अर्चा शक्रम् अभिष्टये। ऋ०वे० ८.५०.१²; अ०वे० २०.५१.३²
अर्चा शक्राय शाकिने शचीवते। अ०वे० १.५४.२¹
अर्चिःपाणये स्वाहा। षड्०ब्रा० ५.७; अ०ब्रा० ७
अर्चिर् असि। वा०सं० ३७.११; मै०सं० ४.९.३, १२३.९; श०ब्रा० १४.१.३.१७; तै०आर० ४.५.२, ५.४.६; का०श्रौ०सू० २६.३.४; आप०श्रौ०सू०
१५.४.१, ७.४; मा०श्रौ०सू० ४.२.१७
अर्चिषा जञ्ञनाभवन्। ऋ०वे० ८.४३.८²
अर्चिषात्रिणो नुदतं प्रतीचः। अ०वे० ६.३२.३²। देखें- अगला।
अर्चिषा शत्रून् दहतं प्रतीत्य। आप०गृ०सू० ३.१०.११²। देखें- पूर्व।
अर्चिषे त्वा। मै०सं० ४.९.१, १२१.१४, ४.९.३, १२३.८; तै०आर० ४.३.१, ५.३.६; आप०श्रौ०सू० १५.४.२, ७.३; मा०श्रौ०सू० ४.१.२२; ४.२.१७.
अचिस् त्वार्चिषि। तै०सं० १.१.१०.३; तै०ब्रा० ३.३.४.६
अर्ची रोचत (मै०सं०। रोचता) आहुतम्। ऋ०वे० ८.४३.१०²; मै०सं० १.६.१², ८५.३; का०सं० ७.१२²
अर्जिञ् छ्यामश् शबलः। आ०म०पा० २.१६.२²; अर्जिम् छम्बलः। हिर०गृ०सू० २.७.२४
अर्जुनश् च लोहितश् च। हिर० गृ०सू० २.७.२³; आ०म०पा० २.१६.८³
अर्जुनाय स्वाहा। तै०ब्रा० ३.१०.७.१
अर्जुनि पुनर् वो यन्तु इत्यादि। शेरभक इत्यादि का ऊह। अ०वे० २.२४.७
अर्जुनीः सन्तु धेनवः। तै० आर० ६.७.१²। देखें- कृष्णा धाना।
अर्जुनयोः पर्य् उहयते। ऋ०वे० १०.८५.१३४। देखें- फल्गुनीभ्यां व्य् और फल्गुनीषु व्य् ।