अन्वासि पञ्च०ब्रा० १.९.८। देखें- नीचे अनुया।
अन्वाहार्यपचनो यजुर् अन्तरिक्षं वामदेव्यम्। तै०आर० १०.६३.१; महा०नारा० उप० २२.१
अन्वाहार्यं प्रजापतेः। कौ०सू० ७३.११४
अन्वितिर् असि दिवे त्वा दिवं जिन्व। तै०सं० ३.५.२.२, ४.४.१.१; का०स० १७.७, ३७.१७; गो०ब्रा० २.२.१३; पार०गृ०सू० १.९.३; वै०सू० २०.१३।
प्रतीकः अन्वितिः। तै०सं० ५.३.६.१। देखें- अगला।
अन्वित्या दिवा (मै०सं०। दिवे) दिवं जिन्व। वा०सं० १५.६; मै०सं० २.८.८, ११२.५; श०ब्रा० ८.५.३.३। देखें- पूर्व।
अन्व् इद् अनुमते त्वम्। अ०वे० ७.२०.२¹; वा०सं० ३४.८¹; तै०सं० ३.३.११.३¹, ४.४.१२.५, ७.१५.५; मै०सं० ३.१६.४¹, १८९.१०, ३.१६.५, १९१.१८, ४.१२.६, १९४.१५; का०सं० १३.१६¹, २२.१५; तै०ब्रा० ३.१.३.३, १२.१.१, ३.४; तै०आर० ४.११.२; आश्व०श्रौ०सू० ४.१२.२¹; शा०श्रौ०सू० ९.२७.२¹; नि० ११.३०¹। प्रतीकः अन्व् इद् अनुमते। आप०श्रौ०सू० १५.१३.६; मा०श्रौ०सू० ४.४.१२, ५.२.७.१२। देखें- बृ०दे० ४.८८।
अन्व् इन्द्रं रोदसी वावशाने। ऋ०वे० १०.८९.१३³; तै०सं० १.७.१३.१³
अन्व् इन्द्रं वृत्रतूर्ये। ऋ०वे० ८.७.२४³
अन्व् इयं नो अनुमतिः। सा०म०पा० २.२.१९¹। देखें- गो०गृ०सू० ४.१.१७; खा०गृ०सू० ३.४.२४ और अनु नोऽद्या० और अन्व् अद्य।
अन्व् ईम् अविन्दन् निचिरासो अद्रुहः। ऋ०वे० ३.९.४³
अन्व् एकं धावसि पूयमानः। ऋ०वे० ९.९७.५५²
अन्व् एको वदति यद् ददाति तत्। ऋ०वे० २.१३.३¹
अन्व् एति तुग्रो वक्रियां तम्। तै०आर० १.१०.४³
अन्व् एति परिवृत्यास्तः। तै०आर० १.१०.४¹
अन्व् एनं विप्रा ऋषयो मदन्ति (का०सं० आ०। मदन्तु)। ऋ०वे० १.१६२.७³; वा०सं० २५.३०³; तै०सं० ४.६.८.३³; मै०सं० ३.१६.१³, १८२.५;
का०सं० आ० ६.४³
अन्व् एनं विशो अमदन्त पूर्वीः। मै०सं० ४.१४.१३³, २३६.५; तै०ब्रा० २.८.७.३³
अन्व् एनं माता मन्यताम् अनु पिता। मै०सं० ४.१३.४¹, २०३.९; का०सं० १६.२१¹;ऐ०ब्रा० २.६.१२¹; तै०ब्रा० ३.६.६.१¹; आश्व० श्रौ०सू० ३.३.१¹। तुल०- ’अनु त्वा माता‘ इत्यादि।
अन्व् एनान् अह विद्युतः। ऋ०वे० ५.५२.६³
अन्वैक्षन्त (तै०सं० । अभ्यैक्षन्त) मनसा चक्षुषा च। अ०वे० २.३४.३²; तै०सं० ३.१.४.२²; मै०सं०. १.२.१५², २५.५; का०सं० ३०.८²। प्रतीकः
अन्वैक्षन्त मनसा। मै०सं० ३.९.७, १२५.१६
अन्वैछन् देवास् तपसा श्रमेण। तै०ब्रा० २.८.८.५²
अन्व् ओषधीर् अनु पर्वतासः। ऋ०वे० १०.८९.१३²; तै०सं० १.७.१३.१²
अप आस्येन। वा०सं० २५.१; तै०सं० ५.७.१२.१; मै०सं० ३.१५.१, १७७.८, ३.१५.९, १८०.४; का०सं० आ० १३.२ तुल०- अपो वस्तिना।
अप इन्द्र प्रथमं पूर्व्यम्। ऋ०वे० २.२२.४²; सा०वे० १.४६६²
अप इन्द्रो दक्षिणतस् तुराषात्। ऋ०वे० ६.३२.५²
अप इष्य होतः। तै०सं० ६.४.३.३; मै०सं० ४.५.२², ६४.१४; श०ब्रा० ३.९.३.१५; शा०श्रौ०सू० ६.७.१; का०श्रौ०सू० ९.३.२; आप०श्रौ०सू० १२.५.२;
मै०सं० २.३.२.९
अप उपप्रवर्तय। आप०श्रौ०सू० १३.१४.११, १४.१.७
अप ओषधीर् अविशा वनानि। ऋ०वे० ६.३९.५³
अप ओषधीर् वनस्पतीन् (का०सं० में छो़ड दिया गया) जनम् अगन् यज्ञः। मै०सं० १.४.४, ५१.१५; का०सं० २५.७
अपः क्षेत्राणि संजयन् (मै०सं०। संजय) मै०सं० ४.१२.३४, १८५.१२; तै०ब्रा० २.४.२.९४; आप०श्रौ०सू० १६.२.१०४
अपः क्षोणी सचते माहिना वाम्। ऋ०वे० १.१८०.५³
अपः (तै०सं० । तै०ब्रा० । आप०श्रौ०सू०। अपस्) पिन्व। वा०सं० १४.८; तै०सं० ४.३.४.३; मै०स० २.८.२, १०७.१६; का०सं० १७.१; श०ब्रा०
८.२.३.६; तै०ब्रा० ३.७.५.९; का०श्रौ०सू० १७.८.२१; आप०श्रौ०सू० ४.११.१, १७.१.५; मै०सं० ६.२.१
अपः प्र विशत प्रति गृह्णातु वश् चरुः। अ०वे० ११.१.१८⁵
अपः प्रागात्। देखें अप्रागात्।
अपः प्रेरयं (सा०वे० प्रैरयत्; तै०ब्रा० । प्रैरयन्) सगरस्य बुध्नात्। ऋ०वे० १०.८९.४²; सा०वे० १.३३९²; तै०ब्रा० २.४.५.२²
अपकामं स्यन्दमानाः। अ०वे० ३.१३.३¹; तै०सं० ५.६.१.३¹; मै०सं० २.१३.१¹, १५२.११; का०सं० ३९.२¹
अप कृत्याम् अपो रपः। वा०सं० ३५.११²; श०ब्रा० १३.८.४.४²
अप कृष्णां निर्णिजं देव्य आवः। ऋ०वे० १.११३.१४²
अप क्राम नानदती। अ०वे० १०.१.१४¹
अपक्रामन् पौरुषेयात्। अ०वे० ७.१०५.१। प्रतीकः अपक्रामन् पौरुषेयाद् वृणानः। कौ०सू० ५५.१६
अप क्राम परश् चर। ऋ०वे० १०.१६४.१²; अ०वे० २०.९६.२३²
अपक्रीताः सहीयसीः। अ०वे० ८.७.१११
अपक्षाः पक्षिणश् च ये। अ०वे० ११.५.२१³
अप क्षुधं नुदताम् अरातिम्। तै०ब्रा० ३.१.१.१२४। तुल०- अतृष्या अव सेदिं और आराद् अरातिं।
अप क्षेत्रियाम् उछतु। अ०वे० २.८.२४, ३³, ४४, ५³, ३.७.७४
अपगूढं गुहा हितम्। ऋ०वे० १.२३.१४²
अपघ्नन्तो अराव्णः। ऋ०वे० ९.१३.९¹, ६३.५³; सा०वे० २.५४५¹
अपघ्न्न् र्निऋतिं मम। तै०आर० १०.१.४²; महा०नारा० उप० २.९²; आ०म०पा० १.९.९²; हिर०गृ०सू० १.१८.५²
अपघ्नन्न एषि पवमान शत्रून्। ऋ०वे० ९.९६.२३¹
अपध्नन् पवते मृधः। ऋ०वे० ९.६१.२५¹. सा०वे० १.५१०¹, २.५६३¹; पञ्च०ब्रा० ६.१०.६¹
अपघ्नन् पवसे मृधः। ऋ०वे० ९.९६३.२४¹; सा०वे० १.४९२¹, २.५८७¹
अपघ्नन् सोम रक्षसः। ऋ०वे० ९.६३.२९¹
अप चक्रा अवृत्सत। कौ०ब्रा० ९.४³; शा०श्रौ०सू० ५.१३.३³। देखें- अगला और मा चक्रा।
अप चक्राणि वर्तय। तै०ब्रा० ३.७.७.१४²; आप०श्रौ०सू० ११.७.२²। देखें- नीचे पूर्व का।
अपचितः प्र पतत। अ०वे० ६.८३.१¹। प्रतीकः अपचितः। कौ०सू० ३१.१६। तुल०- साकं यक्ष्म।
अपचितां लोहिनीनाम्। अ०वे० ७.७४.१¹। प्रतीकः अपचिताम्। कौ०सू० ३२.८
अपचितिः पोत्रीयाम् अयजत्। तै०ब्रा० ३.१२.९.५¹
अपचितिमान् भूयासम्। श०ब्रा० ११.२.७.११। प्रतीकः अपचितिमान्। का०श्रौ०सू० ३.३.५
अपचितिर् अस्य् अपचितिं मा कुरु। आ०म०पा० २.१०.८ आप०गृ०सू० ६.१३.१७।
अपचितोऽहं मनुष्येषु भूयासम्। आ०म०पा० २.१०.८ आप०गृ०सू० ६.१३.१७।
अपचित् प्र पतिष्यति। अ०वे० ६.८३.३²
अपचिन्वन् परूषकम्। शा०श्रौ०सू० १५.१९²
अप जन्यं भयं नुद। मै०सं० १.२.९¹,१८.१५; तै०ब्रा० ३.७.७.१४¹; आश्व०श्रौ०सू० ४.४.२³; आप०श्रौ०सू० ११.७.२¹; मा०श्रौ०सू० २.२.२.१७। देखें-
अपेतो जन्यं।
अप जहि परिघम्। छा०उप० २.२४.६.१०। तुल०- अप हत परिघम्।
अप जिज्यासतो वधम् (तै०सं० । जहि)। ऋ०वे० १०.१५२.५²; अ०वे० १.२१.४²; तै०सं० ३.५.८.१²
अप ज्योतिषा तमो अन्तरिक्षात्। ऋ०वे० १०.६८.५¹; अ०वे० २०.१६.५¹
अप तम् इन्द्राग्नि भुवनान् नुदेताम्। का०सं० ३१.१४⁵; तै०ब्रा० ३.७.६.१४³; आप०श्रौ०सू० ४.८.५⁵
अप तस्य द्वेषो गमेद् अभिह्रुतः। अ०वे० ६.४.२³
अप तस्य बलं तिर। अ०वे० ६.६.३⁵। देखें- ’अव तस्य‘ इत्यादि।
अप तस्य हतं तमः। अ०वे० १०.७.४०¹
अप तान् वरुणो धमत्। पञ्च०ब्रा० १.३.३४
अपतिघ्नीं बृहस्पते। आ०म०पा० १.१.३²
अपतिः स्वपतिं स्त्रियम्। अ०वे० ८.६.१६³
अप ते गवां सुभगे भजाम। ऋ०वे० १०.१०८.९४
अपत्नीको ऽप्य् असोमपः। ऐ०ब्रा० ७.९.१५²
अप त्यं वृजिनं रिपुम्। ऋ०वे० ६.५१.१३; सा०वे० १.१०५¹; ऐ०ब्रा० ५.४.११; आश्व०श्रौ०सू० ७.११.२२। प्रतीकः अप त्यम्। शा०श्रौ०सू० १०.५.४;
स्विध० २.८.१
अप त्यं परिपन्थिनम्। ऋ०वे० १.४२.३¹
अपात्यसाचं श्रुत्यं रराथाम्। ऋ०वे० १.११७.२३४
अपत्यासाचं श्रुत्यं रराथे। ऋ०वे० ६.७२.५²
अपत्यसाचं श्रुत्यं दिवे-दिवे। ऋ०वे० २.३०.११४
अप त्या अस्थुर् अनिरा अमीवाः। ऋ०वे० ८.४८.११¹
अपत्याय जातवेदो दशस्यन्। ऋ०वे० ७.५.७४
अप त्ये तायवो यथा। ऋ०वे० १.५०.२¹; अ०वे० १३.२.१७¹, २०.४७.१४¹; आर०सं० ५.७¹
अप त्वत् तमो अक्रमीत्। अ०वे० ८.१.२१²
अप त्वन् मृत्युं र्निऋतिं। अ०वे० ८.१.२१³
अपथेना जभारैणाम्। अ०वे० ५.३१.१०¹
अपद् असि न हि पद्यसे। श०ब्रा० १४.८.१५.१०; बृ०आ०उ० ५.१५.१०
अप दुर्हार्द्दिशो (०हार्द्विशो? के लिये) जहि। कौ०सू० ७०.१⁵
अप दुःष्वप्नयं सुव। वा०सं० ३५.११४; श०ब्रा० १३.८.४.४४
अप दूरे नि दध्मसि। अ०वे० ३.२३.१४
अपदे पादा प्रतिधातवेऽकः। ऋ०वे० १.२४.८³; वा०सं० ८.२३³; तै०सं० १.४.४५.१³; मै०सं० १.३.३९³, ४५.४; का०सं० ४.१३³; श०ब्रा० ४.४.५.५³
अप देवीर् इतो हित। तै०आर० १.१.३४, २१.२४
अपद्यमानः पृथिव्याम्। तै०आर० ४.३.२¹, ५.३.६¹; आप०श्रौ०सू० १५.४.७¹। देखें- अगला।
अपद्यमाना पृथिवी। तै०सं० ४.१.६.३¹, ५.१.७.३¹; आप०श्रौ०सू० १६.५.११¹। देखें- पूर्व और ’अव्यथमाना‘ इत्यादि।
अप द्रान्त्व् अरातयः। ऋ०वे० १०.८५.३२४; अ०वे० ६.१२९.१४-३४, १४.२.११४; सा०म०ब्रा० १.३.१२४; आ०म०पा० १.६.१०४
अप द्राह्य् अवीरहा। अ०वे० ६.१४.३४
अप द्रुहस् तम आवर् अजुष्टम्। ऋ०वे० ७.७५.१³
अप द्रुहा (अ०वे० । द्रुहस्) तन्वं गूहमाना। ऋ०वे० ७.१०४.१७²; अ०वे० ८.४.१७²
अप द्रुहो मानुष्य द्रुरो वः। ऋ०वे० १.१२१.४४
अप द्वारा तमसो वह्निर आवः। ऋ०वे० ३.५.१४
अप द्वारा मतीनाम्। ऋ०वे० ९.१०.६¹; सा०वे० २.४७४¹
अप द्वारेव वर्षथः। ऋ०वे० ८.५.२१³
अप द्वेषांसि नुदताम् अरातीः। तै०ब्रा० ३.१.१.१०४
अप द्वेषांसि सनुतः। ऋ०वे० ५.८७.८⁵
अप द्वेषांस्य् अमुया भवन्तु। अ०वे० ५.२२.१४
अप द्वेषांस्य् आ कृतम्। ऋ०वे० ६.५९.८³
अप द्वेषांस्य् आ कृधि। ऋ०वे० ३.१६.५४; अ०वे० १.२.२४
अप द्वेषो अप ह्वरः। ऋ०वे० ५.२०.२³; वा०सं० ३८.२०³; मै०सं० ४.९.१०¹, १३१.६; श०ब्रा० १४.३.१.१९; तै०आर० ४.११.४¹, ५.९.७; आप०श्रौ०सू० १५.१४.६। प्रतीकः अप द्वेषः। मा०श्रौ०सू० ४.४.१४
अप द्वेषो बाधमाना तमांसि। ऋ०वे० ५.८०.५³
अप द्वेषो मघोनी दुहिता दिवः। ऋ०वे० १.४८.८³
अप धावतामर्त्याः। अ०वे० ४.३७.१२³
अप ध्वस्तैर् वस्तिवर्णै इव। तै०आर० १.४.२³
अप ध्वान्तम् ऊर्णुहि पूर्धि चक्षुः। ऋ०वे० १०.७३.११³; सा०वे० १.३१९³; तै०ब्रा० २.५.८.३³; का०सं० ९.१९³; ऐ०ब्रा० ३.१९.१४; कौ०ब्रा० २५.३;
तै०आर० ४.४२.३⁵; तै०आर० आ० १०.७३³; आप०श्रौ०सू० ६.२२.१³; नि० ४.३³
अप नः शोशुचद् अघम्। ऋ०वे० १.९७.१¹, १³-८³, अ०वे० ४.३३.१¹, ८³; वा०सं० ३५.६³, २१¹; तै०आर० ६.१०.१¹,१³, ११.१¹, १³। (क्विंक)
२³। (सष्ठांश), २⁵, शा०श्रौ०सू० ४.२.९; आप०श्रौ०सू० १४.२२.१,२; आप०गृ०सू० ४.६.१८; शा०गृ०सू० ४.१७.५; कौ०सू० ९.२; पञ्च०ब्रा० ३.१०.१९;
याज्ञ० ध० शा० ३.३। प्रतीकः अप नः शोशुचत् । ऋ० वि० १.२२.२; अप०मा०ध०शो० ११.२५०; ल०अ०ध० २.४. अपाघम् के रूप में निर्दिष्ट किया है (जाँचें सूक्तम्) कौ०सू० ३६.२२, ४२.२२, ८२.४
अप नह्यामि ते बाहू। अ०वे० ७.७०.५¹; तै०ब्रा० २.४.२.३¹
अप नह्याम्य् आस्यम्। तै०ब्रा० २.४.२.२², ३²। देखें- ’अपि नह्याम्य्‘ इत्यादि।
अपनुत्तः शण्डः। आप०श्रौ०सू० १२.२२.२। तुल०- ’अपमृष्टः‘ इत्यादि।
अपनुत्ताः देखें- अपनुतौ।
अपनुत्तो मर्कः। आप०श्रौ०सू० १२.२२.२। तुल०- ’अपमृष्टो‘ इत्यादि।
अपनुत्तौ (का०सं० । ०त्ता) शण्डामर्कौ (मै०सं० ४.६.३; षण्डा०) तेन यं द्विष्मः। मै०सं० १.३.१२, ३४.७; ४.६.३, ८१.७; का०सं० ४.४, २७.८। प्रतीकः अपनुत्तौ शण्डामर्कौ। मा०श्रौ०सू० २.४.१.७। देखें- अगला।
अपनुत्तौ शण्डमर्कौ सहामुना। तै०सं० ६.४.१०.२. तै०ब्रा० १.१.१.५; आप०श्रौ०सू० १२.२२.२। देखें- पूर्व।
अप न्य अधुः पौरुषेयं वधं यम्। अ०वे० १९.२०.१¹
अप पापं परिक्षवम्। अ०वे० १९.८.५¹; न०क्ष० २६.५¹
अप पाप्मानं यजमानस्य हन्तु। तै०ब्रा० १.२.१.१²; आप०श्रौ०सू० ५.४.१²
अप पाप्मानं जहि मम चामुष्य च। हि०गृ०सू० १.१३.१३; आ०म०पा० २.१०.६
अप पाप्मानं भरणीर् भरन्तु। तै०ब्रा० ३.१.२.११¹, ११४
अपपित्वं चिकितुर् न प्रपि त्वम्। ऋ०वे० ३.५३.२४²
अप वसतिं वयः। अ०वे० ७.९६.१²
अपप्तद् (मा०गृ०स०। अपः) प्रागात् तम आ ज्योतिर् एति। ऋ०वे० १.११३.१६²; मै०ज० २.७.५²
अप प्राच इन्द्र विश्वान् अमित्रान्। ऋ०वे० १०.१३१.१¹; ऐ०ब्रा० ६.२२.१, ८.१०.८; कौ०ब्रा० २९.४; तै०ब्रा० २.४.१.२¹; आश्व०श्रौ०सू० ७.४.७।
प्रतीकः अप प्राचा इन्द्र। आश्व० श्रौ०सू० ८.३.२; आप० प्राचः। शा०श्रौ०सू० १२.३.५, १३.१; शा०गृ०सू० ६.५.६। तुल०- बृ०दे० ८.४६. सुकीर्ति के रूप में निर्दिष्ट किया है। ऐ०ब्रा० ६.२९.१; कौ०ब्रा० ३०.५; शा०श्रौ०सू० १२.१३.१। देखें- अपेन्द्र प्राचो।
अप प्रोथ (अ०वे० । सेध) दुन्दुभे दुछुना (अ०वे० । तै०सं० । दुछुनाम्)इतः। ऋ०वे० ६.४७.३०³; अ०वे० ६.१२६.२³; वा०सं० २.९.५६³; तै०सं० ४.६.६.७³; मै०सं० ३.१६.३³, १८७.११; का०शं०आ० ६.१³
अपप्रोथन्तः सनुतर् हुरश्चितः। ऋ०वे० ९.९८.११³
अप (तै०आर०। अव) बाधतां दुरितानि विश्वा। मै०सं० १.२.३¹, १२.६; तै०आर० २.५.३²; आप०श्रौ०सू० १०.१८.३४. (देखें- अग्निर नः पातु
दुरिताद् और तुल०- अतिक्रामन्तो दु०।
अपबाधध्वं वृषणस् तमांसि। ऋ०वे० ७.५६.२०³
अपभरणीभ्यः स्वाहा। तै०ब्रा० ३.१.५.१४
अपभरणीर् नक्षत्रम्। तै०सं० ४.४.१०.३; का०सं० ३९.१३। देखें- ’भरणीर्‘ इत्यादि।
अपभर्ता रपसो दैव्यस्य। ऋ०वे० २.३३.७³
अपभर्ता धान्यं यज् जघसाहम्। अ०वे० ६.११७.२³
अपमित्यम् अप्रतीत्तं यद् अस्मि। अ०वे० ६.११७.१¹। प्रतीकः अपमित्यम् अप्रतीत्तम्। गौ०ब्रा० २.४.८; वै०सू० २४.१५; कौ०सू० ६७.१९, १३३.१।
देखें- ’यत् कुसीदम्‘ इत्यादि और यान्य् अपामित्यान्य्।
अपमृज्य यातुधानान्। अ०वे० ४.१८.८¹
अप मृत्युम् अप क्षुधम्। तै०ब्रा० ३.१०.८.१¹; आप०श्रौ०सू० १९.१३.२०
अपमृष्टं मनुष्यैनसानि। अ०वे० ६.११३.३²
अपमृष्टः शण्डः। वा०सं० ७.१२; श०ब्रा० ४.२.१.१४; का०श्रौ०सू० ९.१०.५। तुल०- ’अपनुत्तः‘ इत्यादि।
अपमृष्टो मर्कः। वा०सं० ७.१७; श०ब्रा० ४.२.१.१४; का०श्रौ०सू० ९.१०.५। तुल०- ’अपनुत्तो‘ इत्यादि।
अपम्लुक्तं बाहु कृछ्रा। चरन्तम्। ऋ०वे० १०.५२.४²
अप यक्षमं नि दध्मसि। अ०वे० ८.१.२१४, १४.२.६९²
अपयन्त्व् असुराः पितृरूपाः। आप०श्रौ०सू० १.८.७¹; मा०श्रौ०सू० १.१.२.८¹। प्रतीकः अपयन्त्व् असुराः। वि०स्मृ० ७३.११। तुल०- असुराः
सन्तः।
अप या मातान् ऋणुत व्रजं गोः। ऋ०वे० ५.४५.६²
अप यो नोऽरातीयति तं जहि। तै०सं० ३.५.८.१³
अप योर् इन्द्रः पापज आ मर्तः। अ०वे० १०.१०५.३¹
अप रक्षांसि शिमिधाम् च सेधतम्। अ०वे० ४.२५.४²
अप रक्षांसि सेधसि (प्राणा०उप०। चातयत्) अ०वे० ६.८१.१². प्राणा०उप० १४। तुल०- ’अग्नी रक्षांसि‘ इत्यादि।
अपरं नानुविद्यते। अ०वे० १९.५०.४²
अपरपक्षाः पुरुषीम्। तै०ब्रा० ३.१०.४.१; तै०आर० ४.१९.१
अपराजितम् अस्तृतम् अषाधम्। ऋ०वे० १०.४८.११४
अपराजितम् एव मे। आ०म०पा० १.१३.४²
अपराजिता नामासि ब्रह्मणा विष्टा। मै०सं० २.८.१४, ११७.९। प्रतीकः अपराजिता नामासि। मा०श्रौ०सू० ६.२.१। तुल०- तै०सं० ४.४.५.२।
अपरा पूर्वाम् अभ्य् एति पश्चात्। ऋ०वे० १.१२४.९²
अपराह्णस्य तेजसा सर्वम् अन्नस्य प्राशिषम्। कौ०सू० २२.४
अपप्राह्णे व्रतम् उपैति याज्ञिकम्। कौ०सू० ७३.९४
अपरिपरेण पथा। अ०वे० १८.२.४६³., तुल०- अवृकेणा०।
अपरिमितं लोकम् अव रुन्धे। अ०वे० ९.५.२२²
अपरिमितकृत्वस् ते नमः। तै०आर० ४.२८.१
अपरिमितपोषायै त्वातिसृजामि। कौ०सू० २४.२०
अपरिमितम् एव यज्ञम् आप्नोति। अ०वे० ९.५.२२¹
अपरिमितं ब्रह्मचारिणः। आ०ध०सू० २.४.९.१३४
अपरिमितानां परिमिताः। तै०ब्रा० ३.७.४.१०¹; आप०श्रौ०सू० १.५.५¹
अपरिमिताय स्वाहा। कौ०सू० १२२.२
अपरिह्वृता दधिरे दिवि क्षयम्। ऋ०वे० १०.६३.५²
अपरिह्वृताः (मै०सं०। ०हृताः) सनुयाम वाजम्। ऋ०वे० १.१००.१९², १०२.११²; मै०सं० ४.१२.४², १८७.५; का०सं० १२.१४²
अपरिह्वृतो अत्यो न सप्तिः। ऋ०वे० १०.६.२४; मै०सं० ४.१४.१५४, २४१.९
अपरीतं नृतो शवः। ऋ०वे० ८.२४.९²
अपरीतो जनुषा वीर्येण। ऋ०वे० ५.२९.१४²
अपरीवृतो वसति प्रचेताः। ऋ०वे० २.१०.३४
अपरे पितरश् च ये। अ०वे० १८.३.७२²
अपलालपते स्वाहा। तै०आर० ६.२.१
अपलिताः केशाः। अ०वे० १९.६०.१
अपवक्तार ओषधे। अ०वे० ५.१५.१²- ११²
अपवास उषसाम् उत। अ०वे० ३.७.७²
अपवासे नक्षत्राणाम्। अ०वे० ३.७.७¹
अप विश्वा दुरिता बाधमानः। ऋ०वे० १.३५.३४
अप व्रजम् ऊर्णथः सप्तास्यम्। ऋ०वे० १०.४०.८४
अप व्रजं महिना दाशुषे वम्। ऋ०वे० १०.२८.७४
अपव्रतान् प्रसवे वावृधानान्। ऋ०वे० ५.४२.९³
अप शत्रून् विध्यतां (मै०सं०। विध्यतः) संविदाने। ऋ०वे० ६.७५.४³;वा० सं० २९.४१³; तै०सं० ४.६.६.२³; मै०सं० ३.१६.३³, १८५.१७; का०सं०
आ० ६.१³; नि० ९.४०³
अप शीर्षण्यं लिखात्। अ०वे० १४.२.६८³
अपशुघ्नीं बृहस्पते। अ०वे० १४. १.६२²; आ०म०पा० १.१.३²
अपशुष्यत्य् आस्यम्। अ०वे० ६.१३९.४²
अपशृण्वते त्वा। शा०श्रौ०सू० ८.१७.३. उप० के लिये (जो दृष्टव्य है)?
अपश् च पृथिवीम् अग्ने। वा०सं० १२.३८², ३९²; तै०सं० ४.२.३.३² (द्वितीयांश); मै०स० २.७.१०² (द्वितीयांश), ८८.१०.१२; का०सं० १६.१०²
(द्वितीयांश) श०ब्रा० ६.८.२.६²
अपश् च विप्रस् तरति स्वसेतुः। ऋ०वे० १०.६१.१६²
अपश् च स्वश् च। शा०श्रौ०सू० ८.२१.१
अपश् चाछा सुमखाय वोचम्। ऋ०वे० ५.४१.१४²
अपश्चादघ्वान्नस्य (मै०सं०। मा०श्रौ०सू०। आप० श्रौ०सू०। अपश्चाद्दघ्वान्नं) भूयासम्। अ०वे० १९.५५.५; मै०सं० ३.९.४, १२०.१७; आप०श्रौ०सू०
७.२८.२; मा०श्रौ०सू० १.८.६.२२
अपश्चाद्दघ्वनो (सा०वे०। अपश्चादघ्वने) नरे (सा०वे०नरः)। ऋ०वे० ६.४२.१४; सा०वे० १.३५४, २.७९०४; तै०ब्रा० ३.७.१०.६४; आप०श्रौ०सू०
१४.२९.२४
अपश् चिद् एष विभ्वो दमुनाः। ऋ०वे० ३.३१.१६¹
अपश्यं युवतिं नीयमानाम्। अ०वे० १८.३.३¹। प्रतीकः अपश्यं युवतिं। कौ०सू० ८१.२०। देखें- अपश्याम युवतिम्।
अपश्यं सप्रथस्तमम्। ऋ०वे० १.१८.९²
अपश्यं गोपाम् अनिपद्यमानम्। ऋ०वे० १.१६४.३१¹, १०.१७७.३¹; अ०वे० ९.१०.११¹; वा०सं० ३७.१७¹; मै०सं० ४.९.६¹, १२६.३; ऐ०ब्रा०
१.१९.९; श०ब्रा० १४.१.४.९; ऐ०आर० २.१.६.६; तै०आर० ४.७.१¹, ५.६.४; जैमि०उप०ब्रा० ३.३७.१¹, २; आश्व०श्रौ०सू० ४.६.३; नि० १४.३¹। प्रतीकः अपश्यं गोपाम्। आप०श्रौ०सू० १५.८.१६
अपश्यां ग्रामं वहमानम् आरात्। ऋ०वे० १०.२७.१९¹
अपश्यं जातं यद् असूत माता। ऋ०वे० ५.२.२४
अपश्यं जायां अमहीयमानाम्। ऋ०वे० ४.१८.१३³
अपश्यते स्वाहा। तै०सं० ७.५.१२.१; का०सं० अ० ५.३
अपश्यन्तः सेतुनाति यन्त्य् अन्यम्। तै०सं० ३.२.२.१४
अपश्यं त्वा मनसा चेकितानम्। ऋ०वे० १०.१८३.१¹; ऐ०ब्रा० १.२१.४; कौ०ब्रा० ८.४; आ०म०पा० १.११¹.१ (आप०गृ०सू० ३.८.१०); मै०ज०
१.१४.१६¹। प्रतीकः अपश्यं त्वा। आश्व०श्रौ०सू० ४.६.३। देखें- बृ०दे० ८.८०।
अपश्यं त्वा मनसा दीद्यानाम्। ऋ०वे० १०.१८३.२¹; आ०म०पा० १.११.२¹। (आप०गृ०सू० ३.८.१०); मै०ज० १.१४.१६¹। प्रतीकः अपश्यं त्वा।
आश्व०श्रौ०सू० ४.६.३
अपश्यं त्वावरोहन्तम्। नील०उप० १¹। तुल०- अदृशन् त्वा०।
अपश्यन्न् अधि तिष्ठसि। ऋ०वे० १०.१३५.३४
अपश्यम् अत्र मनसा जगन्वान्। ऋ०वे० ३.३८.६³
अपश्यम् अस्यन्तं रुद्रम्। नील०उप० १⁵
अपश्यम् अस्य महतो महित्वम्। ऋ०वे० १०.७९.१¹। प्रतीकः अपश्यम् अस्य महतः। आश्व०श्रौ०सू० ४.१३.७। देखें- बृ०दे० ७.११७।
अपश्याम युवतिम् आचरन्तीम्। तै०आर० ६.२१.१¹। देखें- अपश्यं युवतिं।
अपश्याम हिरण्ययम्। ऋ०वे० १.१३९.२⁵
अप श्वानं श्नथिष्टन। ऋ०वे० ९.१०.१३⁵; सा०वे० १.५४५⁵, २.४७⁵
अप श्वानम् अराधसम्। ऋ०वे० ९.१०१.१३⁵; सा०वे० १.५५३⁵ २.१२४³, ७३६³
अप श्वेत पदा जहि। आप०गृ०सू० २.३.३¹; शा०गृ०सू० ४.१८.१¹; पार०ग०सू० २.१४.४¹, १९; आ०म०पा० २.१७.२६¹; हिर०गृ०सू० २.१६.८¹।
प्रतीकः अप श्वेत पदा। आप०गृ०सू० ७.१८.१२। देखें- अपः श्वेता० और अव श्वेत।
अपः शुष्ककण्ठेन। वा०सं० २५.२; मै०सं० ३.१५.२, १७८.६
अपः श्वेतपद् आ गहि। मा०गृ०सू० २.७.१¹। देखें- अप श्वेत और अव श्वेत।
अप सर्वा अराय्यः। अ०वे० ४.१८.७४, ८²
अपसस् त्वातन्वत। आप०श्रौ०सू० १४.१२.४। देखें- अपसो।
अपसाम् अपस्तमा स्वपा असि। का०सं० ३५.१२²
अपसिध्य दुरितं धत्तम् आयुः। अ०वे० ८.२.७४
अप सेधत दुर्मतिम्। ऋ०वे० ८.१८.१०². १०.१७५.२²; सा०वे० १.३९७²
अप सेध दुन्दुभे इत्यादि। देखें- ’अप प्रोथ‘ इत्यादि।
अपसेधन् दुरिता सोम मृडय (सा०वे०। नो मृड)। ऋ०वे० ९.८२.२³; सा०वे० २.६६८³
अपसेधन् रक्षसो यातुधानान्। ऋ०वे० १.३५.१०³; वा०सं० ३४.२६³
अपसोऽतन्वत मै०सं० १.९.४, १३४.९; का०सं० ९.९; पञ्च०ब्रा० १.८.९; मा०श्रौ०सू० ५.२.१४.१०;- ११.१.१; नि० ३.२१। देखें- अपसस्।
अप सोम मृधो जहि। ऋ०वे० ९.४.३²; सा०वे० २.३९९²
अप सोमो अराव्णः। ऋ०वे० ९.६१.२५²; सा०वे० १.५१०², २.५६३²; पञ्च०ब्रा० ६.१०.६²
अपस्कम्भस्य शल्यात्। अ०वे० ४.६.४³
अपस् त ओषधीमतीर् ऋछन्तु, ये माघायव एतस्या दिशोऽभिदासान्। अ०वे० १९.१८.६
अप स्तेनम् अवास्यः। अ०वे० १९.५०.५¹
अपस् त्वं धुक्षे प्रथमाः। अ०वे० १०.१०.८¹
अप स्नेहितीर् (सा०वे०। स्नीहितिं) नृमणा अधत्त (सा०वे०। अधद्राः; का०सं० । अदध्राम्)। ऋ०वे० ८.९६.१३४; अ०वे० २०.१३७.७४; सा०वे०
१.३२३४; का०सं० २८.४। देखें- उप स्तुहि तं नृम्णाम्।
अपस् पिन्व : देखें- अपः पिन्व।
अपस्पृण्वते सुहार्दम्। ऋ०वे० ८.२.५³
अपस्फुरं गृभायत। ऋ०वे० ८.६९.१०³; अ०वे० २०.९२.७³
अप स्म तं पथो जहि। ऋ०वे० १.४२.२³
अप स्म मत तरसन्ती न भुज्युः। ऋ०वे० १०.९५.८³
अप स्वसारं सनुतर् युयोति। ऋ०वे० १.९२.११²
अप स्वसुर उषसो नग् जिहीते। ऋ०वे० ७.७१.१¹; कौ०ब्रा० २६.११. प्रतीकः अप स्वसुः। शा०श्रौ०सू० १०.१०.४
अपः समुद्रम् ऐरयत्। ऋ०वे० ८.६.१३³
अपः समुद्राद् दिवम् उद्वहन्ति (कौ०सू० । ०हन्तु) अ०वे० ४.२७.४¹; कौ०सू० ३.३²। प्रतीकः अपः समुद्रात्। वै०सू० १२.१२
अपः सर्माय चोदयन्। ऋ०वे० १.८०.५४
अपः सिषासन्न् उषसः स्वर् (सा०वे०। स्वा उर्) गाः। ऋ०वे० ९.९०.४³; सा०वे० २.७६०³
अपः सिषासन् स्वर (तै०ब्रा० । आप०श्रौ०सू०। सुवर्) अप्रतीतः (तै०ब्रा० । १तीत्तः)। ऋ०वे० ६.७३.३³; अ०वे० २०.९०.३³; का०सं० ४.१६³, ४०.११³; तै०ब्रा० २.८.२.८³; आप०श्रौ०सू० १७.२१.७³
अपः स्वः परिभूर् एष्य् आ दिवम्। ऋ०वे० १.५२.१२४
अपः स्वर् उषसो अग्नः ऊढाः। ऋ०वे० ६.६०.२²; का०सं० ४.१५²
अपहतं रक्षः। वा०सं० १.९.१६; मै०सं० ४.१.६, ८.८; का०सं० १.५, ३१.४; शा०ब्रा० १.१.२.५, ४.२१। प्रतीकः अपहतम्। का०श्रौ०सू० २.३.१७,
४.१९। तुल०- ’अन्तरितं‘ इत्यादि, ’अवबाढं‘ इत्यादि, ’अवधूतं‘ इत्यादि और ’परापूतं‘ इत्यादि।
अपहत परिघम्। छा०उप० २.२४.१५। तुल०- ’अप जहि‘ इत्यादि।
अपहतं पापं कर्म। आप० श्रौ०सू० ६.६.८
अपहतं पापस्य पापकृतः पापं कर्म। आप०श्रौ०सू० ६.६.८
अपहतं ब्रह्मज्यस्य। तै०ब्रा० ३.७.९.२; आप०श्रौ०सू० १३.१.११
अप हत रक्षसो भङ्गुरावतः। ऋ०वे० १०.७६.४¹
अपहता असुरा रक्षांसि ये पितृषदः। कौ०सू० ८७.१६। देखें- अगला।
अपहता असुरा रक्षासि (आप०श्रौ०सू०। रक्षासि पिशाचा) वेदिषदः। वा०सं० २.२९; आश्व०श्रौ०सू० २.६.९; शा०श्रौ०सू० ४.४.२; आप०श्रौ०सू०
१.७.१३; सा०म० ब्रा० २.३.३। प्रतीकः अपहता असुराः। गो०गृ०सू० ४.३.२; बृ०पा०ध० ५.१९८; अपहताः। का०श्रौ०सू० ४.१.८; खा०गृ०सू० ३.५.१३। देखें- पूर्व।
अपहताः प्रतिष्ठाः। कौ०सू० २०.७
अपहतारातिः का०सं० १.५, ३१.४
अपहता व्यृद्धिः। आप०श्रौ०सू० ६.६.८
अपहतो ऽररुः पृथिव्या अदेवयजनः। तै०सं० १.१.९.२; आप०श्रौ०सू० २.२.१। तुल०- इसके लिये और अगले दो, ’अपाररुम्‘ इत्यादि।
अपहतो ऽररुः पृथिव्यै। तै०सं० १.१.९.१; आप०श्रौ०सू० २.१.५। देखें- नीचे अगला।
अपहतो ऽररुः पृथिव्यै देवयजन्यै। तै०सं० १.१.९.१; आप०श्रौ०सू० २.२.१। तुल०- नीचे एक छो़ड कर पूर्व।
अप हन्त्व् अधि दूरम् अस्मत्। अ०वे० ८.७.१४४
अप ह्रीतमुखो जहि। कौ०सू० ७०.१४
अपाः पूर्वेषां हरिवः सुतानाम्। ऋ०वे० १०.९६.१३¹; अ०वे० २०.३२.३¹; ऐ०ब्रा० ४.४.८, ९, १२; कौ०ब्रा० १७.४; आश्व०श्रौ०सू० ६.३.१६। प्रतीकः अपाः पूर्वेषाम्। शा०श्रौ०सू० ९.६.१८; वै०सू० २६.१३
अपां य ऊर्मौ रसस् तम् अहम् अस्मा (का०सं० अस्मा। अमुष्मा) आमुष्यायणायौजसे वीर्याय (का०सं० । क्षत्राय) गृह्णामि। का० सं० ३६.१५; तै०ब्रा० २.७.७.७
अपां य ऊर्मौ रसस् तेनाहम् इमम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् ओजसे क्षत्रायभिषिञ्चामि। का०सं० ३६.१५
अपां यद् गर्भोऽवृणीत देवान्। ऋ०वे० ९.९७.४१²; सा०वे० १.५४२², २.६०५², नि० १४.१७²
अपां या यज्ञिया तनूस् तयाहम् इमम् अमुम् आमुष्यायणम् अमुष्याः पुत्रम् आयुषे दीर्घायुत्वायाभिषिञ्चामि। का० सं० ३६.१५
अपां या यज्ञिया तनूस् ताम् अहम् अस्मा अमुष्मा अमुष्यायणा यायुषे दीर्घायुत्वाय गृह्णामि। का०सं० ३६.१५। देखें- अपां यो यज्ञियो।
अपां यो अग्ने प्रतिमा बभूव। अ०वे० ९.४.२¹
अपां यो द्रवणे रसस् तम् अहम् अस्मा (का०सं० । अस्मा अमुष्मा) आमुष्यायणाय तेजसे ब्रह्मवर्चसाय (का०सं० । वर्चसे) गृह्णामि । का०सं०
३६.१५; तै०ब्रा० २.७.७.७। प्रतीकः अपां यो द्रवणे रसः। आप०श्रौ०सू० २२.२६.१०
अपां यो द्रवणे रसस् तेनाहम् इमम् अमुम् आमुष्यायणम् अमुष्याः पुत्रं तेजसे ब्रह्मवर्चसायभिषिञ्चामि। का०सं० ३६.१५
अपां योनिः प्रथमजा ऋतस्य। गो०ब्रा० १.२.८³। देखें- ’अपां सखा‘ इत्यादि।
अपां योनिम् अपाध्वम्। कौ०सू० ८२.२१
अपां यो मध्यतो (का०सं० । मध्ये) रसस् तम् अहम् अस्मा (का०सं० । अस्मा अमुष्मा) आमुष्यायणाय पुष्टयै (का०सं०। प्रजायै) प्रजननाय
(का०सं० । पुष्ट्यौ) गृह्णामि। का०सं० ३६.१५; तै०ब्रा० २.७.७.७
अपां यो मध्ये रसस् तेनाहम् इमम् अमुम् अमुष्यायणम् अमुष्याः पुत्रं प्रजायै पुष्ट्या अभिषिञ्चामि। का०सं० ३६.५
अपां यो यज्ञियो रसस् तम् अहम् अस्मा अमुष्यायणायायुषे दीर्घायुत्वाय गृह्णामि। तै०ब्रा० २.७.७.७। देखें- अपां या यज्ञिया तनूस् ताम्।
अपां रस ओषधीनां सुवर्णः। तै०ब्रा० ३.७.६.१³; आप०श्रौ०सू० १.१४.१२³
अपां रस ओषधीनां घृतस्य। अ०वे० ९.४.५²। देखें- अपां गर्भ ओषघीषु और अपां पतिर् वृषभ ओषधीनाम्।
अपां रसः प्रथमजः। अ०वे० ४.४.५¹
अपां रसम् उद्वयसम् (का०सं० । उदयंसम्; तै०आर०। उदयंसन्) वा०सं० ९.३¹; तै०सं० १.७.१२.२¹; मै०सं० १.११.४¹, १६५.१८; का०सं०
१४.३¹; श०ब्रा० ५.१.२.७¹; तै०ब्रा० १.३.९.२; तै०आर० १.२२.८¹। प्रतीकः अपां रसम्। बृ०पा०सं० २.१३५
अपां रसस्य यो रसः। वा०सं० ९.३.३; तै०सं० १.७.१२.२³; मै०सं०. १.११.४³, १६६.१; का०सं० १४.३.३; श०ब्रा०५.१.२.७³; तै०आर० १.२२.८³
अपां रसा ओषधीभिः सचन्ताम्। अ०वे० ४.१५.२²
अपां रसेन वरुणो न साम्ना। वा०सं० १९.९४³; मै०सं० ३.११.९³, १५५.२; का०सं० ३८.३³; तै०ब्रा० २.६.४.६³.
अपां रेतांसि जिन्वति। ऋ०वे० ८.४४.१६⁵; सा०वे० १.२७³, २.८८२³; वा०सं० ३.१२⁵, १३.१४, १५.२०³, तै०सं० १.५.५.१³, ४.४.४.१³; मै०सं० १.५.१³, ६५.९, १.५.५, ७३.९; का०सं० ६.९³; शा०ब्रा० २.३.४.११³; तै०ब्रा० ३.५.७.१³
अपां वृष्टयो बहुलाः सन्तु मह्यम्। कौ०सू० ९४.१४४.
अपां वेगासः पृथग् उद्विजन्ताम्। अ०वे० ४.१५.३²
अपां शिशुर मातृतमास्व् अन्तः। वा०सं० १०.७४; तै०सं० १.८.१२.१४; मै०सं० २.६.८४, ६८.१८; का०सं० १५.६४; श०ब्रा० ५.३.५.१९
अपां शुक्रम आपो देवीः। अ०वे० १०.५.७¹- १४¹
अपां सखा प्रथमजा ऋतावा। ऋ०वे० १०.१६८.३³। देखें- ’अपां योनिः‘ इत्यादि।
अपां सधिषि सीद्। तै०सं० ४.३.१.१। तुल०- अपां त्वा सधिषि।
अपांसि यस्मिन्न् अधि संदधुर् गिरः। ऋ०वे० ३.३.३³
अपांसि राजन् नर्याविवेषीः। ऋ०वे० ४.१९.१०४
अपांसि विश्वा नर्याणि विद्वान्। ऋ०वे० ७.२१.४²
अपां स्तोको अभ्यपप्तद् रसेन (आ०म०पा०। अभ्यपप्तच् छिवेन। हिर०गृ०सू०। अभ्यपतच् छिवाय) अ०वे० ६.१२४.१²; आ०म०पा० २.२२.१३²;
हिर०गृ०सू० १.१६.६²
अपां स्रोतस्यानाम्। अ०वे० १९.२.४²
अपाकाः प्राञ्चो मम के चिद् आपयः। ऋ०वे० १.११०.२²
अपाकाश् चिद् यम् अवति। ऋ०वे० ८.२.३५²
अपाका सन्तम् इषिर् प्रणयसि। ऋ०वे० १.१२९.१²
अपाको ऽचिष्टुर् यशसे पुरूणि। वा०सं० २०.४४²; मै०सं० ३.११.१², १४०.१२; का०सं० ३८.६²; तै०ब्रा० २.६.८.४²
अपाख्यात्रे स्वाहा। तै०आर० ६.२.१
अपागूहत सविता तृभीन्। तै०आर० १.११.३¹
अपागूहन्न् अमृतां मर्त्येभ्यः। ऋ०वे० १०.१७.२¹; अ०वे० १८.२.३३¹; नि० १२.१०¹
अपाग्ने अग्निम् (तै०सं० । मै०सं०। तै०ब्रा० । मा०श्रौ०सू०। आप०श्रौ०सू०। ऽग्निम् (आमादं जहि। वा०सं० १.१७; तै०सं० १.१.७.१; मै०सं०
१.१.८, ४.९, ४.१.८, ९.२१; का०सं० १.७, ३१.६; श०ब्रा० १.२.१.४; तै०ब्रा० ३.२.७.२; आप०श्रौ०सू० १.२२.२; मा०श्रौ०सू० १.२.३.२; प्रतीकः अपाग्ने। का०श्रौ०सू० २.४.२६
अपाघम् अप किल्बिषम्। वा०सं० ३५.११¹; श०ब्रा० १३.८.४.४¹। प्रतीकः अपाघम्। का०श्रौ०सू० २१.४.२३
अपाघशंसं नुदताम् (तै०ब्रा० । ०ताम् अरातिम्) मै०सं० १.५.१³, ६७.६; तै०ब्रा० ३.१.१.४४
अपाघ्राम् अप चावर्तिम्। तै०आर० १.१.३³, २१.२³
अपां क्षया ऋतस्य गर्भा भुवनस्य गोपाः श्येना अतिथयः पर्वतानां ककुभः प्रयुतो न पातारः। तै०ब्रा० ३.७.९.१; आप०श्रौ०सू० १२.३.२
अपां क्षये सीद। तै०सं० ४.३.१.१। तुल०- अपां त्वा क्षये।
अपां गन्धर्वं दिव्यम् नृचक्षसम्। ऋ०वे० ९.८६.३६³
अपां गम्भन् सीद। वा०सं० १३.३०; श०ब्रा० ७.५.१८। प्रतीकः अपां गम्भन्। का०श्रौ०सू० १७.५.१। तुल०- अगला और अपां त्वा गह्मन्।
अपां गम्भीरं गछ। का०सं० ३९.३; आप०श्रौ०सू० १६.२५.२। तुल०- नीचे पूर्व।
अपां गर्भ ओषधीषु न्यक्तः। तै०सं० ३.३.९.१²। देखें- अपां रस ओषधीनां घृतस्य और अपां पतिर् वृषभ ओषधीनाम्।
अपां गर्भः प्रस्व आ विवेश। ऋ०वे० ७.९.३४
अपां गर्भं वृषभम् (ऋ०वे० । दर्शतम्) ओषधीनाम्। ऋ०वे० १.१६४.५२², ३.१.१३¹; अ०वे० ७.३९.१²; तै०सं० ३.१.११.३²
अपां गर्भं व्य् अदधात् (मै०सं०। अदधुः) पुरुत्रा। वा०सं० १७.३२४; तै०सं० ४.६.२.४४; मै०सं० २.१०.३४, १३४.१७; का०सं० १८.१४
अपां गर्भं समुद्रियम्। वा०सं० ११.४६²; तै०सं० ४.१.४.३², ५.१.५.७; मै०सं० २.७.४², ७९.७, ३.१.६, ८.१; का०सं० १६.४४, १९.५; श०ब्रा०
६.४४.८
अपां गर्भं दर्शतम् इत्यादि। देखें- अपां गर्भं वृषभम्।
अपां गर्भं इव जीवसे। अ०वे० ११.४.२६³
अपां गर्भो नृतमो यह्वो अग्निः। ऋ०वे० ३.१.१२४
अपां गर्भो मित्र ऋतेन साधन्। ऋ०वे० ३.५.३²
अपां गर्भोऽसि राष्ट्र दा राष्ट्रम् अमुष्मै देहि। वा०सं० १०.३; श०ब्रा० ५.३.४.११
अपां गर्भोऽसि राष्ट्रदा राष्ट्रं मे देहि स्वाहा। वा०सं० १०.३; शा०ब्रा० ५.३.४.११
अपान् प्रान् एति स्वधया गृभीतः। ऋ०वे० १.१६४. ३८¹; अ०वे० ९.१०.१६¹; ऐ०आ० २.१.८.११¹; नि० १४.२३¹
अपाचिनं तमो अगाद् अजुष्टम्। ऋ०वे० ७.७८.३४
अपाचीनम् अप व्यये। अ०वे० ६.९१.१४
अपाजैत् कृष्णां रुशतीं पुनानः। अ०वे० १२.३.५४³। तुल०- असिक्नीम् एति।
अपां चतुर्थी। वा०सं० २५.५; तै०सं० ५.७.२१.१; मै०सं० ३.१५.४, १७८.१२; का०सं० आ० १३.११
अपाञ्चम् इन्द्र तं कृत्वा। अ०वे० ३.३.६³
अपाञ्चो यन्तु निवता दुरस्यवः (का०सं० । र्निऋथं पुनस् ते) अ०वे० ५.३.२³; का०सं० ४०.१०³। देखें- ’प्रत्यञ्चो‘ इत्यादि।
अपाञ्चौ त उभौ बाहू। अ०वे० ७.७०.४¹; तै०ब्रा० २.४.२.२³
अपां जग्मिर् निचुम्पुणः। ऋ०वे० ८.९३.२२³; नि० ५.१८³
अपाण्यपादकेशासः तै०आर० १.८.६³
अपात इत पण्यो वरीयः। ऋ०वे० १०.१०८.१०४
अपाताम् अश्विना घर्मम्। वा०सं० ३८.१३; श०ब्रा० १४.२.२.२५; श०श्रौ०सू० ८.१५.१३; ला०श्रौ०सू० ५.७.५। प्रतीकः अपाताम्। का०श्रौ०सू०
२६.६.८। तुल०- अश्विना घर्मं और घर्मम् अपातम्। प्रायः मूल पाठों में छन्द की दृष्टि से व्यवहार किया है।
अपाताम् अश्विना सरस्वतीन्द्रः सुत्रामा वृत्रहा सोमान् सुराम्णः। तै०ब्रा० २.६.१५,२²
अपाद उदरसर्पिणः। तै०ब्रा० ३.१२.६.४²
अपादकाय स्वाहा। तै०सं० ७.५.१२.१; का०सं० अ० ५.३
अपाद् अग्रे समभवत्। अ०वे० १०.८.२१¹
अपादम् अत्रं महता वधेन। ऋ०वे० ५.३२.८³
अपादम् इन्द्र तवसा जघन्थ। ऋ०वे० ३.३०.८४; वा०सं० १८.६९४
अपादयत् पपिवान् सूतस्य। ऋ०वे० २.११.१०४
अपाद् अशीर्षा गुहमानो अन्ता। ऋ०वे० ४.१.११³
अपाद् अहस्तो अपृतन्यद् इन्द्रम्। ऋ०वे० १.३२.७¹
अपाद् आशो मनः असाव् एहि। तै०ब्रा० ३.१०.८.३
अपाद् इत उद् नश् चित्रतमः। ऋ०वे० ६.३८.१¹; कौ०ब्रा० २४.८; शा०श्रौ०सू० ११.११.१२
अपाद् इन्द्रो अपाद् अग्निः। ऋ०वे० ८.६९.११¹; अ०वे० २०.९२.८¹। तुल०- बृ०दे० ६.९२।
अपाद् उ शिप्य् अन्धसः। ऋ०वे० ८.९२.४¹; सा०वे० १.१४५¹; आश्व०श्रौ०सू० ६.४.१०; शा०श्रौ०सू० १८.७.११
अपाद् एति प्रथमा पद्वतीनाम्। ऋ०वे० १.१५२.३¹; अ०वे० ९.१०.२३¹
अपादेवं द्वयुम् अंहो युयोधि नः। ऋ०वे० ९.१०४.६³
अपादो यत्र युज्यासोऽरथाः। ऋ०वे० १०.९९.४³
अपाद् धोत्राद् उत प्रोत्राद् अमत्तः। ऋ०वे० २.३७.४¹
अपाधमद् अभिशस्तीर् अशस्तिहा। ऋ०वे० ८.८९.२¹; वा० सं० ३३.९५¹
अपान पार०गृ०सू० १.१६.१३
अपानः प्राणः पुनर् आ ताव् इताम्। अ०वे० ७.५३.३²
अपानः प्राणो य यु वाते परेतः। अ०वे० १८.२.२६²
अपानं यछ स्वाहा। ऐ०ब्रा० २.२१.३; आश्व०श्रौ०सू० ५.२.२
अपानं संधत्तं तं मे जिन्वतम्। तै०ब्रा० १.१.१.२; आप०श्रौ०सू० ५.२२.८।
अपानक्षासो बधिरा अहासत। ऋ०वे० ९.७३.६³
अपानं जिन्व। तै०सं० ४.४.१.३; का०सं० १७.७, ३७.१; पञ्च०ब्रा० १.१०.६; वै०सू० २६.१। देखें- अपानं मे जिन्व।
अपानति प्राणति। अ०वे० ११.४.१४¹
अपानधृग् असि। तै०सं० ७.५.१९.२; का०सं० अ० ५.१५
अपानं त्वामृत आदधाम्य् अन्नादम् अन्नाद्याय गोप्तारं गुप्तयै। आप०श्रौ०सू० ५.१५.६। तुल०- ’प्राणं‘ इत्यादि।
अपानं द्रंहा। तै०सं० १.१.७.१। तुल०- अपानं मे दृंह।
अपानं धेहि। तै०आर० ४.२.५
अपानम् अन्नेनाप्यायस्व। तै०आर० १०.३६.१; महा०नारा०उप० १६.१
अपानम् अन्वीङ्खस्व। ऐ०आ० ५.१.४.८
अपानं प्रपद्ये। आश्व०श्रौ०सू० १.४.९
अपानं मे जिन्व स्वाहा। कौ०ब्रा० १२.४; शा०श्रौ०सू० ६.८.२। देखें- अपानं जिन्व।
अपानं मे तर्पयत। वा०सं० ६.३१; तै०सं० ३.१.८.१; मै०सं० १.३.२, ३०.६; का०सं० ३.१०। तुल०- प्राणापानौ मे तर्पय।
अपानं मे दाः। तै०सं० ३.३.५.१
अपानं मे दृंह। तै०सं० ७.५.१९.२; का०सं० अ० ५.१५। देखें- अपानं दृंह।
अपानं मे पाहि। वा०सं० १४.८.१७; तै०सं० ३.२.१०.२, ४.३.४.३, ६.२, ४.७.१; मै०सं० २.८.२, १०७.१५, २.८.३, १०८.१०; का०सं० १७.१, ३;
कौ०ब्रा० १२.४; श०ब्रा० ८.२.३.३; शा०श्रौ०सू० ६.८.२
अपानश् च मेऽसुश् च मे। का०सं० १८.७। देखें- व्यानश् च।
अपा नस् तस्य सचनस्य देव। ऋ०वे० ६.३९.१³
अपानाश् चक्षुः संतनु। का०सं० ३९.७। देखें- अगला।
अपानाद् व्यानं संतनु। मै०सं०२.१३.३, १५३.९; तै०ब्रा० १.५.७.१; आप०श्रौ०सू० १६.३२.३। देखें- पूर्व।
अपानापानं मे यछ। ऐ०ब्रा० २.२१.३; आश्व०श्रौ०सू० ५.२.२
अपानाय त्वा। तै०सं० १.१.६.१, ४.३.१, ३.५.८.१, ९.२, ४.४.१.३, ७.५.१३.१; मै०सं० १.१.७, ४.५, १.३.५, ३२.७, १.३.३५, ४२.२; का०सं० १.६,
४.१, १७.७, २७.२, ३१.५, ३७.१७; का०सं० अ० ५.९ (द्वितीयांश) पञ्च०ब्रा० १.१०.६, ५.६.१४; ऐ०आर० ५.१.४.५, १०; वै०सू० २६.१; ला०श्रौ०सू० ४.१.८; आप०श्रौ०सू० १.२१.६ (द्वितीयांश), १२.७.७, १३.९; मा०श्रौ०सू० १.२.२.२९, २.३.४.३०; बौ०ध०सू० ३.८.११। देखें- उदानाय त्वा।
अपानाय नमः। का० सं०अ० ११.३
अपानाय (मे वर्चोदा वर्चसे पवस्व) तै०सं० ३.२.३.१। प्रतीकः अपानाय मे। आप०श्रौ०सू० १२.१८.२०। तुल०- उदानाय मे।
अपानाय व्यानाय। अ०वे० ६.४१.२¹
अपानाय सुराधसे। तै०ब्रा० ३.७.५.१३; आप०श्रौ०सू० २.२०.५
अपानाय स्वाहा। वा०सं० २२.२३, २३.१८; तै०सं० ७.१.१९.१, ४.२१.१; मै०सं० ३.१२.९, १६३.७, ३.१२.२०, १६६.८; का०सं० अ० १.१०, ४.१०;
श०ब्रा० १३.२.८.२, ५.१.४; तै०आर० ४.५.१, १५.१, १०.३३. १, ३४.१; तै०आर०आ० १०.६९; मा०श्रौ०सू० ९.२.४; महा०नारा० उप० १५.८.९; छा०उप० ५.२१.१; मै०उप० ६.९; प्राणाग्नि उप०।
अपाना ये चैषां प्राणाः। अ०वे० ६.१०४.१³
अपाना जनम् अमित्रयन्तम् (अ०वे० अमित्रायन्तम्)। ऋ०वे० १०.१८०.३³; अ०वे० ७.८४.२³; तै०सं० १.६.१२.४³; का०सं० ८.१६³
अपानेन गन्धान् अशीय स्वाहा। पार०गृ० सू० १.१९.४। तुल०- बृ० अ० उप०३.२.२।
अपानेन नासिके (मै०सं०। नासिकम्) वा०सं० २५.२; मै०सं० ३.१५.२, १७८.३
अपानेन समुद्रस्य जठरं यः पिपर्ति। अ०वे० १३.३.४²
अपाने निविश्यामृतं हुतम्। तै०आर० १०.३६.१. महा०नारा० उप० १६.१. तै०आर० के कुछ हस्तलिखित ग्रन्थ। ’श्रद्धायाम् अपाने‘ इत्यादि, पढें।
अपाने निविष्टोऽमृतं जुहोमि। तै०आर० १०.३३.१, ३४.१; महा०नारा० उप० १५.८,९। देखें- अगला और तुल०- श्रद्धायाम् अपाने।
अपाने ऽमृतम् अधां स्वाहा। जैमि०ब्रा०१.१४। तुल०- पूर्व।
अपानो मेऽध्वर्युः स मोपह्वयताम्। षड्०ब्रा० २.७
अपानो यज्ञेन कल्पताम् (वा०सं०। ०तां स्वाहा) वा०सं० २२.३३; तै०सं० १.७.९.१, ४.७.१०.२
अपानो विद्वान् आवृतः। तै०ब्रा० ३.१२.९.४³
अपानो व्रीहिर् उच्यते। अ०वे० ११.४.१३४
अपानो ऽसि। का०सं० ४०.५
अपां तारम् अवश्वसम्। अ०वे० ४.३७.३²
अपां तेजो ज्योतिर् ओजो बलं च। अ०वे० १.३५.३¹
अपां तोकस्य तनयस्य जेषे। ऋ०वे० १.१००.११³, ६.४४.१८³
अपां त्वा क्षये सादयामि। वा०सं० १३.५३; मै०सं० २.७.१८, १०३.९; का०सं० १६.१८; श०ब्रा० ७.५.२.५४। तुल०- अपां क्षये।
अपां त्वा गह्मन् सादयामि समुद्रस्योद्मन्न् अवतश् छायायाम्। मै०सं० २.७.१६, १००.३। प्रतीकः अपां त्वा गह्मन् सादयामि। मा०श्रौ०सू० ६.१.७।
देखें- नीचे अपां गम्भन् और अपां त्वोद्मन्।
अपां त्वा गोष्ठो अध्य् अरुक्षद् भराय। अ०वे० ११.१.१३²
अपां त्वा ज्योतिषि सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.७; का०सं० १६.१८; श०ब्रा० ७.५.२.४९
अपां त्वा पाथसि सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं०२.७.१८, १०३.११; का०सं० १६.१८; श०ब्रा० ७.५.२.६०
अपां त्वा पुरीषे सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.१०; का०सू० १६.१८; श०ब्रा० ७.५.२.५९.
अपां त्वा पुष्पं पृच्छामि। अ०वे० १०.८.३४³
अपां त्वा भस्मन् (मै०सं०। का०सं० । ०मनि) सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.७; का०सं० १६.१८; श०ब्रा०
५.७.२.४८
अपां त्वायने सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.६; का०सं० १६.१८; श०ब्रा० ७.५.२.५०
अपां त्वा योनौ सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.१०; का०सं० १६.१८; श०ब्रा० ७.५.२.५८
अपां त्वा सदने सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३. ९; का०सं० १६.१८; श०ब्रा० ७.५.२.५६; आप०श्रौ०सू०१६.२८.४
अपां त्वा सधस्थे सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.१०; का०सं० १६.१८; श०ब्रा० ७.५.२.५७.
अपां त्वा सधिषि सादयामि। वा०सं० १३.५३; मै०सं० २.७.१८, १०३.९; का० सं० १६.१८; श०ब्रा० ७.५.२.५५. तुल०- अपां सधिषि।
अपां त्वेमन् सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.६; का०सं० १६.१८; श०ब्रा० ७.५.२. ४६; आप०श्रौ०सू०
१६.२८.४; मा०श्रौ०सू० ६.१.८। प्रतीकः अपां त्वेमन्। का०श्रौ०सू० १७.६.२। तुल०- अपां पृष्ठे।
अपां त्वोद्मन् सादयामि। वा०सं० १३.५३; तै०सं० ४.३.१.१; मै०सं० २.७.१८, १०३.६; का०सं० १६.१८; श०ब्रा० ७.५.२.४७। तुल०- अपां त्वा गह्मन्।
अपां त्वौषधीनां रसं गृह्णामि। आप०श्रौ०सू० ७.२५.१
अपां त्वौषधीनां रसं प्राशयामि। आप०श्रौ०सू० १.१०.१०; हिर० गृ०सू० २.५.३; आ०म०पा० २.१४.११-१४ आप०गृ०सू० ६.१६.१।
अपां दिव्यानां सख्ये चरन्तम्। ऋ०वे० १०.१२४.९²
अपां धारां भिन्द्धि। तै०सं० २.४.७.१; का०सं० ११.९
अपां नपातं सुभगं सुदीदितिम् (सा०वे० १.६२³; सुदंससम्)। ऋ०वे० ३.९.१³; सा०वे० १.६२³, २.७६४¹। देखें- ’ऊर्जो नपातं‘ इत्यादि (सा०वे० २.७६४¹।
अपां नपातं हविषा यजध्वम्। ऋ०वे० १०.३०.३²
अपां नपातम् अवसे। ऋ०वे० १.२२.६¹; कौ०ब्रा० २६.१३
अपां नपातम् अश्विना हुवे धिया (तै०सं० अश्विना ह्वयन्ताम्) अ०वे० १९.४२.४⁵; तै०सं० १.६.१२.४³
अपां नपातं परि तस्थुर् (आर०सं०। नपातम् उप यन्त्य्) आपः। ऋ०वे० २.३५.३४; आर०सं० ३.६४; तै०सं० २.५.१२.२४; मै०सं० २.१३.१४,
१५१.४; का०सं० ३५.३४
अपां नपात् प्रतिरक्षन्न् असुर्यम् (मै०सं० प्रतिरक्षद् असुर्यान्) वा०सं० ८.२४². तै०सं० १.४.४५.१²; मै०सं० १.३.३९², ४५.७, का०सं० ४.१३²;
श०ब्रा० ४.४.५.१२²
अपां नपात् सविता तस्य वेद। ऋ०वे० १०.१४९.२²
अपां नपात् सिन्धवः सप्त पातन। अ०वे० ६.३.१³
अपां नपात् (आप०श्रौ०सू०। पतिः) सेद् उ हिरण्यवर्णः। ऋ०वे० २.३५.१०²; मै०सं० २.१३.१², १५१.५; आप०श्रौ०सू० १६.३३.४²; नि० ३.१६
अपां नपाद् अभिह्रुती गयस्य चित्। अ०वे० ६.३.३³
अपां नपाद् अवतु दानु पप्रिः। ऋ०वे० ६.५०.१३²
अपां नपाद् अवतु वायुर् इष्टये। ऋ०वे० १०.९२.१३²
अपां नपाद् अवत्व् आशुहेमा। ऋ०वे० ७.४७.२²
अपां नपाद् असुर्यस्य मह्ना। ऋ०वे० २.३५.२³; का०सं० १२.१५³
अपां नपाद् आशुहेमन् य ऊर्मिः ककुद्मान् प्रतूर्तिर् वाज सातमस् (मै०सं० ऊर्मिः प्रतूर्तिः ककुभ्वान् वाजसास्; का०सं० ऊर्मिः प्रतूर्तिः ककुद्मान् वाजसास्) तेनायं वाजं सेत् (मै०सं०। का०सं० । तेन वाजं सेषम्) तै०सं० १.७.७.२; मै०सं० १.११.१, १६२.३; का०सं० १३.१४। प्रतीकः अपां नपाद् आशुहेमन्। मै०सं०. १.११.६, १६८.५; का०सं० १४.६; तै०ब्रा० १.३.५.४; मा०श्रौ०सू० ७.१.२
अपां नपाद् आशुहेमा कुवित् स। ऋ०वे० २.३५.१³; मै०सं० ४.१२.४³, १८८.१; का०सं० १२.१५³; आप०श्रौ०सू० १६.७.४³
अपां नपाद् आशुहेमा धिया शमि। ऋ०वे० २.३१.६४
अपां नपाद् आ ह्य अस्थाद् उपस्थम्। ऋ०वे० २.३५.९४; तै०सं० २.५.१२.१¹; मै०सं० ४.१२.४¹, १८८.३; आश्व०श्रौ०सू० १२.६.९; आप०श्रौ०सू०
१६.७.४¹। प्रतीकः अपां नपात्। आप०श्र०सू० १८.३.२
अपां नपाद् यो वसुभिः सह प्रियाः। ऋ०वे० १.१४३.१³
अपां नपान् मधुमतीर् अपो दाः। ऋ०वे० १०.३०.४³; अ०वे० १४.१.३७³; नि० १०.१९³
अपां नत्रा संविदानास एनाः । ऋ०वे० १०.३०.१४४
अपां नप्त्रे जषः (का०सं० अ०। झषः) तै ०सं० ५.५.१३.१; का०सं० अ० ७.३.
अपां नप्त्रे स्वाहा तै०सं० १.८.१६.२; मै०सं० २.६.१३, ७२.८, ४.४.७, ५८.२; का०सं० १५.८; तै०ब्रा० १.७.१०.६; आप०श्रौ०सू० १८.२०.३;
मा०श्रौ०सू० ९.१.५। प्रतीकः अपां नप्त्रे। मा०गृ०सू० १.५.२
अपां न यन्त्य् ऊर्मयः। ऋ०वे० ९.३३.१²। देखें- अपो नयन्त।
अपां निधिं गाय। आप०श्रौ०सू० १६.२२.२
अपां नेता। शा०श्रौ०सू० ८.१७.१
अपां नेता य इतऊतिर् ऋग्मियः। ऋ०वे० ९.७४.३४
अपां नेतारः कतमे त आसन्। अ०वे० १०.८.३५४; जैमि० उप०ब्रा० १.३४.६४