06 2.6

अहिं यद्‌ घ्नन्न्‌ ओजो अत्रामिमीथाः। ऋ०वे० ५.३१.७२
अहिं यद्‌ वृत्रम्‌ अपो वव्रिवांसम्‌। ऋ०वे० ६.२०.२३
अहिं रक्षन्ति नमसोपसद्य। तै०ब्रा० ३.१.२.९४
अहिं वज्रेण मघवन्‌ वि वृश्चः। ऋ०वे० ४.१७.७४
अहिं वज्रेण वि रिणा अपर्वन्‌। ऋ०वे० ४.१९.३४
अहिं वज्रेण शवसाविवेषीः। ऋ०वे० ४.२२.५४
अहिंसन्त ओषधीर्‌ दान्तु पर्वन्‌। अ०वे० १२.३.३१२ खण्डतः- ओषधीर्‌ दान्तु पर्वन्‌। कौ०सू० १.२५; ६१.३९
अहिंसन्तः परूंसि विशसत। आप०श्रौ०सू० ५.१९.४
अहिंसन्तीर्‌ अनामयाः। अ०वे० ९.८.१३३-१८३
अहिंसन्तीर्‌ उपस्पृशः। ऋ०वे० १०.२२.१३२
अहिंसन्तो अपोदित। अ०वे० ६.५०.२५
अहिंसन्‌ नः शिवो (वा०सं०क० शिवः शान्तो)ऽतीहि। वा०सं० ३.६१; वा०सं०क० ३.८.६
अहिंसातिबलस्‌ ते जीवास्‌ त्वयि नस्‌ सतस्‌ त्वयि सद्भ्यो वर्षाभ्यो नः परि देहि। आप०मं०पा० २.१७.११ (आप०गृ०सू० ७.१८.१२)।
अहिंसानस्य सश्चिरे। ऋ०वे० ५.६४.३४
अहिंसितौ पितरौ मया तत्‌। तै०ब्रा० ३.७.१२.४३ देखें- अहतौ।
अहिंस्यमान उर्विया वि वावृधे। ऋ०वे० १.१४१.५२
अहिंस्रा नः पृथिवी देव्य्‌ (कौ०सू० अहिंस्रा पृथिवी देवी देव्य्‌) अस्तु। कौ०सू० २.२.१२४; आप०श्रौ०सू० ३.१९.३४; कौ०सू० १३७.११४
अहिघ्नयो वाजिनीवतः। अ०वे० १०.४.७४
अहिजम्भनम्‌ असि सौमस्तम्बम्‌। सा०मं०पा० २.१.६
अहिं च वृत्रहावधीत्‌। ऋ०वे० ८.९३.२३; अ०वे० २०.७.२३; सा०वे० २.८०१३
अहिं चिद्‌ उग्र प्रयुतं शयनम्‌। ऋ०वे० ५.३२.२३
अहितेन चिद्‌ अर्वता। ऋ०वे० ८.६२.३१
अहिं (ऋ०वे० के खिल अहं) दण्डेनागतम्‌। ऋ०वे० के खिल० १.१९९.१४; अ०वे० १०.४.९४
अहिम्‌ इन्द्र जिघनांसतः। ऋ०वे० १.८०.१३३
अहिम्‌ इन्द्रो अर्णोवृतं वि वृश्चत्‌। ऋ०वे० २.१९.२२
अहिम्‌ इवाभ्य्‌ अपेहि तं जहि। अ०वे० ७.८८.१
अहिम्‌ ओहानम्‌ अप आशयानम्‌। ऋ०वे० ५.३०.६३
अहिं पैद्वो अरन्धयत्‌। अ०वे० १०.४.१०४
अहिं बूध्न्यम्‌ (तै०सं० ०नियम्‌) अनु रीयमाणाः। (तै०सं० संचरन्तीः) वा०सं० १०.१९४; तै०सं० १.८.१४.२२; शा०ब्रा० ५.४.२.५ देखें अगला।
अहिं बूध्न्यम्‌ अन्व्‌ ईयमानाः। मै०सं० २.६.११२: ७०.१२; का०सं० १५.७२ देखें-पूर्व का।
अहिर्‌ अमृत। अ०वे० १०.४.२६६ छन्द गद्य में।
अहिर्‌ असि बुध्न्य। (तै०सं० बुध्नियः) वै०सं० ५.३३; तै०सं० १.३.३.१; मै०सं० १.२.१२: २१.१६; का०सं० २.१३; पं०वि०ब्रा० १.४.११; शा०श्रौ०सू० ६.१२.२६; आप०श्रौ०सू० १.२२.२; ११.१५.१. प्रतीकः अहिः। ला०श्रौ०सू० २.२.२२
अहिर्‌ इव भोगैः पर्य्‌ एति बाहुम्‌। ऋ०वे० ६.७५.१४१; वा०सं० २९.१५१; तै०सं० ४.६.६.५१; मै०सं० ३.१६.३१: १८७.४; का०सं० (अ०) ६.११; अ०गृ०सू० ३.१२.११; नि० ९.१५१ प्रतीकः अहिर्‌ इव भोगैः। आप०श्रौ०सू० २०.१६.१२; मा०श्रौ०सू० ९.२.३
अहिर्‌ जघान किं (हि०गृ०सू० आप०मं०पा० कं) चन। अ०गृ०सू० २.३.३२; हि०ग०सू० २.१६.८२; मा०ध०सू० २.७.१२; आप०मं०पा० २.१७.२७२ देखें-अगला।
अहिर्‌ ददर्श कं चन। पा०गृ०सू० २.१४.५२ देखें-पूर्व का।
अहिर्‌ धुनिर्‌ वात इव ध्रजीमान्‌। ऋ०वे० १.७९.१२; तै०सं० ३.१.११.४२
अहिर्‌ न जूर्णाम्‌ (तै०ब्रा० अहिर्‌ ह जीर्णाम्‌) अति सर्पति त्वचम्‌। ऋ०वे० ९.८६.४४३; सा०वे० २.९६५३; तै०ब्रा० ३.१०.८.१३
अहिर्‌ बुध्नियः प्रथमान इति। तै०ब्रा० ३.१.२.९१
अहिर्‌ बुध्नियो देवताः देखें अहिर्‌ बुध्न्यो इत्यादि।
अहिर्‌ बुध्नियो नियछतु। तै०ब्रा० ३.७.४.६४; आप०श्रौ०सू० ४.२.१४
अहिर्‌ बुध्नेषु बुध्नयः। ऋ०वे० १०.९३.५४
अहिर्‌ बुध्न्य उत नः शृणोतु। ऋ०वे० ७.३८.५३
अहिर्बध्न्य मन्त्रं मेऽजुगुपः (पाठ-भेद ऽजोग्‌०) तं (मूल पाठ तन्‌) मे पुनर्‌ देहि। मा०श्रौ०सू० १.६.३.१४. तुल०- मै०सं० १.५.१४: ६४.१
अहिर्बध्न्य मन्त्रं मे पाहि। मा०श्रौ०सू० १.६.३.७ तुल०- मै०सं० १.५.१४: ८२.१५६,६ देखें - अहे बुध्निय।
अहिर्‌ बुध्न्यः शृणवद्‌ वचांसि मे। ऋ०वे० १०.६६.११३
अहिर्‌ बुध्न्योऽज इकपाद्‌ उत। ऋ०वे० २.३१.६२
अहिर्‌ बुध्न्यो (तै०सं० बुध्नियो) देवता। तै०सं० ४.४.१०.३; मै०सं० २.१३.२०: १६६.७; का०सं० ३९.१३
अहिर्‌ ह। देखें- अहिर्‌ न।
अहिः शयत उपपृक्‌ पृथिव्याः। (तै०ब्रा० पृथिव्याम्‌) ऋ०वे० १.३२.५४; मै०सं० ४.१२.३४: १८५.१०; तै०ब्रा० २.५.४.३४; नि० ६.१७
अहिः शृणोतु बुध्न्यो हवीमनि। ऋ०वे० १०.६४.४४; ९२.१२२
अहिहत्याय सं श्यत्‌। ऋ०वे० १.१३०.४३
अहिहनं श्रवस्यं तरुत्रम्‌। ऋ०वे० १.११७.९४
अहिहनम्‌ अश्विनादत्तम्‌ अश्वम्‌। ऋ०वे० १.११८.९२
अहींश्‌ च सर्वान्‌ (तै०सं०, का०सं० ०वाञ्‌) जम्भयन्‌ (का०सं० ०य)। वा०सं० १६.५३; तै०सं० ४.५.१.२३; मै०सं० २.९.२३: १२१.६; का०सं०
१७.११३
अहीनः प्राणः। का०सं० १.१२
अहीनां सर्वेषां विषम्‌। अ०वे० १०.४.२०१
अहीनां जनिमागमम्‌। अ०वे० ६.१२.१२
अहीनां अप मा रथः। अ०वे० १०.४.१३
अहीनाम्‌ अरसं विषं (वार्‌ उग्रम्‌)। अ०वे० १०.४.३४,४४ तुल०- मशकस्यारसं और शार्कोटम्‌ अरसं।
अहीनैकाहः सत्राणाम्‌। आ०श्रौ०सू० ८.१३.३१३
अहीन्‌ व्यस्यतात्‌ पथः। अ०वे० १०.४.६३
अहुतस्य हुतस्य च। का०सं० ३५.५२, ५४; पं०वि०ब्रा० ९.९.८२; तै०ब्रा० ३.७.८.३२, ३४; शा०श्रौ०सू० १३.१२.७४; का०श्रौ०सू० २५.१२.१२; आप०श्रौ०सू० १४.३०.२२, २४; मा०श्रौ०सू० ३.६२
अहुतादो हविषो यज्ञे अस्मिन्‌। वा०सं० १७.१३३; तै०सं० ४.६.१.४३; मै०सं० २.१०.१३: १३२.९; का०सं० १७.१७३; श०ब्रा० ९.२.१.१४
अहुतो बलिकर्मणा। शा०गृ०सू० १.१०.७२
अहुतो मह्यं शिवो भव। आप०श्रौ०सू० ३.२०.७
अहुर इदं ते परिददाम्य्‌ अमुम्‌। सा०मं०ब्रा० १.६.२१. प्रतीकः अहुरे। गो०गृ०सू० २.१०.२९
अहूमहि श्रवस्यवः। ऋ०वे० ६.४५.१०३; ८.२४.१८२; अ०वे० २०.६४.६२; सा०वे० २०.१०३६२
अहेडता मनसा देव बर्हिः। ऋ०वे० १०.७०.४३
अहेडता मनसा देवान्‌ गछ। का०सं० ५.३. देखें- अरेडता।
अहेडता मनसा यातम्‌ अर्वाक्‌। ऋ०वे० ७.६७.७३
अहेडता मनसा श्रुष्टिम्‌ आ वह। ऋ०वे० २.३२.३१
अहेडता (शा०श्रौ०सू० ०लता) मनसेदं जुषस्व। आ०श्रौ०सू० २.१४.३१३; शा०श्रौ०सू० १.१७.१९३
अहेडन्‌ वसुः सुमना बभूव। ऋ०वे० १०.३२.८४
अहेडमान उप याहि यज्ञम्‌। ऋ०वे० ६.४१.११; तै०ब्रा० २.४.३.१२१
अहेडमान उरुशंस सरी भव। ऋ०वे० १.१३८.३६
अहेडमानो ररिवां अजाश्व। ऋ०वे० १.१३८.४२; नि० ४.२५२
अहेडमानो (वा०सं०क० अहेल०) वरुणेह बोधि। ऋ०वे० १.२४.११३; वा०सं० १८.४९३; २१.२३; वा०सं०(क०) २०.२.२१३; २३.२३; तै०सं०
४.१६३; ४०.११३; श०ब्रा० ९.४.२.१७; आप०मं०पाप० १.४.१३३
अहेडयन्न्‌ उच्चरसि स्वाहा अनु। ऋ०वे० १०.३७.५२
अहे दैधिषव्योद्‌ अतस्‌ तिष्ठान्यस्य सदने सीद योऽस्मत्‌ पाकतरः। तै०सं० ३.२.४.४; आ०श्रौ०सू० १.३.३०; कौ०स० २.१.२२; मा०श्रौ०सू० ५.२.१५.४; कौ०सू० ३.५; १३७.३७. प्रतीकः अहे दैधिषव्य। वै०सू० १.२०; आप०श्रौ०सू० १२.२०.८; २४.१२.४४
अहे निरैतु ते विषम्‌। अ०वे० १०.४.२१४
अहे बुघ्निय मन्त्रं मे गोपाय। तै०ब्रा० १.१.१०.३,५; २.१.२६१; आप०श्रौ०सू० ५.१८.२१ देखें- अहिर्बध्न्य।
अहेमे यज्ञं पथाम्‌ उराणाः। ऋ०वे० ७.७३.३१
अहे म्रियस्व मा जीवीः। अ०वे० ५.१३.४३
अहेर्‌ इव सर्पणं शाकलस्य। ऐ०ब्रा० ३.४३.५३; जै०ब्रा० १.२५८३
अहेर्‌ यातारं कम्‌ अपश्य्‌ इन्द्र। ऋ०वे० १.३२.१४१
अहेल०। देखें अहेड०।
अहोभिः परिवर्तते। श०ब्रा० १४.७.२.२०२; बृ०आ०उप० ४.४.२०२
अहोभिर्‌ अद्भिर्‌ अक्तुभिर्‌ व्यक्तम्‌। ऋ०वे० १०.१४.९३; अ०वे० १८.१.५५३; तै०आ० १.२७.५३; ६.६.१३ देखें- द्युभिर्‌ अहोभिर्‌।
अहोरात्रयोर्‌ द्वितीयः। तै०सं० ५.७.१८.१; का०सं० अ० १३.८
अहोरात्रयोर्‌ वृष्ट्या बृहद्रथंतरे च मे यज्ञेन कल्पेतां। तै०सं० ४.७.९.१ देखें- अहोरात्रे ऊर्वष्टीवे।
अहोरात्रयोः संधिभ्यो जतूः। वा०सं० २४.२५. देखें अह्नः इत्यादि।
अहोरात्राणां परिवत्सरस्य। जै०ब्रा० २.७१२ अष्टाव्‌ एता का भाग।
अहोरात्राणि (जांचें- तृप्यन्तु) आ०गृ०सू० ३.४.१; शा०गृ०सू० ४.९.३
अहोरात्राणि ते इत्यादि। देखें- अहोरात्रास्‌।
अहोरात्राणि मरुतः । वा०सं० २३.४१३; तै०सं० ५.२.१२.१३; का०सं० (अ०) १०.६३
अहोरात्राणि विदधत्‌। ऋ०वे० १०.१९.२३; कौ०ब्रा० १९.३१; तै०आ० १०.१.१४३; महा०उप० ५.६३
अहोरात्राणि सर्वाणि। तै०ब्रा० ३.१२.८.३१
अहोरात्रीष्टकाः। तै०ब्रा० ३.१०.४.२; तै०आ० ४.१९.१
अहोरात्राभ्यां सम्‌ अनक्त्व्‌ अर्यमा। अ०वे० १४.२.४०२ देखें- आजरसाय।
अहोरात्राभ्यां नक्षत्रेभ्यः। अ०वे० ६.१२८.३१ प्रतीकः अहोरात्राभ्याम्‌ कौ०सू० १३८.८
अहोरात्राभ्यां पुरुषः समेन (गो०ब्रा० एक बार क्षणेन)। गो०ब्रा० १.५.५३(द्वितीयांश); श०ब्रा० १२.३.२.७३,८३
अहोरात्राभ्यां महिषः कल्पमानः। अ०वे० १३.२.४३२
अहोरात्रा यं परियन्तो नापुः। अ०वे० ४.३५.४३
अहोरात्रार्धमासमासाः। कौ०सू० १०६.७२
अहोरात्राश्‌ च संधिजाः। शा०गृ०सू० ३.१३.५२ देखें- अहोरात्रैश्‌।
अहोरात्राश्‌ च सर्वशः। तै०आ० १०.१.१.२४; महा०उप० १.८४
अहोरात्रास्‌ (का०सं०, तै०आ० आस्ताम्‌) ते कल्पन्ताम्‌। वा०सं० २७.४५; का०सं० ४०.६; श०ब्रा० ८.१.४.८; तै०आ० ४.१९.१ देखें- अहोरात्रे ते। अहोरात्रे अथो उषाः। अ०वे० ११.६.७२
अहोरात्रे अधिपत्नी आस्ताम्‌। वा०सं० १४.३०; तै०सं० ४.३.१०.२; मै०सं० २.८.६: ११०.१४; का०सं० १७.५; श०ब्रा० ८.४.३.१२
अहोरात्रे अन्व्‌ एषि बिभ्रत्‌। अ०वे० १२.२.४९१ प्रतीकः अहोरात्रे कौ०सू० ७२.८
अहोरात्रे अपि तन्‌ मयि। अ०वे० ११.७.१४४
अहोरात्रे अप्रमादं क्षरन्ति। अ०वे० १२.१.४९२; कौ०सू० ९८.२२
अहोरात्रे इदं ब्रूमः। अ०वे० ११.६.५१
अहोरात्रे ऊर्वष्टीवे (वा०सं० ०ष्टीवे) बृहद्रथंतरे च मे यज्ञेन कल्पेताम्‌। वा०सं० १८.२३; मै०सं० २.११.६: १४३.१३. देखें- अहोरात्रयोर्‌ वृष्ट्या।
अहोरात्रे कृणुतां दीर्घम्‌ आयुः। आ०गृ०सू० २.४.१४४; श्उ २.८.६४
अहोरात्रे गछ स्वाहा। वै०सं० ६.२१; तै०सं० १.३.११.१; ६.४.१.२; मै०सं० १.२.१८: २८.१; ३.१०.७: १३८.१३; का०सं० ३.८; श०ब्रा० ३.८.४.१५
अहोरात्रे ते (तै०ब्रा० मे) कल्पेताम्‌। मै०सं० ४.९.१८: १३५.१०; तै०ब्रा० ३.७.५.८. देखें- अहोरात्रास्‌।
अहोरात्रे त्वोदीरयताम्‌। तै०आ० ४.२६.१
अहोरात्रे द्रवतः संविदाने। अ०वे० १०.७.६२
अहोरात्रे द्वारफलके। शा०गृ०सू० ३.३.८
अहोरात्रे परि सूर्यं वसाने। अ०वे० १३.२.३२३
अहोरात्रे पशुपाल्यौ। तै०ब्रा० ३.१२.९.६१
अहोरात्रे पार्श्वे। वै०सं० ३१.२२; तै०आ० ३.१३.२
अहोरात्रे पृथिवि नो दुहाताम्‌। अ०वे० १२.१.३६३
अहोरात्रे प्र जायेते। अ०वे० १०.८.२३३
अहोरात्रेभ्यः स्वाहा। वै०सं० २२.२८; तै०सं० ७.१.१५.१; मै०सं० ३.१२.७: १६२.१४; का०सं० (अ०) १.६; तै०ब्रा० ३.१.६.१
अहोरात्रे मे इत्यादि। देखें - अहोरात्रे ते।
अहोरात्रे वनस्पतिः। अ०वे० ११.५.२०२
अहोरात्रे विमिमानो यद्‌ एषि। अ०वे० १३.२.५४
अहोरात्रे विहिते भूम्याम्‌ अधि। अ०वे० १२.१.५२२
अहोरात्रे समधातां म एनत्‌। कौ०सू० ४२.१७२
अहोरात्रे स्थोऽर्धमासेषु श्रिते, भूतस्य प्रतिष्ठे भव्यस्य प्रतिष्ठे युवयोर्‌ इदम्‌ अन्तः, विश्वं यक्षं विश्वं भूतं विश्वं सुभूतम्‌, विश्वस्य भर्त्र्यौ विश्वस्य
जनयित्र्यौ। तै०ब्रा० ३.११.१.१८
अहोरात्रे हविषा वर्धयन्तः। तै०ब्रा० ३.१३.१३
अहोरात्रैः (भाष्य जो़डता है - समंधिकैः) वा०घ०सू० ७३.१५ तुल०- अहारात्रैश्‌।
अहोरात्रैर्‌ विमितं त्रिंशद्‌ अङ्गम्‌। अ०वे० १३.३.८३
अहोरात्रैश्‌ च संधिभिः (हि०गृ०सू० ०त्रैः सुसंधिभिः)। आप०मं०पा० २.१९.६२; हि०गृ०सू० २.१०.७२ देखें- अहोरात्राश्‌ च संधिजाः और तुल०- पूर्व का लेकिन एक।
अहोरात्रौ त्वार्धमासेभ्यः परिदत्ताम्‌। सा०मं०ब्रा० १.५.१५
अह्नः केतून्‌ सम्‌ ईर्त्सति। अर्थ०शा० ३.७२
अह्नः संधिभ्यां जतूः। मै०सं० ३.१४.६: १७३.९. देखें- अहोहात्रयोः इत्यादि।
अह्नां रात्रीणाम्‌ अतिशर्वरेषु। अ०वे० ७.८०.४२
अह्नां केतुर्‌ उषसाम्‌ इत्य्‌ अग्रम्‌ (तै०सं० अग्रे)। ऋ०वे० १०.८५.१९२७; अ०वे० ७.८१.२२; १४.१.२४२; तै०सं० २.४.१४.१२; मै०सं० ४.१२.२२:
१८१.५; का०सं० १०.१२२; नि० ११.६२
अह्ना चिच्‌ चक्रुर्‌ वयुना घृन्तः। ऋ०वे० ४.१६.३४; अ०वे० २०.७७.३४
अह्नां नेत्री जनित्री (मै०सं० जनित्र्य उत) प्रजानाम्‌। तै०सं० ४.३.११.५२; मै०सं० १३.१०२; १५९.१४; का०सं० ३९.१०२; पा०गृ०सू०३.३.५२
अह्ना प्रसारय। तै०ब्रा० ३.१०.४.३
अह्ना यद्‌ एनः कृतम्‌ अस्ति किं चित्‌ (शा०श्रौ०सू० एनश्‌ चकृमेह किं चित्‌; आप०श्रौ०सू० मा०श्रौ०सू० आप०मं०पा० अस्ति पापम्‌)।
आ०श्रौ०सू० २.२.३३; शा०श्रौ०सू० २.६.६३; आप०श्रौ०सू० ६.१.७३; मा०श्रौ०सू० १.६.१.३३; आप०मं०पा० २.१५.१२३
अह्ना रात्री समावती। अ०वे० ४.१८.१२
अह्ना समच। तै०ब्रा० ३.१०.४.३
अह्नाह्ना नो वस्यसा-वस्यसोद्‌ इहि। ऋ०वे० १०.३७.९४
अह्ने च त्वा रात्रये च। अ०वे० ८.२.२०१ प्रतीकः अह्ने च त्वा। कौ०सू० ५८.२०
अह्ने त्वा। तै०सं० ४.४.१.१; का०सं० १७.७; पं०वि०ब्रा० १.९.७; वै०सू० २२.४
अह्ने पारावतान्‌ आलभते। वा०सं० २४.२५; मै०सं० ३.१४.६: १७३.९
अह्ने मुग्धाय स्वाहा। वा०सं० ९.२०; १८.२८; श०ब्रा० ५.२.१.२
अह्ने शुक्लं पिङ्गाक्षम्‌ (तै०ब्रा० पिङ्गलम्‌)। वा०सं० ३०.२१; तै०ब्रा० ३.४.१.१७
अह्ने स्वाहा। तै०सं० ७.१.१७.१; मै०सं० ४.९.९: १३०.४; का०सं० ३७.१५.१६; का०सं० (अ०) १.८; तै०ब्रा० ३.१.६.२।
अह्नो मा पाहि। तै०सं० ४०.१०.४: आप०श्रौ०सू० १५.१२.७; मा०श्रौ०सू० ४.३.४६
अह्नोर्‌ अन्तौ व्यतिषजन्त धीराः। श०ब्रा० ११.५.५.१३२
अह्नो रूपे (तै०सं० रूपेण) सूर्यस्य रश्मिषु। वा०सं० ८.४८; तै०सं० ३.३.३.२; मै०सं० १.३.३६: ४२.१६; का०सं० ३०.६; श०ब्रा० ११.५.९.९ अह्यर्षणां चिन्‌ न्य्‌ अयां अविष्याम्‌। ऋ०वे० २.३८.३३
अह्रस्तस्‌ त्वम्‌ अभि जुष्टः परेहि। वै०सू० १०.१७१ (अ०वे० पा०)
अह्रुतम्‌ असि हविर्धानम्‌। वा०सं० १.९; तै०सं० १.१.४.१; मै०सं० १.१.५; ३.१; ४.१.५: ६.१४; का०सं० १.४.३१.३; श०ब्रा० १.१.२.१२; तै०ब्रा०
३.२.४.५; आप०श्रौ०सू० १.१७.८; मा०श्रौ०सू० १.२.१.२७ देखें- अगला।
अह्रुतासि। का०सं० १.३; ३१.२ देखें - पूर्व का।
अह्रुतो महो धरुणाय देवान्‌ (अ०वे० देवः)। ऋ०वे० १०.५६.२ ; अ०वे० ६.९२.३३
अह्रुतोऽयं यज्ञो अप्य्‌ एतु देवान्‌। का०सं० ३५.५४
अह्रुतो यज्ञो यज्ञपतेः। तै०सं० १.१.१२.१; मै०स० १.१.१३२ ८.१०; ४.१.१४ २: १९.७; का०सं० १.१२; ३१.११; तै०ब्रा० ३.३.७.८
अह्वत्‌ स्तोमेभिर्‌ अश्विना। ऋ०वे० ८.८.९२

आ। श०ब्रा०१.४.१.४,५,६
आ ककुब्‌ वर्चसा जातवेदः। अ०वे० १३.१.१५२
आकरे वसोर्‌ जरिता पनस्यते। ऋ०वे० ३.५१.३१; मै०सं० ४.१२.३१; १८४.१.
आकर्श्ये कर्श्यो यथा। आप०श्रौ०सू० २१.२०.३४. देखें- गीः कोश्वो० तथा मध्व्‌ इत्य्‌ आकर्षैः। तुल०- मा०श्रौ०सू० ७.२.७.
आ कलशं मधुमान्‌ सोम नः सदः। ऋ०वे० ९.१०६.७३; सा०वे० १.५७१३; २.६७६३.
आ कलशा अनूषत। ऋ०वे० ९.६५.१४१; शा०श्रौ०सू० ७.१५.८.
आ कलशेषु धावति। ऋ०वे० ९.१७.४१ ६७.१४१; आ०श्रौ०सू० २.१२.४; ५.१२.१५१ (द्वितीयांश); शा०श्रौ०सू० ७.१५.८.
आ कामं जरितृणाम्‌। ऋ०वे० १.३०.१५२; अ०वे० २०.१२२.३२; सा०वे० २.४३६२.
आ कामम्‌ ऋणवे वध्वः। ऋ०वे० ५.७४.५४.
आकाय्यस्य दावने पुरुक्षोः। ऋ०वे० ४.२९.५४.
आकाश उप निरञ्ञतु। सा०मं०ब्रा० २.४.१०३
आकाशश्‌ च प्रतिष्ठितः। श०ब्रा० १४.७.२.१९२; बृ०आ०उप० ४.४.१९२.
आकाशस्यैष आकाशः। सा०मं०ब्रा० २.४.१३१. तुल०- गो०गृ०सू०४.५.३४; खा०गृ०सू० ४.१.१८.
आकाशः सदस्यः स मे सदस्यः। आप०श्रौ०सू० १०.३.१. देखें-अगले के बाद तीन।
आकाशाय। (देखें- नमः) मा०गृ०सू० २.१२.८.
आकाशो मे सदस्यः। श०ब्रा० २.१०; आप०श्रौ०सू० १०.१.१४; आ०गृ०सू०१.२३.१४. देखें- आकाशः सद. तथा अगले दो।
आकाशो मे सदस्यः स मे देवयजनं ददातु। श०ब्रा० २.१०. देखें- नीचे आकाशः स०।
आकाशो मे सदस्यः स मोपह्वयताम्‌। श०ब्रा० २.५. देखें- नीचे आकाशः स०।
आकीं सूर्यस्य रोचनात्‌। ऋ०वे० १.१४.९१.
आ कीवतः सललूकं चकर्थ। ऋ०वे० ३.३०.१७३; नि० ६.३३
आकूतं चाकूतिश्‌ च। तै०सं० ३.४.४.१; मै०सं० १.४.१४; ६३.१७; पा०गृ०सू० १.५.९; आप०मं०ब्रा० १.१०.९ (आप०गृ०सू० ३.८.१०)
आकूतम्‌ अग्निम्‌ इत्यादि। देखें- आकूतिम्‌ इत्यादि।
आकूतय उत चित्तये। अ०वे० ६.४१.१२
आकूतये स्वाहा। मा०श्रौ०सू० १.५.६.२०
आकूताय स्वाहा। मा०श्रौ०सू० १.५.६.२०; मा०गृ०सू०१.११.१५.
आकूतिं सं नमन्तु मे। अ०वे० ५.८.२४
आकूतिं देवीं सुभगां (तै०ब्रा० मनसः) पुरो दधे। अ०वे० १९.४.२१; तै०ब्रा० २.५.३.२१. देखें- आकूतीं देवीं।
आकूतिप्रोऽविर्‌ दत्तः। अ०वे० ३.२९.२३
आकूतिम्‌ (मै०सं० मा०श्रौ०सू०मा०गृ०सू०आकूतम्‌) अग्निं प्रयुजं स्वाहा। वा०सं० ११.६६; तै ०सं० ४.१.९.१; मै०सं० २.७.७: ८२.७; का०सं०
१६.७; श०ब्रा० ६.६. १.१५; मा०श्रौ०सू० ६.१.३; मा०गृ०सू०१.६.२; २३.६. प्रतीकः आकूतिम्‌ अग्निम्‌। आप०श्रौ०सू० १६.८.१३; आकूतिम्‌ कौ०सू० १६.४.३०. तुल०- आकूत्यै प्रयुजे।
आकूतिम्‌ अस्यावसे। तै०ब्रा० २.५.३.२१
आकूतिं पुरुषस्य च। अ०वे० ५.७.८४
आकूतिर्‌ अपिनड्‌ ढविः। तै०ब्रा० ३.१२.९.५२
आकूतिर्‌ या वो मनसि प्रविष्टा। अ०वे० ६.७३.२२
आकूतिः सत्या मनसो मे अस्तु। ऋ०वे० १०.१२८.४२; अ०वे० ५.३.४२; तै०सं० ४.७.१४.२२; का०सं० ४०.४२
आकूतीनाम्‌ अधिपतिं चेतसां च। तै०ब्रा० ३.१२.३.३१
आकूतीं (!) देवीं मनसा प्रपद्ये। सा०मं०ब्रा० २.६.९१. निर्दिष्ट जैसे एकाक्षर्या। (देखें ऋक्‌) गो०गृ०सू०४.८.१०; खा०गृ०सू०४.३.१. देखें- आकूतीं
देवीं।
आकूते सम्‌ इदं नमः। अ०वे० ६.१३१.२२.
आकूत्या न उपा गहि। अ०वे० १९.४.३२.
आकूत्या नो बृहस्पते। अ०वे० १९.४.३१.
आकूत्या मनसा सह। मै०सं० ४.९.१३२; १३४.७; तै०ब्रा० ३.७.९.४२; आ०श्रौ०सू० ५.१३.६४; शा०श्रौ०सू० ७.१६.८४
आकूत्यै त्वा कामाय त्वा समृधे त्वा। तै०सं० ३.४.२.१; का०सं० १३.११,१२; २.५.३.२; कौ०सू० ५.७ (स्वाहा के साथ). प्रतीकः आकूत्यै त्वा
कामाय त्वा। तै०सं० ३.४.३.४; आप०श्रौ०सू० १९.१७.९.
आकूत्यै त्वा स्वाहा। कौ०सू० ५.७; मा०गृ०सू०१.१०.११
आकूत्यै प्रयुजेऽग्नये (मै०सं० का०सं० अग्नये) स्वाहा। वा०सं० ४.७; तै०सं० १.२.२.१; ६.१.२.१; मै०सं० १.२.२:१०.११;३.६.४; ६३.१७; का०सं०
२.२; २३.२; श०ब्रा० ३.१.४.६.११, १२; आप०श्रौ०सू० १०.८.५; १६.८.१३; २०.८.५. प्रतीकः आकूत्यै प्रयुजे। मा०श्रौ०सू० २.१.२.१;ङ्ग६.१.३; आकूत्यै
कौ०सू० ७.३.१६. तुल०- आकूतिम्‌ अग्निं तथा प्रयुजे स्वाहा।
आकृतिः प्रकृतिर्‌ वचनी धावनिः पदचारिणी मन्मना भव स्वाहा। मा०गृ०सू०२.१३.६.
आ कृष्टयः सोमपाः कामम्‌ अव्यन्‌। ऋ०वे० ३.४९.१२.
आ कृष्ण ई जुहुराणो जिघर्ति। ऋ०वे० ४.१७.१४३
आ कृष्णेन (तै०सं० सत्येन) रजसा वर्तमानः। ऋ०वे० १.३५.२१; वा०सं० ३३.४३१; ३४.३११; तै०सं० ३.४.११.२१; मै०सं० ४.१२.६१; १९६.१६.
प्रतीकः आ कृष्णेन रजसा। मै०सं० ४.१४.६: २२४.१; आ कृष्णेन या०घ०सू०१.२९९; बृ०परा०सं०.९.२१४, ३०४; ऋ० वि० १.१८.२, ३.
आकेतुना सुषमिद्धो यजिष्ठः। तै०ब्रा० २.५.४.५३
आकेनिपासो अहभिर्‌ दविध्वतलः। ऋ०वे० ४.४५.६१.
आक्रंस्यमानस्‌ त्रीणि ज्योतींषी। अ०वे० ९.५.८२.
आ क्रन्दय धनपते। अ०वे० २.३६.६१.
आ क्रन्दय बलम्‌ ओजो न आ धाः। ऋ०वे० ६.४७.३०१; अ०वे० ६.१२६.२१; वा०सं० २९.५६१; तै०सं० ४.६.६.७१; मै०सं० ३.१६.३१; १८७.१०;
का०सं० अ० ६.११.
आक्रन्दा उलूलयः। ला०श्रौ०सू० ४.२.९१.
आक्रन्दाय दुन्दुभ्याघातम्‌। तै०ब्रा० ३.४.१.१३. देखें- शब्‌दाया०।
आक्रमं जिन्व। वै०सू० २७.२७.
आक्रमणं स्थूराभ्याम्‌। (मै०सं० ३.१५.६, कुष्ठाभ्याम्‌) वा०सं० २५.३, ६; तै०सं० ५.७.१५.१; मै०सं० ३.१५.३; १७८.९; ३.१५.६; १७९.९; का०सं०
अ० १३.५.
आक्रममाणासि। का०सं० ३९.६; आप०श्रौ०सू० १६.३०.१.
आक्रमाय त्वा। वा०सं० १५.९; पं०वि०ब्रा० १.१०.१२; वै०सू० २७.२७.
आक्रचायायोगूम्‌। देखें- आक्रयाया।
आक्रमोऽसि। वा०सं० १५.९; गो०ब्रा० २.२.१४; पं०वि०ब्रा० १.१०.१२; वै०सू० २७.२७.
आक्रम्य वाजिन्‌ पृथिवीम्‌। वा०सं० ११.१९१; तै०सं० ४.१.२.३१; ५.१.२.६; मै०सं० २.७.२१: ७५.१३; का०सं० १६.२१; १९.३; श०ब्रा० ६.३.३.११; आप०श्रौ०सू० १६.२.९. प्रतीकः आक्रम्य वाजिन्‌। मा०श्रौ०सू० ६.१.१; आक्रम्य कौ०सू० १६.२.१७
आक्रयाया अयोगूम्‌। (तै०ब्रा० आक्रचायायोगूम्‌) वा०सं० ३०.५; तै०ब्रा० ३.४.१.१.
आक्रान्तिर्‌ असि। का०सं० ३९.६; आप०श्रौ०सू० १६.३०.१.
आक्रान्त्याक्रान्तया उक्रान्तिं जिन्व। मै०सं० २.८.८: ११३.३. देखें- उक्रान्तिर्‌ तथा उक्रान्त्यो०।
आक्रान्‌ वाजी क्रमैर्‌ अत्यक्रमीद्‌ वाजी। तै०ब्रा० ३.९.४.८; आप०श्रौ०सू० २०.१६.१५; १७.१; २१.६
आक्रान्‌ वाजी पृथिवीम्‌। तै०सं० ७.५.१९.१; का०सं० अ० ५.१५.
आक्रान्‌ वाज्य्‌ अन्तरिक्षम्‌। तै०सं० ७.५.१९.१; का०सं० अ० ५.१५.
आक्रान्‌ समुद्रः इत्यादि। देखें- अक्रान्‌ इत्यादि।
आक्रामन्त्य्‌ असि। का०सं० । ३९.६; आप०श्रौ०सू० १६.३०.१.
आ क्रीडयो न मातरं तुदन्तः। ऋ०वे० १०.९४.१४२.
आक्षाणे शूर वज्रिवः। ऋ०वे० १०.२२.११२
आक्षित्‌ पूर्वासु अपरा अनूरुत्‌। ऋ०वे० ३.५५.५१.
आक्षियति पृथिवीम्‌ अनु। अ०वे० १०.५.४५२.
आक्षी ऋज्राश्वे अश्विनाव्‌ अधत्तम्‌। ऋ०वे० १.११७.१७३
आ क्षीरम्‌ अहरद्‌ वशे। अ०वे० १०.१०.११२.
आक्षी शुभस्‌ पती दन्‌। ऋ०वे० १.१२०.६३
आ क्षेति विदथा कविः। ऋ०वे० ८.३९.९२; तै०सं० ३.२.११.३२.
आ क्षोदो महि वृतं नदीनाम्‌। ऋ०वे० ६.१७.१२१.
आक्ष्णयावानो वहन्ति। ऋ०वे० ८.७.३५१.
आखण्डल प्र हूयसे। ऋ०वे० ८.१७.१२३; अ०वे० २०.५.६३;सा०वे० २.७६३; नि० ३.१०.
आखरे कृष्णा इषिरा अनर्तिषुः। ऋ०वे० १०.९४.५२; अ०वे० ६.४९.३२; का०सं० ३५.१४२.
आखुः कशो मान्थालस्‌ (मै०सं० मान्थालवस्‌; वा०सं० (क०) मान्धालस्‌) ते पितॄणाम्‌। वा०सं० २४.३८; वा०सं० (क०) २६.३८; मै०सं०
३.१४.१९; १७६.९. देखें- पाङ्क्‌त्रः कशो।
आखुं चिद्‌ इव देव सोम। ऋ०वे० ९.६७.३०३
आखुं ते रुद्र पशुं करोमि। मै०सं० १.१०.४: १४४.४; १.१०.२०:१६०.२; मा०श्रौ०सू० १.७.७.४;ङ्ग११.७.३. देखें-अगले के बाद दो तथा रुद्राखुं। आखुं त्वा ये दधिरे देवयन्तः। आप०श्रौ०सू० ५.९.८३; देखें- आशुं त्वाजौ।
आखुस्‌ ते पशुः। वा०सं० ३.५७; तै०सं० ६.६.४.६; तै०ब्रा० १.६.१०.२; श०ब्रा० २.६.२.१०; आप०श्रौ०सू० ८.१७.११;१५.७.३. देखें- नीचे आखुं ते।
आखुस्‌ ते रुद्र पशुः। तै०सं० १.८.६.१; आप०श्रौ०सू० ८.१७.९. देखें- नीचे आखुं ते।
आखुः सृजया शयण्डकस्‌ ते मैत्राः। (का०सं० अ० शयाण्डकास्‌ ते मैत्र्याः) तै०सं० ५.५.१४.१; का०सं० अ० ७.४. देखें- शार्गः।
आ गछ। श०ब्रा० १.७.२.१७; ला०श्रौ०सू० १.३.४.
आ गछत आगतस्य। अ०वे० ६.८२.११. प्रतीकः आ गछतः। कौ०सू० ५९.११.
आगछतं सीं वृषणाव्‌ अवोभिः। ऋ०वे० १.११७.१९४.
आगछतं नासत्या शचीभिः। ऋ०वे० ८.५७ (वै०सू० ९)१३
आगछतम्‌ अश्विना शंतमेन। ऋ०वे० ५.७८.४४.
आगछत्व्‌ आयुर्‌ यशश्‌ च स्वाहा। मा०गृ०सू०२.१३.६.
आगछन्तीम्‌ अवसा चित्रभानवः। ऋ०वे० १.८५.११३
आ गछ मघवन्‌। ला०श्रौ०सू० १.३.५.
आगतेन प्रजा इमाः। अ०वे० १९.५३.७४.
आगत्य वाज्य्‌ अध्वानम्‌ (तै०सं० आप०श्रौ०सू० अध्वनः)। वा०सं० ११.१८१; तै०सं० ४.१.२.३१; ५.१.२.६; मै०सं० २.७.२१:७५.११; ३.१.४:५.१;
का०सं० १६.२१; १९.३; श०ब्रा० ६.३.३.८; आप०श्रौ०सू० १६.२.९; मा०श्रौ०सू० ६.१.१. प्रतीकः आगत्य। कौ०सू० १६.२.१६.
आगत्या तुम्रो वृषभो मरुत्वान्‌। ऋ०वे० ३.५०.१२.
आगत्या वृषभिः सुतम्‌। ऋ०वे० ३.४२.७३; अ०वे० २०.२४.७३
आगधिता परिगधिता। ऋ०वे० १.१२६.६१; नि० ५.१५.
आगन्‌ गोष्ठं महिषी गोभिर्‌ अश्वैः। आप०मं०ब्रा० १.८.३१ (आप०गृ०सू० २.६.१०)
आगन्तन समनसो यति ष्ठ। ऋ०वे० ७.४३.४४.
आगन्त पितरः पितृमान्‌ अहं युष्माभिर्‌ भूयासं सुप्रजसो मया यूयं भूयास्त। तै०सं० ३.२.४.५. प्रतीकः आगन्त पितरः पितृमान्‌। आप०श्रौ०सू०
१२.२०.१०. देखें- अगला।
आगन्त पितरः सोम्यासस्‌ तेषां वः प्रतिवित्ता अरिष्टाः स्याम सुपितरो वयं युष्माभिर्‌ भूयास्म सुप्रजसो यूयम्‌ अस्माभिर्‌ भूयास्त। मा०श्रौ०सू०
२.३.७.३. देखें- पूर्व का।
आ गन्त पितरो मनोजवाः। मा०श्रौ०सू० १.१.२.१२. देखें- आयन्तु पितरो, एत पितरो, तथा परेतन पितरः।
आ गन्ता मा रिषण्यत। ऋ०वे० ८.२०.११; सा०वे० १.४०११; शा०गृ०सू०२.२.१४. तुल०- बृहदा.६.५७.
आगन्त्रा सम्‌ अगन्महि। सा०मं०ब्रा० १.६.१४१; गो०गृ०सू०२.१०.२०; हि०गृ०स० १.५.११; आप०मं०ब्रा० २.३.११ (आप०गृ०सू० ४.१०.१२);
मा०गृ०सू०१.२२.२१. प्रतीकः आगन्त्रा। खा०गृ०सू०२.२.११.
आगन्‌ देव ऋतुभिर्‌ वर्धतु क्षयम्‌। ऋ०वे० ४.५३.७१; ऐ०ब्रा० १.१३.१६; कौ०ब्रा० ७.१०; आ०श्रौ०सू० ४.४.४. प्रतीकः आगन्‌ देवः। शा०श्रौ०सू०
५.६.७.
आगन्न्‌ अपान आत्मानं विजिते विजयाम्य्‌ अभयं मे ऽलोकताया अपुत्रताया अपशुतायाः। शा०श्रौ०सू०२.९.८. तुल०- अगन्‌ प्राणः।
आगन्न्‌ ऋभूणाम्‌ इह रत्नधेयम्‌। ऋ०वे० ४.३५.२१.
आगन्म मित्रावरुणा वरेण्या। (मै०सं० वरेण; का०सं० वरेण्यम्‌) तै०सं० ३.५.४.११; मै०सं० १.४.३१: ५०.६; का०सं० ५.६१.
आगन्म विश्ववेदसम्‌। वा०सं० ३.३८१; श०ब्रा० २.४.१.८१. प्रतीकः आगन्म कौ०सू० ४.१२.१८. देखें- ’अगन्म‘ इत्यादि।
आगन्म वृत्रहन्तमम्‌। ऋ०वे० ८.७४.४१; ऐ०आ० १.१.१.१२; शा०श्रौ०सू० २.१५.२१. देखें- ’अगन्म‘ इत्यादि।
आगन्‌ रात्री संगमनी वसूनाम्‌। अ०वे० ७.७९.३१. देखें- निवेशनी संगमनी तथा अहं राष्ट्री।
आ गर्भो योनिम्‌ एतु ते। आप०मं०ब्रा० १.१३.१२; हि०गृ०स० १.२५.१२. देखें- आ योनिं गर्भो तथा तुल०- आ ते गर्भो तथा आ ते योनिं।
आ गल्गा धवनीनाम्‌। (मा०श्रौ०सू० नि० गल्दा धमनीनाम्‌) आप०श्रौ०सू० ८.७.१०२; मा०श्रौ०सू० १.७.२.१८२; नि० ६.२४२.
आ गा आजद्‌ उशना काव्यः सचा। ऋ०वे० १.८३.५३; अ०वे० २०.२५.५३
आ गा इन्द्र अकृणुत स्वयुग्भिः। ऋ०वे० १०.८९.७४.
आगात्‌ सत्यं हविर्‌ इदं जुषाणम्‌। तै०ब्रा० ३.१२.३.२१.
आगाद्‌ उदगाद्‌ अयम्‌। अ०वे० २.९.२१.
आ गावो अग्मन्न्‌ उत भद्रम्‌ अक्रन्‌। ऋ०वे० ६.२८.११; अ०वे० ४.२१.११; तै०ब्रा० २.८.८.१११. प्रतीकः आ गावो अग्मन्‌। आप०श्रौ०सू० ६.१९.९ (भाष्य); १९.१६.१८; शा०गृ०सू०३.९.३; ४.१६.३; आ गावः वै०सू० २१.२४; कौ०सू० १९.१; २१.८; वृ०हा०सं०.८.१०; ऋ० वि० २.२१.५. तुल०- बृहदा० ५.१०६. निर्दिष्ट जैसे आगावीय (जांचें- सूक्त) आ०गृ०सू० २.१०.७
आ गावो धेनवो वाश्यमानाः। पा०गृ०सू० ३.४.४४. तुल०- आ धेनवः सायम्‌।
आ गिर्वणः सुविताय प्र याहि। ऋ०वे० ६.३२.४४.
आगुर उदृचम्‌। कौ०ब्रा० ७.२. तुल०- अस्य यज्ञस्यागुर।
आ गृह्णीतं सं बृहतम्‌। अ०वे० ११.९.१११.
आ गोमता नासत्या रथेन। ऋ०वे० ७.७२.११; ऐ०ब्रा० ५.१६.११; ७.९.२; कौ०ब्रा० २५.२; २६.८; आ०श्रौ०सू० ३.८.१; ८.९.२. प्रतीकः आ गोमता।
शा०श्रौ०सू० १०.९.४; १५.८.१६,१७.
आ गोमति व्रजे भजा त्वं नः। ऋ०वे० ७.२७.१४; सा०वे० १.३११८४; तै०सं० १.६.१२.१४; मै०सं० ४.१२.३४: १८५.१.
आ ग्ना अग्न इहावसे। ऋ०वे० १.२२.१०१; ऋ० वि० २.२५.५.
आग्नावैष्णवा रोहितललामास्‌ तूपराः। तै०सं० ५.६.१८.१; का०सं० अ० ९.८
आग्निं न स्ववृक्तिभिः। ऋ०वे० १०.२१.११; सा०वे० १.४.२०१; ऐ०ब्रा० ५.४.३; कौ०ब्रा० २२.६; ऐ०आ० ५.३.२.१.५; आ०श्रौ०सू० ७.११.१४१,
१७१; ८.३.२८ (भाष्य) शा०श्रौ०सू० १०.५.२; १८.२३.७
आग्निर्‌ अगामि भारतः। ऋ०वे० ६.१६.१९१; का०सं० २०.१४१; गो०ब्रा० २.४.१५; आ०श्रौ०सू० ६.१.२, ७.८.१. प्रतीकः आग्निर्‌ अगामि।
शा०श्रौ०सू० १२.११.१६.
आनिर्‌ अग्र (सा०वे० अग्रम्‌) उषसाम्‌ अशोचि। शा०श्रौ०सू० १२.११.१६
आग्निर्‌ अधाय्य्‌ ऋत्वियः। ऋ०वे० ५.७५.९२; ऐ०ब्रा० २.१८.१२२.
आग्निर्‌ ददे दिव आ पृथिव्याः। ऋ०वे० ७.६.७४.
आग्निश्‌ च दहतं प्रति। अ०वे० ३.१.३४(ऐसा ही शंकर पण्डित का संस्करण) देखें- ’अग्निश्‌ च‘ इत्यादि।
आग्निः ससाद पित्रोर्‌ उपस्थम्‌। ऋ०वे० ७.६.६४.
आग्नीध्रं यत्‌ सरस्वती। वा०सं० १९.१८२.
आग्नीध्रं च मे हविर्धानं च। मे तै०सं० ४.७.८.१.
आग्नीध्रम्‌ एनं नयत। कौ०सू० २५.१३.२१.
आग्नीध्रं मा हिंसीः। आप०श्रौ०सू० ९.२.९; मा०श्रौ०सू० ३.१.२६.
आग्नीध्राद्‌ विदुषी सत्यम्‌। तै०ब्रा० ३.१२.९.५३
आग्नीध्रीयं मे पुनर्‌ व्याघारय। आप०श्रौ०सू० १३.१४.६.
आग्नीध्रो यजमानश्‌ च। वै०सू० ९.१२१.
आग्ने गिरो दिव आ पृथिव्याः। ऋ०वे० ७.३९.५१.
आग्नेन्द्राः कृष्णललामास्‌ तूपराः। तै०सं० ५.६.१७.१.
आग्नेय ऐन्द्राग्न आश्विनस्‌ ते विशालयूप आ लभ्यन्ते। तै०सं० ५.६.२२.१; का०सं० अ० १०.२; आप०श्रौ०सू० २०.२२.१४.
आग्नेयः कृष्णग्रीवः। वा०सं० २९.५८, ५९; तै०सं० ५.५.२२.१; का०सं० अ० ८.१. देखें- नीचे कृष्णग्रीव तथा तुल०- आग्नेयौ।
आग्नेयः कृष्णोऽजः। तै०सं० ५.५.२४.१; का०सं० अ० ८.३.
आग्नेयं हविः प्रजननं मे अस्तु। आप०श्रौ०सू० ६.११.५१. देखें- इदं हविः इत्यादि।
आग्नेयदिगधिपतये अग्नये नमः। मा०श्रौ०सू० ११.७.१.
आग्नेयं तु पूर्वं नित्यम्‌। कौ०सू० ७३.११३
आग्नेयपाण्डुपार्थिवानां सर्पाणाम्‌ अधिपत एष ते बलिः। पा०गृ०सू० २.१४.१४; … अधिपतये स्वाहा २.१४.९;… अधिपते प्रलिखस्व २.१४.१६;…
अधिपतेऽवनेनिक्ष्व २.१४.१२.
आग्नेयं प्रातःसवनम्‌। का०सं० ३४.१६.
आग्नेयं बलभद्रं च। आ०गृ०सू० १.२.२१ (समालोचनात्मक टिप्पणी)।
आग्नेया वासन्ताः। आप०श्रौ०सू० २०.२३.११.
आग्ने याहि मरुत्सखा। ऋ०वे० ८.१०३.१४१; आ०गृ०सू० ३.५.७; शा०गृ०सू०४.५.८.तुल०- बृहदा.६.१२८.
आग्ने याहि सहस्रं देववन्दैः। ऋ०वे० १०.१५.१०३; अ०वे० १८.३.४७३
आग्ने याहि सुविदत्रेभिर्‌ अर्वाङ्‌। (मै०सं० अर्वाक्‌)। ऋ०वे० १०.१५.९३; अ०वे० १८.३.४८३; मै०सं० ४.१०.६: १५८.१; तै०ब्रा० २.६.१६.२३; नि०
६.१४
आग्ने (ऋ०वे० अग्ने) याहि सुशस्तिभिः। ऋ०वे० ८.२३.६१; वा०सं० ११.४१४; तै०सं० ४.१.४.१४; मै०सं० २.७.४४; ७८.१२; का०सं० १६.४४; श०ब्रा० ६.४.३.९.
आग्नेयेन शर्मणा दैव्येन। आप०श्रौ०सू० ४.७.२५.
आग्नेयोऽष्टाकपालः। तै०सं० ७.५.२१.१; मै०सं० १.१०.१. (चतुथीयांश) १४०.८,१०; १४१.१,३; का०सं० ९.४ (द्वितीयंश),५; का०सं० अ० ५.१८.
तुल०- तै०ब्रा० ३.९.१७.१.
आग्नेयो हूयमानः। वा०सं० ३९.५.
आग्नेयौ कृष्णग्रीवौ। तै०सं० ५.५.२३.१; का०सं० अ० ८.२; देखें- नीचे कृष्णग्रीव, तथा तुल०- आग्नेयः इत्यादि।
आग्ने वह पथिभिर्‌ देवयानैः। ऋ०वे० ५.४३.६४.
आग्ने वह वरुणम्‌ इष्टये नः। ऋ०वे० १०.७०.१११.
आग्ने वह हविरद्याय देवान्‌। ऋ०वे० ७.११.५१.
आग्ने सुवीर्यं वह। ऋ०वे० ५.२६.५२.
आग्ने स्थूरं रयिं भर। ऋ०वे० १०.१५६.३१; सा०वे० २.८७९१; आ०श्रौ०सू० ७.८.१.
आग्मन्न्‌ आप उशतीर्‌ बर्हिर्‌ एदम्‌। ऋ०वे० १०.३०.१५१; ऐ०ब्रा० २.२०.२७; कौ०ब्रा०१२.२.
आग्रयणश्‌ (मै०सं० का०सं० आग्रायणश्‌) च मे वैश्वदेवश्‌ (का०सं० क्षुल्लकवैश्वैश्वदेवष्‌) च मे। वा०सं० १८.२०; तै०सं० ४.७.७.१; मै०सं०
२.११.५; १४३.५; का०सं० १८.११.
आग्रयणस्‌ ते दक्षक्रतू पात्व्‌ असौ। आ०श्रौ०सू० ६.९.३. देखें- आत्मानं त आग्र०।
आग्रयणस्य पात्रम्‌ असि। तै०सं० ३.१.६.३.
आग्रयणात्‌ (मै०सं० का०सं० आग्रायणात्‌) त्रिणवतयस्त्रिंशौ। वा०सं० १३.५८; तै०सं० ४.३.२.३; मै०सं० २.७.१९: १०४.१३; का०सं० १६.१९;
श०ब्रा० ८.१.२.८.
आग्रयणोऽसि स्वाग्रयणः। (मै०सं० मा०श्रौ०सू० आग्रायणोऽसि स्वाग्रायणह्‌) वा०सं० ७.२०; तै०सं० ११.४.१०.१; ११.१; मै०सं० १.३.१३: ३५.९;
श०ब्रा० ४.२.२.९; मा०श्रौ०सू० २.३.५.९.
आग्रायद। देखें- आग्रयद।
आ ग्रावभिर्‌ अहन्येभिर्‌ अक्तुभिः। ऋ०वे० ५.४८.३१.
आ घ त्वावान्‌ त्मनाप्तः (सा०वे० त्मनायुक्तः)। ऋ०वे० १.३०.१४१; अ०वे० २०.१२२.२१; सा०वे० २.४३५१.
आ घर्मे (आ०श्रौ०सू० घर्मं) सिञ्च पय उश्रियायाः। अ०वे० ७.७३.६२; आ०श्रौ०सू० ४.७.४२; शा०श्रौ०सू० १०.१०२. का मुद्रित प्रकरण
शा०श्रौ०सू० (ओषु) चा घर्मे इत्यादि।
आ घर्मे सिञ्चस्व। मा०श्रौ०सू० ४.३.१५.
आ घर्मो अग्निम्‌ ऋतयन्न्‌ असादि (तै०आ० असादीत्‌)। ऋ०वे० ५.४३.७४; तै०आ० ४.५.२४. देखें- अगला।
आ घर्मो अग्निर्‌ अमृतो न सादि। मै०सं० ४.९.३४: १२३.१४. देखें-पूर्व का।
आ घ वा याभिर्‌ अरुणीर्‌ अशिक्षतम्‌। ऋ०वे० १.११२.१९२.
आ घा गमद्‌ यदि श्रवत्‌। ऋ०वे० १.३०.८१; अ०वे० २०.२६.२१; सा०वे० २.९५१.
आ घा गमन्‌ नारे अस्मत्‌। ऋ०वे० ८.२.२६२; सा०वे० २.१००९२.
आ घा ता गछान्‌ उत्तरा युगानि। ऋ०वे० १०.१०.१०१; अ०वे० १८.१.१११; नि० ४.२०१.
आघातिभिर्‌ इव धावयन्‌। ऋ०वे० १०.१४६.२०; तै०ब्रा० २.५.५.६३
आ घा ये अग्निम्‌ इन्धते। ऋ०वे० ८.४५.११; सा०वे० १.१३३१; २.६८८१; वा०सं० ७.३२१; मै०सं० ४.१२.६१; १९४.९; का०सं० १३.१५१; तै०ब्रा०
२.४.५.७१; ऐ०आ० ५.२.३.२; आ०श्रौ०सू० २.९.१४; ६.४.१०; ७.८.१; शा०श्रौ०सू० १२.११.२०; १८.७.६; आप०श्रौ०सू० ११.१०.१७१; १२.१.२. प्रतीकः आ घा ये। शा०श्रौ०सू० ३.१२.८. तुल०- ऋ० वि० २.३२.४.
आ घा योषेव सूनरी। ऋ०वे० १.४.८.५१.
आघाराभ्यां त्वा सयुजा युजा युनज्मि। का०सं० ४०.२.
आघृणे धरुणं दिवः। ऋ०वे० १.२३.१३२.
आघृणे पशुसाधनी। ऋ०वे० ६.५३.९२.
आघृणे सं सचावहै। ऋ०वे० ६.५५.१२; नि० ५.९.
आघोषञ्‌ चर्षणीनाम्‌। ऋ०वे० ८.६.४.४२.
आघोषयन्तः पृथिवीम्‌ उपब्‌दिभिः। ऋ०वे० १०.९४.४४.
आघोषयन्तो अभितो मिथस्तुरः। ऋ०वे० १०.७६.६४.
आघोषीण्यः प्रतिघोषीण्यः संघोषिण्यो विचिन्वत्यः श्वसनाः क्रव्याद एष वो भागस्‌ तं जुषध्वं स्वाहा। शा०श्रौ०सू० ४.१९.८.
आघ्नानाः पाणिनोरसि। अ०वे० १२.५.४८३ तुल०- उरः पटौराव्‌, तथा नोरसि ताडम्‌।
आङ्क्ते चाग्रहणं नास्ति। तै०आ० १.४.१३
आङ्क्ष्व ततासौ। आप०श्रौ०सू० १.९.१५. तुल०- अभ्यंक्ष्व।
आङ्क्ष्व पितामहासौ। आप०श्रौ०सू० १.९.१५. तुल०- आङ्क्ष्व।
आङ्क्ष्व प्रपितामहासौ। आप०श्रौ०सू० १.९.१५.तुल०- अभ्यङ्क्ष्व।
आङ्क्ष्वासाव्‌ आङ्क्ष्वासौ। हि०गृ०स० २.१२.६. देखें- नीचे असाव्‌ अभ्यङ्क्ष्व।
आङ्क्ष्वैकं मणिम्‌ एकं कृणुष्व। अ०वे० १९.४५.५१.
आङ्गिरसः प्रति जानातु वाचम्‌ एताम्‌। अ०वे० १९.४.४२.
आङ्गिरसानाम्‌ आद्यैः पञ्चानुवाकैः स्वाहा। अ०वे० १९.२२.१. अथर्व-परिशिष्ट ४६.९ में यह पूरा अध्याय उपलब्ध है; तुल०- इण्डो०स्टडि०
पृ०४३३.
आङ्गिरसान्‌ ब्रह्मणा विप्र जिन्व। ऋ०वे० ६.३५.५४.
आङ्गिरसो जन्मनासि। ऐ०ब्रा० ७.१७.३१; शा०श्रौ०सू० १५.२४१.
आङ्गूषं गिर्वणसे अङ्गिरस्वत्‌। ऋ०वे० १.६२.१२; वा०सं० ३४.१६२.
आङ्गूषम्‌ अछा तवसं मदाय। ऋ०वे० ७.२४.३४.
आङ्गूषाणाम्‌ अवावशन्त वाणीः। ऋ०वे० ९.९०.२२. देखें- अङ्गोषीणं इत्यादि।
आङ्गूषेभिर्‌ गृणानः सत्यराधाः। ऋ०वे० ४.२९.१४.
आङ्गूषैर्‌ आविवासतः। ऋ०वे० ७.९४.११३; वा०सं० ३३.७६३
आङ्गूषो मर्त्येष्व्‌। आ ऋ०वे० ५.७४.८४.
आङ्गूषो वां मघवाना जनेषु। ऋ०वे० ३.५८.५२.
आङ्गूष्यं शवसानाय साम। ऋ०वे० १.६२.२२; वा०सं० ३४.१७२.
आङ्गूष्यं पवमानं सखायः। ऋ०वे० ९.९७.८३ देखें- अङ्गोषिणं इत्यादि।
आचक्राणस्‌ त्रीणि शीर्षा परा वर्क। ऋ०वे० १०.८.९४.
आचक्रुर्‌ अग्निम्‌ ऊतये। ऋ०वे० ३.२७.६३; मै०सं० ४.१०.१३; १४१.९; का०सं० ४०.१४३; तै०ब्रा० ३.६.१.३३
आचक्रे हव्यदातये। ऋ०वे० ८.१०१.१४; वा०सं० ३३.८७४.
आ च गछान्‌ मित्रम्‌ एना दधाम। ऋ०वे० १०.१०८.३३
आ च जगाम वृत्रहा। ऋ०वे० ८.४.११४; सा०वे० १.३०८४.
आ चतुर्भिर्‌ आ षड्‌भिर्‌ हूयमानः। ऋ०वे० २.१८.४२.
आ च त्वाम्‌ एता वृषणा वहातः। ऋ०वे० ३.४३.४१.
आ चत्वारिंशता हरिभिर्‌ युजानः। ऋ०वे० २.१८.५२.
आ च देवान्‌ हविरद्याय वक्षि। ऋ०वे० ५.४.४४.
आ मन त्वा चिकित्साचः। ऋ०वे० ८.९१.३१; जै०ब्रा०१.२२०१.
आ च नो बर्हिः सदताविता च नः। ऋ०वे० ७.५९.६१.
आ च परा च चरति प्रजानन्‌। ऋ०वे० १०.१७.६४; अ०वे० ७.९.१४; मै०सं० ४.१४.१६४: २४३.१४; तै०ब्रा० २.८.५.४४; आप०श्रौ०सू० १६.७.४४.
आ च परा च पथिभिश्‌ चरन्तम्‌। ऋ०वे० १.१६४.३१२; १०.१७७.३२; अ०वे० ९.१०.११२; वा०सं० ३७.१७२; मै०सं० ४.९.६२;१२६.३; श०ब्रा०
१४.१.४.१०; ऐ०आ० २.१.६.८; तै०आ० ४.७.१२; ५.६.५; जै०उप०ब्रा०३.३७.१२,३; नि० १४.३२.
आचमनीयम्‌। शा०श्रौ०सू० ४.२१.५; हि०गृ०स० १.१३.५. देखें- अगला तथा तुल०- आ०गृ०सू० १.२.४.७; गो०गृ०सू०४.१०.५; पा०गृ०सू०
१.३.५.
आचमनीयं भोः। कौ०सू० ९०.२१. देखें-पूर्व का।
आ चर्षणिप्रा वृषभो जनानाम्‌। ऋ०वे० १.१७७.११; मै०सं० ४.१४.१८१; २४८.९; का०सं० ३८.७१; तै०ब्रा० २.४.३.१११. प्रतीकः आ चर्षणिप्राः।
तै०ब्रा० २.६.९.१; शा०श्रौ०सू० १७.९.५; मा०श्रौ०सू० ५.२.११.९.
आ च वह जातवेदः सुयजा च यज। कौ०ब्रा० ३.३; श०ब्रा० १.४.२.१७; शा०श्रौ०सू० १.५.७. देखें- आ चाग्ने, तथा आ वह जातवेदः।
आ च वह मित्रमहश्‌ चिकित्वान्‌। ऋ०वे० १०.११०.१३; अ०वे० ५.१२.१३; वा०सं० २९.२५३; मै०सं० ४.१३.३३:२०१.९; का०सं० १६.२०३; तै०ब्रा० ३.६.३.१३; नि० ८.५३
आ च वहासि तां इह। ऋ०वे० १.७४.६१.
आ च विशन्त्य्‌ उशतीर्‌ उशन्तम्‌। ऋ०वे० ९.९५.३४; सा०वे० १.५४४४.
आ चष्ट आसां पाथो नदीनाम्‌। ऋ०वे० ७.३४.१०१नि० ६.७.
आ च हुवे नि च सत्सीह देवैः। ऋ०वे० १.७६.४२.
आ चाग्ने देवान्‌ वह सुयजा च यज जातवेदः। तै०सं० २.५.९.४; तै०ब्रा० ३.५.३.२. देखें- नीचे आ च वह जातवेदः।
आचामत मम प्रततामहास्‌ ततामहास्‌ तताः सपत्नीकास्‌ तृप्यन्त्व्‌ आचामन्तु। कौ०सू० ८८.२४.
आचार्य उपनयमानः। अ०वे० ११.५.३१.
(ओं) आचार्यपत्नीः स्वधा नमस्‌ तर्पयामि। बौ०घ०सू०२.५.१०.२.
आचार्यस्‌ ततक्ष नभसी उभे इमे। अ०वे० ११.५.८१.
आचार्याधीनो भव। आप०मं०ब्रा० २.६.१४ (आप०गृ०सू० ५.११.२५). देखें- अगले दो।
आचार्याधीनो भवान्यत्राधर्मचरणात्‌। गो०गृ०सू०३.१.१५. देखें-पूर्व का तथा अगला।
आचार्याधीनो वेदम्‌ अधीष्व। आ०गृ०सू० १.२२.२. देखें-पूर्व के दो।
(ओं) आचार्यान्‌ स्वधा नमस्‌ तर्पयामि। बौ०ध०सू०२.५.१०.२.
आचार्ये दशरात्रं स्यात्‌। कौ०सू० १४१.२७३
आचार्यो गर्भी भवति। श०ब्रा० ११.५.४.१२१.
आचार्यो ब्रह्मचर्येण। अ०वे० ११.५.१७३
आचार्यो ब्रह्मचारी। अ०वे० ११.५.१६१.
आचार्यो भूत्वा वरुणः। अ०वे० ११.५.१५२.
आचार्यो मृत्युर्‌ वरुणः। अ०वे० ११.५.१४१.
आचार्यो येन-येन प्रयाति तेन-तेन सह। मा०गृ०सू०१.१३.१८.
आ चाविशद्‌ वसुमन्तं वि पर्वतम्‌। ऋ०वे० २.२४.२४.
आ चास्मिन्‌ सत्सि बर्हिषी। ऋ०वे० २.६.८३
आ चिकितान सुक्रतू। ऋ०वे० ५.६६.११; ऐ०ब्रा० ५.४.१०; आ०श्रौ०सू० ७.११.२२.
आ चित्तं मर्त्येषु धाः। ऋ०वे० ५.७.९४.
आ चित्र चित्रिणीष्व्‌। आ ऋ०वे० ४.३२.२२.
आ चित्र चित्र्यं भरा रयिं नः। ऋ०वे० ७.२०.७४.
आचुच्यवुर्‌ दिव्यं कोशम्‌ एते। ऋ०वे० ५.५९.८३
आम्‌ छीभं समवल्गत। अ०वे० ३.१३.२२. देखें- ताः शीभं तथा यञ्‌ शीभं।
आच्या जानु दक्षिणतो निषद्य। ऋ०वे० १०.१५.६१; अ०वे० १८.१.५२१; वा०सं० १९.६२१. प्रतीकः आच्या जानु। कौ०सू० ८३.२८.
आ च्यावयन्तु सख्याय विप्रम्‌। अ०वे० ३.३.२२.
आ च्यावय मघदेयाय शूरम्‌। ऋ०वे० १०.४२.२४; अ०वे० २०.८९.२४.
आ च्यावयस्य्‌ ऊतये। ऋ०वे० ८.९२.७३; सा०वे० १.१७०३; २.९९२३
आ च्यावयामोऽवते न कोशम्‌। ऋ०वे० ४.१७.१६४.
आछच्‌ छन्दः। वा०सं० १५.४,५; तै०सं० ४.३.१२.२; मै०सं० २.८.७:१११. १२; का०सं० १७.६ (द्वितीयांश); श०ब्रा० ८.५.२.३,४.
आछदि त्वा छन्दो दधे। मै०सं० १.६.११. ८६.९; १.६.२१: ८७.५; प्रतीकः आछदि त्वा। मा०श्रौ०सू० १.५.३.१४.
आछद्विधानैर्‌ गुपितः। ऋ०वे० १०.८५.४१; अ०वे० १४.१.५१.
आ छिनद्मि स्तुकाम्‌ इव। अ०वे० ७.७४.२४
आछेत्ता ते (तै०ब्रा० आप०श्रौ०सू० १.५.५३, वो) मा रिषम्‌। (मै०सं० चार्षम्‌; का०सं० मा रिषत्‌) तै०सं० १.१.२.१; मै०सं० ४.१.२: ३.१०;
का०सं० १.२; ३१.१; तै०ब्रा० ३.७.४.१०३; आप०श्रौ०सू० १.३.१४; ५.५३; मा०श्रौ०सू० १.१.१.३७.
आछ्यन्तु वि च शासतु। वा०सं० २३.४२२. देखें- छ्यन्तु वि।
आजगन्‌ रात्रि सुमना इह स्याम्‌। अ०वे० १९.४९.३२. (ऐसा ही शंकर पण्डित का संस्करण), अजगन्‌….. स्याः, जो दृष्टव्य है।
आ जग्मथुः पराकात।्‌ ऋ०वे० १०.२२.६३
आ जग्मुषो अनुमते नि यछ। अ०वे० २.२६.२४.
आ जङ्घन्ति सान्व्‌ एषाम्‌। ऋ०वे० ६.७५.१३१; वा०सं० २९.५०१; तै०सं० ४.६.६.५१; मै०सं० ३.१६.३१: १८७.६; का०सं० अ० ६.११; नि० ९.२०१.
प्रतीकः आ जङ्घति। आप०श्रौ०सू० २०.१६.१२; मा०श्रौ०सू० ९.२.३.
आ जनं त्वेषसंदृशम्‌। ऋ०वे० १०.६०.११. तुल०- बृहदा.७.९६.
आ जनाय द्रूह्वणे पार्थिवानि। ऋ०वे० ६.२२.८१; अ०वे० २०.३६.८१.
आ जभ्रुः केतुम्‌ आयवः। ऋ०वे० ४.७.४३
आजरसाय सम्‌ अनक्त्व अर्यमा। ऋ०वे० १०.८५.४३२; सा०मं०ब्रा० १.२.१८२; आप०मं०ब्रा० १.११.५२. देखें- अहोरात्राभ्यां सम्‌।
आ जह्नावीं समनसोप वाजैः। ऋ०वे० १.११६.१९३
आजा खेलस्य परितक्म्यायाम्‌। ऋ०वे० १.११६.१५२.
आ जागृविर्‌ विप्र ऋता (सा०वे० ऋतं) मतीनाम्‌। ऋ०वे० ९.९७.३७१; सा०वे० २.७०७२; पं०वि०ब्रा० १५.९.३.
आ जातं जातवेदसि। ऋ०वे० ६.१६.४२१; तै०सं० ३.५.११.४१; मै०सं० ४.१०.३१: १४८.११; का०सं० १५.१२१; ऐ०ब्रा० १.१६.२४; कौ०ब्रा० ८.१.
आ जाता सुक्रतो पृण। ऋ०वे० ८.१.१८४; सा०वे० १.५२४.
आजाति पश्व उप नश्‌ चिकित्वान्‌। ऋ०वे० ५.२.५४.
आ जातो विश्वा सद्मान्य्‌ अप्राः। ऋ०वे० १०.१.१४; वा०सं० १२.१३४; तै०सं० ४.२.१.४४; मै०सं० २.७.८४: ८५.१५; का०सं० १६.८४; श०ब्रा०
६.७.३.१०.
आजा न इन्द्र मनसा पुरुष्टुत। ऋ०वे० १.१०२.३३
आजा नष्टं यथा पशुम्‌। ऋ०वे० १.२३.१३३
आजामि त्वाजन्या। अ०वे० ३.२५.५१.
आ जामिर्‌ अत्के अव्यत। ऋ०वे० ९.१०१.१४१; सा०वे० २.७३७१.
आजा यचस्य प्रधने जिगाय। ऋ०वे० १.११६.२४.
आ जाया युवते पतिम्‌। ऋ०वे० १.१०५.२२.
आ जाया विशते पतिम्‌। ऋ०वे० १०.८५.२९४; अ०वे० १४.१.२५४; आप०मं०ब्रा० १.१७.७४.
आजाव्‌ अद्रिं वावसानस्य नर्तयन्‌। ऋ०वे० १.५१.३४.
आजाव्‌ इन्द्रस्येन्दो। ऋ०वे० १.१७६.५३
आजासः पूषणं रथे। ऋ०वे० ६.५५.६१; नि० ६.४१.
आजिं यामि सदोतिभिः। ऋ०वे० ८.५३ (वै०सू० ५).८२.
आ जिघ्र कलशं महि। वा०सं० ८.४२१; तै०सं० ७.१.६.६१; मा०श्रौ०सू० ९.४.११. प्रतीकः आ जिघ्र कलशम्‌। श०ब्रा० ४.५.८.६; आप०श्रौ०सू०
२२.१६.१; आ जिघ्र कौ०सू० १३.४.१८.
आजिं जय समने पारयिष्णुः। अ०वे० ६.९२.२४. देखें- वाजजिच्‌ च।
आजितुरं सत्पतिं विश्वचर्षणिम्‌। ऋ०वे० ८.५३ (वै०सू० ५).६१.
आजिं त्वाग्ने सरिष्यन्तं सनिं सनिष्यन्तं देवेभ्यो हव्यं वक्ष्यन्तं वाजिनं त्वा वाजजित्यै संमार्ष्टि (पाठ-भेद ०मार्ज्मि)। मा०श्रौ०सू० १.३.१.९. देखें-
अग्ने वाजजिद्‌, वाजं त्वा सरिष्यन्तं।
आजिं त्वाग्ने ससृवांसं सनिं सनिष्यन्तं देवेभ्यो हव्यम्‌ वक्ष्यन्तं वाजिनं त्वा वाजजितं संमार्ष्टि (मार्ज्मि)। मा०श्रौ०सू० १.३.४.२. देखें- अग्ने
वाजजिद्‌ वाजं त्वा सस्रवांसं।
आजिं न गिर्ववाहो जिग्युर्‌ अश्वाः। सा०वे० १.६८४. देखें- आजिं न जग्मुर्‌ गिर्वाहो।
आजिं न जग्मुर्‌ आश्वश्वतमाः। ऋ०वे० ५.४१.४४.
आजिं न जग्मुर्‌ गिर्वाहो अश्वाः। ऋ०वे० ६.२४.६४. देखें- आजिं न गिर्ववाहो।
आजिं न जग्मुर्‌ युवयूः सुदानू। ऋ०वे० ४.४१.८२.
आजिपते नृपते त्वम्‌ इद्‌ धि नः। ऋ०वे० ८.५४(भाग-१.६).६१.
आ जिह्वया मूरदेवान्‌ रभस्व। ऋ०वे० १०.८७.२३; अ०वे० ८.३.२३
आजीगर्तः श्रुतः कविः। ऐ०ब्रा० ७.१७.३२; शा०श्रौ०सू० १५.२४२.
आ जुनोता (तै०ब्रा० आप०श्रौ०सू० जुहोत) दुवस्यत। ऋ०वे० ५.२८.६१; श०ब्रा० १.४.१.३९१. ३.१०; तै०ब्रा० ३.५.२.३१. प्रतीकः आ जुनोत।
आप०श्रौ०सू० २१.२.५.
आ जुनोता स्वध्वरम्‌। ऋ०वे० ३.९.८१.
आ जुनोता हविषा मर्जयध्वम्‌। सा०वे० १.६३१; सा०वि०ब्रा० १.४.५.
आ जुनोति प्रधन्यासु सस्रिः। ऋ०वे० १०.९९.४२.
आ जुह्वद्‌ धव्यम्‌ आनुषक्‌। सा०वे० १.८२३
आजुह्वान (मै०सं० आजुह्वाना) ईड्यो वन्द्यश्‌ च। ऋ०वे० १०.११०.३१; अ०वे० ५.१२.३१; वा०सं० २९.२८१; मै०सं० ४.१३.३१: २०१.१४; का०सं०
१६.२०१; तै०ब्रा० ३.६.३.२१; नि० ८.८१. प्रतीकः आजुह्वानः। आप०श्रौ०सू० १०.२०.१९.
आजुह्वानम्‌ अमर्त्यम्‌। वा०सं० २८.३२. तै०ब्रा० २.६.७.२२.
आजुह्वानस्य मीढुषः। ऋ०वे० ७.१६.३२; तै०सं० ४.४.४.५२; का०सं० ३९.१५२.
आजुह्वानस्य सर्पिषः। ऋ०वे० १.१२७.१७; अ०वे० २०.६७.३७; सा०वे० १.४६५७; २.११६३७;वा०सं० १५.४७७;तै०सं० ४.४.४.८७; मै०सं० २.१३.८७:
१५८.६; का०सं० २६.११७; ३९.१५७.
आजुह्वानः सरस्वतीम्‌। वा०सं० १२.३२२; मै०सं० ३.११.२२: १४१.१०; तै०ब्रा० २.६.११.३२; तुल०- आजुह्वाना स०।
आजुह्वानः सुप्रतीकः पुरस्तात्‌। वा०सं० १७.७३१; तै०सं० ४.६.५.३१; मै०सं० २.१०.६१: १३८.१४; ३.३.९:४२.९; का०सं० १८.४१; २१.९; श०ब्रा० ९.२.३.३५; तै०ब्रा० ३.७.७.१०१. प्रतीकः आजुह्वानः सुप्रतीकः। मा०श्रौ०सू० ६.२.५; आजुह्वानः हि०गृ०स० १.२६.२०.
आजुह्वाना ईड्यो इत्यादि। देखें - ’आजुह्वान‘ इत्यादि।
आजुह्वान घृतपृष्ठं पृषद्वत्‌। ऋ०वे० ७.२.४३
आजुह्वाना सरस्वती। वा०सं० २०.५८१; मै०सं० ३.११.३१: १४३.१५; का०सं० ३८.८१; तै०ब्रा० २.६.१२.२१. तुल०- आज्हुवानः स०।
आजुह्वानो घृतपृष्ठः स्वञ्चाः। ऋ०वे० ५.३७.१२; नि० ५.७.
आजुह्वानो न ईड्यः। ऋ०वे० १.१८८.३१.
आजुह्वानो हविषा शर्धमानः (का०सं० वर्ध०)। वा०सं० २०.३८२; मै०सं० ३.११.१२: १३९.१६; का०सं० ३८.६२; तै०ब्रा० २.६.८.१२.
आज्ञातम्‌ अनाज्ञातम्‌। आप०श्रौ०सू० ३.१२.११. देखें- नीचे अज्ञातं यद्‌।
आज्यं यज्ञ ऋचो यजुः। तै०ब्रा० ३.७.६.१८३; आप०श्रौ०सू० ४.११.६३
आज्यं किम्‌ आसीत्‌ परिधिः क आसीत्‌। ऋ०वे० १०.१३०.३२.
आज्यभागान्तं प्राक्तन्त्रम्‌। कौ०सू० ६.३४१
आज्यम्‌ अग्ने निमृजन्त्व्‌ अध्वरे। ऋ०वे० १०.१२२.७४.
आज्यम्‌ असि। तै०सं० १.६.१.१; आप०श्रौ०सू० २.६.६. तुल०- आज्यस्याज्यम्‌।
आज्यम्‌ उक्थम्‌ अव्यथायै (तै०सं० अव्यथयत्‌; का०सं० अव्यथाय) स्तभ्नातु। (मै०सं० स्तभ्नोतु) वा०सं० १५.१०; तै०सं० ४.४.२.१; मै०सं०
२.८.९: ११३.६; का०सं० १७.८; श०ब्रा० ८.६.१.५.
आज्यं पयसोऽजनि। तै०ब्रा० २.४.८.२२.
आज्यं पृतन्यतो हताम्‌। अ०वे० ७.७०.३३
आज्यं बिभर्ति घृतम्‌ अस्य रेतः। अ०वे० ९.४.७१.
आज्यस्य कूल्या उप तान्‌ क्षरन्तु। हि०गृ०स० २.११.१३ तुल०- मेदसः कुल्या तथा घृतस्य कुल्या।
आज्यस्य परमेष्ठिन्‌। अ०वे० १.७.२१.
आज्यस्य स्वाहा। वा०सं० २८.११; मै०सं० ४.१३.५: २०५.२; तै०ब्रा० ३.६.२.२; आ०श्रौ०सू० ३.४.३. प्रतीकः आज्यस्य। शा०श्रौ०सू० ५.१८.२. आज्यस्याज्यम्‌ असि (का०सं० असि हविषो हविः)। तै०सं० १.६.१.१; मै०सं० १.१.११:६.१७; का०सं० १.१०. तुल०- आज्यम्‌ असि।
आज्याय लोकं कृणुहि प्रविद्वान्‌। अ०वे० ११.१.३१२.
आज्यायो यवमात्रात्‌। तै०ब्रा० ३.७.५.६१; आप०श्रौ०सू० ३.१.२१.
आज्येन तेजसाज्यस्व। आ०श्रौ०सू० ३.१४.१३२; आप०श्रौ०सू० ९.६.११२.
आज्येन दध्नोदेहि। आप०श्रौ०सू० ७.८.५. आज्येनोदेहि का विकार।
आज्येन प्रत्यनज्म्य्‌ एनत्‌। तै०ब्रा० ३.७.५.६३; आप०श्रौ०सू० २.१९.६३; मा०श्रौ०सू० १.३.२.१३३
आज्येनाभिघारितः। अ०वे० ५.२१.३४.
आज्येनाभिघारितौ। अ०वे० १०.९.२५२.
आज्येनोदेहि। श०ब्रा० १.२.५.२१; तै०ब्रा० ३.२.९.१४; कौ०सू० २.६.३४; आप०श्रौ०सू० २.३.११; ११.३.१; मा०श्रौ०सू० १.२.४.२३; २.२.१.२२; २.९.
तुल०- आज्येन दध्नो०।
आज्ये मरुत्वतीये च। वै०सू० १९.२०३
आज्यैर्‌ घृतैर्‌ जुहोति पुष्यति। ऋ०वे० १०.७९.५२.
आञ्ञतां मम पितरः। आप०श्रौ०सू० १.९.१७. तुल०- अभ्यञ्ञताम्‌।
आञ्ञतां चच पितामहाः अ०वे० (पि०) १.९.१७. तुल०- अभ्यञ्ञताम्‌।
आञ्ञतां मम प्रपितामहाः। आप०श्रौ०सू० १.९.१७. तुल०- अभ्यञ्ञताम्‌।
आञ्ञनगन्धिं सुरभिम्‌। ऋ०वे० १०.१४६.६१; तै०ब्रा० २.५.५.७१. प्रतीकः आञ्ञनगन्धिम्‌। शा०गृ०सू०६.२.५.
आञ्ञनं पृथिव्यां जातम्‌। अ०वे० १९.४४.३१.
आञ्ञनस्य मदुघस्य। अ०वे० ६.१०२.३१.
आञ्ञनेन सर्पिषा सं विशन्तु। (अ०वे० स्पृशन्ताम्‌; तै०आ० मृशन्ताम्‌) ऋ०वे० १०.१८.७२; अ०वे० १२.२.३१२; १८.३.५७२; तै०आ० ६.१०.२२.
आञ्ञस्वानुलिम्पस्व। पा०गृ०सू० २.१४.१७. तुल०- नीचे असाव्‌ अभ्यन्क्ष्व।
आणिं न रथ्यम्‌ अमृताधि तस्थुः। ऋ०वे० १.३५.६३
आण्डात्‌ पतत्रीवामुक्षि। अ०वे० १४.२.४४३
आण्डादो गर्भान्‌ मा दभन्‌। अ०वे० ८.६.२५३
आण्डाभ्यां स्वाहा। तै०सं० ७.३.१६.२; का०सं० अ० ३.६.
आण्डा मा नो मघवञ्‌ छक्र निर्‌ भेत्‌। ऋ०वे० १.१०४.८३
आण्डा शुष्णस्य भेदति। ऋ०वे० ८.४०.११४. तुल०- शुष्णस्याण्डानि।
आण्डीकं कुमुदं सं तनोति। अ०वे० ४.३४.५३
आण्डीभव ज (?) चा मुहुः। तै०आ० १.२७.१२.
आण्डोव भित्त्वा शकुनस्य गर्भम्‌। ऋ०वे० १०.६८.७३; अ०वे० २०.१६.७३
आण्डौ स्थः। हि०गृ०स० २.२.३.
आत आ तस्थुः कवयो महस्‌ पथ। ऋ०वे० २.२४.७२.
आ त इन्दो मदाय कम्‌। ऋ०वे० ९.६२.२०१.
आ त इन्द्र महिमानम्‌। ऋ०वे० ८.६५.४१.
आ त एता वचोयुजा। ऋ०वे० ८.४५.३९१.
आ त एतु मनः पुनः। ऋ०वे० १०.५७.४१.
आ तक्षत वृषणो मन्दसानाः। ऋ०वे० ४.३५.६४.
आ तक्षत सातिम्‌ अस्मभ्यम्‌ ऋभवः। ऋ०वे० १.१११.३१.
आ ततान रोदसी अन्तरिक्षम्‌। ऋ०वे० १०.८८.३४.
आ तत्‌ त इन्द्रायवः पनन्त। ऋ०वे० १०.७४.४१; वा०सं० ३३.२८१.
आ तत्‌ ते दस्र मन्तुमः। ऋ०वे० १.४२.५१.
आ तनुष्व प्र तनुष्व। तै०आ० १.१२.११.
आ तन्तुम्‌ अग्निर्‌ दिव्यं ततान। मै०सं० २.१३.२२४:१६७.१५; का०सं० ४०.१२४; तै०ब्रा० २.४.२.६४; आप०श्रौ०सू० ९.८.६४.
आ तन्वाना आ यछन्तः। अ०वे० ६.६६.२१.
आतपति वर्षन्‌ विराड्‌ आवृत्‌ स्वाहा। तै०सं० २.४.७.२. देखें- ’तपति‘ इत्यादि।
आतपते स्वाहा। तै०सं० ७.५.११.२. तुल०- नीचे तपते।
आतपन्तम्‌ अमुं दिवः। अ०वे० ८.६.१२२
आतपाय स्वाहा। तै०सं० ७.१.१७.१; का०सं० अ० १.८.