आ पूषा एत्व् आ वसु। तै०सं० २.४.५.१३ देखें- आ पुष्टम्।
आ पूषा बृहस्पतिः। अ०वे० ५.२८.१२२.
आ पृक्षुधो वीरुधो दंसु रोहति। ऋ०वे० १.१४१.४२.
आपृच्छयं क्रतुम् आ क्षेति पुष्यति। ऋ०वे० १.६४.१३४.
आपृच्छयं धरुणं वाज्य् अर्षति। (सा०वे० अर्षसि)। ऋ०वे० ९.१०७.५३; सा०वे० २.२६३
आपृछ्येन सधस्थेन, प्रत्नेन धरुणेन च, पिबाच्युद् इन्द्र त्वं सोमम्, ऋचोर् गर्भेऽद्याहित। जै०ब्रा०२.१३.१२३४.
आपृछ्यो विश्पतिर् विक्षु वेधाः। ऋ०वे०१.६०२४.
आ पृणन्ति शवसा वर्धयन्ति च। ऋ०वे०५.११.५४; मै०सं०२.१३.७४: १५६.७.
आपृणन्तो अन्तरिक्षा व्य अस्थुः। ऋ०वे०७.७५.३४.
आपृणोऽसि संपृणः (आप०श्रौ०सू०आपृणोसि संपृण) प्रजया मा पशुभिर् आ पृण। शा०श्रौ०सू०१.१५.१६; आप०श्रौ०सू०२४.१२.९. तुल०- नीचे
आपुर स्ता।
आ पृत्सु दर्षि नृणां नृतम। ऋ०वे०६.३३.३४.
आपो अग्निं यशसः सं हि पूर्वीः। ऋ०वे०३.१.११२.
आपो अग्निं प्र हिणुत पितॄँर् उप। अ०वे० १८.४.४०१. प्रतीकः आपो अग्निम्। कौ०सू० ८८.२३. देखें- आपो देवः प्रहिणुता०।
आपो अग्रं दिव्या ओषधयः। अ०वे० ८.७.३१.
आपो अग्रे विश्वम् आवन्। अ०वे० ४.२.६१.
आपो अछावदामसि। अ०वे० १९.२.३४.
आपो अद्यान्व् अचारिषम्। ऋ०वे०१.२३.२३१; १०९.९१; आ०श्रौ०सू०३.६.२७. देखें- नीचे आपो इत्यादि।
आपो अमीवचातनीः। ऋ०वे०१०.१३७.६२; अ०वे० ३.७.५२; ६.९१.३२.
आपो अर्षन्ति सिन्धवः। ऋ०वे०९.२.४२; ६६.१३२; सा०वे०२.३९०२.
आपो अस्मान् (मै०सं०मा) मातरः शुन्धयन्तु। (अ०वे० मै०सं०का०सं० सूदयन्तु; तै०सं० आप०श्रौ०सू० शुन्धन्तु)। ऋ०वे० १०१७.१०१; अ०वे०
६.५१.२१; वा०सं०४.२१; तै०सं० १.२.१.११; का०सं० २.११; मै०सं०१.२.११: १०१; ३.६.२: ६१.७; श०ब्रा०३.१.२.११; आ०श्रौ०सू०६.१३.११; ८.१२.६; आप०श्रौ०सू० १०६.१. प्रतीकः आपो अस्मान्। शा०श्रौ०सू० ४.१५.४; का०सं० ७.२.१५; वृ०हा०सं०८.१२, २३.
आपो गर्भं जनयन्तीः। गो०ब्रा० १.१.३९. देखें- आपो वत्सं. तुल०- व्ध्एर्. ेर्ग्े. ११.
आपो गृहेषु जाग्रत। हि०गृ०सू०२.४.५१. देखें- आपो जागृत, आपो देवेषु, तथा आपो हविःषु।
आपो जनयथा च नः। ऋ०वे०१०९.३३; अ०वे० १.५.३३; सा०वे०२.११८९३; वा०सं०११.५२३; ३६.१६३; तै०सं० ४.१.५.१३; ५.६.१.४३; ७.४.१९.४३;
मै०सं०२.७.५३: ८०२; ४.९.२७३: १३९.८; का०सं० १६.४३; ३५.३३; तै०आ० ४.४२.५३; १०१.१२३; आप०मं०पा० २.७.१५३.
आपो जागृत। मै०सं०१.१.३: २.११; का०सं० १.३; ३१.२; मा०श्रौ०सू०१.१.३.३७. देखें- नीचे आपो गृहेषु।
आपो ज्योती रसोऽमृतं ब्रह्म। तै०आ० १०१५.१; २८.१; तै०आ० १०६८; क०प्र०२.१.७; शङ्ख०सू० ४.९.१६; ल०व्या०सं०२.१८; प्राणा०हो०उ०१; मा०ना०उप०१३.१; १५.३; अ०शि०उ०६. प्रतीकः आपो ज्योतिः बृ०पा०सं०२.६६. देखें- ओम् आपो इत्यादि तथा शिरः।
आपो दिव्याः पयस्वतीः। अ०वे० ४.८.४४, ६२; ८.२.१४६. देखें- दिव्येन पयसा।
आपो दीक्षा तया वरुणो राजा दीक्षया दीक्षितः। तै०ब्रा० ३.७.७.६; आप०श्रौ०सू०१०११.१.
आपो देवता। तै०सं० ४.४.१०२; मै०सं०२.१३.२०: १६६.४; का०सं० ३९.१३.
आपो देवीः प्रतिगृभ्णीत (तै०सं० का०सं० ०गृह्णीत) भस्मैतत्। वा०सं०१२.३५१; तै०सं० ४.२.३.२१; मै०सं०२.७.१०१: ८८.३; का०सं० १६.१०१;
१९.१२; श०ब्रा०६.८.२.३; आप०श्रौ०सू०१६.१२.११. प्रतीकः आपो देवः प्रतिगृभ्णीत। मा०श्रौ०सू०६.१.४; आपो देवः। का०सं० १६.६.२६ (२८); बृ०पा०सं०२.१३४, १३५.
आपो देवीः प्रथमजा ऋतेन। (अ०वे० ऋतस्य)। ऋ०वे०१०१०९.१४; अ०वे० ५.१७.१४.
आपो देवीः प्रहिणुताग्निम्। हि०गृ०सू०२.१०६१. देखें- आपो अग्निं प्र।
आपो देवीर् अग्रेपुवो अग्रेगुवोऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त। (तै०ब्रा० में ’धत्त‘ नहीं है) तै०सं० १.१.५.१; तै०ब्रा० ३.२.५.३; ३.६.१. प्रतीकः
आपो देवीर् अग्रेपुवः। आप०श्रौ०सू० १.११.१० देखें- देवीर् आपो अग्रसो।
आपो देवीर् उभयांस् तर्पयन्तु। अ०वे० १८.४.३९४; हि०गृ०सू०२.१२.१०४; आप०मं०पा० २.२०.२४४.
आपो देवीर् घृतमिन्वा ऊ आपः (का०सं० घृतम् इद् आप आसन्)। मै०सं०२.१३.११: १५३.१; का०सं० ३५.३१; ३९.२१. देखें- आपो भद्रा।
आपो देवीर् बृहतीर् विश्वशंभुवः। वा०सं०४.७१; तै०सं० १.२.२.११; ६.१.२.२, ३; मै०सं०१.२.२१: १०१३; ३.६.४: ६४.३; का०सं० २.२१; २३.२;
श०ब्रा०३.१.४.१५१. प्रतीकः आपो देवीः। मा०श्रौ०सू०२.१.२.१.
आपो देवीर् यज्ञिया माविशन्तु। तै०सं० ७.३.१३.१३; का०सं० (अ०) .३.३३.
आपो देवीः शुद्धायुवः शुद्धा यूयं देवाँ ऊढ्वम्। तै०सं० १.३.८.२. प्रतीकः आपो देवः शुद्धायुवः। तै०सं० ६.३.८.४; आप०श्रौ०सू०७.१८.४. देखें- देवीर् आपः शुद्धा।
आपो देवीः शुद्धाः स्थ। तै०ब्रा० ३.७.४.२१; आप०श्रौ०सू०१.११.१०१.
आपो देवः शुन्धत मा मधुमन्तं मधुमतीर् देवयज्यायै। मै०सं०१.२.१: ९.७. प्रतीकः आपो देवीः। मा०श्रौ०सू०२.१.१.२१; मा०गृ०१.५.४. तुल०-
नीचे दैव्याय कर्मणे।
आपो देवीस् सरस्वतीः। आप०मं०पा० २.११.१८२.
आपो देवः स्वदन्तु (वा०सं०(का०) सदन्तु) स्वात्तं चित् सद् देवहविः। वा०सं०६.१०; वा०सं०(का०)६.२.४; श०ब्रा०३.७.४.६. प्रतीकः आपो देवः। का०सं० ६.३.३२. देखें- स्वात्तं सद्, स्वात्तं हव्यं तथा स्वात्तं चित्।
आपो देवेभिर् निवृता अतिष्ठन्। ऋ०वे०१०९८.६२.
आपो देवेषु जाग्रथ। पा०गृसू०१.१६.२२१. देखें- नीचे आपो गृहेषु।
आपो धारय मातिगुः। तै०ब्रा० ३.७.४.१४४; आप०श्रौ०सू०१.१४.३४.
आपोऽध्वर्यः। मा०श्रौ०सू०१.८.१.१. देखें- वातोऽध्वर्युः।
आपो न देवीर् उप यन्ति होत्रियम्। ऋ०वे०१.८३.२१; अ०वे० २०२५.२१; ऐ०ब्रा०२.२०९; कौ०ब्रा०१२.१; आ०श्रौ०सू०५.१.१३. प्रतीकः आपो न देवीः। शा०श्रौ०सू०६.७.६.
आपो न द्वीपं दधति प्रयांसि। ऋ०वे०१.१६९.३४.
आपो न धायि सवनं म आ वसो। ऋ०वे०८.५०(भाग-२).३३.
आपो न निम्नैर् उदभिर् जिगत्नवः। ऋ०वे०१०७८.५३.
आपो नप्त्रे घृतम् अन्नं वहन्तीः। ऋ०वे०२.३५.१४३.
आपो न प्रवता यतीः। ऋ०वे०८.६.३४२; १३.८२; ९.२४.२२; सा०वे०२.३१२२.
आपो न प्रवतासरन्। ऋ०वे०९.६.४२.
आपो न मक्षु सुमतिर् भवा नः। ऋ०वे०९.८८.७३; सा०वे०२.८२३३.
आपो न वज्रिन्न् अन्व् ओक्यं सरः। ऋ०वे०८.४९ (भाग-१).३३.
आपो नो वृक्तबर्हिषः। ऋ०वे०८.३३.१२; अ०वे० २०५२.१२; ५७.१४२; सा०वे०१.२६१२; २.२१४२.
आपो न सिन्धुम् अभि यत् समक्षरन्। ऋ०वे०१०.४३.७१. अ०वे० २०.१७.७४.
आपो न सृष्टा अधवन्त नीचीः। ऋ०वे०७.१८.१५२.
आपो नाम स्थ। शां०गृ०सू०२.६.१.
आपो निम्नेव सवना हविष्मतः। ऋ०वे०१.५७.२२; अ०वे० २०१५.२२.
आपो नुदन्तु (आप०मं०पा० हि०गृ०सू० बाधन्तां) र्निऋतिं पराचैः। अ०वे० ६.१२४.२४; आप०मं०पा० २.२२.११४; हि०गृ०सू० १.१६.७४.
आपो ब्रह्म जना विदुः। अ०वे० १०.७.१०२.
आपो ब्रह्म समाहिताः। अ०वे० १०.७.११४.
आपो भद्रा घृतम् इद् आप आसन्। (तै०सं० आसुः) अ०वे० ३.१३.५१; तै०सं० ५.६.१.३१. प्रतीकः आपो भद्राः। तै०ब्रा० २.८.९.३; ३.१२.१.१;
आप०श्रौ०सू०१४.१८.१. देखें- आपो देवीर् घृतमो।
आपो भवन्तु पीतये। ऋ०वे०१०९.४२; अ०वे० १.६.१२; वा०सं०३६.१२२; का०सं० १३.१५२; ३८.१३२; तै०ब्रा० १.२.१.१२; २.५.८.५२; तै०आ०
४.४२.४२; आप०श्रौ०सू०५.४.१२; मा०श्रौ०सू०६.१.५२; हि०गृ०सू०१.५.७२. देखें- शं नो भवन्तु पीतये।
आपोऽभिगरः। तै०आ० ३.६.१. देखें- वातोऽभिगरः।
आपो भूयिष्ठा इत्य् एको अब्रवीत्। ऋ०वे०१.१६१.९१.
आपो भृग्वङ्गिरसां स्मृतम्। गो०ब्रा० १.५.२६४.
आपो भृग्वङ्गिरोमयम्। गो०ब्रा० १.१.३९२.
आपो भृग्वङ्गिरोरूपम्। गो०ब्रा० १.१.३९१.
आपो मधुमतीर् इमाः। अ०वे० १८.४.३९२; हि०गृ०सू०२.१२.१०२; आप०मं०पा० २.२०२४२.
आपो मध्यं क्व वो नूनम् अन्तः। ऋ०वे०१०१११.८४.
आपो मरीचीः परि पान्तु सर्वतः। (मा०गृ० विश्वतः) पा०गृसू०३.३.६१; मा०गृ०२.८.६१. देखें- अगला।
आपो मरीचीः प्र वहन्तु नो धियः। आ०गृ०सू०२.४.१४१. देखें- पूर्व का।
आपो मलम् इव प्राणैक्षीत्। (आप०श्रौ०सू० प्राणिजन्) अ०वे० २.७.१३; आप०श्रौ०सू०६.२०२३.
आपो मा तत्र नयन्तु। अ०वे० १९.४३.७३.
आपो मा तस्माच् छुम्भन्तु। अ०वे० १२.२.४०३.
आपो मा तस्मात् सर्वस्मात्। अ०वे० ७.६४.१३; १०५.२२३. देखें- अगला।
आपो मा तस्माद् एनसः। वा०सं०६.१७५; ला०श्रौ०सू०२.२.११५; आप०श्रौ०सू०७.२१.६१. देखें- पूर्व का।
आपो मा मातरः इत्यादि। देखें-आपो अस्मान्।
आपोऽमृतम् (कौ०सू० ऽमृतं स्थ; प्राणा०हो०उ०ऽमृतम् असि)। गो०ब्रा० १.१.३९ (तृतीयांश); कौ०सू० ९०१८; प्रा०हो०उ० १. देखें- अमृतम्
आपः।
आपो मे रेतसि श्रिता रेतो हृदये हृदयं मय्य् अहम् अमृत अमृतं ब्रह्मणी। तै०ब्रा० ३.१०८.६.
आपो मे होत्राशंसिनः। (आ०गृ०सू० ०शंसिन्यः) श०ब्रा०२.१०; आप०श्रौ०सू०१०१.१४; आ०गृ०सू०१.२३.१२.
आपो मे होत्राशंसिनस् ते मे देवयजनं ददातु (!) होत्राशंसिनो देवयजनं मे दत्त। श०ब्रा०२.१० देखें- आपो होत्राशंसिनस्।
आपो मे होत्राशंसिनस् ते मोपह्वयन्ताम्। श०ब्रा०२.५.
आपो मौषधीमतीर् एतस्या दिशः पान्तु। अ०वे० १९.१७.६१.
आपो यं वः प्रथमं देवयन्तः। ऋ०वे०७.४७.११; वृ०हा०सं०.८.२७. तुल०- बृहदा०५.१७४.
आपो यत् त आसु मदन्ति देवीः। ऋ०वे०१.१७३.८२.
आपो यद् वस् तपस् तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः। अ०वे० २.२३.१.
आपो यद् वस् तेजस् तेन तम् अतेजसं कृणुत यो इत्यादि। अ०वे० २.२३.५.
आपो यद् वः शोचिस् तेन तं प्रति शोचत यो इत्यादि। अ०वे० २.२३.४.
आपो यद् वोऽर्चिस् तेन तं प्रत्य् अर्चत यो इत्यादि। अ०वे० २.२३.३.
आपो यद् वो हरस् तेन तं प्रति हरत यो इत्यादि। अ०वे० २.२३.२.
आपो यवा (वि०स्मृ०वा) अमृतं यवाः। बौ०ध०सू०३.६.५२; वि०स्मृ०४८.१८२.
आपो योक्त्राणि मुञ्चत। ऋ०वे०३.३३.१३२. अ०वे० १४.२.१६२.
आपो रिप्रं निर्वहत। आप०श्रौ०सू०७.४.५; मा०श्रौ०सू०१.७.३.२४.
आपो रेवतीः क्षयथा हि वस्वः। ऋ०वे०१०३०१२१; आ०श्रौ०सू०४.१३.७; ७.११.७१; पा०गृसू०३.५.३१; प्रतीकः आपो रेवतीः। का०सं० १२.५;
ऐ०ब्रा०२.१६.१; कौ०ब्रा०११.४; शा०श्रौ०सू०६.३.११; ९.२०७.
आपो रेवतीः शृणुता हवं मे। ऋ०वे०१०३.८४.
आपो वत्सं जनयन्तीः। अ०वे० ४.२.८१. देखें- आपो गर्भं।
आपो वा अमृतं इत्यादि।: देखें-आपो यवा।
आपो वा इदं सर्वम्। तै०आ० १०.२२.१; मा०ना०उप०१४.१.
आपो वाजजितो वाजं वः सरिष्यन्तीर् वाजं जेष्यन्तीर् वाजिनीर् वाजजितो वाजजित्यायै संमार्ज्म्य् अपो अन्नादा अन्नाद्याय। आप०श्रौ०सू०८.८.२. अग्ने
वाजजिद् वाजं त्वा सरिष्यन्तं का अहं।
आपो वातः पर्वतासो वनस्पतिः। ऋ०वे०८.५४ (भाग-६).४३.
आपो वाता ओषधयः। अ०वे० १८.१.१७३.
आपो विद्युतः परिपान्तु सर्वतः (म०गृ०सू० परिपान्त्व् आयुः) आ०गृ०सू०२.४.१४४; मा०गृ०२.८.६४. देखें- आपो विश्वतः।
आपो विद्युद् अभ्रं वर्षम्। अ०वे० ४.१५.९१.
आपो विमोक्त्रीर् मयि तेज इन्द्रियम्। तै०ब्रा० ३.७.१४.१६, २६ (द्वितीयांश); आप०श्रौ०सू०१३.२१.३६ (तृतीयांश) ।
आपो विश्वतः (पाठ-भेद विद्युतः) परिपान्तु सर्वतः आ०गृ०सू०१.२.११४ (समा०टिका). देखें- आपो विद्युतः।
आपो विश्वस्य भेषजीः। अ०वे० ३.७.५३; ६.९१.३३. देखें- नीचे आपश् च विश्वभेषजीः।
आपो वृतास् ता वरुणेन वृतास् ताभिर् वृताभिर् वर्त्त्रीभिर् यस्माद् भयाद् बिभेमि तद् वारये स्वाहा। आ०गृ०सू०३.११.१.
आपो वो मिथुनं मा नो मिथुनं रीढ्वम्। तै०आ० १.१६.१.
आपो व्रतपत्न्यः इत्यादि। कौ०सू० ५६.७. तुल०- अग्ने व्रतपते व्रतं, इत्यादि।
आपोऽसि जन्मना वशा सा यज्ञं गर्भम् अधत्थाः सा मया संभव। मै०सं०२.१३.१५: १६४.५. तुल०- आप०श्रौ०सू०१६.३२.४.
आपो ह मह्यं तद् देवः। अ०वे० ६.२४.१३.
आपो ह यद् बृहतीर् (तै०सं० मै०सं०का०सं० यन् महतीर्) विश्वम् (तै०आ०गर्भम्) आयन्। ऋ०वे०१०१२१.७१; वा०सं०२७.२५१; ३२.७१; वा०सं०(का०)२९.३४४; तै०सं० ४.१.८.५१; मै०सं०२.१३.२३१: १६९.२; का०सं० ४०११; तै०आ० १.२३.८१. प्रतीकः आपो ह यत्। तै०सं० २.२.१२.१. देखें- आपो अग्रे।
आपो हविःषु जागृत। आप०श्रौ०सू०१.१४.३१. देखें- नीचे आपो गृहेषु।
आपो ह श्लेष्म प्रथमं संबभूव। आप०श्रौ०सू०६.१४.७१.
आपो हिरण्यं जुगुपुस् त्रिवृद्भिः। अ०वे० १९.२७.९३.
आपो हि ष्ठा मयोभुवः। ऋ०वे०१०९.११; अ०वे० १.५.११; सा०वे०२.११८७१; वा०सं०११.५०१; ३६.१४१; तै०सं० ४.१.५.११; ५.६.१.४१; ७.४.१९.४१;
मै०सं०२.७.५१: ७९.१६; ३.१.६: ८.१०; ४.९.२७१: १३९.३; का०सं० १६.४१; १९.५; ३५.३१; श०ब्रा०६.५.१.२; तै०ब्रा० ३.९.७.५; तै०आ० ४.४२.४१; १०१.१११; आप०श्रौ०सू०७.२१.६; ९.१२.२; १८.८; १३.१५.१३; १४.१८.१; १६.४.१; आ०गृ०सू०२.८.१२; ९.८; ४.६.१४; कौ०सू० ६.१७; हि०गृ०सू०१.१०२; २१.५; २.१८.९; मा०गृ०१.२.११; आप०मं०पा० २.७.१३१ (आप०गृ०सू० ५.१२.६); बौ०ध०सू०२.५.८.११; ल०व्या०सं०२.१९; _.९.२७१. प्रतीकः आपो हि ष्ठा। मै०सं०२.१३.१: १५३.४; का०सं० (अ०) .४.८; आ०श्रौ०सू०५.२०६; शा०श्रौ०सू०४.११.६; १५.३; ८.६.७; ७.१२, २०; ९.२८.६; १४.५७.७; वै०सू० २८.११; का०सं० १६.३.१६; मा०श्रौ०सू०४.३.४३; ६.१.२; ६.१.६; पा०गृसू०१.८.६; २.२.१४; ६.१३; १४.२१; ३.५.४; वि०स्मृ०६४.१८; ६५.३; गौ०ध०शा०२०१०; पार०सू० ११.३४; १२.१०; ल०व्या०सं०१.२२; वृ०हा०सं०.८.२५; बृ०पा०सं०२.३८, ५०, ५६, १२९; ऋग्विधा०१.३.५; ४.१०; ३.४.३, ६. उल्लिखित जैसे- आपो-हि-ष्ठीयम् (जांचें - सूक्तम्) शां०गृ०सू०३.१.४; आपो-हि-ष्ठाः (जांचें - ऋचः) वा०ध०शा०१५.२०; वृ०हा०सं०४.३०; आपो- हि-ष्ठीयाः (३. र्चः) शा०श्रौ०सू०४.११.६; २१.५; ८.६.७; ७.१२, २०; १४.५७.७; ला०श्रौ०सू०२.१०२०; ३.६.६; ४.११.७; आप० श्रौ०सू०१५.११.१६; २०१८.७; शा०गृ०सू० १.१४.८; मा०गृ० १.१.२४; ६.४; ११.२६; २.२.२७; सा०वि०ब्रा०१.२.५. यह तथा अगला मंत्र अ०वे० (१.६.१) निर्दिष्ट जैसे-
शंभूमयोभू (जांचें - सूक्ते) वै०सू० १०१९; कौ०सू० ९.१, ४; १८.२५; १९.१; ४१.१४; ४३.१२; यह पृथक् मंत्र जैसे- सिन्धुद्वीपस्य सूक्तम्। ऋग्विधा०३.११.४. तुल०- बृहदा०६.१५३. देखें- अब्दैवतम्।
आपो हेतिः। वा०सं०१५.१८; तै०सं० ४.४.३.२; मै०सं०२.८.१०: ११५.४; का०सं० १७.९; श०ब्रा०८.६.१.१९.
आपो होत्राशंसिनस् ते मे होत्राशंसिनो होत्राशंसिनो देवयजनं मे दत्त। आप०श्रौ०सू०१०३.१. देखें- आपो मे होत्राशंसिनस् ते मे देवयजनं।
आप्तं मनः। तै०सं० १.८.१५.१; तै०ब्रा० १.७.९.३; मै०सं०२.६.११: ७१.१; ४.४.५: ५५.१८; का०सं० १५.८; मा०श्रौ०सू०९.१.३;
आप०श्रौ०सू०१८.१७.७. देखें- आपाम मनसा।
आप्तोर्यामात्र सप्तमः। गो०ब्रा० १.५.२३४.
आप्त्याय परा वह। ऋ०वे०८.४७.१४४.
आप्त्ये परि दद्मसि। ऋ०वे०८.४७.१५४.
आप्त्ये सं नयामसि। ऋ०वे०८.४७.१७४. देखें- नीचे अप्रिये सं।
आप्नानं तीर्थं क इह प्र वोचत्। ऋ०वे०१०.११४.७३; कौ०ब्रा०१८.९; श०ब्रा०३.१.
आप्नुहि श्रेयांसम् अति समं क्राम। अ०वे० २.११.१-५.
आ प्यायतां घृतयोनिः। तै०ब्रा० ३.७.५.२१; आप०श्रौ०सू०२.१०४१; मा०श्रौ०सू०१.२.६.१८१.
आ प्यायतां ध्रुवा हविषा घृतेन। (तै०सं० का०सं० आप०श्रौ०सू०मा०श्रौ०सू० ध्रुवा घृतेन) वा०सं०(का०) २.५.३१; तै०सं० १.६.५.११; ७.५.१;
का०सं० ३१.१४१; शा०श्रौ० सू०४.११.११; का०सं० ३.३.१२१; आप०श्रौ०सू० २.१२.९; मा०श्रौ०सू० १.३.२.७१.
आ प्यायध्वम् अघ्न्या इन्द्राय (विकार के साथ भी- महेन्द्राय) देवभागम्। आप०श्रौ०सू०१.२.६. देखें- अगले चार।
आ प्यायध्वम् अघ्न्या देवभागम् ऊर्जस्वतीः पयस्वतीः प्रजावतीर् अनमार्वा अयक्ष्माः। तै०सं० १.१.१.१; तै०ब्रा० ३.२.१.४ (खंडो में) देखें- नीचे
पूर्व का।
आ प्यायध्वम् अघ्न्या इन्द्राय भागं (का०सं० अघ्न्या देवभागं) प्रजावतीर् अनमीवा अयक्ष्माः। वा०सं०१.१; का०सं० १.१; ३०१०; श०ब्रा०१.७.१.६, ७. देखें- नीचे, पूर्व का किन्तु एक।
आ प्यायध्वम् अघ्न्या देवेभ्या इन्द्राय (मा०श्रौ०सू० विकार के साथ भी - ’महेन्द्राय‘) भागम् मै०सं०१.१.१: १.३; मा०श्रौ०सू०१.१.१.१९. प्रतीकः आ प्यायध्वम् अघ्न्या देवेभ्यः। मै०सं०४.१.१: १.१५. देखें- नीचे पू्र्व के दो।
आ प्यायध्वम् अघ्न्या देवेभ्यो विश्वेभ्यो देवेभ्यो भागम्। मा०श्रौ०सू०१.७.१.८. देखें- नीचे पूर्व के तीन।
आ प्यायन्ताम् आप ओषधयः। तै०सं० १.१.१३.१; तै०ब्रा० ३.३.९.४; आप०श्रौ०सू०३.६.१.
आ प्यायन्ताम् उस्रिया हव्यसूदः। ऋ०वे०१.९३.१२२.
आ प्यायन्तां पुनर् आ यन्तु शूर्पम्। अ०वे० १२.३.२०४. खंडः पुनर् आ यन्तु शूर्पम्। कौशि०सू० ६१.२८.
आ प्यायन्तु मेऽङ्गानि। पा०गृसू०३.१६.११.
आप्यायमानाः प्रजया धनेन। ऋ०वे०१०१८.२३; अ०वे० १८.३.१७३. तै०आ० ६.१०२३; मा०गृ०२.१.१३३.
आपायमानाप्यायमानाप्याया सूनृतेरा। तै०ब्रा० ३.१०१.१.
आप्यायमानो अमृताय सोम। ऋ०वे०१.९१.१८३; आर०सं०३.२३; वा०सं०१२.११३३; तै०सं० ४.२.७.४३; मै०सं०२.७.१४३: ९६.१०; का०सं० १६.१४३; ३७.५३; श०ब्रा०७.३.१.४६; कौ०सू० ६८.१०३.
आप्यायमानो बहुधा जनेषु। तै०ब्रा० ३.१.१.२३.
आप्याययन्ती दुरितानि विश्वा। तै०ब्रा० ३.१.१.१२३.
आ प्याययन्तु (नि० ०ति) भुवनस्य गोपाः। अ०वे० ७.८१.६४; तै०सं० २.४.१४.१४; मै०सं०४.९.२७४: १४०४; ४.१२.२४: १८१.८; का०सं० १०१२४;
शा०श्रौ०सू०५.८.४४; नि० ५.११४, दुर्ग के अनुसार (रोथ का संस्करण पृ०६१) ।
आप्याययन्तौ संचरताम्। तै०ब्रा० ३.७.४.११३; आप०श्रौ०सू० १.६.१०३.
आ प्यायय सखीन् इत्यादि। देखें-आ प्याययास्मान् सखीन्।
आप्यायय हरिवो वर्धमानः। तै०ब्रा० ३.७.११.५२; तै०आ० ४.५.६२; ४२.५२; आप०श्रौ०सू०३.१२.१२.
आ प्याययास्मान् (तै०सं० मै०सं०का०सं० प्यायय) सखीन् सन्या मेधया। (गो०ब्रा० वै०सू० मेधया प्रजया धनेन) वा०सं०५.७; तै०सं०
१.२.११.१; ६.२.२.५; मै०सं०१.२.७: १६.१८; का०सं० २.८; ऐ०ब्रा०१.२६.४; गो०ब्रा० २.२.४; श०ब्रा०३.४.३.१८; आ०श्रौ०सू०४.५.६; शा०श्रौ०सू०५.८.३; वै०सू० १३.२३; ला०श्रौ०सू०५.६.८.
आ प्यायस्व मदिन्तम। ऋ०वे०१.९१.१७१; वा०सं०१२.११४१; तै०सं० १.४.३२.११; का०सं० ३५.१३१; तै०आ० ३.१७.११; आप०श्रौ०सू०१४.२९.११. आ प्यायस्व सम् एतु ते। ऋ०वे०१.९१.१६१; ९.३१.४१; वा०सं०१२.११२१; तै०सं० ३.२.५.३१; ४.२.७.४१; मै०सं०२.७.१४१: ९६.६; का०सं० १६.१४१;
ऐ०ब्रा०१.१७.१; ७.३३.७; पञ्च०ब्रा०१.५.८१; श०ब्रा०७.३.१.४६; आ०श्रौ०सू०१.१०५; ४.५.३; ५.६.२७; १२.१५; शा०श्रौ०सू०७.५.१७; १५.४; आप०श्रौ०सू०१२.२५.२४; १४.२८.१; १६.२०१२; १९.११.९; कौ०सू० ६८.१०१; कौ०ब्रा०उ०२.८. प्रतीकः आ प्यायस्व। तै०सं० २.३.१४.३;
५.१२.१; ३.१.११.१; मै०सं०४.१३.१०: २१३.२; का०सं० ३५.१३; गो०ब्रा० २.३.६; तै०ब्रा० ३.५.१२.१; ७.१३.४; तै०आ० ६.६.२; शा०श्रौ०सू०१.१५.४; वैता०१९.१९; ला०श्रौ०सू०२.५.९; का०सं० ९.१२.५; १७.३.१६; आप०श्रौ०सू०१३.२०८; मा०श्रौ०सू०२.४.१.४६; ६.१.६; कौ०सू० ६८.९; वृ०हा०सं०८.२९; बृ०पा०सं०७.२८; ९.३०५. निर्दिष्ट जैसे-आपीनवती (जाँचें- ऋक्) ऐ०ब्रा०१.१७.४१; आप्यानवती (जाँचें-ऋक्) श०ब्रा०७.३.१.४५; २.१.
आ प्र च्यवेथाम् अप तन् मृजेथाम्। अ०वे० १८.४.४९१. प्रतीकः आ प्र च्यवेथाम्। कौ०सू० ८२.४०
आ प्रत्यञ्चं दाशुषे दाश्वांसम्। अ०वे० ७.४०२१.
आ प्र द्रव (मै०सं० आ प्रेहि) परमस्याः परावतः। अ०वे० ३.४.५१; मै०सं०२.२.११: २४.३.
आ प्र द्रव परावतः। ऋ०वे०८.८२.११; आ०श्रौ०सू०६.४.१०; शा०श्रौ०सू०१८.१३.७.
आ प्र द्रव हरिवो मा वि वेनः। ऋ०वे०५.३१.२१.
आ प्र यछ दक्षिणाद् ओत सव्यात्। अ०वे० ७.२६.८४; वा०सं०५.१९४; तै०सं० १.२.१३.२४; ७.१३.४४; मै०सं०१.२.९४: १९.७; का०सं० २.१०४; श०ब्रा०३.५.३.२२४.
आ प्र यात मरुतो विष्णो अश्विनौ। ऋ०वे०८.२७.८१.
आ प यातु परावतः। अ०वे० ६.३५.१२; वा०सं०१८.२७२; २६.८२; तै०सं० १.५.११.१२; मै०सं०३.१६.४२: १८९.१३; का०सं० ४.१६२;
ऐ०ब्रा०५.२१.१६; कौ०ब्रा०२६.१०; आ०श्रौ०सू०८.११.४२; शा०श्रौ०सू०२.५.३२.
आप्राः क्रर्तन् सम् अजैर् अध्वरे मतीः। ऋ०वे०९.७२.५३.
आ प्रागाद् भद्रा युवतिः। आर०सं०३.७१.
आप्रा (अ०वे० १३.२.३५३, आप्राद्) द्यावापृथिवी अन्तरिक्षम्। ऋ०वे०१.११५.१३; ४.१४.२३; अ०वे० १३.२.३५३; २०१०७.१४३; आर०सं०५.३३;
वा०सं०७.४२३; १३.४६३; तै०सं० १.४.४३.१३; २.४.१४.४३; मै०सं०१.३.३७३: ४३.९; का०सं० ४.९३; २२.५३; श०ब्रा०४.३.४.१०३; ७.५.२.२७; तै०ब्रा० २.८.७.४३; ऐ०आ०३.२.३.१०३; तै०आ० १.७.६३; २.१३.१३; नि० १२.१६३. प्रतीकः आप्रा द्यावापृथिवी। मा०श्रौ०सू०६.१.७.
आप्रा रजांसि दिव्यानि पार्थिवा। ऋ०वे०४.५३.३१.
आप्रियश् छन्दांसि निविदो यजूंषि। तै०ब्रा० ३.७.१०२३; आप०श्रौ०सू०१४.३१.८.३
आप्रीणानौ विजहता अरातिम्। मै०सं०१.४.३३: ५१.५; का०सं० ५.४३. देखें- संजानानौ वि०।
आप्रीणेऽरिक्तो (आप०श्रौ०सू० रिक्तो) म आत्मा। का०सं० ४०५४; आप०श्रौ०सू०१६.३४.४४.
आप्रीभिर् आप्रीर् यज्ञस्य। वा०सं०१९.१९२.
आप्रुषायन् मधुन ऋतस्य योनिम्। ऋ०वे०१०६८.४१; अ०वे० २०१६.४१.
आ प्रेहि इत्यादि। देखें- आ प्र द्रव परमस्याः।
आ प्लवस्व मा प्लवस्व। तै०आ० १.२७.११.
आ बध्नामि यशो मयि। पा०गृसू०२.६.२४४.
आबयो अनाबयो। अ०वे० ६.१६.११. प्रतीकः आबयो कौ०सू० ३०.१.
आ बर्हिर् इन्द्रो वरुणस् तुरा नरः। ऋ०वे०८.२७.६३.
आ बर्हिः सीदतं सुमत्। ऋ०वे०८.८७.४२. तुल०- सीदतां बर्हिर् आ सुमत्।
आ बर्हिः सीदतं नरा। ऋ०वे०१.४७.८४; ८.८७.२२.
आ बाह्वोर् वज्रम् इन्द्रस्य धेयाम्। ऋ०वे०१०५२.५३.
आ बुन्दं वृत्रहा ददे। ऋ०वे०८.४५.४१; सा०वे०१.२१६१.
आबेधू रण्याय कम्। अ०वे० ९.३.६२.
आ ब्रह्म नव्यम् अवसे ववृत्यात्। ऋ०वे०६.१७.१३४.
आ ब्रह्मन् ब्राह्मणो (मै०सं० ब्राह्मणस् तेजस्वी) ब्रह्मवर्चसी जायताम्। वा०सं०२२.२२; वा०सं०(का०)२४.३०; तै०सं० ७.५.१८.१; मै०सं०३.१२.६:
१६२.७; का०सं० अ०५.१४; श०ब्रा०१३.१.९.१; तै०ब्रा० ३.८.१३.१; १८.५; आप०श्रौ०सू०२०८.१३; १२.७. प्रतीकः आ ब्रह्मन् ब्राह्मणः। मा०श्रौ०सू०९.२.२; आ ब्रह्मन् का०सं० २०४.११.
आ भक्षत् कन्यासु नः। ऋ०वे०९.६७.१०३, ११३, १२३.
आ भन्न्दमाने उपाके। ऋ०वे०१.१४२.७१.
आ भन्न्दमाने उषसा उपाके। ऋ०वे०३.४.६१.
आ भन्दिष्ठस्य सुमतिं चिकिद्धि। ऋ०वे०५.१.१०३; मै०सं०४.११.४३: १७२.६; का०सं० ७.१६३; तै०ब्रा० २.४.७.९३.
आ भरतं शिक्षतं वज्रबाहू। ऋ०वे०१.१०९.७१; तै०ब्रा० ३.६.११.११; आ०श्रौ०सू०३.७.१३.
आभरद् अरुणं मानम् अन्धसः। ऋ०वे०१०.१४४.५२.
आ भरामि त्वाम् अभि। अ०वे० ८.७.२६४.
आ भरेऽहं सहस्रशः। अ०वे० ३.२४.१४.
आभवन् प्रभवन् भवन्। अ०वे० ३.२९.२२. देखें- अगला।
आभवन् प्रभवन् संभवन् संभूतो भूतः। तै०ब्रा० ३.१०१.२. देखें- पूर्व का।
आ भाति देवी अमृते अमूरः। ऋ०वे०३.२५.३२.
आ भात्य् अग्निर् उषसाम् अनीकम्। ऋ०वे०५.७६.११; सा०वे०२.११०२१; ऐ०ब्रा०१.२१.८; कौ०ब्रा०८.६. प्रतीकः आ भात्य् अग्निः।
आ०श्रौ०सू०४.६.२; १५.२; ९.११.१४; आ भाति शा०श्रौ०सू०५.९.२३; ६.६.६; १५.८.१४.
आ भानुना पार्थिवानि ज्रयांसि। ऋ०वे०६.६.६१.
आ भारती भारतीभिः सजोषाः। ऋ०वे०३.४.८१; ७.२.८१.
आभार्षं विश्वभेषजीम्। अ०वे० ६.५२.३३.
आभासमानः प्रदिशो नु सर्वाः। मै०सं०४.१४.१४३: २३९.१६.
आभिः प्रजाभिर् इह संवसेय। तै०ब्रा० १.२.१.२१२; आप०श्रौ०सू०५.१४.५२.
आभिर् गीर्भिर् यद् अतो न ऊनम्। तै०ब्रा० ३.७.११.४१; तै०आ० ४.५.६१; ४२.५१; आप०श्रौ०सू०३.१२.११. प्रतीकः आभिर् गीर्भिः। आप०श्रौ०सू०९.१२.९;
१५.८.५.
आभिर् दिग्भिर् अनन्ताभिः। आप०मं०पा० २.१९.४३. देखें- दिवा दिग्भिर् तथा दिवा दिग्भिश्।
आभिर् यातं सुविदत्राभिर् अर्वाक्। ऋ०वे०७.९१.६३.
आभिर् याहि तूयम् आ मद्र्यद्रिक्। ऋ०वे०६.२२.११४; अ०वे० २०३६.११४.
आभिर् विधेमाग्नये। ऋ०वे०८.२३.२३१.
आभिर् विश्वा अभियुजो विषूचीः। ऋ०वे०६.२५.२३; मै०सं०४.१४.१२३: २३५.४; तै०ब्रा० २.८.३.३३.
आभिर् हि माया उप दस्युम् आगात्। ऋ०वे०१०७३.५३.
आभिः शमीभिर् महयन्त इन्द्र। ऋ०वे०४.१७.१८४.
आभिष् टे अद्य गीर्भिर् गृणन्तः। ऋ०वे०४.१०.४१२; तै०सं० ४.४.४.७१२; मै०सं०२.१३.८१२: १५७.१९; आ०श्रौ०सू०२.८.१४. प्रतीकः आभिष् टे अद्य।
मै०सं०४.१०२: १४५.८.
आभिष् ट्वम् अभिष्टिभिः। ऐ०आ०४.२१; महानाम्न्यः २१.
आभिष् ट्वाहं दशभिर् अभिमृशामि दशमास्याय सूतवै। (आप०मं०पा० सूतवे) हि०गृ०सू०२.२.५; आप०मं०पा० २.११.१५ (आप०गृ०सू० ६.१४.१४). देखें- दशमास्याय।
आभि स्पृधो मिथतीर् अरिषण्यन्। ऋ०वे०६.२५.२१; मै०सं०४.१४.१२१: २३५.३; तै०ब्रा० २.८.३.३१.
आभूर् अन्योऽप (आप०मं०पा० ऽव) पद्यताम्। आप०श्रौ०सू०१.९.९४; हि०गृ०सू०२.१०७४; आप०मं०पा० २.१९.१४, ३४, ५४. देखें- मातुर् अन्यो।
आभूर् (का०सं० मै०सं० आभूर्) अस्य निषङ्गगधिः (तै०सं० मै०सं०का०सं० निषङ्गगथिः)। वा०सं०१६.१०४; तै०सं० ४.५.१.४४; मै०सं०२.९.२४:
१२२.४; का०सं० १७.११४. देखें- शिवो अस्य।
आभूवः प्रभूवो भूतिः। पा०गृ०सू०२.१७.१५१.
आभूकं प्रतिचाकशान्। अ०वे० ६.२९.३.
आ भूतांशो अश्विनोः कामम् अप्राः। ऋ०वे०१०१०६.११४.
आ भूतिं-भूतिं वयम् अश्नवामहै। तै०ब्रा० २.५.६.५४.
आभूतिर् अस्य् आभूयासम्। जै०उ०ब्रा०३.२०३, ११.
आ भूतिर् एषाभूतिः। ऐ०ब्रा०७.१३.१०३; शा०श्रौ०सू०१५.१७३.
आभूतो भूतः स उ जायते पुनः। अ०वे० ११.४.२०२.
आभूत्या सहजा वज्र सायक। ऋ०वे०१०८४.६१; अ०वे० ४.३१.६१.
आभूभिर् इन्द्र तुर्वणिः। ऋ०वे०५.३५.३४.
आभूभिर् इन्द्रः श्नथयन्न् अनाभुवः। ऋ०वे०१.५१.९२.
आ भूयो भर। वा०सं०४.१६; तै०सं० १.२.३.२; ६.१.४.७; मै०सं०१.२.३: १२.१०; ३.६.९: ७३.४; का०सं० २.४; २३.६; श०ब्रा०३.२.२.२५.
आभूर् अस्य इत्यादि। देखें- आभुर् इत्यादि।
आभूर् विभूः प्रभूः शंभूर् भुवः। तै०ब्रा० ३.१०.१.३.
आभूषन्तस् ते (तै०ब्रा० त्वा) सुमतौ नवायाम्। ऋ०वे०१०.१६०.५३; अ०वे० २०.९६.५३; तै०ब्रा० २.५.८.१२३.
आभूषन्तीः सोम वेदः। ऋ०वे०१.४३.९४.
आभूषेण्यं वो मरुतो महित्वनम्। ऋ०वे०५.५५.४१.
आ भेषजस्य वहता सुदानवः। ऋ०वे०८.२०.२३२.
आभोगं हन्मना हतम्। ऋ०वे०७.९४.१२३.
आभोगय इष्टये राय उ त्वम्। ऋ०वे०१.११३.५२.
आभोगयं प्र यद् इछन्त ऐतन। ऋ०वे०१.११०.२१.
आभोगास् त्वेव संयन्ति। तै०आ० १.८.५३.
आभ्याम् इन्द्रः पक्वम् आमास्व अन्तः। ऋ०वे०२.४०.२३; तै०सं० १.८.२२.५३; मै०सं०४.११.२३: १६४.२; का०सं० ८.१७३.
आभ्यो योनिभ्यो अधि जातवेदाः। कौ०सू० १३३.६२. देखें- एभ्यो इत्यादि तथा स्वाद् योनेर्।
आमत्रेभिः सिञ्चता मद्यम् अन्धः। ऋ०वे०२.१४.१२; नि० ५.१.
आ मध्वो अस्मा असिचन्न् अमत्रम्। ऋ०वे०१०.२९.७१; अ०वे० २०.७६.७१.
आमनम् असि। तै०सं० २.३.९.१ (द्वितीयांश), ३; आप०श्रौ०सू०१९.२३.९.
आमनस्य देव ये पशवः समनसस् तान् अहं कामये हृदा ते मां कामयन्तां हृदा तान् मा आमनसस् कृधि स्वाहा। मै०सं०२.३.२: २८.२१.
आमनस्य देवा (मै०सं० ०व) या (मै०सं० याः; का०सं० यास्) स्त्रियः समनसस् ता (का०सं० समनसो या) अहं कामये हृदा ता मां कामयन्तां
हृदा ता म (मै०सं० मा) आमनसस् कृधि स्वाहा। तै०सं० २.३.९.२; मै०सं०२.३.२: २८.१९; का०सं० १२.२.
आमनस्य देवा (मै०सं० ०व) ये पुत्राः समनसस् तान् (का०सं० पुत्रासो ये पशवस् समनसो यान्) अहं कामये हृदा ते मां कामयन्तां हृदा तान् म
(मै०सं० मा) आमनसस् कृधि स्वाहा। मै०सं०२.३.२: २८.१८; का०सं० १२.२.
आमनस्य देवा (मै०सं०मा०श्रौ०सू० ०व) ये सजाताः (तै०सं० सजाताः कुमाराः) समनसस् तान् (का०सं० समन्सो यान्) अहं कामये हृदा ते
मां कामयन्तां हृदा तान् म (मै०सं० मा) आमनसस् कृधि स्वाहा। तै०सं० २.३.९.१; मै०सं०२.३.२: २८.१६; का०सं० १२.२. प्रतीकः
आमनस्य देव ये सजाताः समनसः। मा०श्रौ०सू०५.२.१.१६; आमनस्य देवाः। तै०सं० २.३.९.३; का०सं० १२.२.
आ मनस्यां हृदयाद् अधि। आप०मं०पा० २.२१.३३२. देखें- मनस्यां इत्यादि।
आ मनीषाम् अन्तरिक्षस्य नृभ्यः। ऋ०वे०१.११०.६१.
आ मन्द्रम् आ वरेण्यम्। ऋ०वे०९.६५.२९१; सा०वे०२.४८८१.
आ मन्द्रस्य सनिष्यन्तो वरेण्यम्। ऋ०वे०३.२.४१.
आ मन्द्रैर् इन्द्र हरिभिः। ऋ०वे०३.४५.११; अ०वे० ७.११७.११; सा०वे०१.२४६१; २.१०६८१; वा०सं०२०५३१; तै०आ० १.१२.२१ (द्वितीयांश);
शा०श्रौ०सू०९.५.९; १८.११.३; आ०गृ०सू०३.१०५; सा०वि०ब्रा०१.४.१९. प्रतीकः आ मन्द्रैर् इन्द्र शा०श्रौ०सू०१२.९.११: आ मन्द्रैः वै०२३.९; कौ०सू० ५९.१४; ऋग्विधा०२.२.४; सा०वि०ब्रा०२.४.६.
आ मन्येथां वृषण्वसू। ऋ०वे०८.२६.५२.
आ मन्येथाम् आ गतं कच् चिद् एवैः। ऋ०वे०३.५८.४१.
आ मर्त्यो दधर्षति। ऋ०वे०७.३२.१४२; सा०वे०१.२८०२; २.१०३२२.
आमवत्सु तस्थौ न रोकः। ऋ०वे०६.६६.६४.
आ मही रोदसी पृण। ऋ०वे०९.४१.५२; सा०वे०२.२४६२.
आ महे ददे सुव्रतो न वाजम्। ऋ०वे०१.१८०६४.
आ महो नृम्णस्य तूतुजिः। ऋ०वे०१०.२२.३२.
आ मा गन्त पितरो विश्वरूपाः। मै०सं०१.११.३३: १६३.७. देखें- अगला।
आ मा गन्तां पितरा मातरा च। वा०सं०९.१९३; तै०सं० १.७.८.३३; का०सं० १४.१३; श०ब्रा०५.१.५.२६. देखें- पूर्व का।
आ मा गन् यशसा (आप०मं०पा० यशसा वर्चसा)। पा०गृसू०१.३.१५; हि०गृ०सू०१.१३.३; आप०मं०पा० २.९.१२ (आप०गृ०सू० ५.१३.३).
प्रतीकः आ मा गन्। आप०मं०पा० २.१०२.
आ मागन् सह वर्चसा। अ०वे० १९.३१.७४.
आ मा गम्याः। का०सं० ५.५; ८.१३.
आ मा गोषु विशत्व आ तनूषु। वा०सं०१२.१०५३; श०ब्रा०७.३.१.२३. देखें- आ नो गोषु इत्यादि।
आ माग्निष्टोमो विशतूक्थ्यश् च। तै०सं० ७.३.१३.११; का०सं० अ०३.३१. तुल०- अग्निष्टोम उक्थ्यो।
आ मा घोषो गछति वाँ मासाम् (तै०सं० का०सं० वाङ् न आसाम्; मै०सं० वार् न्व् आसाम्) अ०वे० ३.१३.६२; तै०सं० ५.६.१.४२;
मै०सं०२.१३.१२: १५२.१५; का०सं० ३५.३२.
आ मा जने श्रवयतं युवाना। वा०सं०२१.९३. देखें- आ नो जने इत्यादि।
आ मातरा भरति शुष्म्य आ गोः। ऋ०वे०४.२२.४३.
आ मातरा विविशुः सप्त वाणीः। ऋ०वे०३.७.१२.
आ मातरा विश्ववारे हुवानः। ऋ०वे०७.७.३३.
आ मातरा स्थापयसे जिगत्नू। ऋ०वे०१०.१२०.७३; अ०वे० २०.१०७.१०३. देखें- आस्थापयत।
आमादः क्ष्विङ्कास् तम् अदन्त्व् एनीः। ऋ०वे०१०८७.७४; अ०वे० ८.३.७४.
आमादो गृध्राः कुणपे रदन्ताम्। अ०वे० ११.१०.८४.
आ मा द्यावापृथिवी विश्वशंभू (का०सं० विश्वरूपे)। मै०सं०१.११.३२: १६३.६; का०सं० १४.१२. देखें- नीचे आ द्यावा०।
आ मानुषस्य जनस्य जन्म। ऋ०वे०१.७०.२२.
आमा पक्वं चरति बिभ्रती गौः। ऋ०वे०३.३०.१४२.
आ मा पूषन्न् उप द्रव। ऋ०वे०६.४८.१६१. तुल०- बृहदा०५.११४.
आ मा प्राणेन सह वर्चसा गमेत्। (तै०सं० मै०सं०का०सं० गन्) अ०वे० ३.१३.५४; तै०सं० ५.६.१.४४; मै०सं०२.१३.१४: १५२.१७; का०सं०
३५.३४; ३९.२४.
आ मा भद्रस्य लोके। अ०वे० ६.२६.१३.
आ मां प्राणा विशन्तु भूयसे सुकृताय। जै०ब्रा०१.१४.
आ मां मित्रावरुणेह रक्षतम्। ऋ०वे०७.५०११. तुल०- बृहदा०६.१.
आ मां मेधा सुरभिर् विश्वरूपा। तै०आ० १०४२.११; मा०ना०उप०१६.७१; हि०गृ०सू०१.८.४१.
आ मा यज्ञो विशतु वीर्यावान्। तै०सं० ७.३.१३.१२; का०सं० अ०३.३२.
आ मा यन्तु ब्रह्मचारिणः स्वाहा। तै०आ० ७.४.२; तै०उ०१.४.२.
आ मारुक्षत् पर्णमणिः। अ०वे० ३.५.५१. देखें- अगला।
आ मारुक्षद् देवमणिः। अ०वे० ८.५.२०१. देखें- पूर्व का।
आ मा रोह महते सौभगाय। अ०वे० ५.२८.१४४. देखें- आ रोह मां तथा दर्भा रोह।
आ मा वरो गछतु श्रीर् यशश् च। सा०म०ब्रा०२.६.९६.
आ मा वर्चोऽग्निना दत्तम् एतु। का०सं० ४०३.१ देखें- इदं राधो अग्निना तथा इदं वर्चो।
आ मा वाजस्य प्रसवो जगम्यात्। वा०सं०९.१९१; तै०सं० १.७.८.३१; मै०सं०१.११.३१: १६३.६; १.११.७: १६९.५; का०सं० १४.११, ७; श०ब्रा०५.१.५.२६; तै०ब्रा० १.३.६.६; आप०श्रौ०सू०१८.५.१; मा०श्रौ०सू०७.१.३; ११.९.२. प्रतीकः आ मा वाजस्य। का०सं० १८.१३; का०सं० १४.४.११.
आमावास्यं हविर् इदम् एषां मयि। तै०ब्रा० ३.७.४.४५; आप०श्रौ०सू०४.१.८५.
आ मा विशन्त्व् इन्दवः। आप०श्रौ०सू०८.७.१०१; मा०श्रौ०सू०१.७.२.१८१; सा०वि०ब्रा०३.१.५. तुल०- ’आ त्वा‘ इत्यादि।
आ मावृक्त मर्त्यो दभ्रचेताः। ऋ०वे०८.१०१.१६४.
आ मा शस्त्रस्य शस्त्रं गम्यात्। तै०सं० ३.२.७.२, ३.
आ माशिषो (मै०सं० आम् आशिषो) दोहकामाः। मै०सं०१.४.११: ४७.१०; १.४.५: ५३.४; का०सं० ५.३१; ३२.३. देखें- आ मा स्तुतस्य, आ मा
स्तोत्रस्य तथा एमा अग्मन्न् आशिषो।
आमा सचा मधुमत् पक्वम् अग्ने। ऋ०वे०४.३.९२.
आ मा सुचरिते (मा०श्रौ०सू०सुचरिताद्) भज। वा०सं०४.२८२; तै०सं० १.१.१२.१२; का०सं० १.१२; ३१.११; श०ब्रा०३.३.३.१३; तै०ब्रा० ३.३.७.९२; आप०श्रौ०सू०२.१४.१०२; मा०श्रौ०सू०१.३.१.१८२.
आमासु चिद् दधिषे पक्वम् अन्तः। ऋ०वे०१.६२.९३.
आमासु पक्वं शच्या नि दीधः। ऋ०वे०६.१७.६२.
आमासु पक्वम् ऐरयः। ऋ०वे०८.८९.७१; सा०वे०२.७८११; का०सं० ८.१६३; तै०सं० १.६.१२.२१; शा०श्रौ०सू०१८.११.२.
आमासु पूर्ष परो अप्रमृष्यम्। ऋ०वे०२.३५.६३.
आ मा सोमो अमृतत्वेन (तै०सं० अमृतत्वाय) गम्यात्। वा०सं०९.१९४; तै०सं० १.७.८.४४; मै०सं०१.११.३४: १६३.७; का०सं० १४.१४;
श०ब्रा०५.१.५.२६.
आ मास्कान् सह प्रजया (मा०श्रौ०सू०प्रजया सह पशुभिः) सह रायस् पोषेण। तै०सं० ३.१.८.३; मा०श्रौ०सू०२.३.३.१० प्रतीकः आ मास्कान्।
आप०श्रौ०सू०१२.७.११.
आ मा स्तुतस्य स्तुतं गम्यात् (वै०सू० गमेत्)। तै०सं० ३.२.७.१, ३; वै०सू० १७.८. देखें- नीचे आ माशिषो।
आ मा स्तोत्रस्य स्तोत्रं गम्यात्। पञ्च०स०१.३.८१; ५.१२१, १५१; ६.३१. देखें- नीचे आ माशिषो।
आमिक्षा घृतं तद् व् अस्य रेतः। अ०वे० ९.४.४४. देखें- आमिक्षा मस्तु।
आमिक्षां दुह्रतां दात्रे। अ०वे० १०९.१३३-२४३.
आमिक्षा मस्तु घृतम् अस्य योनिः। (तै०सं० रेतः) तै०सं० ३.३.९.२४; का०सं० १३.४; मै०सं०२.५.१०४: ६१.१८. देखें- आमिक्षा घृतं।
आमिक्षा वाजिनं मधु। वा०सं०१९.२१४.
आ मित्रावरुणा भगम्। ऋ०वे०९.७.८१. देखें- अगला एक छो़डकर।
आ मित्रावरुणा वह। ऋ०वे०८.२३.३०२.
आ मित्रे वरुणे भगे। सा०वे०२.४८५१. देखें- पूर्व का किन्तु एक।
आ मित्रे वरुणे वयम्। ऋ०वे०५.७२.११; ऐ०ब्रा०५.१.१२; आ०श्रौ०सू०७.१०५. प्रतीकः आ मित्रे वरुणे शा०श्रौ०सू०१०.४.५.
आ मिनोति वि भिद्यते। अ०वे० २०१३१.१.
आमुं ददे हरसा दैव्येन। अ०वे० २.१२.४४. प्रतीकः आमुम्। कौ०सू० ४७.५०
आमुं नय नमसा रातहव्यम्। अ०वे० ३.३.१४. देखें- आयुं न।
आमुष्या सोमम् अपिबच् चमूषु। ऋ०वे०३.४८.४४.
आमुष्या सोमम् अपिबश् चमू सुतम्। ऋ०वे०८.४.४३; सा०वे०२.१०७२३.
आमूर् अज प्रत्यावर्तयेमाः। ऋ०वे०६.४७.३११; वा०सं०२९.५७१; तै०सं० ४.६.६.७१; मै०सं०३.१६.३१: १८७.१२; कौ०सं०अ०६.११. प्रतीकः अमूर्
अज प्रत्यावर्तयेमाः केतुमत्। आप०श्रौ०सू०२०१६.१४; आमूर् अज मा०श्रौ०सू०९.२.३. देखें- प्रामूँ जया०।
आ मूलाद् अनु शुष्यतु। अ०वे० ७.५९.१४.
आ मूलाद् अनु सं दह। अ०वे० १२.५.६३२.
आ मे अस्य प्रतीव्यम्। ऋ०वे०८.२६.८१.
आ मे अस्य वेधसो नवीयसः। ऋ०वे०१.१३१.६६; अ०वे० २०७२.३६.
आ मे गृहा भवन्त्व् आ प्रजा मे। तै०सं० ७.३.१३.११; कौ०सं०अ०३.३१. प्रतीकः आ मे गृहा भवन्तु। तै०ब्रा० ३.८.१७.३; आप०श्रौ०सू०२०११.९.
आ मे ग्रहो भवत्व् (कौ०सं०अ०ग्रहा भवन्त्व्) आ पुरोरुक्। तै०सं० ७.३.१३.११; कौ०सं०अ०३.३१.
आ मे द्वया प्रोष्ठपदा सुशर्म। अ०वे० १९.७.५२; नक्ष०१०५२.
आ मे धनं सरस्वती। अ०वे० १९.३१.१०१.
आमेन्यस्य रजसो यद् अभ्र आ। ऋ०वे०५.४८.१३. खंडः अभ्र आँ अपः नि० ५.५.
आ मे पुष्टे च पोषे च। अ०वे० ३.१०.७१.
आ मे महच् छतभिषग् वरीयः। अ०वे० १९.७.५१; नक्ष०१०.५१.
आमे मांसे कृत्यां यां चक्रुः। अ०वे० ४.१७.४३; ५.३१.१३. तुल०- यद् यामंच क्रुर्।
आ मे यन्तु। वि०स्मृ०७३.१२. कुछ मन्त्रों के प्रतीक (देखें- सक्रेट बुक्स आफ दी ईस्ट भाग-७, २३४). तुल०- आ यन्तु नः.
आ मे रयिं भरण्य आ वहन्तु। अ०वे० १९.७.५४; नक्ष०१०.५४.
आ मे वचांस्य् उद्यता। ऋ०वे०८.१०१.७१. तुल०- बृहदा०६.१२६.
आ मे शृणुतासिता अलीकाः। अ०वे० ५.१३.५२.
आमे सुपक्वे शबले विपक्वे। अ०वे० ५.२९.६१.
आ मे हवं नासत्या। ऋ०वे०८.८५.११. प्रतीकः आ मे हवम्। आ०श्रौ०सू०४.१५.२; शा०श्रौ०सू०६.६.२; १५.८.१३. तुल०- बृहदा०६.९८.
आ मे हवं नासत्योप यातम्। ऋ०वे०१.१८३.५४.
आ मोदृचः पातम् (का०सं० २.२, पाहि)। मै०सं०१.२.२: १०१७; का०सं० २.२, ३. देखें- ते मा पातम्।
आ मोर्जा विशा गौपत्येना (मै०सं०का०सं० गौपत्येना प्रजया) रायस् पोषेण। तै०सं० १.५.६.२; मै०सं०१.५.२: ६८.१२; का०सं० ७.१, ७. देखें- ऊर्जा माविश।
आमोऽस्य आमं हि ते मयि। श०ब्रा०१४.९.३.१०; बृह०उप० ६.३.१०देखें- अमो नामासि।
आम्लोचन्ती च प्रम्लोचन्ती चाप्सरसौ। मै०सं०२.८.१०: ११४.२०देखें- प्रम्लोचन्ती।
आ य इन्द्रावरुणाव् इषे अद्य। ऋ०वे०६.६८.१३.
आ यः पप्रौ चर्षणीधृद् वरोभिः। ऋ०वे०१०.८९.१३.
आ यः पप्रौ जायमान उर्वी। ऋ०वे०६.१०.४१.
आ यः पप्रौ भानुना रोदसी उभे। ऋ०वे०६.४८.६१.
आ यः पुरं नार्मिणीम् अदीदेत्। ऋ०वे०१.१४९.३१; सा०वे०२.११२४१.
आ यं विप्रासो मतिभिर् गृणन्ति। ऋ०वे०१०.६.५३.
आ यं विशन्तीन्दवः। अ०वे० ६.२.२१. प्रतीकः आ यं विशन्ति। कौ०सू० २९.२७.
आ यं हस्ते न खादिनम्। ऋ०वे०६.१६.४०१; तै०सं० ३.५.११.४१; मै०सं०४.१०३१: १४८.७; का०सं० १५.१२१; ऐ०ब्रा०१.१६.१५; कौ०ब्रा०८.१;
आ०श्रौ०सू०२.१६.७; शा०श्रौ०सू०३.१३.१७.
आ यं होता यजति विश्ववारम्। ऋ०वे०७.७.५४.
आयं गौः पृश्निर् अक्रमीत्। ऋ०वे०१०१८९.११; अ०वे० ६.३१.११; २०४८.४१; सा०वे०२.७२६१; आर०सं०५.४१; वा०सं०३.६१; तै०सं० १.५.३.११; मै०सं०१.६.११: ८५.९; का०सं० ७.१३१; ऐ०ब्रा०५.२३.२; कौ०ब्रा०२७.४; श०ब्रा०२.१.४.२९१; आ०श्रौ०सू०६.१०१६; ८.१३.६; ला०श्रौ०सू०३.८.१; मा०श्रौ०सू०१.५.२.२०; बौ०ध०सू०४.४.३. प्रतीकः आयं गौः पृश्निः कौ०सू० ६६.१४; आयं गौः। शा०श्रौ०सू०१०१३.२१, २७; १३.११.२, ५; वै०सू० ६.३; ३३.२८; का०सं० ४.९.१८; ऋग्विधा०४.२३.४; वृ०हा०सं०.८.६०; औश०ध०सू०३.१०६. बृ०पा०सं०९.६२, ३२४. सार्पराज्ञ ऋचः की तरह निर्देशित तथा सर्पराज्ञया ऋचः। तै०सं० १.५.४.१; ७.३.१.३; का०सं० ८.६; ९.१५; ३४.२ (द्वितीयांश) ऐ०ब्रा०५.२३.१; कौ०ब्रा०२७.४; पञ्च०ब्रा०४.९.४; ९.८.७; श०ब्रा०२.१.४.२९; ४.६.९.१७; तै०ब्रा० १.४.६.६; २.२.६.१; शा०श्रौ०सू०१०१३.२६; ला०श्रौ०सू०१०१०१; का०सं० ४.९.१८; २५.१३.३२; आप०श्रौ०सू०५.११.६; १३.८; १५.६; १६.२; १४.२१.१३; २२.१; २१.१०५. तुल०- बृहदा०८.८७.
आयजताम् (मा०श्रौ०सू० ०जेयाताम्) एज्या इषः। वा०सं०२१.४७; मै०सं०४.१३.७: २०९.७; का०सं० १८.२१; श०ब्रा०१.७.३.१४; तै०ब्रा० ३.५.७.६; ६.११.४; १२.२; आ०श्रौ०सू०१.६.५; मा०श्रौ०सू०५.१.३.२७.
आयजिं त्वा मनवे जातवेदसम्। ऋ०वे०८.२३.१७३.
आयजी वाजसातमा। ऋ०वे०१.२८.७१; नि० ९.३६१.
आयजेयातां। देखें - आयजताम्।
आ यज्ञियाम् अरमतिं ववृत्याः। ऋ०वे०७.४२.३४.
आ यज्ञियासो ववृत्तन। ऋ०वे०५.६१.१६३.
आ यज्ञिये सुविताय श्रयेताम्। ऋ०वे०७.२.६४.
आ यज्ञियो ववर्तति। ऋ०वे०८.१०३.११२.
आ यज्ञैर् देव मर्त्य। ऋ०वे०५.१७.११; कौ०ब्रा०२४.५. प्रतीकः आ यज्ञैः। शा०श्रौ०सू०११.११.७.
आयज्यवः सुमतिं विश्ववाराः। ऋ०वे०९.९७.२६३.
आयं जना अभिचक्षे जगाम। ऋ०वे०५.३१.१२१.
आयतः प्रतिनन्दनम्। अ०वे० ७.३८.१४.
आयतनाय स्वाहा। श०ब्रा०१४.९.३.४; बृह०उप० ६.३.४.
आयतये त्वा गृह्णामि। गो०ब्रा० २.२.३. आपतये की त्रुटि।
आयतीनां प्रथमा शश्वतीनाम्। ऋ०वे०१.११३.८२.
आयतीनां प्रथमोषा व्य अद्यौत्। ऋ०वे०१.१२४.२४.
आयतीम् अग्न उषसं विभातीम्। ऋ०वे०३.६१.६३.
आयतीर् जननाद् अधि। अ०वे० ६.१०९.२२.
आयते स्वाहा। तै०सं० ७.१.१३.१.
आ यत् क्रत्वा न शरदः पृणैथे। ऋ०वे०७.६१.२४.
आयत् ततनन् वृजने जनासः। ऋ०वे०१.१६६.१४३.
आ यत् तृपन् मरुतो वावशानाः। (मै०सं० ०नः)। ऋ०वे०७.५६.१०२; तै०सं० २.१.११.२२. मै०सं०४.११.२२: १६७.१४; का०सं० ८.१७२.
आ यत् ते द्योषान् उत्तरा युगानि। ऋ०वे०३.३३.८२.
आ यत् पतन्त्य् एन्यः। ऋ०वे०८.६९.१०१; अ०वे० २०९२.७१. प्रतीकः आ यत् पतन्ति। शा०श्रौ०सू०९.६.१५.
आयत्या उषसो अर्चिनो गुः। ऋ०वे०५.४५.१२.
आ यत् सद्म सभृतयः पृणन्ति। ऋ०वे०६.६७.७२.
आ यत् सद्मानं दिव्यं विवासान्। ऋ०वे०१.१७३.१४.
आ यत् समुद्राद् अभि वर्तते वाम्। ऋ०वे०४.४३.५२.
आ यत् साकं यशसो वावशानाः। ऋ०वे०७.३६.६१.
आ यत् सेदथुर् ध्रुवसे नो योनिम्। ऋ०वे०७.७०१४.
आ यथा मन्दसानः किरासि नः। ऋ०वे०८.४९ (भाग-१).४३.
आ यद् अश्वान् वनन्वतः। ऋ०वे०८.१.३११.
आ यद् इन्द्रश् च दद्वहे। ऋ०वे०८.३४.१६१. प्रतीकः आ यत्। ऋग्विधा०२.३१.५.
आ यद् इषे नृपतिं तेज (मै०सं०तेजा) आनट्। ऋ०वे०१.७१.८१; वा०सं०३३.१११; तै०सं० १.३.१४.६१; मै०सं०४.१४.१५१: २४०७.
आ यद् दुवः शतक्रतो। ऋ०वे०१.३०.१५१; अ०वे० २०.१२२.३१; सा०वे०२.४३६१.
आ यद् दुवस्याद् दुवसे न कारुः। ऋ०वे०१.१६५.१४१; मै०सं०४.११.३१: १७०५; का०सं० ९.१८१.
आ यद् धरी इन्द्र विव्रता वेः। ऋ०वे०१.६३.२१.
आ यद् योनिं हिरण्ययम्। ऋ०वे०५.६७.२१; ९.६४.२०१.
आ यद् रयिं गुहदवद्यम् अस्मै। ऋ०वे०२.१९.५३.
आ यद् रुहाव वरुणश् च नावम्। ऋ०वे०७.८८.३१.
आ यद् वज्रं दधिषे हस्त उग्र। ऋ०वे०७.२८.२३.
आ यद् वज्रं बाह्वोर् इन्द्र धत्से। ऋ०वे०८.९६.५१.
आ यद् वां योषणा रथम्। ऋ०वे०८.८.१०१. तुल०- अगला एक।
आ यद् वां सत्यो अरतिर् ऋते भूत्। ऋ०वे०६.६७.८२.
आ यद् वां सूर्या रथम्। ऋ०वे०५.७३.५१. तुल०- पूर्व का किन्तु एक।
आ यद् वाम् ईयचक्षसा। ऋ०वे०५.६६.६१.
आयनाय स्वाहा। वा०सं०२२.७; तै०सं० ७.१.१३.१; मै०सं०३.१२.३: १६०१७; कौ०सं०अ०१.४; तै०ब्रा० ३.८.१७.१; आप०श्रौ०सू०२०६.२; ११.२.
आयने ते परायणे। ऋ०वे०१०१४२.८१; अ०वे० ६.१०६.११. प्रतीकः आयने कौ०सू० ५२.५; वृ०हा०सं०.८.१८. तुल०- अगला।
आयने विद्रवणे। तै०ब्रा० ३.७.९.७१; आप०श्रौ०सू०१३.२०११. तुल०- पूर्व का।
आयन्तं प्रतिपश्यथ। अ०वे० ७.१३.२२.
आयन्तारं महि स्थिरम्। ऋ०वे०८.३२.१४१.
आ यन्ति दिवः पृथिवीं सचन्ते। अ०वे० १२.३.२६१.
आ यन्तु देवाः सुमनस्यमानाः। तै०सं० १.५.१०३३. देखें- आ देवा यन्तु।
आयन्तु नः पितरः सोम्यासः। वा०सं०१९.५८१. प्रतीकः आयन्तु नः (का०सं० १५.१०.१८; तुल०- वा०सं०१९.४९ में महीध); पा०गृसू०१.१३
(समा०टीका; देखें- स्पेजर, जातकर्म, पृ०१९). या०ध०शा०१.२३३; औश०ध०सू०५.३८; बृ०पा०सं०५.१९७. तुल०- आ मे यन्तु।
आयन्तु पितरो मनोजवसः। आप०श्रौ०सू०१.७.१३. देखें-नीचे आ गन्त पितरो।
आ यं ते श्येन उशते जभार। ऋ०वे०३.४३.७२.
आ यं दधे मातरिश्वा दिवि क्षयम्। ऋ०वे०३.२.१३२.
आ यन् नः पत्नीर् गमन्त्य् अछ। ऋ०वे०७.३४.२०१. प्रतीकः आ यन् नः पत्नीः। शा०श्रौ०सू०१०.७.७.
आ यन् नक्षत्रं ददृशे दिवो न। ऋ०वे०१०.१११.७३.
आ यं (मै०सं०मा०श्रौ०सू०आयन्) नरः सुदानवो ददाशुषे। ऋ०वे०५.५३.६१; तै०सं० २.४.८.११; मै०सं०२.४.७१: ४४.१८; का०सं० ११.९१;
आ०श्रौ०सू०२.१३.७. प्रतीकः आयन् नरः। मा०श्रौ०सू०५.२.६.१७.
आयन्न् अर्थानि कृणवन्न् अपांसि। तै०ब्रा० २.८.७.३४; आप०श्रौ०सू०१६.१२.१४. देखें- अयन्न् इत्यादि।
आ यन् नः सदने पृथौ। ऋ०वे०१०.१४३.४३.
आयन्न् आपोऽयनम् इछमानाः। ऋ०वे०३.३३.७४.
आ यन् मा वेना अरुहन्न् ऋतस्य। ऋ०वे०८.१००.५१.
आ यन् मे अभ्वं वनदः पनन्त। ऋ०वे०२.४.५१.
आयम् अगन् पर्णमणिः। अ०वे० ३.५.११. प्रतीकः आयम् अगन्। कौ०सू० १९.२२.
आयम् अगन् युवा भिषक्। अ०वे० १०.४.१५१.
आयम् अगन् संवत्सरः। अ०वे० ३.१०.८१; कौ०सू० १३८.५.
आयम् अगन् (सा०म०ब्रा०गो०गृ०सू०खा०गृ०सू०अगात्) सविता क्षुरेण। अ०वे० ६.६८.११; कौ०सू० ५३.१ सा०म०ब्रा०१.६.१; गो०गृ०सू०२.९.१०
प्रतीकः आयम् अगन्। कौ०सू० ५५.२; आयम् अगात् खा गृ०सू०२.३.२०
आयम् अद्य सुकृतं प्रातर् इछन्। ऋ०वे०१.१२५.३१.
आयमनीर् यमयत गर्भम्। आप०मं०पा० २.११.१८१ (आप०गृ०सू० ६.१४.१४).
आ यम् अश्वासः सुयुजो वहन्ति। ऋ०वे०७.७८.४४.
आयं पृणक्तु रजसी उपस्थम्। तै०ब्रा० २.७.८.२४; १५.३४.
आ यं पृणन्ति दिवि सद्मबर्हिषः। ऋ०वे०१.५२.४१.
आ यं पृणन्ति हरिभिर् न धेनवः। ऋ०वे०१०.९६.२३; अ०वे० २०.३०.२३.
आयं भातु शवसा पञ्च कृष्टीः। का०सं० ३७.९१; तै०ब्रा० २.७.१५.३१.
आ ययाम सं बबर्ह। अ०वे० ९.३.३१.
आ ययोस् त्रिंशतं तना। ऋ०वे०९.५८.४१; सा०वे०२.४१०१.
आयवनेन तेदनी। अ०वे० २०१३१.११; शा०श्रौ०सू०१२.१८.१.२०
आयवे स्वाहा। का०सं० ३९.२; आप०श्रौ०सू०१६.२९.२.
आ यः शर्याभिस् तुविनृम्णो अस्य। ऋ०वे०१०६१.३३; वा०सं०७.१७३; श०ब्रा०४.२.१.१२३; आप०श्रौ०सू०१२.१४.१५३.
आयसीम् अतरत् पुरम्। ऋ०वे० ८.१००.८२; सुपर्ण०३१.९२.
आयसूयान् सोमतृप्सुषु। तै०आ० १.१०४४.
आ यस् ततन्थ रोदसी वि भासा। ऋ०वे०६.१.१११; मै०सं०४.१३.६१: २०७.११; का०सं० १८.२०१; तै०ब्रा० ३.६.१०.५१.
आ यस् ततान रोदसी ऋतेन। ऋ०वे०५.१.७३.
आ यस् ततानोषसो विभातीः। ऋ०वे०१०८८.१२३.
आ यस् तस्थौ भुवनान्य अमर्त्यः। ऋ०वे०९.८४.२१.
आ यस् ते अग्न इधते अनीकम्। ऋ०वे०७.१.८१.
आ यस् ते योनिं घृतवन्तम् अस्वाः। ऋ०वे०१०.१४८.५३.
आ यस् ते सर्पिरासुते। ऋ०वे०५.७.९१.
आ यस्मिन् गावः सुहुताद ऊधनि। ऋ०वे०९.७१.४३.
आ यस्मिन् तस्थौ सुरणानि बिभ्रती। ऋ०वे०५.५६.८३; नि० ११.५०३.
आ यस्मिन् त्वे स्व् अपाके यजत्र। ऋ०वे०६.१२.२१.
आ यस्मिन् मना हवींष्य अग्नौ। ऋ०वे०१०.६.३३.
आ यस्मिन् सप्त पेरवः। तै०आ० ३.११.६१.
आ यस्मिन् सप्त रश्मयः। ऋ०वे०२.५.२१.
आ यस्मिन् सप्त वासवाः। तै०सं० १.६.१२.२१; मै०सं०४.१२.२१: १८१.१५; का०सं० ८.१६१; ऐ०ब्रा०१.२२.११; तै०आ० १.८.७१; १९.१;
आ०श्रौ०सू०४.७.४२; शा०श्रौ०सू०५.१०३२१; आप०श्रौ०सू०१५.१२.२. प्रतीकः आ यस्मिन्। मा०श्रौ०सू०५.१.१०२८.
आ यस्मिन् हस्ते नर्या मिमिक्षुः। ऋ०वे०६.२९.२१.
आ यस्य ते महिमानम्। ऋ०वे०८.४६.३१.
आ यः ससाद धाराम् ऋतस्य। ऋ०वे०१.६७.७२.
आ यः सोमेन जठरम् अपिप्रत। ऋ०वे०५.३४.२१.
आ यः स्वर् ण भानुना। ऋ०वे०२.८.४१.
आ यातं रुद्रवर्तनी। ऋ०वे०१.३.३३; वा०सं०३३.५८३; ऐ०आ०१.१.४.८.
आ यातं वरुण द्युमत्। ऋ०वे०७.६६.१७२.
आ यातं सोमपीतये। ऋ०वे०४.४७.३४; ८.२२.८३; सा०वे०२.९८०४.
आ यातं नहुषस् परि। ऋ०वे०८.८.३१.
आ यात पितरः सोम्यासः। (हि०गृ०सू० सोम्याः) अ०वे० १८.४.६२१; हि०गृ०सू०२.१०५१. प्रतीकः आ यात कौ०सू० ८३.२७. देखें- एत पितरः,
तथा तुल०- परा यात।
आ यात मरुतो दिवः। ऋ०वे०५.५३.८१.
आ यातम् अश्विना गतम्। ऋ०वे०८.८.६३; ३५.२२३-२४३.
आ यातम् उप नः सचा। ऋ०वे०१.९३.११३.
आ यातम् उप निष्कृतम्। ऋ०वे०१.२.६२; ऐ०आ०१.१.४.३२.
आ यातम् उप भूषतम्। ऋ०वे०७.७४.३१; वा०सं०३३.८८१.
आ यातम् उप भूषतं पिबध्यै। आ०श्रौ०सू०६.५.२४४.
आ यातं पिबतं नरा। ऋ०वे०२.४१.३३.
आ यातं मित्रावरुणा। ऋ०वे०७.६६.१९१; गो०ब्रा० २.३.१३; आ०श्रौ०सू०५.१०.२८.
आ यातं मित्रावरुणा सुशस्ति। ऋ०वे०६.६७.३१; मै०सं०४.१४.१०१: २३१.५; आ०श्रौ०सू०३.८.१.
आ यात यमाव् इव। शा०श्रौ०सू०३.५.११२.
आयातु देवः सवितोपयातु। तै०ब्रा० ३.१.१.९१.
आयातु देवः सुमनाभिर् ऊतिभिः। तै०आ० ६.५.११.
आ यातु मित्र ऋतुभिः कल्पमानः। अ०वे० ३.८.११. प्रतीकः आ यातु मित्रः। कौ०सू० ५५.१७, १८.
आयातु यज्ञम् उप नो जुषाणः। वा०सं०२०३८४; मै०सं०३.११.१४: १४०१; का०सं० ३८.६४; तै०ब्रा० २.६.८.२४. तुल०- आयान्तु।
आयातु वरदा देवी। तै०आ० १०२६.११; तै०आ० १०.३४१; मा०ना०उप०१५.११. देखें- आयाहि विरजे।
आ यात्व् इन्द्रः स्वपतिर् मदाय। ऋ०वे०१०.४४.११; अ०वे० २०९४.११; वै.३३.२० प्रतीकः आ यात्व् इन्द्रः स्वपतिः। आ०श्रौ०सू०७.९.३.
आ यात्व् इन्द्रो दिव आ पृथिव्याः। ऋ०वे०४.२१.३१.
आ यात्व् इन्द्रोऽवस उप नः। ऋ०वे०४.२१.११; वा०सं०२०४७१; ऐ०ब्रा०४.२९.१२; कौ०ब्रा०२२.१. प्रतीकः आ यात्व् इन्द्रोऽवसे।
आ०श्रौ०सू०७.५.१८; शा०श्रौ०सू०१०२.४; आ यात्व् इन्द्रः का०सं० १९.६.३; पा०गृसू०२.१६.४.
आ या द्यां (मै०सं० दिवं) भास्य् आ पृथिवीम् ओर्व् (का०सं० उर्व्) अन्तरिक्षम्। वा०सं०१५.६३; तै०सं० ४.३.६.१; मै०सं०२.८.१४: ११८.५;
का०सं० ४०५; श०ब्रा०८.७.३.१३.
आयान्तु यज्ञम् उप नो जुषाणाः। तै०ब्रा० २.८.२.१४. तुल०- आयातु इत्यादि।
आयान्त्य् अपरापरान्। हि०गृ०सू०२.१७.२२.
आयासाय स्वाहा। वा०सं०३९.११; तै०सं० १.४.३५.१; का०सं० अ०५.६; तै०आ० ३.२०१.
आ याहि कृणवाम ते। ऋ०वे०८.६२.४१. प्रतीकः आ याहि कृणवाम। शा०श्रौ०सू०१२.४.१३.
आ याहि तपसा जनेषु (मै०सं० जनिष्व; शा०श्रौ०सू०जनेष्व् आ)। मै०सं०४.१०२१: १४७.१३; ऐ०ब्रा०७.८.४; का०सं० अ०३.१२.२७१;
शा०श्रौ०सू०३.१९.१६१; आप०श्रौ०सू०९.९.३१. देखें- आ नो याहि इत्यादि।
आयाहि तूयम् आशुभिः। ऋ०वे०८.६५.१३.
आ याहि पर्वतेभ्यः। ऋ०वे०८.३४.१३१.
आ याहि पिब मत्स्व। ऐ०आ०४.३४; आ०श्रौ०सू०६.२.९४; महानाम्न्यः ३४.
आ याहि पूर्वी अति चर्षणीर् आ। ऋ०वे०३.४३.२१.
आ याहि यज्ञम् आशुभिः शम् इद् धि ते। ऋ०वे०८.१३.११३.
आ याहि वनसा सह ऋ०वे०१०.१७२.११; सा०वे०१.४४३१; ऐ०ब्रा०५.१७.१०; कौ०ब्रा०२६.१०; ऐ०आ०५.२.२.९; आ०श्रौ०सू०८.७.२४;
शा०श्रौ०सू०१०९.१६; १८.१५.३. प्रतीकः आ याहि वनसा। आ०श्रौ०सू०८.७.२४. तुल०- बृहदा०८.७३.
आ याहि वस्व्या धिया। ऋ०वे०१०१७२.२१.
आयाहि विरजे देवि। मा०गृ०१.२.२१. देखें- आ यातु वरदा।
आ याहि शतवाजया। ऋ०वे०८.९२.१०२; सा०वे०१.२१५२.
आ याहि शश्वद् उशता यमाथ। ऋ०वे०६.४०४१.
आ याहि शीघ्रं मम हव्याय शर्वोम्। हि०गृ०सू०२.८.२४. देखें- नीचे अस्मिन् यज्ञे मम।
आ याहि शूर हरिभ्याम्। (सा०वे०कौ०ब्रा०शा०श्रौ०सू०हरिह; आ०श्रौ०सू०हरी इह) अ०वे० २.५.१२; सा०वे०२.३०२२; कौ०ब्रा०१७.१२;
आ०श्रौ०सू०६.३.१२; शा०श्रौ०सू०९.५.२२.
आ याहि सुषुमा हि ते। ऋ०वे०८.१७.११; अ०वे० २०३.११; ३८.११; ४७.७१; सा०वे०१.१९११; २.१६१; मै०सं०२.१३.९१: १५८.८; गो०ब्रा० २.३.१४;
पञ्च०ब्रा०११.२.३; आ०श्रौ०सू०५.१०२८; ७.२.३; वै.२१.१; ३१.२१; ३३.३; मा०श्रौ०सू०६.२.३; सा०वि०ब्रा०३.१.६; ४.३. प्रतीकः आ याहि सुषुमा। शा०श्रौ०सू०७.१२.१, २; १२.१.४: आ याहि वैत०२७.१९.
आ याहि सोमपीतये। ऋ०वे०४.४७.१३; सा०वे०२.९७८३; वा०सं०२७.३०३; पञ्च०ब्रा०४.६.१०; तै०ब्रा० २.४.७.७३.
आ याहीन्द्र पथिभिर् ईडितेभिः। ऋ०वे०के खिल७.५५.८१; नि० १४.३११.
आ याहीम इन्दवः। ऋ०वे०८.२१.३१; आ०श्रौ०सू०७.८.२. देखें- आ याह्य् अयम्।
आ याह्य् अग्ने अत्रिवत् सुते रण। ऋ०वे०५.५१.८३-१०३.
आ याह्य् अग्ने पथ्या अनु स्वाः। ऋ०वे०७.७.२१.
आ याह्य् अग्ने वसुभिः सजोषाः। ऋ०वे०१०.११०३२; अ०वे० ५.१२.३२; वा०सं०२९.२८२; मै०सं०४.१३.३२: २०१.१४; का०सं० १६.२०२; तै०ब्रा०
३.६.३.२२; नि० ८.८२.
आ याह्य् अग्ने समिधानो अर्वाङ्। ऋ०वे०३.४.१११; ७.२.१११.
आ याह्य् अद्रिभिः सुतम्। ऋ०वे०५.४०११; ऐ०ब्रा०५.१.१२; ऐ०आ०५.२.५.२; आ०श्रौ०सू०७.१०५; शा०श्रौ०सू०१८.१२.६. प्रतीकः आ याह्य् अद्रिभिः। शा०श्रौ०सू०१०.४.५.
आ याह्य् अयम् इन्दवे। सा०वे०१.४०२१. देखें- आ याहीम।
आ याह्य् अर्य आ परि। ऋ०वे०८.३४.१०१.
आ याह्य् अर्वाङ् उप वन्धुरेष्ठाः (गो०ब्रा० ऐ०आ०बन्धु०)। ऋ०वे०३.४३.११; ऐ०ब्रा०६.१९.१०; कौ०ब्रा०२०२; गो०ब्रा० २.६.२; ऐ०आ०५.३.१.२;
शा०श्रौ०सू०१८.१९.६. प्रतीकः आ याह्य् अर्वाङ्। आ०श्रौ०सू०७.१२.१; शा०श्रौ०सू०११.४.९.
आ याह्य् उप नः सुतम्। सा०वे०१.२२७१. देखें- ओ षु प्र।
आयुः कीर्तिं यशो बलम् अन्नाद्यं प्रजाम्। पा०गृसू०३.२.११. तुल०- अगला एक छो़डकर।
आयुः कीर्तिं प्रजां ददुः। तै०आ० १.२७.३४. देखें- चक्षुः प्राणं प्रजां।
आयुः कीर्तिर् वर्चो यशो बलम्। हि०गृ०सू०२.४.३४. देखें- आयुर् वर्चो, तथा तुल०- पूर्व का किन्तु एक।
आयुःपति रथंतरं तद् अशीय तन् मावतु। आप०श्रौ०सू०११.१५.१. देखें- आयुः प्रति०।
आयुः पवत आयवे। ऋ०वे०९.६७.८३.
आयुः पाहि। मै०सं०४.६.३: ८१.८. तुल०- आयुर् मे पाहि तथा आयुष्पा आयुर्।
आयुः पृथिव्या अधि। तै०सं० ३.३.३.३३; मा०श्रौ०सू०७.१.१३.
आयुः पृथिव्यां द्रविणं ब्रह्मवर्चसम्। तै०आ० १०३६३. देखें- आयुः प्राणं प्रजां।
आयुः प्रजां रयिम् अस्मासु धेहि। तै०ब्रा० २.५.८.९३; शा०श्रौ०सू०२१७.८३. आप०श्रौ०सू०६.२८.१२३; मा०श्रौ०सू०१.६.३.५३. तुल०- प्रजां पशूंस्,
तथा प्रजां पुष्टि रयिम्।
आयुःपति रथंतरं तद् अशीय तन् मावतु। मा०श्रौ०सू०२.३.७.२. देखें- आयुःपति।
आयुः प्र वर्धयामहे। अ०वे० १९.३२.३४.
आयुः प्राणं प्रजां पशून् कीर्तिम्। अ०वे० १९.६३.१३; ७१.१३. देखें- आयुः पृथिव्यां।
आयुः प्राणं मा निर्मार्जीः (का०सं० निरोक्षम्)। मै०सं०१.१.११: ६.१२; का०सं० १.१०; मा०श्रौ०सू०१.२.५.३. तुल०- आप०श्रौ०सू०२.४.४ ६६.
आयुः प्राणं मे धुक्ष्व। ऐ०आ०५.३.२.५. देखें- आयुर् मे धुक्ष्व।
आयुकृद् आयुःपत्नी स्वधा वः। आप०श्रौ०सू०६.२१.१. देखें- आयुष्कृद्।
आयुक्षाताम् अश्विना तूतुजिं रथम्। ऋ०वे०१०.३५.६३.
आयुक्षाताम् अश्विना यातवे रथम्। ऋ०वे०१.१५७.१३; सा०वे०२.११०८३.
आयुक्षि सर्वा ओषधीः। मै०सं०२.७.१३३: ९३.१६. देखें- ’आवित्सि‘ इत्यादि।
आयुजः प्रयुजो युजः। अ०वे० ११.८.२५४.
आयुं न यं नमसा रातहव्या। ऋ०वे०६.११.४३; मै०सं०४.१४.१५३: २४१.५. देखें- आमुं नय।
आयुर् अन्नाद्यं मे पिन्वस्व। तै०ब्रा० ३.७.६.६; आप०श्रौ०सू०४.६.२.
आयुर् असि। अ०वे० २.१७.४; वा०सं०५.२; १०२५; तै०सं० १.८.१५.२; ६.३.५.३; ७.५.१९.२; मै०सं०१.२.७: १६.७; २.६.१२: ७१.३; ३.९.५:
१२१.८; ४.४.६: ५६.३; का०सं० ३.४: १५.८; २६.७; का०सं० अ०५.१५; श०ब्रा०३.४.१.२२; ५.४.३.२५; तै०ब्रा० १.७.९.५; २.५.७.२; ७.७.५, ६; का०सं० ५.१.३१; आप०श्रौ०सू०७.१२.१४; १९.२४.१०; २२.२६.९; मा०श्रौ०सू०१.७.१.१०; ९.१.४; कौ०सू० ६९.२०
आयुर् असि चक्षुर् नाम स्वाहा देवाय धात्रे। मा०श्रौ०सू०७.२.६. देखें- चक्षुर् असि श्रोत्रं।
आयुर् असि तन् मे नियछ तत् ते नियछामि। का०सं० ३६.१५.
आयुर् अस्मभ्यं दधत् (अ०वे० १८.४.६२३, दधतः) प्रजां च। अ०वे० ९.४.२२३; १८.४.६२३. देखें- प्रजाम् अस्मभ्यं।
आयुर् अस्मास्व् आ धेहि। अ०वे० १९.६४.४३.
आयुर् अस्मै धेहि जातवेदः। अ०वे० २.२९.२१
आयुर् आशाते। तै०सं० २.६.९.७; मै०सं०४.१३.९: २१२.९; तै०ब्रा० ३.५.१०४; आ०श्रौ०सू०१.९.५; शा०श्रौ०सू०१.१४.१७. देखें- दीर्घायुत्वम्
आशास्ते।
आयुर् इन् नः प्रतीर्यताम्। तै०ब्रा० २.५.१.३१.
आयुर् उपांश्व् अन्तर्यामयोः। का०सं० ३४.१५.
आयुर् जीवेभ्यो विदधत्। अ०वे० १८.४.५३३.
आयुर्ददं विपश्चितम्। अ०वे० ६.५२.३१.
आयुर् दधद् यज्ञपताव् (मै०सं०का०सं० ०पता) अविह्रुतम्। ऋ०वे०१०१७०१२; सा०वे०२.८०३२; आर०सं०५.२२; वा०सं०३३.३०२; मै०सं०१.२.८२: १८.१०; का०सं० २.९२; ला०श्रौ०सू०२.९.१२, ३२; आप०श्रौ०सू०७.४.५२. तुल०- आयुर् यज्ञपताव्।
आयुर् दधानाः प्रतरं नवीयः। अ०वे० १८.३.१७२. तुल०- द्राघीय आयुः।
आयुर्दा अग्ने जरसं वृणानः। अ०वे० २.१३.११. प्रतीकः आयुर्दाः। कौ०सू० ५३.१, १३. देखें- आयुर्दा अग्ने हविषो आयुर्दा देव, तथा आयुष्मान् अग्ने ।
आयुर्दा अग्नेऽसि। वा०सं०३.१७; तै०सं० १.५.५.३; ७.४; श०ब्रा०२.३.४.१९; शा०श्रौ०सू०२.११.३; पा०गृसू०२.४.८. देखें- आयुर्दा असि, आयुर्धा
अग्नेऽसि, तथा आयुर्धा असि ।