ०सू० ५५.११.
आर्षेम्या दैवा अभिसंगत्य भागम्‌। अ०वे० ११.१.१६३.
आर्षेयास्‌ ते मा रिषन्‌ प्राशितारः। अ०वे० ११.१.२५४, ३२४.
आर्षेयेषु नि दध ओदन त्वा। अ०वे० ११.१.३३१; कौ०सू० ६५.१२.
आर्ष्टिषेणो मनुष्यः समीधे। ऋ० १०.९८.८२; मै०सं०४.११.२२: १६७.१०; का०सं० २.१५२.
आर्ष्टिषेणो होत्रम्‌ ऋषिर्‌ निषीदन्‌। ऋ० १०९८.५१; नि० २.१११.
आलब्धाय स्वाहा। तै०सं० ५.७.२०१; ७.४.१६.१; का०सं० अ०४.५; १३.१०; तै०ब्रा० ३.९.१६.२; आप०श्रौ०सू०२०.१५.६.
आलभस्व। सा०वि०ब्रा०३.४.९.
आलभ्यात्मानम्‌ एव च। शां०गृ०सू०१.१०.९४.
आलाक्ता या रुरुशीर्ष्णी। ऋ० ६.७५.१५१.
आलापाश्‌ च प्रलापाश्‌ च। अ०वे० ११.८.२५१.
आलिखन्न्‌ अनिमिषः किंवदन्त उपश्रुतिर्‌ हर्यक्षः कुम्भी शत्रुः पात्रपाणिर्‌ नृमणिर्‌ हन्त्रीमुखः सर्षपारुणश्‌ च्यवनो नश्यताद्‌ इतः स्वाहा। पा०गृसू०१.१६.२३. देखें- अगला अर्यम्णः कुम्भी तथा आन्त्रीमुखः।
आलिखन्न्‌ विलिखन्न्‌ अनिमिषन्‌ किंवदन्त उपश्रुतिः स्वाहा। हि०गृ०सू०२.३.७. देखें- पूर्व का।
आलिगी च विलिगी च। अ०वे० ५.१३.७१.
आलिनासो विषाणिनः शिवासः। ऋ० ७.१८.७२.
आलुम्पेत्‌ स्रुचो अग्नये। अ०वे० १२.४.३४२.
आलेभानाद्‌ ऋष्टिभिर्‌ यातुधानात्‌। ऋ० १०८७.७२. देखें- उतारेभाणां।
आ व इन्द्रं किरिविं (सा०वे० सा०वि०ब्रा०कृविं) यथा। ऋ० १.३०११; सा०वे०१.२१४१; शां०श्रौ०सू०१८.१३.५; सा०वि०ब्रा०१.४.४. तुल०- ऋ०
वि०१.१७.१०
आ व इन्द्रं पुरुहूतं नमे गिरा। ऋ० ७.३२.२०३; सा०वे०१.२३८३; २.२१७३; १२.४.४३.
आ व ऋञ्ञस ऊर्जां व्युष्टिषु। ऋ० १०७६.११; नि० ६.२१. प्रतीकःआ व ऋञ्ञसे। आ०श्रौ०सू०५.१२.१० तुल०- बृहदा०७.११६.
आवः कुत्सम्‌ इन्द्र यस्मिन्न्‌ चाकन्‌। ऋ० १.३३.१४१.
आवः क्षेम उत योगे वरं नः। तै०सं० ३.४.१०१३; आप०मं०पा० २.१५.१९३. देखें- पाहि क्षेम।
आ वः पीतयोऽभिपित्वे अह्नाम्‌। ऋ० ४.३४.५३.
आ वंसते मघवा वीरवद्‌ यशः। ऋ० ८.१०३.९१; सा०वे०२.२२९१.
आ वक्षणाः पृणध्वं यात शीभम्‌। ऋ० ३.३३.१२४.
आ वक्षि देवां इह विप्र यक्षि च। ऋ० २.३६.४१; अ०वे० २०.६७.५१.
आ वच्यस्व चम्वोः पूयमानः। ऋ० ९.९७.२३; सा०वे०२.७५०३.
आ वच्यस्व महि प्सरः। ऋ० ९.२.२१; सा०वे०२.३८८१.
आ वच्यस्व सुदक्ष चम्वोः सुतः। ऋ० ९.१०८.१०१; सा०वे०२.३६२१.
आ वज्रं बाह्वोर्‌ हरिम्‌। ऋ० ३.४४.४४.
आवतं कृत्व्ये धने। ऋ० ८.८.२१२.
आवतस्‌ त आवतः। अ०वे० ५.३०.११. प्रतीकः आवतस्‌ ते। कौ०सू० ५८.३, ११.
आवत्‌ तम्‌ इन्द्रः शच्या धमन्तम्‌। ऋ० ८.९६.१३३; अ०वे० २०१३७.७३; सा०वे०१.३२३३; का०सं० २८.४३. देखें- प्रावर्तम्‌।
आ वत्सेन तरुणेन। वा०सं०२८.१३३; तै०ब्रा० २.६.१०.१३.
आ वत्सो जगता (आ०गृ०सू०जायतां; पा०गृ०सू० जगदैः) सह। अ०वे० ३.१२.७२; आ०गृ०सू०२.८.१६२; पा०गृ०सू०३.४.४२; हि०गृ०सू०१.२७.४२;
मा०गृ०२.११.१२३; आप०मं०पा० २.१५.४२. देखें- अगला।
आ वत्सो भुवनस्‌ परि। शां०गृ०सू०३.२.९२. देखें- पूर्व का।
आवदंस्‌ त्वं शकुने भद्रम्‌ आ वद। ऋ० २.४३.३१; खि०ऋ० २.४३.६१; आ०गृ०सू०३.५.७; शां०गृ०सू०४.५.८; कौ०सू० ४६.५४१.
आवदानि जनाँ अनु। अ०वे० ६.६९.२४; ९.१.१९४.
आवदानि जनेभ्यः। वा०सं०२६.२२.
आवद्‌ इन्द्रं यमुना तृत्सवश्‌ च। ऋ० ७.१८.१९१.
आ वनिषीष्ट मेधिरः। ऋ० १.१२७.७.
आ वन्धुरेव तस्थतुर्‌ दुरोणे। ऋ० ३.१४.३४.
आ वन्धुरेष्व्‌ अमतिर्‌ न दर्शता। ऋ० १.६४.९३.
आ वयं प्यायिषीमहि गोभिर्‌ अश्वैः। अ०वे० ७.८१.५३.
आ वयुनेषु भूषति। ऋ० ८.६६.८२; अ०वे० २०९७.२२; सा०वे०२.१०४२२.
आ वरीवर्ति भुवनेष्व्‌ अन्तः। ऋ० १.१६४.३१४; १०१७७.३४; अ०वे० ९.१०११४; वा०सं०३७.१७४; मै०सं०४.९.६४: १२६.४; शत०ब्रा० १४.१.४.१०;
ऐ०आ०२.१.६.१०; तै०आ० ४.७.१४; ५.६.५; जै०उ०ब्रा०३.३७.१४, ५; नि० १४.३४.
आ वरुणं करामहे। ऋ० १.२५.५२.
आवरेष्व्‌ अदधाद्‌ आ परेषु। ऋ० १०.५६.७४.
आवरेष्व्‌ अदधुस्‌ तन्तुम्‌ आततम्‌। ऋ० १०.५६.६४.
आवर्तनं निवर्तनम्‌। ऋ० १०१९.४३, ५३; अ०वे० ६.७७.२३. तुल०- आवर्तने वि०।
आ वर्तन वर्तय। तै०सं० ३.३.१०११; ४.१.१; आप०श्रौ०सू०९.१९.३; हि०गृ०सू० १.१४.५; आप०मं०पा० २.२२.७१ (आप०गृ०सू० ८.२३.७). देखें
नीचे- आ निवर्तन।
आ वर्तनिं मधुना जिन्वथस्‌ पथः। ऋ० ४.४५.३३. तुल०- बृहदा०३.९७ (ब).
आवर्तने निवर्तन आवर्तननिवर्तनाय स्वाहा। आप०मं०पा० २.२२.८ (आप०गृ०सू० ८.२३.७).
आवर्तने विवर्तने। तै०ब्रा० ३.७.९.८; आप०श्रौ०सू०१३.२०१३. तुल०- आवर्तनं।
आवर्तमानो भुवनस्य मध्ये। मै०सं०२.१३.२२१: १६७.२०; का०सं० ४०१२१; आप०श्रौ०सू०१७.१३.२१.
आवर्तय निवर्तया वर्तन वर्तय। का०सं० १३.९१. प्रतीकः आ वर्तय निवर्तम्या। का०सं० १३.१० देखें नीचे- आ निवर्तन।
आवर्तयन्ति दावने। ऋ० ८.६९.१७४; अ०वे० २०९२.१४४.
आवर्तेषु च यानि ते। सा०मं०ब्रा०१.३.१२.
आवर्वृततः कृणवो वपूंषि। अ०वे० ५.१.८४.
आवर्वृतरीर्‌ अध नु द्विधाराः। ऋ० १०३०११; ऐ०ब्रा०२.२०३; कौ०ब्रा०१२.१; आ०श्रौ०सू०५.१.९.
आ वर्षिष्ठं द्याम्‌ अरुहच्‌ छविष्ठा। अ०वे० १९.४९.२२.
आ वर्षिष्ठम्या न इषा। ऋ० १.८८.१३; नि० ११.१४३.
आवल्गते स्वाहा। तै०सं० ७.१.१३.१.
आ वल्गू विप्रो ववृतीत हव्यैः। ऋ० ७.६८.४३.
आवल्गोऽस्मि संवल्गः। मा०श्रौ०सू०१.६.२.१७३.
आववर्तद्‌ अवराञ्‌ चक्रियावसे। ऋ० २.३४.१४४.
आववर्तद्‌ अवसे वां हविष्मान्‌। ऋ० ७.८५.४३.
आ वव्ने मर्त्यानाम्‌। ऋ० ५.७४.७२.
आ वश्‌ चित्तम्‌ आ वो व्रतम्‌। ऋ० १०१६६.४३.
आवः शमं वृषभं तुग्र्यासु। ऋ० १.३३.१५१.
आवसथे श्रियं मन्त्रम्‌। तै०ब्रा० ३.७.४.६३; आप०श्रौ०सू०४.२.१३.
आ वसोः सदने सीदामि। ला०श्रौ०सू०४.९.१६; गो०गृ०सू०१.६.१५. देखें- इदम्‌ अहम्‌ अर्वावसोः तथा इदम्‌ अहं बृहस्पतेः।
आ वः सोमं नम्यामसि। मै०सं०१.३.१५२: ३६.६ (मूल - ’वः सोमं नयामसि‘, हविषा के बाद, जहाँ से आ का विभाजन हो). देखें नीचे- अभि
सोमं।
आ वह। आ०श्रौ०सू०१.३.६; मा०श्रौ०सू०५.१.१.११.
आ वह जातवेदः सुयजा यज। आ०श्रौ०सू०१.३.२२ (तुल०- १.३.६ तथा भाष्य). देखें नीचे- आ च वह जात०,
आ वह देवान्‌ देवायते यजमानाय। वा०सं०५.१२; तै०सं० १.२.१२.३; २.५.९.३; ६.२.८.२; मै०सं०१.२.८: १८.६; ३.८.५: १०१.१; का०सं० २.९; ३.५;
२५.६. तुल०- आ वह देवान्‌ द्वारा।
आ वह देवान्‌ पितॄन्‌ यजमानाय। आ०श्रौ०सू०२.१९.७. तुल०- आ वह देवान्‌ द्वारा।
आ वह देवान्‌ यजमानाय। वा०सं०५.१२; तै०सं० २.५.९.४; कौ०ब्रा०१२.७; शत०ब्रा० १.४.२.१६; ३.५.२.१३; तै०ब्रा० ३.५.३.२; आ०श्रौ०सू०१.३.६ (तुल०- भाष्य); शां०श्रौ०सू०१.५.१. तुल०- आ वह देवान्‌ द्वारा।
आ वह देवान्‌ सुन्वते यजमानाय। आ०श्रौ०सू०५.३.७. तुल०- आ वह देवान्‌ द्वारा।
आवहन्ती पोष्या वार्याणि। ऋ० १.११३.१५१; आ०श्रौ०सू०६.१४.१८.
आवहन्ती भूर्य्‌ अस्मभ्यं सौभगम्‌। ऋ० १.४८.९३.
आवहन्ती वितन्वाना। तै०आ० ७.४.११; तै०उप० १.४.११.
आवहन्त्य्‌ अरुणीर्‌ ज्योतिषागात्‌। ऋ० ४.१४.३१.
आ वह स्वाहा। आ०श्रौ०सू०१.३.१४.
आ वहा दुहितर्‌ दिवः। ऋ० ५.७९.८२. तुल०- चन्द्रेण दुहितर्‌।
आ वहा दैव्यं जनम्‌। ऋ० ६.१६.६२.
आ वहस्थे पराकात्‌। ऋ० ८.५.३११.
आ वां येष्ठाश्विना हुवध्यै। ऋ० ५.४१.३१.
आ वां रथं युवतिस्‌ तिष्ठद्‌ अत्र। ऋ० १.११८.५१.
आ वां रथं दुहिता सूर्यस्य। ऋ० १.११६.१७१.
आ वां रथम्‌ अवमस्म्यां व्युष्टौ। ऋ० ७.७१.३१.
आ वां रथं पुरुमायं मनोजुवम्‌। ऋ० १.११९.११. प्रतीकः आ वां रथम्‌। आ०श्रौ०सू०४.१५.२.
आ वां रथो अश्विना श्येनपत्वा। ऋ० १.११८.११; कौ०ब्रा०१८.४.
आ वां रथो नियुत्वान्‌ वक्षद्‌ अवसे। ऋ० १.१३५.४१; ऐ०ब्रा०५.१२.५. प्रतीकः आ वां रथः। शां०श्रौ०सू०१०७.४; ८.३.
आ वां रथो रथानाम्‌। ऋ० ५.७४.८१.
आ वां रथो रोदसी बद्‌बधानः। ऋ० ७.६९.११; मै०सं०४.१४.१०१: २२९.११; तै०ब्रा० २.८.७.६१; शां०श्रौ०सू०६.६.६.
आ वां रथोऽवनिर्‌ न प्रवत्वान्‌। ऋ० १.१८१.३१.
आ वां राजानाव्‌ अध्वरे ववृत्म्याम्‌। ऋ० ७.८४.११. प्रतीकः आ वां राजानौ। आ०श्रौ०सू०६.१.२; ८.२.१६; शां०श्रौ०सू०९.२.५; १२.१०५.
आ वां वयोऽश्वासो वहिष्ठाः। ऋ० ६.६३.७१.
आ वां वहन्तु स्थविरासो अश्वाः। ऋ० ७.६७.४३.
आ वां वहिष्ठा इह ते वहन्तु। ऋ० ४.१४.४१.
आ वां वाहिष्ठो अश्विना। ऋ० ८.२६.४१. प्रतीकः आ वां वाहिष्ठः। शां०श्रौ०सू०११.६.२.
आ वां विप्र इहावसे। ऋ० ८.८.९१.
आ वां विशन्त्व्‌ इन्दवः स्वाभुवः। ऋ० ४.५०.१०३; अ०वे० २०.१३.१३; ऐ०ब्रा०६.१२.८; गो०ब्रा० २.२.२२.
आ वां विश्वाभिर्‌ ऊतिभिः। ऋ० ८.८.१८१; ८७.३१.
आ वां वोचे विधतेषु प्रयस्वान्‌। ऋ० ७.७३.२४.
आ वां शश्वद्भिर्‌ ववृतीय वाजैः। ऋ० ७.९३.६४.
आ वां श्येनासो अश्विना वहन्तु। ऋ० १.११८.४१.
आ वां सहस्रं हरयः। ऋ० ४.४६.३१. प्रतीकः आ वां सहस्रम्‌। शां०श्रौ०सू०१०६.६; ११.६.२.
आ वां सुम्ने वरिमन्‌ सूरिभिः ष्याम्‌। ऋ० ६.६३.१११.
आ वां सुम्नैः शम्यू इव। ऋ० १०.१४३.६१.
आ वां स्तोमा इमे मम। ऋ० ८.९.८३; अ०वे० २०.१४०.३३.
आ वां ग्रावाणो अश्विना। ऋ० ८.४२.४१. तुल०- बृहदा०६.७८.
आ वाचो मध्यम्‌ अरुहद्‌ भुरण्युः। वा०सं०१५.५११; तै०सं० ४.७.१३.३१; मै०सं०२.१२.४१: १४७.११; का०सं० १८.१८१; शत०ब्रा० ८.६.३.२०
आ वाजं वाज्य्‌ अक्रमीत्‌। ऋ० ९.६४.२९२; सा०वे०२.५२; ला०श्रौ०सू०७.१२.१३२.
आ वाजं दर्षि सातये। ऋ० ५.३९.३४; सा०वे०२.५२४४.
आ वाजा यातोप न ऋभुक्षाः। ऋ० ४.३४.५१.
आ वाजेषु मध्यमेषु। ऋ० १.२७.५२; सा०वे०२.८४९२.
आ वाजैर्‌ उप नो गमत्‌। ऋ० ८.१०२.९३; सा०वे०२.२९८३; तै०ब्रा० २.५.८.२३.
आ वात वाहि भेषजम्‌। ऋ० १०१३७.३१; अ०वे० ४.१३.३१; तै०ब्रा० २.४.१.७१; तै०आ० ४.४२.११.
आ वातस्य ध्रजन्तो रन्त इत्याः। ऋ० ७.३६.३१.
आ वा दधातु र्निऋतेर्‌ उपस्थे। ऋ० ७.१०४.९४; अ०वे० ८.४.९४.
आ वां तोके तनये तूतुजानाः। ऋ० ७.६७.६३; तै०ब्रा० २.४.३.७३.
आ वां दानाय ववृतीय दस्रा। ऋ० १.१८०.५१.
आ वां देवास उशती उशन्तः। ऋ० १०.७०.६३.
आ वां देवी जुषाणे घृताची। कौ०सू० २२.९३.
आ वां धियो ववृत्युर्‌ अध्वरां उप। ऋ० १.१३५.५१. प्रतीकः आ वां धियः। शां०श्रौ०सू०१०.७.३.
आ वां नक्षन्तो अद्रय आञ्जन्‌। ऋ० ६.६३.३४.
आ वां नरा पुरुभूजा ववृत्याम्‌। ऋ० ५.४९.१३.
आ वां नरा मनोयुजः। ऋ० ५.७५.६१.
आ वाम्‌ अगन्‌ सुमतिर्‌ वाजिनीवसू। ऋ० १०४०१२१; अ०वे० १४.२.५१; आप०मं०पा० १.७.१११ (आप०गृ०सू० २.६.७).
आ वाम्‌ अत्या अपि कर्णे वहन्तु। ऋ० ५.३१.९२.
आ वाम्‌ अन्धांसि मदिराण्य्‌ अग्मन्‌। ऋ० ६.६९.७३; ऐ०ब्रा०१६.१२.११; गो०ब्रा० २.२.२२.
आ वाम्‌ अश्वासः शुचयः पयस्पाः। ऋ० १.१८१.२१.
आ वाम्‌ अश्वासः सुयुजो वहन्तु। ऋ० ५.६२.४१.
आ वाम्‌ अश्वासो अभिमातिषाहः। ऋ० ६.६९.४१.
आ वाम्‌ उपस्थम्‌ अद्रुहा। ऋ० २.४१.२११; मै०सं०३.८.७१: १५०७; कौ०ब्रा०९.४; मा०श्रौ०सू०२.२.२.२६; नि० ९.३७१. प्रतीकः आ वाम्‌ उपस्थम्‌।
शां०श्रौ०सू०५.१३.८.
आ वाम्‌ ऊर्जानी रथम्‌ अश्विनारुहत्‌। ऋ० १.११९.२४.
आ वाम्‌ ऋताय केशिनीर्‌ अनूषत। ऋ० १.१५१.६१.
आ वां पतित्वं सखाय जग्मुषी। ऋ० १.११९.५३.
आ वां प्रजां जनयतु प्रजापतिः। अ०वे० १४.२.४०१. देखें नीचे- आ नः प्रजां।
आ वां भूषन्‌ क्षितयो जन्म रोदस्योः। ऋ० १.१५१.३१.
आ वां मित्रावरुणा हव्यजुष्टिम्‌। (मै०सं०हव्यदातिम्‌) ऋ० १.१५२.७१; मै०सं०४.१४.१२१: २३४.३; तै०ब्रा० २.८.६.५१; आ०श्रौ०सू०३.८.१. प्रतीकः आ वां मित्रावरुणा। शां०श्रौ०सू०८.१२.७.
आवायन्‌ सक्थिभञ्ञनम्‌। आप०श्रौ०सू०२१.२०.३४.
आ वायो भूष शुचिपा उप नः। ऋ० ७.९२.११; वा०सं०७.७१; तै०सं० १.४.४.११; ३.४.२.११; मै०सं०१.३.६१: ३२.९; का०सं० ४.२१; १३.१११, १२;
ऐ०ब्रा०५.१६.११; कौ०ब्रा०२६.१५; शत०ब्रा० ४.१.३.१८१; आ०श्रौ०सू०२.२०४; ३.८.१; ८.९.२. प्रतीकः आ वायो भूष शुचिपाः। आप०श्रौ०सू०१२.१.२; १४.९; १५.१८.७ (व्याख्या); १९.१७.८; आवायो भूष शां०श्रौ०सू०१०१०४; ११.५; आ वायो मै०सं०४.१४.२: २१७.४; तै०ब्रा० २.८.१.१; का०श०सू०६.६; मा०श्रौ०सू०२.३.५.४.
आ वाससः परिधानाद्‌ बृहस्पतिः। सा०मं०ब्रा०१.१.१२४; आप०मं०पा० १.४.१०४; हि०गृ०सू०१.१९.७४.
आ वासांसि मर्मजत्‌। ऋ० १०.२६.६४.
आ वाहय। आ०श्रौ०सू०१.३.६. खण्डात्मक मंत्रों का प्लुत उच्चारण होगा।
आ वाहम्यामि। मा०श्रौ०सू०११.७.१ (पञ्चमांश).
आवाहितम्‌ आवाहित। मै०सं०२.९.१०: १३०.८.
आविः कृणुष्व। देखें- आविष्‌ इत्यादि।
आ विंशत्या त्रिंशता याह्य्‌ अर्वाङ्‌। ऋ० २.१८.५१.
आविक्षितस्य कामप्रेः। ऐ०ब्रा०८.२१.१४३. देखें- अगला।
आविक्षितस्याग्निः क्षत्ता। शत०ब्रा० १३.५.४.६३; शां०श्रौ०सू०१६.९.१६३. देखें- पूर्व का।
आवित्त (मै०सं० आवित्ता) इन्द्रो वृद्धश्रवाः। वा०सं०१०.९; मै०सं०२.६.९: ६९.४; ४.४.३: ५२.१८; का०सं० १५.७; शत०ब्रा० ५.३.५.३३ (त्रुटिपूर्ण-
आवित्तो): देखें- ’आविन्न‘ इत्यादि।
आवित्तः पूषा विश्ववेदाः। वा०सं०१०९; मै०सं०२.६.९: ६९.५; ४.४.३: ५३.२; का०सं० १५.७; शत०ब्रा० ५.३.५.३५. देखें- आविन्नः इत्यादि।
आवित्ता इन्द्रो इत्यादि। देखें- ’आवित्त‘ इत्यादि।
आवित्तादितिर्‌ उरुशर्मा। वा०सं०१०.९; शत०ब्रा० ५.३.५.३७. देखें- अगला तथा आविन्ना देव्य्‌।
आवित्ता देव्य्‌ अदितिः। मै०सं०२.६.९: ६९.५; ४.४.३: ५३.३; का०सं० १५.७. देखें नीचे- पूर्व का।
आवित्ते द्यावापृथिवी ऋतावृधौ। मै०सं०२.६.९: ६९.५; ४.४.३: ५३.१; का०सं० १५.७. देखें- अगला तथा आविन्ने।
आवित्ते द्यावापृथिवी विश्वशंभुवौ। वा०सं०१०९; शत०ब्रा० ५.३.५.३६. देखें नीचे- पूर्व का।
आवित्तो अग्निर्‌ गृहपतिः। वा०सं०१०.९; मै०सं०२.६.९: ६९.३; ४.४.३: ५२.१७; का०सं० १५.७; शत०ब्रा० ५.३.५.३२; मा०श्रौ०सू०९.१.३. देखें-
आविन्नो इत्यादि ।