अस्ति प्रजननं कृतम्। ऋ०वे० ३.२९.१२
अस्ति ब्रह्मेति चेद् वेद। तै०आ० ८.६.११; तै०उप० २.६.१३
अस्ति रत्नम् अनागसः। ऋ०वे० ८.६७.७२
अस्ति सोमो अयं सुतः। ऋ०वे० ८.९४.४१; सा०वे० १.१७४१; २.११३४१; पं०वि०ब्रा० ९.७.१; आ०श्रौ०सू० ६.७.२; शा०श्रौ०सू० १३.७.२;
आप०श्रौ०सू० १४.१८.६; मा०श्रौ०सू० ३.७.१० प्रतीकः अस्ति सोमो अयम्। का०श्रौ०सू० २५.१३.१
अस्ति स्वधापते मदः। ऋ०वे० ६.४४.१४; ३४; सा०वे० १.३५१४
अस्ति स्विन् मे वीर्यं तत् त इन्द्र। ऋ०वे० ६.१८.३३
अस्ति हि वः सजात्यं रिशादसः। ऋ०वे० ८.२७.१०१; नि० ६.१४
अस्ति हि वां इह स्तोता। ऋ०वे० ५.७४.६१
अस्ति हि ष्मां ते शुष्मिन्न् अवयाः। ऋ०वे० १.१७३.१२२; वा०सं० ३.४६२; श०ब्रा० २.५.२.२८२ देखें- अस्तु स्म।
अस्ति हि ष्मा मदाय वः। ऋ०वे० १.३७.१५१
अस्तीदम् अधिमन्थनम्। ऋ०वे० ३.२९.११
अस्तु भद्रं मृगशिरः शम् आर्द्रा। अ०वे० १९.७.२२; नक्ष० १०.२२
अस्तुर् न दिद्युत् त्वेषप्रतीका। ऋ०वे० १.६६.७२; नि० १०.२१२
अस्तुर् न शर्याम् असनाम् अनु द्यून्। ऋ०वे० १.१४८.४४
अस्तु श्रौषट्। तै०सं० १.६.११.१, २ (द्वितीयांश), ३,४; ३.३.७..२,३; मै०सं० १.४.११: ५९.२०; ४.१.११: १४.१६; ४.९.९: १२९.३; का०सं० ३१.१३;
गो०ब्रा० १.३.१०; २.१०,२१; श०ब्रा० १.५.२.१६,१८,२०; १२.३.३.३; आ०श्रौ०सू० १.४.१३; वै०सू० १.१०. का०श्रौ०सू० ३.२.४; आप०श्रौ०सू० २.१५.४; मा०श्रौ०सू० १.३.१.२५; २.३.७.१३
अस्तु श्रौषट् पुरो अग्निं धिया दधे। ऋ०वे० १.१३९.११; सा०वे० १.४६११ प्रतीकः अस्तु। श्रौषट् ऐ०ब्रा० ५.१२.५; आ०श्रौ०सू० ८.१.१२ तुल०- बृ०ह०उप० ४.७
अस्तुर स्म ते शुष्मिन्न् अवयाः। तै०सं० १.८.३.१२; मै०सं० १.१०.२२; १४१.१२; का०सं० ९.४२ देखें- अस्ति हि ष्मा ते।
अस्तु स्वधा। गो०ब्रा० २.१.२४; श०ब्रा० २.६.१.२४; तै०ब्रा० १.६.९.५; आ०श्रौ०सू० २.१९.१८; वै०सू० ९.११,१२; का०श्रौ०सू० ५.९.११;
आप०श्रौ०सू० ८.५.११; मा०श्रौ०सू० १.७.६.३२; अ०गृ०सू० ४.७.३१; या०घ०सू० १.२४४; बृ०परा०सं० ५.२७८ देखें-नीचे ओं स्वधा।
अस्तु स्वधेति वक्तव्यम्। वै०सू० ९.१२३ तुल०- ओं स्वधोच्यताम्, और प्रकृतेभ्यो स्वधोच्यताम्।
अस्तृणाद् बर्हणा विपः। ऋ०वे० ८.६३.७३
अस्तृणान् नाकम् अरुहत्। ऋ०वे० ८.४१.८५
अस्तृतं वीर्याय कम्। अ०वे० १९.४६.१२
अस्तृतस् त्वाभि रक्षतु। अ०वे० १९.४६.१५-३५, ४४, ५५-७५
अस्तृता विश्वकर्मणा (तै०सं० णा सुकृता; मै०सं० णा सुधृता)। वा०सं० १३.१६; तै०सं० ४.२.९.१; मै०सं० २.७.१५:९८.४; का०सं० १६.१६;
श०ब्रा० ७.४.२.५
अस्तृतो नामाहम् अयम् अस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय। अ०वे० ५.९.७ देखें-अगला।
अस्तृतो नामाहम् अस्मि स इदं द्यावापृथिव्योर् आत्मानं परिददे तयोः श्रये तयोः पराक्रमे। का०सं० ३७.१५ देखें- पूर्व का।
अस्तेव सु प्रतरं लायम् अस्यन्। ऋ०वे० १०.४२.११; अ०वे० २०.८९.११; वै०सू० ३३.१९ प्रतीकः अस्तेव सु प्रतरम्। आ०श्रौ०सू० ७.९.३;
शा०श्रौ०सू० ९.३.४; १२.१२.५ तुल०- बृ०देव० ७.४०
अस्तोढ्वं स्तोम्या ब्रह्मणा मे। ऋ०वे० १.१२४.१३१
अस्तोभयद् वृथासान्। ऋ०वे० १.८८.६३
अस्तोषत स्वभानवः। ऋ०वे० १.८२.२३; अ०वे० १८.४.६१३; सा०वे० १.४१५३; वा०सं० ३.५१३; तै०सं० १.८.५.२१; मै०सं० १.१०.३३: १४३.१३; का०सं० ९.६३; श०ब्रा० २.६.१.३८३
अस्त्रा नीलशिखण्डेन। अ०वे० ११.२.७१
अस्त्राय फट्। वार०उप० देखें - ओं अस्त्राय।
अस्त्रैणाः सन्तु पण्डगाः। अ०वे० ८.६.१६२
अस्थन्वते स्वाहा। तै०सं० ७.५.१२.२; का०सं० (अ०) ५.३
अस्थन्वन्तं यद् अनस्था बिभर्ति। ऋ०वे० १.१६४.४२ अ०वे० ९.९.४२
अस्थभ्यः स्वाहा। वा०सं० ३९.१० (द्वितीयांश); तै०सं० ७.३.१६.२ देखें- अस्थिभयः इत्यादि।
अस्थाद् ऊर्ध्वो वरेण्यः। ऋ०वे० ८.२७.१२२
अस्थाद् देवः प्रतिदोषं गृणानः। ऋ०वे० १.३५.१०४; वा०सं० ३४.२६४
अस्थाद् द्यौर् अस्थात् पृथिवी। अ०वे० ६.४४.११; ७७.११ प्रतीकः अस्थाद् द्यौः। कौ०सू० ३१.६ ( अ०वे० ६.४४); ३६.५ (से अ०वे० ६.७७)
अस्थाद् विश्वम् इदं जगत्। अ०वे० ६.४४.१२; ७७.१२
अस्थान् मैतस्य पुत्रो भूः। ऐ०ब्रा० ७.१७.५३; शा०श्रौ०सू० १५.२५३
अस्थि कृत्वा समिधम्। अ०वे० ११.८.२९१
अस्थिजस्य किलासस्य। अ०वे० १.२३.४१; तै०ब्रा० २.४.४.२१
अस्थिभ्यस् ते मज्जभ्यः। अ०वे० २.३३.६१
अस्थिभ्यः स्वाहा। का०सं० अ० ३.६ देखें- अस्थभ्यः इत्यादि।
अस्थि मज्जानं मासरैः (मै०सं० मासरम्)। वा०सं० २०.१३४; मै०सं० ३.११.९४: १५३.६ का०सं० ३८.४४; तै०ब्रा० २.६.५.८४
अस्थि मज्जा म (मै०सं० मा) आनतिः। वा०सं० २०.१३४; मै०सं० ३.११.८४: १५२.१०; का०सं० ३८.४४; श०ब्रा० १२.८.३.३१४; तै०ब्रा० २.६.५.८४ अस्थिस्रंसं परुःश्रंसम्। अ०वे० ६.१४.११ प्रतीकः अस्थिस्रंसम् कौ०सू० २९.३०
अस्थीनि मृत्योर् जुहोम्य् अस्तिभिर् मृत्युं वासये। वा०ध०सू० २०.२६. देखें-गो०ध०सू० २४.६
अस्तीन्य् अन्तरतो दारूणि। श०ब्रा० १४.६.९.३२३; बृ०अ०उप० ३.९.३२३
अस्तीन्य् अस्य पीडय। अ०वे० १२.५.७०१
अस्थुर् अत्रा धेनवः पिन्वमानाः। ऋ०वे० ३.१.७३; कौ०ब्रा० २६.१४
अस्थुर् अपां नोर्मयो रुशन्तः। ऋ०वे० ६.६४.१२
अस्थुर् नि मध्यमा इमाः। अ०वे० १.१७.३३
अस्थुर् उ चित्रा उषसः पुरस्तात्। ऋ०वे० ४.५१.२१
अस्थुर् जनानाम् उप माम् अरातयः। ऋ०वे० ७.८३.३म
अस्थुर् वृक्षा ऊर्ध्वस्वप्नाः। अ०वे० ६.४४.१३
अस्थुः सुतेषु गिर्वणः। ऋ०वे० ८.९५.१२; सा०वे० १.३४९२
अस्थूरि णो इत्यादि। देखें- अस्थूरि णौ और अस्थौरि नो।
अस्थूरि णौ गार्हपत्यं दीदायञ् शतं (का०सं० यच् छतं) हिमा द्वायु। मै०सं० १.४.२: ४९.१; का०सं० ५.५; ७.३ देखें- तयोर् अस्थूरि।
अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः। कौ०सू० ७०.९
अस्थूरि णौ (वा०सं०क० णो; शा०श्रौ०सू० नो) गार्हपत्यानि सन्तु शतं हिमाः। वै०सं० २.२७; वा०सं०क० २.६.७; श०ब्रा० १.९.३.१९;
शा०श्रौ०सू० ४.१२.२० तुल०- अगला एक छो़डकर।
अस्थूरि त्वा गार्हपत्य। तै०ब्रा० ३.७.५.१०३; आप०श्रौ०सू० २.५.९३
अस्थूरि नो (तै०सं० तै०ब्रा० णो; का०सं० णौ) गार्हपत्यानि सन्तु। ऋ०वे० ६.१५.१९३; तै०सं० ५.७.२.१३; मै०सं० ४.१४.१५३; २४०.२; का०सं० ४०.२३; तै०ब्रा० ३.५.१२.१३; मा०श्रौ०सू० ६.१.८३ तुल०- पूर्व का।
अस्थ्नश् छिन्नस्य रोहणी। अ०वे० ४.१२.१२
अस्थ्य् अस्थ्ना संभविष्यामः। तै०आ० १.११.३४
अस्नस् ते मध्ये कुल्यायाः। अ०वे० ५.१९.३३
अस्नातापो वृषभो न प्र वेति। ऋ०वे० १०.४.५३
अस्नातारा शचीपतिः। ऋ०वे० ४.३०.१७२
अस्ना रक्षः संसृजतात् मै०सं० ४.१३.४: २०४.२; का०सं० १६.२१; ऐ०ब्रा० २.७.१; तै०ब्रा० ३.६.६.३; आ०श्रौ०सू० ३.३.१,२; शा०श्रौ०सू० ५.१७.८;
मा०श्रौ०सू० ५.२.८.२३
अस्ना रक्षांसि। वा०सं० २५.९; मै०सं० ३.१५.८: १८०.२
अस्नावकाय स्वाहा। तै०सं० ७.५.१२.२; का०सं० अ० ५.३
अस्नाविरं शुद्धम् अपापविद्धम्। वा०सं० ४०.८२; ईशा०उप० ८२
अस्पन्दमानो अचरद् वयोधाः। ऋ०वे० ४.३.५१०३
अस्पार्षम् एनं शतशारदाय। ऋ०वे० १०.१६१.२४; अ०वे० ३.११.२४; २०.९६.७४
अस्पृक्षद् भारती दिवम्। वा०सं० २८.१८३; तै०ब्रा० २.६.१०.४३
अस्मं इत्यादि। देखें- अस्मां इत्यादि।
अस्मत्कृतस्यैनसोऽवयजनं असि (तै०आ० अ० स्वाहा जो़डती है) पं०वि०ब्रा० १.६.१० तै०आ०अ० १०.५९
अस्मत् क्राणासः सुकृता अभिद्यवः। ऋ०वे० १.१३४.२२
अस्मत् पुक्षाः परि ये संबभूवुः। अ०वे० १२.३.४०२
अस्मत् पुरोत जारिषुः। ऋ०वे० १.१३९.८३; अ०वे० २०.६७.२३
अस्मत् पूर्व ऋषयोऽन्तम् आपुः। ऋ०वे० १०.५४.३२
अस्मत्रा गन्तम् उप नः। ऋ०वे० १.१३७.१५, ३४
अस्मत्रा गन्त्व् अवसे। ऋ०वे० ८.६३.४४
अस्मत्राञ्चो वृषणो वज्रवाहः। ऋ०वे० ६.४४.१९३
अस्मत्रा ते सध्रय् सन्तु रातयः। ऋ०वे० १.१३२.२६
अस्मत्रा राध एतु ते। ऋ०वे० ४.३२.१८३
अस्मत्रा रायो नियुतः सचन्ताम्। ऋ०वे० ४.४१.१०४
अस्मत्सखा त्वं देव सोम विश्वेषां देवानां प्रियं पाथोऽपीहि। वा०सं० ८.५०.; वा०सं०क० ८.२२.४; श०ब्रा० ११.५.९.१२. देखें- अगला।
अस्मत्सखा देव सोम जागतेन छन्दसा विश्वेषां देवानां प्रियं पाथोऽपीहि (मै०सं० पाथा उपेहि; का०सं० पाथ उपेहि) तै०सं० ३.३.३.३; मै०सं०
१.३.३६: ४३.४; का०सं० ३०.६ देखें-पूर्व का।
अस्मत्सखा प्रतरणः सुवीरः। ऋ०वे० ६.४७.२६२; अ०वे० ६.१२५.१२; वा०सं० २९.५२२; तै०सं० ४.६.६.५२; मै०सं० ३.१६.३२: १८६.७; का०सं०
(अ०) ६.१२; सा०मं०ब्रा० १.७.१६२; नि० ९.१२२
अस्मत् सुकीर्तिर् मधुजिह्वम् अश्याः। ऋ०वे० १.६०.३२
अस्मत् सुतष्टो रथो न वाजी। (मै०सं० वाणीः)। ऋ०वे० ७.३४.१२; मै०सं० ४.९.१७२: १३४.११; तै०आ० ४.१७.१२ देखें- अस्मद् रथः।
अस्मत् सु शपथां अधि। आप०श्रौ०सू० ६.२०.२४ देखें- सर्वान् मच्।
अस्मत् स्तोमेभिर् अश्विना। ऋ०वे० ८.८.८२
अस्मदर्थम् अपत्यम्। गो०ध०सू० २८.१८
अस्मद् एत्व् अजघ्नुषी। ऋ०वे० ८.६७.१५३
अस्मद्दात्रा देवत्रा गछत मधुमतीः। तै०सं० १.४.४३.२; ६.६.१.४. प्रतीकः अस्मद्दात्रा देवत्रा गछत। आप०श्रौ०सू० १३.६.१४ देखें- अस्मद्राता।
अस्मद् द्वितीयं परि जातवेदाः। ऋ०वे० १०.४५.१२; वा०सं० १२.१८२; तै०सं० १.३.१४.५२; ४.२.२.१२; मै०सं० २.७.९२; ८६.५; का०सं० १६.९२;
षं०वि०ब्रा० ६.७.४.३; आप०मं०पा० २.११.२१२
अस्मद्द्विषः सुनीथो मा परा दैः। मै०सं० ४.९.१२२; १३३.४ देखें - द्विषा सु०।
अस्मद् धृदो भूरिजन्मा वि चष्टे। ऋ०वे० १०.५.१२
अस्मद् यावयतं परि। अ०वे० १.२०.२४;
अस्मद् रथः सुतष्टो न वाजी। पं०वि०ब्रा० १.२.९२; ६.६.१६२; देखें-अस्मत् सुतष्टो।
अस्मद्राता (मै०सं० शा०श्रौ०सू० जो़डती हैं मधुमतीर्; का०सं० मधुसती) देवत्रा गच्छत। (का०सं० गछ) वा०सं० ७.४६; मै०सं० १.३.३७:
४४.१; ४.८.२: १०९.३; का०सं० ४.९; श०ब्रा० ४.३.४.२०; शा०श्रौ०सू० ७.१८.९ प्रतीकः अस्मद्राताः कौ०सू० १०.२.२०; मा०श्रौ०सू०
२.४.५.१७. देखें- अस्मद्दात्रा।
अस्मद्रातिः कदा चन। ऋ०वे० १.१३९.५४; सा०वे० १.२८७४
अस्मद्रियक् और अस्मद्रियग्। देखें - अस्मद्रयक् और अस्मद्र्यग्।
अस्मद्र्यक् कृणुतां याचितो मानः। आ०श्रौ०सू० २.१०.१६३ देखें- अर्वाचीनं कृणुतां।
अस्मद्र्यक् छुशुचानस्य यम्याः। ऋ०वे० ४.२२.८३
अस्मद्र्यक् (तै०सं० द्रियक्) सं मिमीहि श्रवांसि। ऋ०वे० ३.५४.२२२; ५.४.२४; ६.१९.३२; तै०सं० ३.४.११.१४; मै०सं० ४.१२.६४: १९६.९; का०सं०
१३.१५२; २३.१२
अस्मद्र्यक् सूनृता ईरयन्ती। ऋ०वे० ७.७९.५२
अस्मद्र्यग् आ दावने वसूनाम्। ऋ०वे० ९.९३.४४
अस्मद्र्यग् वावृधानः सहोभिः। ऋ०वे० १०.११६.६३
अस्मद्र्यग् (तै०सं० तै०ब्रा० द्रियग्) वावृधे वीर्याय। ऋ०वे० ६.१९.१३; वा०सं० ७.३९३; तै०सं० १.४.२१.१३; मै०सं० १.३.२५३: ३८.१३; का०सं०
४.८३; श०ब्रा० ४.३.३.१८३; तै०ब्रा० ३.५.७५३
अस्मद्र्यञ्चो ददतो मघानि। ऋ०वे० ७.१९.१०२; अ०वे० २०.३७.१०२
अस्मभ्यं रोदसी रयिम्। ऋ०वे० ९.७.९१; सा०वे० २.४८६१
अस्मभ्यं वसुवित्तमम्। वा०सं० ३.३८२; श०ब्रा० २.४.१.८२; आ०श्रौ०सू० २.५.१२२; शा०श्रौ०सू० २.१५.२२
अस्मभ्यं वाजिनीवति। ऋ०वे० १.९२.१३२; ४.५५.९३; सा०वे० २.१०८१२; वा०सं० ३४.३३२; नि० १२.६२
अस्मभ्यं वाजिनीवसू। ऋ०वे० ८.५.१२१
अस्मभ्यं विश्वश्चन्द्राः। ऋ०वे० ८.८१.९२
अस्मभ्यं विश्वा इषणः पुरंधीः। ऋ०वे० ४.२२.१०३
अस्मभ्यं वृत्रा सुहनानि रन्धि। ऋ०वे० ४.२२.९३
अस्मभ्यं वृष्टिम् आ पव। ऋ०वे० ९.४९.३३; सा०वे० २.७८७३
अस्मभ्यं शर्म बहुलं वि यन्त। ऋ०वे० ५.५५.९२, यन्तन)। ऋ०वे० ५.५५.९२; ६.५१.५४; मै०सं० ४.१४.११४; तै०ब्रा० २.८.६.५४
अस्मभ्यं शर्म यछतम्। ऋ०वे० १.१७.८३
अस्मभ्यं शर्म सप्रथः। ऋ०वे० ८.३०.४३
अस्मभ्यं सन्तु पृथिवि प्रसूताः। अ०वे० १२.१.६२२
अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष। ऋ०वे० १०.१३३.७१
अस्मभ्यं सु मघवन् बोधि गोदाः। ऋ०वे० ३.३०.२१४; का०सं० (क०) २८.१४४ तुल०- अस्माकं सु इत्यादि।
अस्मभ्यं सु वृषण्वसू। ऋ०वे० ८.२६.१५१
अस्मभ्यं सूरय स्तुताः। ऋ०वे० ४.३७.७३
अस्मभ्यं सूरयावसू इयानः। ऋ०वे० ७.६८.३३
अस्मभ्यं सोम गातुवित्। ऋ०वे० ९.४६.५३; ६५.१३३
अस्मभ्यं सोम दुष्टरम्। ऋ०वे० ९.६३.११२
अस्मभ्यं सोम विश्वतः। ऋ०वे० ९.३३.६२; ४०.३२; ६५.२१२; सा०वे० २.२२१२, २७६२, ३४६२
अस्मभ्यं सोम सुश्रियम्। ऋ०वे० ९.४३.४२
अस्मभ्यं क्षत्रम् अजरं सुवीर्यम्। तै०ब्रा० ३.१.१.८३
अस्मभ्यं गातुवित्तमाः। (ऋ०वे० ९.१०६.६१)। ऋ०वे० ९.१०१.१०२; १०६.६१; सा०वे० १.५४८२; २.४५१२
अस्मभ्यं चर्षणीसहम्। ऋ०वे० ५.३५.१३
अस्मभ्यं चर्षणीसहा। ऋ०वे० ७.९४.७२
अस्मभ्यं च सौभगम् आ यजस्व। ऋ०वे० ८.११.१०४; अ०वे० ६.११०.१४; तै०आ० १०.१.१.१६४; महा०उप० ६.७४
अस्मभ्यं चित्रं वृषणं रयिं दाः। ऋ०वे० १०.४७.१४;-८४; सा०वे० १.३१७४; मै०सं० ४.१४.५४: २२१.१३; ४.१४८४; (पञ्चमांश):
२२७.८,१०,१२,१४,१६; तै०ब्रा० २.५.६.१४; ८.२.६४; देखें-अगला और अथास्मभ्यं सहवीरां।
अस्मभ्यं चित्रं वृषणं रयिं दात्। ऋ०वे० मै०सं० ४.१४.२४: २३६.१; तै०ब्रा० २.८.४.२४ देखें- नीचे पूर्व का।
अस्मभ्यं चित्रं उप माहि वाजान्। ऋ०वे० ४.२२.१०२
अस्मभ्यं जेषि योत्सि च। ऋ०वे० १.१३२.४५
अस्मभ्यं तत् त्वाष्ट्रं विश्वरूपम्। ऋ०वे० २.११.१९३
अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्याः। ऋ०वे० २.३८.१११; का०सं० १७.१९१ प्रतीकः अस्मभ्यं तद् दिवः। शा०श्रौ०सू० ६.१०.१०
अस्मभ्यं तद् धत्तन यद् व इमहे। ऋ०वे० ५.५३.१३३
अस्मभ्यं तद् धर्यश्व प्र यन्धि। ऋ०वे० ३.३६.९४; तै०सं० १.७.१३.७४; का०सं० ६.१०४
अस्मभ्यं तद् रिरीहि सं नृषाह्ये। ऋ०वे० ६.४६.८३
अस्मभ्यं तद् वसो दानाय राधः। ऋ०वे० २.१३.१३१; १४.१२१
अस्मभ्यं तां अपा वृधि। ऋ०वे० ४.३१.१३१
अस्मभ्यं तानि मरुतो वि यन्त। ऋ०वे० १.८.१२३; तै०सं० १.५.११.५३; मै०सं० ४.१०.४३: १५३.४; का०सं० ८.१७३; तै०ब्रा० २.८.५.६३ अस्मभ्यं तोका तन्यानि भूरि। ऋ०वे० ९.९१.६२
अस्मभ्यं त्वा वसुविदम्। ऋ०वे० ९.१०४.४१; सा०वे० १.५७५१
अस्मभ्यं त्वा सधमादम्। ऋ०वे० १.१८७.११४; का०सं० ४०.८४
अस्मभ्यं दत्तां (अ०वे० धत्तां) वरुणश् च मन्युः। ऋ०वे० १०.८४.७२; अ०वे० ४.३१.७२
अस्मभ्यं दद्धि पुरुहूत रायः। ऋ०वे० ४.२०.७४
अस्मभ्यं दस्म रंह्या। ऋ०वे० ४.१.३३; का०सं० २६.११३
अस्मभ्यं दस्म शं कृधि। ऋ०वे० ४.१.३६; का०सं० २१.११६
अस्मभ्यं दा हरिवो मादयध्यै। ऋ०वे० ६.१९.६४
अस्मभ्यं द्यावापृथिवी शक्वरीभिः। ऋ०वे० २.५.२.२३ देखें- तस्मै ते द्यावा०
अस्मभ्यं द्यावापृथिवी सुचेतुना। ऋ०वे० १.१५९.५३
अस्मभ्यं नृमणस्यसे। ऋ०वे० ५.३८.४४
अस्मभ्यं नृम्णम् आ भर। ऋ०वे० ५.३८.४३
अस्मभ्यम् अप्रतिष्कुतः। ऋ०वे० १.७.६३; अ०वे० २०.७०.१२३; सा०वे० २.९७१३; नि० ६.१०
अस्मभ्यम् अस्य दक्षिणा दुहीत। ऋ०वे० २.१८.८२
अस्मभ्यम् अस्य वेदनम्। ऋ०वे० १.१७६.४३
अस्मभ्यम् इन्दव् इन्द्रयुः (सा०वे० इन्द्रियम्)। ऋ०वे० ९.२.९१; सा०वे० २.३९६१
अस्मभ्यम् इन्द्र वरिवः (अ०वे० वरीयः) सुगं कृधि। ऋ०वे० १.१०२.४३; अ०वे० ७.५०.४३ तुल०- अस्मभ्यं महि।
अस्मभ्यम् इन् न दित्ससि। ऋ०वे० १.१७०.३४
अस्मभ्यम् ऊतये महे। सा०वे० १.१०२
अस्मभ्यं पणींर् अर्वस्व् आमुखाय। मै०सं० ४.१२.३४: १८४.४
अस्मभ्यं पुत्रा अदितेः प्रयंसत। तै०ब्रा० २.८.२.३३
अस्मभ्यं भेषजा करत्। सा०वे० २.४६२२; वा०सं० २५.४६२; आप०श्रौ०सू० २१.२२.१२; देखें- अस्माकं भूत्व्।
अस्मभ्यं महि वरिवः सुगं कः। ऋ०वे० ६.४४.१८२ तुल०- अस्मभ्यं इन्द्र।
अस्मभ्यं मृगयद्भ्यः। कौ०सू० १२७.५२
अस्मा अरिष्टतातये। ऋ०वे० १०.९७.९४; अ०वे० ६.८०.२४; ७.६५; २७४; १९.३८.२६; वा०सं० १०.८१४; तै०सं० ४.२.६.४४; मै०सं० २.७.१३४;
९३.१६; का०सं० १६.१३४; तुल०- अथो अरि० और पुरो दधेऽस्मा।
अस्मा अस्तु पुष्कलं चित्रभानु। तै०ब्रा० २.७.१५.३३
अस्मा अस्तु सुवीर्यम्। तै०सं० १.५.१०.२४
अस्मा-अस्मा इद् अन्धसः। ऋ०वे० ६.४२.४१; सा०वे० २.७९३१; कौ०ब्रा० २३.२; शा०श्रौ०सू० १८.११.२; शा०गृ०सू० ६.४.४. प्रतीकः अस्मा-
अस्मै। शा०श्रौ०सू० १०.६.१४; १२.४.९
अस्मा अह्ने भवति तत् पतित्वनम्। ऋ०वे० १०.४०.९४
अस्मा आपो मातरः सप्त तस्थुः। ऋ०वे० ८.९६.१३
अस्मा इति काव्यं वचः। ऋ०वे० ५.३९.५१
अस्मा इद् उ त्यद् अनु दाय्य् एषाम्। ऋ०वे० १.६१.८१; अ०वे० २०.३५.८१;
अस्मा इद् उ त्यम् उपमां स्वर्षाम्। ऋ०वे०१.६०.३१; अ०वे० २०.३५.३१
अस्मा इद् उ त्वष्टा तक्षद् वज्रम्। ऋ०वे० १.६१.६१; अ०वे० २०.३५.६१
अस्मा इद् उ प्र तवसे तुराय। ऋ०वे० १.६१.११; अ०वे० २०.३५.११; ऐ०ब्रा- ६.१८.३,५, कौ०ब्रा० २६.१६; गो०ब्रा० २.५.१५; वै०सू० ३१.१९.
प्रतीकः अस्मा इद् उ प्र तवसे। आ०श्रौ०सू० ७.४.८; शा०श्रौ०सू० १२.४.१७; अस्मा इद् उ। शा०श्रौ०सू० १०.११.७ देखें-बृ०दे० ३.११८
अस्मा इद् उ प्र भरा तूतुजानः। ऋ०वे० १.६१.१२१; अ०वे० २०.३५.१२१; मै०सं० ४.१२.३१; १८३.१०; का०सं० ८.१६१; नि० ६.२०१
अस्मा इद् उ प्रय इव प्र यंसि। ऋ०वे० १.६१.२१; अ०वे० २०.३५.२१
अस्मा इद् उ सप्तिम् इव श्रवस्य। ऋ०वे० १.६१.५१; अ०वे० २०.३५.५१
अस्मा इद् उ स्तोमं सं हिनोमि। ऋ०वे० १.६१.४१; अ०वे० २०.३५.४१
अस्मा इन्द्र महि वर्चांसि धेहि। तै०ब्रा० २.४.७.७५ देखें- अस्मिन्न् इत्यादि।
अस्मा उक्थाय पर्वतस्य गर्भः। ऋ०वे० ५.४५.३१
अस्मा उ ते महि महे विधेम। ऋ०वे० ६.१.१०१; मै०सं० ४.१३.६१: २०७.९; का०सं० १८.२०१; तै०ब्रा० ३.६.१०.४१
अस्मा उषास आतिरन्त यामम्। ऋ०वे० ८.९६.११
अस्मा ऊ षु प्रभूतये। ऋ०वे० ८.४१.११
अस्मा एतद् दिव्य् अर्चेव मासा। ऋ०वे० ६.३४.४१
अस्मा एतन् मह्य् आङ्गूषम् अस्मै। ऋ०वे० ६.३४.५१
अस्मा एतं पितरो लोकम् अक्रन्। ऋ०वे० १०.१४.९२; अ०वे० १८.१.५५२ देखें अक्रन्न् इमं
अस्माँ अछा सुमतिर् वां शुभस् पती। ऋ०वे० ८.२२.४३
अस्माँ अर्धम् कृणुताद् इन्द्र गोनाम्। ऋ०वे० २.३०.५४
अस्माँ अवन्तु ते धियः। ऋ०वे० ८.३.१४; सा०वे० १.२३९४; २.७७१४
अस्माँ अवन्तु पयसा घृतेन। आप०श्रौ०सू० ७.१७.१४ देखें-अमासृजन्तु पयसा।
अस्माँ अवन्तु पृतनाज्येषु। ऋ०वे० ३.८.१०४
अस्माँ (मै०सं० अस्मँ) अव मघवन् गोमति व्रजे। ऋ०वे०८.७०.६३; अ०वे० २०.८१.२३; ९२.२१३; सा०वे० २.२१३३; मै०सं० ४.१२.४३: १८९.२
अस्माँ अविड्ढी विश्वहा। ऋ०वे० ४.३१.१२१
अस्माँ (मै०सं० अस्मँ) अश्नोतु विश्वतः। ऋ०वे० ४.९.८२; वा०सं० ३.३६२; मै०सं० १.५.४२: ७१.३; का०सं० ७.२२; श०ब्रा० २.३.४.४०२;
आप०श्रौ०सू० १७.१२२
अस्माँ-अस्माँ इद् उद् अव। ऋ०वे० ४.३२.४३
अस्माँ इन्द्र वसौ दधः। ऋ०वे० १.८१.३५; अ०वे० २०.५६.३५; सा०वे० १.४१४५
अस्माँ इन्द्राग्नि अवतं शचीभिः। ऋ०वे० १.१०९.७२; तै०ब्रा० ३.६.११.१२
अस्माँ इन्द्राग्नि अवतं भरेषु। ऋ०वे० १.१०९.८२
अस्माँ इन्द्राभ्य् आ ववृतस्वाजौ। ऋ०वे० ६.१९.३४
अस्माँ इहा वृणीष्व। ऋ०वे० ४.३१.१११
अस्माँ (मै०सं० का०सं० अस्मान्) उ देवा अवता हवेषु। (मै०सं० का०सं० भरेष्व् आ)। ऋ०वे० १०.१०३.११४; सा०वे० २.१२०९४; वा०सं०
१७.४३४; तै०सं० ४.६.४.४४; मै०सं० २.०.४४: १३६.१२; का०सं० १८.५४ देखें- अस्मान् देवासो।
अस्माल्ँ (प़ढें - अस्माल्) लोकाद् अमुष्माच् च। तै०आ० १.२७.५३
अस्माश्ँ चक्रे मान्यस्य मेधा। मै०सं० ४.११.३१: १७०.५. देखें- अस्माञ् चक्रे।
अस्मास्ँ त्रायस्व नर्याणि जाताः। अ०वे० १९.४९.३३
अस्माकं यज्ञं सवनं जुषाणा। ऋ०वे० ८.५७ (भाग-९).२३
अस्माकं यज्ञम् अङ्गिरः। ऋ०वे० ४.९.७२
अस्माकं या इषवस् ता जयन्तु। ऋ०वे० १०.१०३.११२; अ०वे० १९.१३.११२; सा०वे० २.१२०९२; वा०सं० १७.४३२; तै०सं० ४.६.४.३२; मै०सं०
२.१०.४२: १३६.११; का०सं० १८.५२
अस्माकं योना (आप०श्रौ०सू० योनाव्) उदरे सुशेवाः। मै०सं० १.२.३२: १२.१; आप०श्रौ०सू० १०.१७.११२
अस्माकं वा इन्द्रम् उश्मसीष्टये। ऋ०वे० १.१२९.४१
अस्माकं वीरा उत्तरे भवन्तु। ऋ०वे० १०.१०३.११३; अ०वे० १९.१३.११३; सा०वे० २.१२०९३; वा०सं० १७.४३३; तै०सं० ४.६.४.६३; मै०सं०
२.१०.४३: १३६.१२; का०सं० १८.५३
अस्माकं वीराँ उत नो मघोनः। ऋ०वे० १.१४०.१२३
अस्माकं वृष्टिर् दिव्या सुपारा। ऋ०वे० १.१५२.७४; मै०सं० ४.१४.१२४: २३४.४; तै०ब्रा० २.८.६.६४
अस्माकं शंसो अभ्य् अस्तु दूढ्यः। ऋ०वे० १.९४.८२
अस्माकं शत्रून् परि शूर विश्वतः। ऋ०वे० १.१३२.६६; वा०सं० ८.५३६; श०ब्रा० ४.६.९.१४६; वै०सू० ३१.१६; आप०श्रौ०सू० २१.१२.९६;
मा०श्रौ०सू० ७.२.३६
अस्माकं शर्म वनवत् स्वावसुः। ऋ०वे० ५.४४.७४
अस्माकं शिप्रिणीनाम्। ऋ०वे० १.३०.१११
अस्माकं शूर नृणाम्। ऋ०वे० ७.३२.११४
अस्माकं शृणुधी हवम्। ऋ०वे० ४.९.७३
अस्माकं सन्तु भुवनस्य गोपाः। ऋ०वे० ७.५१.२३
अस्माकं सन्त्व् आशिषः। वा०सं० २.१०३; मै०सं० १.४.१३: ४७.९; २.४.३३ (द्वितीयांश): ४१.२,९ का०सं० ५.२३; ३२.२; श०ब्रा० १.८.१.४१३;
शा०श्रौ०सू० ४.९.१३ देखें- अस्मासु इत्यादि।
अस्माकं सवना गहि। ऋ०वे० ८.२६.२०४; मै०सं० ४.१४.२४: २१६.१०
अस्माकं सु प्रमतिं वावृधाति। ऋ०वे० १.३३.१२
अस्माकं सु मघवन् बोधि गोदाः। (ऋ०वे० ३.३१.१४४, गोपाः)। ऋ०वे० ३.३१.१४४; ४.२२.१०४ तुल०- अस्मभ्यं सु इत्यादि।
अस्माकं सु रथं पुरः। ऋ०वे० ८.४५.९१
अस्माकं सुष्टुरीर् उप। ऋ०वे० ८.१७.४२; अ०वे० २०.४.१२
अस्माकं सेना अवतु प्र युत्सु। ऋ०वे० १०.१०३.७४; अ०वे० १९.१३.७४; सा०वे० २.१२०५४; वा०सं० १७.३९४; तै०सं० ४.६.४.३४; मै०सं० २.१.४४:
१३६.१; का०सं० १८.५४
अस्माकं स्तुवताम् उत। ऋ०वे० ६.५४.६३
अस्माकं स्मा रथम् आ तिष्ठ सातये। ऋ०वे० १.१०२.५३
अस्माकं कामम् आ पृण। ऋ०वे० ८.६४.६३
अस्माकं कामम् उपकामिनो विश्वे देवाः। मा०श्रौ०सू० ९.४.१३
अस्माकं केवलीर् असन्। तै०सं० ३.२.८.६४
अस्माकं गिर उत सुष्टुतिं। ऋ०वे० ८.५२ (भाग-४)८३
अस्माकं जोष्य् अध्वरम्। ऋ०वे० ४.९.७१
अस्माकं ते मधुमत्तमानि। ऋ०वे० १०.११२.७३
अस्माकं तेषु नाभयः। ऋ०वे० १.१३९.९५
अस्माकं ते स्वना सन्तु शंतमा। ऋ०वे० ८.३३.१५३
अस्माकं त्वा मतीनाम्। ऋ०वे० ४.३२.१५१
अस्माकं त्वा सुताँ उप। ऋ०वे० ८.६.४२१
अस्माकं देव पूषन्। ऋ०वे० १०.२६.४२
अस्माकं देवा उभयाय जन्मने। ऋ०वे० १०.३७.१११
अस्माकं द्युम्नम् अधि पञ्च कृष्टिषु। ऋ०वे० २.२.१०३
अस्माकं धृष्णुया रथः। ऋ०वे० ४.३१.१४१
अस्माकम् अंशम् उद् अवा भरे-भरे। ऋ०वे० १.१०२.४२; अ०वे० ७.५०.४२
अस्माकम् अंशुमं (प़ढें - अंशं) मघवन् पुरुस्पृहम्। सा०वे० १.२९८३
अस्माकम् अग्ने अध्वरं जुषस्व। ऋ०वे० ५.४.८१ प्रतीकः अस्माकम् अग्ने अध्वरम्। शा०श्रौ०सू० ३.१०.४; ९.२२.५; २७.२
अस्माकम् अग्ने मघवत्सु दीदिहि। ऋ०वे० १.१४०.१०१
अस्माकम् अग्ने मघवत्सु धारय। ऋ०वे० ६.८.६१; तै०सं० १.५.११.२१; मै०सं० ४.११.११: १६१.५; का०सं० ४.१६१
अस्माकम् अत्र पितरस् त आसन्। ऋ०वे० ४.४२.८१; श०ब्रा० १३.५.४.५१; शा०श्रौ०सू० १२.११.१४
अस्माकम् अत्र पितरो मनुष्याः। ऋ०वे० ४.१.१३१
अस्माकम् अत्र मरुतः सुते सचा। ऋ०वे० ७.५९.३३; सा०वे० १.२४१३
अस्माकम् अद्य वाम् अयम्। ऋ०वे० ८.५.१८१
अस्माकम् अद्य विदथेषु बर्हिः। ऋ०वे० ७.५७.२३
अस्माकम् अद्य सवनोप यातम्। ऋ०वे० ७.६९.९२
अस्माकम् अध्यान्तमम्। ऋ०वे० ८.३३.१५१
अस्माकम् अन्तर् उदरे सुशेवाः। वा०सं० ४.१२२; श०ब्रा० ३.२.२.१९२ देखें- अस्माकम् उदरे।
अस्माकम् अभूर् हर्यश्वा मेदी। अ०वे० ५.३.११४ देखें- अस्य कुर्मो और इह कृण्मो।
अस्माकम् अर्धम् आ गहि। ऋ०वे० ४.३१.१२; सा०वे० १.८१.१२; वा०सं० ३३.६५२; मै०सं० ४.११.४२; १७१.११; का०सं० ६.१०२
अस्माकम् अविता भव। ऋ०वे० १.१८७.२३; का०सं० ४०.८३
अस्माकम् अस्तु केवलः। ऋ०वे० १.७.१०३; १३.१०३; अ०वे० २०.३९.१३; ७०.१६३; सा०वे० २.९७०३; तै०सं० १.६.१२.१३; ३.१.११.१३; मै०सं०
४.११.४३; १७०.१०; ४.१३.१०३: २१३.४; का०सं० ८.१७३; तै०ब्रा० २.४.३.२३
अस्माकम् अस्तु चर्कृतिः। ऋ०वे० ५.७४.९२
अस्माकम् अस्तु पितृषु स्वधावत्। अ०वे० ७.४१.२४
अस्माकम् आङ्गूषान् द्युम्निस् कृधि। ऋ०वे० १.१३८.२६
अस्माकम् आयुः प्र तिरेह देव। ऋ०वे० १.९४.१६२
अस्माकम् आयुर् वर्धयन्। ऋ०वे० ३.६२.१६१
अस्माकम् इच् छृणुहि विश्वमिन्व। ऋ०वे० ७.२८.१४
अस्माकम् इत् सुते रषा सम् इन्दुभिः। ऋ०वे० ८.१२.१७३; अ०वे० २०.११.२३
अस्माकम् इत् सु शृणुति त्वम् इन्द्र। ऋ०वे० ४.२२.२०१
अस्माकम् इद् वृधे भव। ऋ०वे० १.७९.११३
अस्माकम् इन्द्र उभयं जुजोषति। ऋ०वे० १०.३२.१३; आप०मं०पा० १.१.१३
अस्माकम् इन्द्र दुष्टरम्। ऋ०वे० ५.३५.७१
अस्माकम् इन्द्र भूतु ते। ऋ०वे० ६.४५.३०१
अस्माकम् इन्द्रम् इन्दवः। ऋ०वे० ८.१.१५२
अस्माकम् इन्द्र रथिनो जयन्तु। ऋ०वे० ६.४७.३१४; अ०वे० ६.१२६.३४; वा०सं० २९.५७४; तै०सं० ४.६.६.७४; मै०सं० ३.१६.३४: १८७.१६; का०सं० (अ०) ६.१४
अस्माकम् इन्द्रः समृतेषु ध्वजेषु। ऋ०वे० १०.१०३.१११; अ०वे० १९.१३.१११; सा०वे० २.१२०९१; वा०सं० १७.४३१; तै०सं० ४.६.४.३१; मै०सं० २.१०.४१; १३६.११; ४.१४.१४: २३८.११; का०सं० १८.५१
अस्माकम् इन्द्रावरुणा भरे-भरे। ऋ०वे० ७.८२.९१
अस्माकम् इन्द्रेहि नः। ऋ०वे० ५.३५.८१
अस्माकम् इन्द्रो भवतु प्रसाहः। मै०सं० ४.१४.७३: २२५.१४
अस्माकम् उत्तमं कृधि। ऋ०वे० ४.३१.१५१; अ०गृ०सू० २.६.१२ तुल०- बृ०दे० ४.१३९ (ब)
अस्माकम् उदरे यवाः। ऋ०वे० वि०ध०सू० ४८.१०२ देखें- अस्माकम् अन्तर्।
अस्माकम् उदरेवव् आ। ऋ०वे० १.२५.१५३
अस्माकम् उदितं कृधि। ऋ०वे० १०.१५१.३४; तै०ब्रा० २.८.८.७४
अस्माकम् ऊर्जा रथम्। ऋ०वे० १०.२६.९१
अस्माकं एध्य् अविता रथानाम् (अ०वे० तनूनाम्)। ऋ०वे० १०.१०३.४४; अ०वे० १९.३.८४; सा०वे० २.१२०२४; वा०सं० १७.३६४; तै०सं०
४.६.४.२४; मै०सं० २.१०.४४: १३५.१६; का०सं० १८.५४ तुल०- अस्माकं बोध्य् अविता तनूनाम् (और रथानाम्) और अस्माकं भूत्व्।
अस्माकं पाहि त्रिषधस्थ सूरीन्। ऋ०वे० ६.८.७२
अस्माकं पूषन्न् अविता शिवो भव। ऋ०वे० ८.४.१८३
अस्माकं बोधि चोदिता। ऋ०वे० १०.१३३.१५; अ०वे० २०.९५.२५; सा०वे० २.११५१५; तै०सं० १.७.१३.५५; मै०सं० ४.१२.४५: १८९.९; तै०ब्रा०
२.५.८.२५
अस्माकं बोध्य् अविता तनूनाम्। ऋ०वे० ५.४.९४; मै०सं० ४.१०.१४: १४१.१६; तै०सं० २.४.१.५४; तै०आ० १०.१.१६४; महा०उप० ६.५४ तुल०- नीचे अस्माकम् एध्य्।
अस्माकं बोध्य् अविता महाधने। ऋ०वे० ६.४६.४३; ७.३२.२५३
अस्माकं बोध्य् अविता रथानाम्। ऋ०वे० ७.३२.११३ तुल०- नीचे अस्माक् एध्य्।
अस्माकं बोध्य् उचथस्य चोदिता। ऋ०वे० ८.८८.६३
अस्माकं ब्रह्म पृतनोसु जिन्वतम्। ऋ०वे० १.१५७.२३; सा०वे० २.११०९३
अस्माकं ब्रह्म पृतनासु सह्याः। ऋ०वे० १.१५२.७३; मै०सं० ४.१४.१२३: २३४.४; तै०ब्रा० २.८.६.६३
अस्माकं ब्रह्मेदम् इन्द्र भूतु ते। ऋ०वे० ८.१.३३; अ०वे० २०.८५.३३
अस्माकं ब्रह्मोतये। ऋ०वे० १.१२९.४४
अस्माकं ब्रह्मोद्यतम्। ऋ०वे० १०.२२.७२
अस्माकं भूत्व् अविता तनूनाम्। ऋ०वे० १०.१५७.३२; अ०वे० २०.६३.२२; १२४.५२; तै०आ० १.२७.१२ तुल०- अस्मभ्यं भेषजा और नीचे
अस्माकम् एध्य्।
अस्माकं भूद् उपमातिवनिः। ऋ०वे० ५.४१.१६६
अस्माकं मन्यो अधिपा भवेह। ऋ०वे० १०.५४.५२; अ०वे० ४.३१.५२
अस्माकं मित्रावरुणावतं रथम्। ऋ०वे० २.३१.११ तुल०- बृ०दे० ४.८६
अस्माकार्थाय जज्ञिषे। अ०वे १.७.६२
अस्माकासद् इन्द्रो वज्रहस्तः। ऋ०वे० १.१७३.१०२
अस्माकासश् च सूरयः। ऋ०वे० ५.१०.६३
अस्माकासो मघवानो वयं च। ऋ०वे० ७.७८.५२
अस्माकासो ये नृतमासो अर्यः। ऋ०वे० ६.२५.७२; का०सं० १७.१८३
अस्माकेन वृजनेना जयेम। ऋ०वे० १०.४२.१०४; ४३.१०४; ४४.१०४; अ०वे० २०.१७.१०४; ८९.१०४; ९४.१०४ देखें- अरिष्टासो।
अस्माकेनाभियुग्वना। ऋ०वे० ६.४५.१५२
अस्माकेभिर् नृभिर् अत्रा स्वर् जय। ऋ०वे० ८.१५.१२३
अस्माकेभिर् नृभिर् वयम्। ऋ०वे० ८.४०.७३
अस्माकेभिर् नृभिर् सूर्यं सनत। ऋ०वे० १.१००.६२
अस्माकेभिः सत्वभिः शूर शूरैः। ऋ०वे० २.३०.१०१
अस्मकोती रिशादसः। अ०वे० ७.७७.१३ देखें- युष्माकोती।
अस्माज् जाता मे मिथू चरन्। तै०आ० १.११.६२
अस्माञ् चक्रे मान्यस्य मेधा। ऋ०वे० १.१६५.१४२; का०सं० ९.१८२ देखें- अस्मांच् चक्रे।
अस्माञ् च तांश् च प्र हि नेषि वस्य आ। ऋ०वे०
अस्माञ् (सा०वे० अस्मां) चित्राभिर् अवताद् अभिष्टिभिः। ऋ०वे० ८.३.२३; सा०वे० २.७७२३
अस्मां छत्रूयतीम् अभि। अ०वे० ३.१.३२; सा०वे० २.१२१५२
अस्मात् त्वम् अधि जातोऽसि। वा०सं० ३५.२२१; श०ब्रा० १२.५.२.१५१; तै०आ० ६.२.११; ४.२१; का०श्रौ०सू० २५.७.३८१; कर्म०प्र० ३.२.१३.
देखें- नीचे अयं वै त्वाम् अजनयद्।
अस्मात् प्रविश्यान्नम् अद्धि। तै०आ० १.३१.३४
अस्मात् समुद्राद् बृहतो दिवो नः। ऋ०वे० १०.९८.१२३; मै०सं० ४.११.२३: १६७.१३; का०सं० २.१५३; तै०ब्रा० २.५.८.११३; आप०श्रौ०सू० ७.६.७३ अस्मात् स्यन्दन्ते सिन्धवः सर्वरूपाः। तै०आ० १०.१०.१२; महा०उप० ८.५२; मण्डू०उप० २.१.९२
अस्माद् अद्य सदसः सोम्याद् आ। ऋ०वे० १.१८२.८३
अस्माद् अन्नात् । वा०सं० २.२५; श०ब्रा० १.९.३.१२; का०श्रौ०सू० ३.८.१३
अस्माद्-अस्माद् इतोऽमुतः। तै०आ० १.१.१२; २१.१२; २५.२२
अस्माद् अहं तविषाद् ईषमाणः। ऋ०वे० १.१७१.४१
अस्माद् आस्थानाद् द्रविणोदा वाजिन्। वा०सं० ११.२१२; तै०सं० ४.१.२.४२; मै०सं० २.७.२२: ७५.१७; का०सं० १६.२२; श०ब्रा० ६.३.३.१३
अस्माद् इतम् अघ्न्यौ तद् वशाय। अ०वे० १८.४.४९३
अस्माद् वै त्वम् अजायथा अयं त्वद् अधि जायताम् असौ स्वर्गाय लोकाय (कौ०सू० छो़डता है स्वर्० लोक्०) स्वाहा। अ०गृ०सू० ४.३.२७;
कौ०सू० ८१.३० देखें - अगला और नीचे अयं स्वाहा वै त्वाम्।
अस्माद् वै त्वम् अजायथा इष त्वज् जायतां स्वाहा जै०ब्रा० १.४७. देखें- नीचे पूर्व का।
अस्मान् उ देवा इत्यादि। देखें अस्मां इत्यादि।
अस्मान् ऐत्य अभ्य् इत्यादि। देखें अभ्यैति न।
अस्मान् कदा चना दभन्। ऋ०वे० १.८४.२०२; सा०वे० २.१०७४२; नि० १४.३७२
अस्मान् गृणत उत नो मघोनः। ऋ०वे० ७.१२.२४; सा०वे० २.६५५४
अस्मान् देवासोऽवत हवेषु। अ०वे० १९.१३.११४ देखें- अस्मां उ देवा।
अस्मान् धेहि। कौ०सं०अ० ४.५. देखें- मां धेहि।
अस्मान् नक्षस्व मघवन्न् उपावसे। ऋ०वे० ८.५४ (भाग-६)७३;
अस्मान् पुनीहि चक्षसे। अ०वे० ६.१९.३३ देखें- मां पुनीहि, और इदं ब्रह्म पु०
अस्मान् राय उत यज्ञाः सचन्ताम्। तै०सं० १.६.३.१२; का०सं० ४.१३४; आप०श्रौ०सू० १३.२२.१४ देखें- अस्मान् रायो और युष्मान् राय।
अस्मान् राये महे हिनु। ऋ०वे० ६.४५.३०३
अस्मान् रायो मघवानः सचन्ताम्। ऋ०वे० १.९.३२; वा०सं० २.१०२; मै०सं० १.४.१२; ४७.८; २.४.३२ (द्वितीयांश): ४१.१,८; का०सं० ५.२२;३२.२;
श०ब्रा० १.८.१.४२२; शा०श्रौ०सू० ४.९.१२ देखें- नीचे अस्मान् राय।
अस्मान् वरूत्रीः शरणैर् अवन्तु। ऋ०वे० ३.६२.३३
अस्मान् वर्धयता नरः। मा०श्रौ०सू० ९.४.१४
अस्मान् वि वर्जय स्थानम्। ऋ०वे० के खिल १०.१४२.४३
अस्मान् विश्वा अभिष्टयः। ऋ०वे० ४.३१.१०३
अस्मान् विश्वाभिर् ऊतिभिः। ऋ०वे० ४.३१.१२३
अस्मान् वृणक्तु विश्वतः। वा०सं० १६.१२२; तै०सं० ४.५१.४२; मै०सं० २.९.२२; १२२.५; का०सं० १७.११२; नील०उप० १६२
अस्मान् वृणीष्व युज्याय तस्मै। ऋ०वे० ७.१९.९४; अ०वे० २०.३७.९४
अस्मान् समर्ये पवमान चोदय। ऋ०वे० ९.८५.२१;
अस्मान् सहस्रम् ऊतयः। ऋ०वे० ४.३१.१०२
अस्मान् सिषक्त रेवतीः। ऋ०वे० १०.१९.१२; मा०श्रौ०सू० ९.४.१२
अस्मान् सीते पयसाभ्याववृत्स्व। वा०सं० १२.७०४; तै०सं० ४.२.५.६४; मै०सं० २.७.१२४: ९२.८; का०सं० १६.१२४; श०ब्रा० ७.२.२.१० देखें - सा
नः सीते।
अस्मान् सु जिग्युषस् कृतम्। ऋ०वे० १.१७.७३
अस्मान् सु जिग्युषस् कृधि। ऋ०वे० ८.८०.८३
अस्मान् सु तत्र चोदय। ऋ०वे० १.९.६१; अ०वे० २०.७१.१२१
अस्मान् सु पृत्स्व् आ तरुत्रा। ऋ०वे० २.११.१५३
अस्मान् सु स्तोतॄ मरुतो वावृधानाः। ऋ०वे० १०.७८.८२
अस्मान् स्व् इन्द्रावरुणा घृतश्चुतः। ऋ०वे० ८.५९ (भाग० ११)५३
अस्मान् होत्रा भारती दक्षिणाभिः। ऋ०वे० ३.६२.३४
अस्माभिर् इन्द्र सखिभिर् हुवानः। ऋ०वे० ६.३४.२४
अस्माभिर् इन्द्रो अनुमाद्यो भूत्। ऋ०वे० १.११३.११३; तै०सं० १.४.३३.१३; तै०आ० ३.१८.१३
अस्माभिर् ऊ नु प्रतिचक्ष्याभूत्। ऋ०वे० १.११३.११३; तै०आ० १.४.३३.१३; तै०आ० ३.१८.१३
अस्माभिर् दत्तं जरसः परस्तात्। अ०वे० ६.१२२.१३; तै०आ० २.६.१३
अस्माभिर् दत्तो निहितः स्वर्गः। अ०वे० १२.३.४२३
अस्माभिष् टे सुषहाः सन्तु शत्रवः। ऋ०वे० १०.३८.३३
अस्माभिस् तुभ्यं शस्यते। ऋ०वे० ३.६२.७३
अस्माभिः सु तं सनुहि। ऋ०वे० ८.८१.८३
अस्माल् (मूल-पाठ अस्मांल्) लोकाद् अस्मुष्माच् च। तै०आ० १.२७.५३
अस्मासु तन् मरुतो यच् च दुष्टरम्। ऋ०वे० १.१३९.८५; अ०वे० २०.६७.२५
अस्मासु देवो द्रविणं दधातु। तै०सं० २.३.१४.४४; मै०सं० ४.१२.४४; १९०.८; का०सं० १०.१३४
अस्मासु धारयामसि। तै०सं० ६.६.७.२४; मै०सं० ४.७.१४: ९५.८; का०सं० २९.२४; आ०श्रौ०सू० ५.१९.५४; शा०श्रौ०सू० ३.८.२७४ देखें- पुनर्
अस्मासु।
अस्मासु नियछतम्। तै०आ० ३.११.१२२
अस्मासु नृम्णं धाः। कौ०ब्रा० २७.४ देखें-आस्मासु।
अस्मासु भद्रा द्रविणानि धत्त। ऋ०वे० ४.५.१०२; अ०वे० ७.८२.१२; वा०सं० १७.९८२; का०सं० ४०.७२; आप०श्रौ०सू० १७.१८.१२
अस्मासु रायो मघवत्सु च स्युः। ऋ०वे० १.१२३.१३४
अस्मासु सन्त्व् आशिषः। तै०सं० १.६.३.२३ देखें- अस्माकं इत्यादि।
अस्मास्व् अघ्निया यूयम्। तै०ब्रा० ३.७.१०.१२; आप०श्रौ०सू० ९.१८.१५२
अस्मास्व् इन्द्र इन्द्रियं दधातु। तै०सं० १.६.३.२१; मै०सं० १.४१. १; ४७.८; १.४.५: ५३.२; २.४.३१ (द्वितीयांश): ४१.१, ८; का०सं० ५.२१; ३२.२;
मा०श्रौ०सू० १४.२.१० देखें-मयीदम् इन्द्र।
अस्मास्व् ओजः पृतनासु धेहि। ऋ०वे० १०.८३.४४; अ०वे० ४.३२.४४
अस्मिल्ँ लोके शतं समाः। वा०सं० १९.४६४; मै०सं० ३.११.१०४: १५६.१४; का०सं० ३८.२४; श०ब्रा० १२.८.१.२०४; तै०ब्रा० २.६.३.५४; आप०श्रौ०सू० १.१०.१२४; शा०गृ०सू० ५.९.४४ देखें-अस्मिन् गोष्टे शतं।
अस्मिल्ँ लोके श्रद्दधानेन दत्तः। अ०वे० ९.५.७४, ११४
अस्मिश्ँ चन्द्रे अधि यद् धिरण्यम्। अ०वे० १९.२७.१०३
अस्मि द्रविणं सुवर्चसम्। तै०आ० ७.१०.१४; तै०उप० १.१०.१४
अस्मि कर्मणि वृत्रहन्। पा०गृ०सू० २.१७.९२
अस्मि कर्मण्य् उपह्वये ध्रुवाम्। पा०गृ०सू० २.१७.९४
अस्मि कुले ब्रह्मवर्चस्य् असानि। आप०मं०पा० २.९.१०३
अस्मि क्षये प्रतरां दीद्यानः। सा०वे० १.३४०४ देखें-अधि क्षमि प्रतरं।
अस्मि क्षेत्रे द्वाव् अही। अ०वे० १०.४.८३
अस्मि गृहे गार्हपत्याय जागृहि। ऋ०वे० १०.८५.२७२; अ०वे० १४.१.२१२; आप०मं०पा० १.९.४२
अस्मि गोष्ठ उप पृञ्च नः। अ०वे० ९.४.२३२; देखें - आसु गोषूप
अस्मि गोष्ठे करीषिणीः। (कौ०सू० ०णः; मै०सं० पुरीषिणीः)। अ०वे० ३.१४.३२; मै०सं० ४.२.१०२: ३३.३; कौ०सू० ८९.१२२ देखें-अगला।
अस्मि गोष्ठे वयोवृधः। आप०श्रौ०सू० ७.१७.१४ देखें - पूर्व का।
अस्मि गोष्ठे विश्वभृतो जनित्रीः। मै०सं० ४.२.१०२: ३२.१४ देखें- अस्मिन् यज्ञे विश्व०
अस्मि गोष्ठ शतं समाः। कौ०सू० ८९.१४ देखें-अस्मिंल् लोके शचं।
अस्मिञ् (अ०वे० अस्मिं) छूर स्वने मादयस्व। ऋ०वे० २.१८.७४; ७.२३.५४; अ०वे० २०.१२.५४
अस्मिन् तां स्थाणाव् अध्य् आ सजामि। अ०वे० १४.२.८४ तुल०- अस्मिन् ता।
अस्मिन् तान् गोष्ठे सविता नि यछतु। अ०वे० २.२६.१४
अस्मिन् ता स्थाणाव् अधि सादयामि। अ०वे० १४.२.४९४ तुल०- अस्मिन् तां।
अस्मिन् तिष्ठतु या रायिः। अ०वे० १.५.२५
अस्मिन् त्रिवृश् छ्रयतां पोषयिष्णु। अ०वे० ५.२८.४४
अस्मिन् द्वितीये सवने न जह्युः। अ०वे० ६.४७.२२; तै०सं० ३.१.९.२२; का०सं० ३०.६२; का०श्रौ०सू० ९.१४.१७२; मा०श्रौ०सू० २.४.६.२६२
अस्मिन् धेहि तनूवशिन्। अ०वे० ४.४.४४ तुल०- तान् अस्मिन् इत्यादि।
अस्मिन् न इन्द्र पृत्सुतौ यशस्वति। ऋ०वे० १०.३८.११ तुल०- बृ०दे० ७.३९
अस्मिन् नर इन्द्रियं धत्तम् ओजः। तै०सं० १.३.१२.४४ देखें- इन्द्रेण न।
अस्मिन्न् अस्तु पुष्कलं चित्रभानु। का०सं० ३७.९३
अस्मिन्न् अहं सहस्रं पुष्यामि। आप०मं०पा० २.११.३२१ (आप०गृ०सू० ६.१५.१) देखें- अस्मिन् सहस्रं।
अस्मिन्न् अहन् सत्पतिः पुरुहूतः। ऋ०वे० १.१००.६३
अस्मिन्न् आजौ पुरुहूत श्रवाय्ये। ऋ०वे० १.१०२.१३
अस्मिन्न् आ वाम् आयाने वाजिनीवसू। ऋ०वे० ८.२२.१८३
अस्मिन्न् आसीद् बर्हिषि। आ०श्रौ०सू० ३.१४.१३५; आप०श्रौ०सू० ९.१६.१३३
अस्मिन्न् इन्द्र महि वर्चांसि धेहि। अ०वे० ४.२२.३३ देखें- ’अस्मा‘ इत्यादि।
अस्मिन्न् इन्द्र वृजने सर्ववीराः। ऋ०वे० १.५१.१५३; मै०सं० ४.१४.१४३: २३८.१०
अस्मिन्न् इन्द्रो नि दधातु नृम्णम्। अ०वे० ८.५.२११
अस्मिन्न् ऊ षु स्वने मादयस्व। ऋ०वे० ७.२९.२३
अस्मिन् नो अद्य विदथे यजत्राः। ऋ०वे० ६.५२.१७३
अस्मिन् नो अद्य सवने मन्दध्यै। ऋ०वे० ४.१६.२२; अ०वे० २०.७७.२२
अस्मिन् पदे परमे तस्थिवांसम्। ऋ०वे० २.३५.१४१; वृ०हा०सं० ८.५२ प्रतीकः अस्मिन् पदे। शा०श्रौ०सू० १३.२९.१३
अस्मिन् पात्रे हरिते सोमपृष्ठे। सा०मं०ब्रा० २.५.१०४
अस्मिन् पुष्यन्तु गोपतौ। ऋ०वे० १०.१९.३२
अस्मिन् बर्हिष्य् आ निषद्य। अ०वे० १८.१.५९४ देखें-अस्मिन् यज्ञे बर्हिष्य्।
अस्मिन् ब्रह्मण्य् अस्मिन् कर्मण्य् अस्यां पुरोधायाम् अस्यां प्रतिष्ठायाम् अस्मां चित्त्याम् अस्याम् आकुत्याम् अस्यां आशिष्य् अस्यां देवहूत्यां स्वाहा।
अ०वे० ५.२४.१.-१७ देखें- अगले तीन, और ते नः पान्त्व् अस्मिन्।
अस्मिन् ब्रह्मण्य् अस्मिन् क्षत्रेऽस्मिन् कर्मण्य् अस्याम् आशिष्य् अस्यां प्रतिष्ठायाम् अस्यां देवहूत्याम्। शा०श्रौ०सू० ४.१०.३. देखें-नीचे पूर्व का।
अस्मिन् ब्रह्मण्य् अस्मिन् क्षत्रेऽस्याम् आशिष्य् अस्यां पुरोधायाम् अस्यां देवहूत्याम्। का०सं० ३८.१२; ३९.७. देखें - नीचे पूर्व का।
अस्मिन् ब्रह्मण्य् अस्मिन् क्षत्रेऽस्याम् आशिष्य् अस्यां पुरोधायाम् अस्मिन् कर्मन्न् (पा०गृ०सू० कर्मण्य्) अस्यां देवहूत्याम्। तै०सं० ३.४.५.१.;
४.३.३.२; आप०श्रौ०सू० १६.१३; पा०गृ०सू० १.५.१० (स्वाहा के साथ) प्रतीकः अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे हि०गृ०सू० १.३.११; अस्मिन् ब्रह्मन् आप०श्रौ०सू० १९.१७.१९. देखें-नीचे पूर्व के लेकिन दो।
अस्मिन् भयस्थे कृणुतम् उ लोकम्। २.३०.६४
अस्मिन् भरे नृतमं वाजसातौ। ऋ०वे० ३.३०.२२२; अ०वे० २०.१०.११२; सा०वे० १.३२९२; मै०सं० ४.१४.१२: २१५.११; का०सं० २१.१४२; तै०ब्रा०
२.४.४.३२; ८.१.३२
अस्मिन् म अन्तरिक्षे वायुश् च वृष्टिश् चाधिपति वायुश् च वृष्टिश् च मैतस्यै दिशः पातां वायुं च वृष्टिं च स देवतानाम् ऋच्छतु यो
नोऽतोऽभिदासति। शा०श्रौ०सू० ६.३.६। तुल०- येऽन्तरिक्षाज् जुह्वति, और वायुर् मान्तरि०।
अस्मिन् मणाव् इकशतं वीर्याणि। अ०वे० १९.४६.५१
अस्मिन् महत्य् अर्णवे। वा०सं० १६.५५१; तै०सं० ४.५.११.११; श०ब्रा० ९.१.१.३० देखें- ये अस्मिन् महत्य् और तुल०- अन्तर् महत्य्।
अस्मिन् मे यज्ञ उप भूयो अस्तु। का०सं० ३१.१४१ देखें-अगला।
अस्मिन् यज्ञ उप भूय एन नु मे। तै०ब्रा० ३.७.६.७१; आ०श०सू०४.६.३१. देखें - पूर्व का।
अस्मिन् यज्ञ उप ह्वये। ऋ०वे० १.१३.३२; सा०वे० २.६९९२
अस्मिन् यज्ञे अदाभ्या। ऋ०वे० ५.७५.८१
अस्मिन् यज्ञे धारयामा नमोभिः। ऋ०वे० ४.५८.२२; वा०सं० १७.९०२; मै०सं० १.६.२२: ८७.१५; का०सं० ४०.७२; तै०आ० १०.१०.२२;
आप०श्रौ०सू० ५.१७.४२; महा०उप० ९.१३२
अस्मिन् यज्ञे पुरुष्टुत। ऋ०वे० ८.७६.७३
अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा। अ०वे० ५.२६.३२,९२
अस्मिन् यज्ञे बर्हिषि मादयस्व। ऋ०वे० १.१०१.९४
अस्मिन् यज्ञे बर्हिष्य् आ निषद्य। ऋ०वे० ३.३५.६३; १०.१४.५३; वा०सं० २६.२३३; तै०सं० १.७.१३.४३; २.६.१२.६३; मै०सं० ४.१४.१६३; २४३.१
देखें- अस्मिन् बर्हिष्य्।
अस्मिन् यज्ञे मन्दसाना वृषण्वसू। ऋ०वे० ४.५०.१०२; अ०वे० २०.१३.१२; गो०ब्रा० २.४.१६२
अस्मिन् यज्ञे मम हव्याय शर्व। मै०सं० २.९.१४: ११९.४. देखें- आ याहि शीघ्रं और वाताजिरैर् मम।
अस्मिन् यज्ञे मरुतो मृडाता नः। अ०वे० १.१०.१२; तै०ब्रा० ३.७.५.१२२; आप०श्रौ०सू० २.२०.६२
अस्मिन् यज्ञे महिषः स्वाहा। अ०वे० ५.२६.२२ छन्द के विषय में सन्देह है।
अस्मिन् यज्ञे मा व्यथिषि। कौ०सू० ७३.१५३
अस्मिन् यज्ञे यजमानाय मह्यम्। का०सं० ३१.१४२; तै०ब्रा० ३.७.६.१४२; आप०श्रौ०सू० ४.८.५२
अस्मिन् यज्ञे यजमानाय सूरिम्। अ०वे० ९.५.२२ देखें- इमं यज्ञं यजमानं।
अस्मिन् यज्ञे वि च प्र च प्रथतां स्वासस्थं देवेभ्यः। मै०सं० ४.१३.२: २००.८; का०सं० १५.१३; तै०ब्रा० ३.६.२.१ तुल०- ऊर्णम्रदसं।
अस्मिन् यज्ञे वि चयेमा भरे कृतम्। ऋ०वे० १.१३२.१६
अस्मिन् यज्ञे विश्वविदो घृताचीः। आप०श्रौ०सू० ७.१७.१२ देखें-अस्मिन् गोष्ठे विश्व०।
अस्मिन् यज्ञे वृषणा मादयेथाम्। ऋ०वे० ४.१४.४४
अस्मिन् यज्ञे सजोषसः। शा०श्रौ०सू० ७.१०.१४२
अस्मिन् यज्ञे सुपेशसम्। शा०श्रौ०सू० ७.१०.१५२
अस्मिन् यज्ञे सुयुजः स्वाहा। अ०वे० ५.२६.७२,८२, १०२,११२ छन्द के विषय में सन्देह है।
अस्मिन् यज्ञे सुहवां (अ०वे० सुहवा) जोहवीमि। अ०वे० ७.४७.१२; मै०सं० ४.१२.६२: १९५.८; का०सं० १३.१६२; तै०सं० ३.३.११.१५२;
आ०श्रौ०सू० १.१०.८२; शा०श्रौ०सू० ९.२८.३२; नि० ११.३३२
अस्मिन् यज्ञे स्वधया मदन्तः। वा०सं० १९.५८३
अस्मिन् यज्ञे स्वध्वरे। ऋ०वे० ८.४४.१३३; सा०वे० २.१०६२३
अस्मिन् यज्ञे हवामहे। मै०सं० ४.१०.६२; १५८.६; का०सं० २१.१४२; तै०ब्रा० २.५.८.२२
अस्मिन् यामे वृषण्वसू। वा०सं० ११.१३२; तै०सं० ४.१.२.१२; मै०सं० २.७.२२; ७५.३; का०सं० १६.१२; श०ब्रा० ६.३.२.३
अस्मिन् योनाव् (मै०सं० का०सं० योना) असीषदन्। वा०सं० १२.५४४; तै०सं० ४.२.४.४४; मै०सं० २.८.१४: १०६.४; का०सं० १६.१९४; श०ब्रा०
८.७.२.६; तै०ब्रा० ३.११.६.१४
अस्मिन् राष्ट्र इन्द्रियं दधामि (और वर्धयामि)। ऐ०ब्रा० २७.८. देखें- अगला लेकिन एक।
अस्मिन् राष्ट्रम् अधि श्रय। ता०सं०४.२.१.४४; ५.२.१.४. देखें - अस्मे राष्ट्राणि और मा त्वद् राष्ट्रम्।
अस्मिन् राष्ट्रे श्रियम् आवेशयामि। (सा०मं०पा० २.८.६, श्रियं दधे) ऐ०ब्रा० ८.२७.७; सा०मं०पा० २.८.६.७. देखें-पूर्व का लेकिन एक।
अस्मिन् वयं संकसुके (आप०श्रौ०सू० ०कुसुके)। अ०वे० १२.२.३११; आप०श्रौ०सू० ९.३.२२१ प्रतीकः अस्मिन् वयम् कौ०सू० ७१.१६; ८६.१९
अस्मिन् वसु वसवो धारयन्तु। अ०वे० १.९.११; कौ०सू० ५५.१७. प्रतीकः अस्मिन् वसु कौ०सू० ११.१९; १६.२७; ५२.२०
अस्मिन् वाजे शतक्रतो। ऋ०वे० १.३०.६२; अ०वे० २०.४५.३२; सा०वे० २.९५१२
अस्मिन् संवत्सरे मरिष्यस्य् अस्मिन् अयनेऽस्मिन् ऋताव अस्मिन् मासेऽस्मिन्न् अर्धमासेऽस्मिन् द्वादशरात्रेऽस्मिन् षड्रात्रेऽस्मिंस् त्रिरात्रेऽस्मिन्
द्विरात्रेऽस्मिन् अहोरात्रेऽस्मिन्न् अहन्य् अस्यां रात्राव् अस्यां वेलायाम् अस्मिन् मुहूर्ते मरिष्यसि। सा०वि०ब्रा० ३.८.३
अस्मिन् सधस्थे अध्य् उत्तरस्मिन्। वा०सं० १५.५४३; १७.७३३; १८.६१३; तै०सं० ४.६.५.३३; ७.१३.४३; ५.७.७.२३; मै०सं० २.१०.६३; १३८.१५;
का०सं० १८.४३, १८३; श०ब्रा० ८.६.३.२३; ९.२.३.३५; तै०ब्रा० ३.७.७.१०३; आप०श्रौ०सू० ६.१.३३
अस्मिन् संदेहे गहने प्रविष्टः। श०ब्रा० १४.७.२.१७२; बृ०अ०उप० ४.४.१७२
अस्मिन् समुद्रे अध्य् उत्तरस्मिन्। ऋ०वे० १०.९८.६१
अस्मिन् सवने शच्या पुरुष्टुत। ऋ०वे० ३.६०.६२
अस्मिन् सहस्रं पुष्यासम्। (कौ०सू० पुष्यास्म)। श०ब्रा० १४.९.४.२३१; बृ०अ०उप० ६.४.२३१; कौ०सू० ८९.१३१ देखें- अस्मिन् अहं।
अस्मिन् सीदन्तु मे पितरः सोम्याः। तै०ब्रा० ३.७.४.१०३; आप०श्रौ०सू० १.७.१३३
अस्मिन् सु ते सवने अस्त्व् ओक्यम्। ऋ०वे० १०.४४.९३; अ०वे० २०.९४.९३
अस्मिन् सुन्वन्ति यजमान आशिषः स्वाहाकृताः समुद्रेष्ठा गन्धर्वम् आ तिष्ठतानु। तै०सं० ३.५.६.३
अस्मिन् सु सोमेऽवपानम् अस्तु ते। ऋ०वे० १०.४३.२४; अ०वे० २०.१७.२४;
अस्मिन् स्थाने तिष्ठतु मोदमानः। (मा०गृ०सू० पुष्यमाणः) का०श्रौ०सू० २५.२.२८२; अ०गृ०सू० २.९.५२; मा०ध०सू० २.११.७२
अस्मिन् स्व् एतच् छकपूत एनः। ऋ०वे० १०.१३२.५१
अस्मिन् हवे पुरुहूतः पुरुक्षुः। (अ०वे० तै०सं० ०क्षु)। ऋ०वे० १०.१२८.८२; अ०वे० ५.३.८२; तै०सं० ४.७.१४.३२; का०सं० ४०.१०२
अस्मिन् हवे सुहवा सुष्टुतिं नः। ऋ०वे० ६.५२.१६२
अस्मिन् हि वः सवने रत्नधेयम्। ऋ०वे० ४.३५.१३
अस्मे अग्ने संयद्वीरं बृहन्तम्। ऋ०वे० २.४.६३
अस्मे अन्तर् निहिताः केतवः स्युः। ऋ०वे० १.२४.७४
अस्मे अस्तु भग इन्द्र प्रजावान्। ऋ०वे० ३.३०.१८४; क०सं० ८.१७४
अस्मे आयुरिनि दिदीहि प्रजावत्। ऋ०वे० १.११३.१७४
अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु। नि० ६.७ ऋ०वे० ६.४७.१३ का पद (द), अस्मे से पहले पद (च) का अन्तिम शब्द।
अस्मे आ वहतं रयिम्। ऋ०वे० ८.१५.५१
अस्मे इत् सुम्नम् अस्तु वः। ऋ०वे० ५.५३.९४
अस्मे इन्दो स्वाभुवम्। ऋ०वे० ९.१२.९३; सा०वे० २.५५३३
अस्मे इन्द्र सचा सुते। ऋ०वे० ८.९७.८१, ८४
अस्मे इन्द्राबृहस्पती। ऋ०वे० ४.४९.४१; तै०सं० ३.३.११.११; मै०सं० ४.१२.११; १७६.१०; का०सं० १०.१३१; २३.११; आ०श्रौ०सू० २.११.१९
(मूल-पाठ अस्मै)।
अस्मे इन्द्रावरुणा विश्ववारम्। ऋ०वे० ७.८४.४१
अस्मे इन्द्रावरुणा शर्म यछतम्। ऋ०वे० ७.८३.९४
अस्मे इन्द्रो वरुणो मित्रो अर्यमा। ऋ०वे० ७.८२.१०१; ८३.१०१
अस्मे ऊतीर् इन्द्रावाततमाः। ऋ०वे० १०.६.६३
अस्मे ऊ षु वृषणा मादयेथाम्। ऋ०वे० १.१८४.२१
अस्मे कर्मणे जातः। मै०सं० १.२.६: १५.१ देखें-अस्मै‘ इत्यादि।
अस्मे कर्मणे दाशुषे संनमन्तः। तै०ब्रा० २.८.२.२३
अस्मे क्षत्राणि धारयेर् अनु द्यून्। ऋ०वे० ४.४.८४; तै०सं० १.२.१४.४४; का०सं० ६.११४; मै०सं० ४.११.५४: १७३.९ तुल०- नीचे अस्मै राष्ट्राणि। अस्मे क्षत्राय वर्चसे बलाय। ऋ०वे० १०.१८.९२. देखें- सह क्षत्रेण, सह श्रोत्रेण श्रियै क्षत्रायौ श्रियै ब्रह्मणे, और श्रियै विशे।
अस्मे क्षयाय त्रिवरूथम् अंहसः। ऋ०वे० ४.५३.६४
अस्मे क्षयाय धिषणे अनेहः। ऋ०वे० ६.५०.३४
अस्मे चन्द्राणि। तै०सं० १.२.७.१; आप०श्रौ०सू० १०.२६.१०. देखें- अस्मे ते चन्द्राणि।
अस्मे जग्मुः सूनृता इन्द्र पूर्वीः। ऋ०वे० १०.१११.१०४
अस्मे ज्योतिः। तै०सं० १.२.७.१; ६.१.१०.४; आप०श्रौ०सू० २०.२६.१०; मा०श्रौ०सू० २.१.४.१३
अस्मे तद् इन्द्रावरुणा वसु ष्यात्। ऋ०वे० ३.६२.३१
अस्मे ता त इन्द्र सन्तु सत्या। ऋ०वे० १०.२२.१३१
अस्मे ता यज्ञवाहसा। ऋ०वे० ४.४७.४३
अस्मे ते चन्द्राणि। वा०सं० ४.२६.; मै०सं० १.२.५: १४.९; का०सं० २.६; २४.६; श०ब्रा० ३.३.३.७. प्रतीकः अस्मे ते कौ०सू० ७.८.१७. देखें अस्मे
चन्द्राणि।
अस्मे ते बन्धुः। वा०सं० ४.२२; तै०सं० १.२.७.१; मै०सं १.२.५: १४.११; का०सं० २.६; २४.६; श०ब्रा० ३.३.१६; का०श्रौ०सू० ७.६.२०; नि० ६.७
अस्मे ते रायः। मै०सं० १.२.४: १३.१०; का०सं० २.५.; २४.४ देखें- अस्मे रायः और मा रायः।
अस्मे ते सन्तु जायवः। ऋ०वे० १.१३५.८३
अस्मे ते सन्तु सख्या शिवानि। ऋ०वे० ७.२२.९३; १०.२३.७४
अस्मे दधद् वृषणं शुष्मम् इन्द्र। ऋ०वे० ७.२४.४४; का०सं० ८.१७४; तै०ब्रा० २.४.३.६४; ७.१३.४४
अस्मे दासीर् विशः सूर्ये सह्याः। ऋ०वे० २.११.४४
अस्मे दीदिहि सुमना अहेडन्। तै०सं० ४.३.१२.१३; तै०आ० २.५.२३. देखें- अभि नो ब्रूहि सुमना।
अस्मे देवासोऽव धूनुता वसु। ऋ०वे० १०.६६.१४४
अस्मे देवासो वपुषे चिकित्सत। तै०सं० ३.२.८.४१; आप०श्रौ०सू० १३.१०.१० देखें- श्रद् अस्मै नरो।
अस्मे देहिः देखें- स्मे धेहि।
अस्मे द्वावापृथिवी भूरि वामम्। तै०ब्रा० २.४७.८१ देखें- अस्मै‘ इत्यादि।
अस्मे द्युम्नम् अधि रत्नं च धेहि। ऋ०वे० ७.२५.३४; नि० ५.५
अस्मे धत्तं यद् असद् अस्कृधोयु। ऋ०वे० ७.५३.३३
अस्मे धत्तं पुरुस्पृहम्। ऋ०वे० १.४७.६४
अस्मे धत्त ये च रातिं गृणन्ति। ऋ०वे० ४.३४.१०४
अस्मे दत्त वसवो वसूनि। वा०सं० ८.१८४; तै०सं० १.४.४४.२४; मै०सं० १.३.३८४: ४४.११; का०सं० ४.१२४; श०ब्रा० ४.४.४.१०; नि० ६.७; १२.४२४
देखें- अस्मै‘ इत्यादि।
अस्मे धारयतं (मा०श्रौ०सू० ०तां) रयिम्। ऋ०वे० १०.१९.१४; मा०श्रौ०सू० ९.४.१४ देखें- अस्मै‘ इत्यादि।
अस्मे धेहि (सा०वे० देहि) जातवेदो महि श्रवः। ऋ०वे० १.७९.४३; सा०वे० १.९९३; २.९११३; वा०सं० १५.३५३; तै०सं० ४.४.४.५३; मै०सं० २.१३.८३; १५७.१०; का०सं० ३९.१५३
अस्मे धेहि द्युमतीं वाचम् आसन्। ऋ०वे० १०.९८.३१
अस्मे धेहि द्युमद् यशः। ऋ०वे० ९.३२.६१
अस्मे धेहि यवमद् गोमद् इन्द्र। ऋ०वे० १०.४२.७३; अ०वे० २०.८९.७३; मै०सं० ४.१४.५३: २२२.४; तै०ब्रा० ९.३२.६१
अस्मे धेहि श्रवो बृहत्। ऋ०वे० १.९.८१; ४४.२४; ८.६.९३; अ०वे० २०.१७.१४१; सा०वे० २.११३१४
अस्मे नरो मघवानः सुतस्य। ऋ०वे० ७.४८.१२
अस्मे नृम्णम् उत क्रतुः। वा०सं० ९.२२२; श०ब्रा० ५.२.१.१५२
अस्मे पृथु श्रवो बृहत्। ऋ०वे० १.९.७२; अ०वे० २०.७१.१३२
अस्मे प्रयन्धि मघवन्न् ऋजीषिन्। ऋ०वे० ३.३६.१०१; अ०गृ०सू० १.१५.३; पा०गृ०सू० १.१८.५१; नि० ६.७ देखें-अस्मै‘ इत्यादि।
अस्मे बलानि मघवत्सु धत्तम्। ऋ०वे० १.९३.१२३
अस्मे ब्रह्मामि धारय। मै०सं० ४.९.९: १२९.१० देखें- ब्रह्म धारय और तुल०- अमेन्य् अस्मे।
अस्मे भद्राणि सश्चत प्रियाणि। ऋ०वे० ७.२६.४४
अस्मे भद्रा सौश्रवसाणि सन्तु। ऋ०वे० ६.१.१२४; ७४.२४; मै०सं० ४.११.२४: १६५.१२; ४.१३.६४: २०७.१४; का०सं० ११.१२४; १८.२०४; तै०ब्रा०
३.६.१०.५४
अस्मे भूवन्न् अभिष्टयः। ऋ०वे० १०.२२.१२२
अस्मे यातं नासत्या सजोषाः। ऋ०वे० १.११८.११२; नि० ६.७
अस्मे रमस्व। वा०सं० ४.२२; मै०सं० १.२.४: १३.१०; का०सं० २.५; २४.४; श०ब्रा० ३.३.१.६; का०श्रौ०सू० २.१.३.४२.