08 1.8

अथास्य मध्यम्‌ एजतु। वा०सं० २३.२७³, ला०श्रौ०सू० ९.१०.४. देखें- ’अथास्यै‘ इत्यादि और अधास्या।
अथा स्यात सुरभयो गृहेषु। मै०सं० १.३.३९²; ४६.१०. देखें- अधा स्याम।
अथास्या मध्यम्‌ इत्यादि। देखें- ’अथास्यै‘ इत्यादि।
अथास्येतरम्‌ आत्मानम्‌। अ०वे० ११.८.३१³।
अथास्येन्द्रो ग्रावभ्याम्‌। अ०वे० ६.१३८.२³।
अथास्यै (तै०सं० । तै०ब्रा० । मै०सं०।अस्या) मध्यम्‌ एधताम्‌। (वै०सू० । एधतु; आश्व०श्रौ०सू०। ला०श्रौ०सू०। एजतु; शा०श्रौ०सू०एजति)
वा०सं० २३.२६³; तै०सं० ७.४.१०.२³; मै०सं० ३.१३.१³; १६८.२;श०ब्रा० १३.२.९.४; तै०ब्रा० ३.९.७.१; आश्व०श्रौ०सू० १०.८.१२.१३³; शा०श्रौ०सू० १६.४.२³; वै०सू० ३६.३१³; ला०श्रौ०सू० ९.१०.३³. देखें- नीचे ’अथास्य‘ इत्यादि।
अथाहम्‌ स्तूयमानस्य। बौ०ध०सू० २.२.४.२६³।
अथाहम्‌ अनुकामिनी (मा०श्रौ०सू० अनुगामिनी)। तै०सं० ३.५.६.१³; आप०श्रौ०सू० ११.१६.१०; मा०श्रौ०सू० २.२.४.१९।
अथाहम्‌ पुरुषानयः। मा०म०ब्रा० २.४.८४।
अथा हि ते मद आ सोम मन्ये। ऋ०वे० ८.४८.६³।
अथा हि वां दिवो नरा। ऋ०वे० १०.१४३.३³।
अथाहुर नारकं लोकम्‌। अ०वे० १२.४.३६³।
अथाहुर्‌ मा ददा इति। अ०वे० १२.४.५२²।
अथेतराभिः शिवतमाभिः शिवं कृधि। अ०वे० १८.२९४।
अथेतरे दुःखम्‌ एवोपघन्ति (श्वेः उप०एवापियन्ति) श०ब्रा० १४.७.२.१५४; बृ०आ०उ० ४.४.१५४; श्वे०उप० ३.१०४।
अथेदं विश्वं पवमाने ते वशे। ऋ०वे० ९.८६.२८³।
अथेदं विश्वं भुवनं भयाते। ऋ०वे० १०.२७.२२³।
अथेदं त्वं घृतं पिब। आश्व०श्रौ०सू० ८.१४.४४।
अथेदम्‌ अग्ने नो हविः। अ०वे० १.७.३³।
अथेदम्‌ अधराच्यम्‌। अ०वे० ४.७.२³।
अथेदम्‌ भस्मान्तं शरीरम्‌। वा०सं० ४०.१५²; ईश०उप० १७². देखें- भस्मन्तां।

अथेन्द्रम्‌ इद एजामहे। ऋ०वे० ८.४०.२²;
अथेन्द्रो द्युम्न्यु आभवत्‌। ऋ०वे० ८.८९.२²; वा०सं० ३३.९५²।
अथेमम्‌ अस्या वर आ पृथिव्याः। अ०वे० ३.३.६४।
अथेमम्‌ एनम्‌ इत्यादि। देखें- ’अथेम्‌ एनम्‌‘ इत्यादि।
अथेमम्‌ अवस्य वर आ पृथिव्याः। तै०सं० १.२.३.३³; आश्व०श्रौ०सू०४.४.२³; शा०श्रौ०सू० ५.६.२³; म०श्रौ०सू० २.१.३.१५³. देखें- अथेमम्‌
अस्या।
अथेम्‌ अस्मभ्यं रन्धय। ऋ०वे० ६.५३.५³-७⁵।
अथेमा विश्वाः पृतना जयासि (ऋ०वे० १०.५२.५४, जयाति)। ऋ०वे० ८.९६.७४; १०.५२.५४, जयाति)। ऋ०वे० ८.९६.७४; १०.५२.५४; सा०वे०
१.३२४४; ऐ०ब्रा० ३.२०१.४; तै०ब्रा० २.८.३.६४।
अथेमे अन्य उपरे विचक्षणम्‌ (अ०वे० विचक्षणे)। ऋ०वे० १.१६४.१२³; अ०वे० ९.९.१२³; प्र०उप० १.११³।
अथेम्‌ एनम्‌ (अ०वे० अथेमम्‌ एनम्‌) परि दत्तात्‌ पितृभ्यः। ऋ०वे० १०.१६.२²; अ०वे० १८.२.५²; तै०आर० ६.१.४²।
अथेमे ऽमन्थन्न अमृतम्‌ असुराः। तै०ब्रा० २.४.६.८³।
अथेहि यत एयथ। अ०वे० १०.१.२८²।
अथेकं चक्रं यद्‌ गुहा। ऋ०वे० १०.८५.१६³; अ०वे० १४.१.१६³।
अथैकराजो अभवज्‌ जनानाम्‌। मै०सं० ४.१४.१३४; २३६.७; तै०ब्रा० २.८.३.८४।
अ॒थैतद्‌ अपि यन्त्य अन्ततः। मै०उप ६.११४ देखें- अथैनद्‌।
अथैतद्‌ वचः पणयो वमन्न इत्‌। ऋ०वे० १०.१०८.८४।
अथैतम्‌ पितुम्‌ अद्धि प्रसूतः। वा०सं० १२.६५४; श०ब्रा० ७.२.१.१५. देखें- नीचे अथा जीवः।
अथैत वाजा अमृतस्य.पन्थाम्‌। ऋ०वे० ४.३५.३³।
अथैतस्य हविषो वीहि स्वाहा। अ०वे० १९.५२.५४; कौ०सू० ९२.३१४।
अथैतादृग्‌ भरामि ते। ऋ०वे० ८.१०२.१९³।
अथैतान्‌ अष्टौ विरूपान्‌ (तै०ब्रा० अथैतान्‌ रूपेभ्य) आलभते इत्यादि। वा०सं० ३०.२२ अतिदीर्घं चातिह्रस्वं च, उद्रार भाग में); वा०सं०का०
३४.२२.(अतिशुक्लं) चातिकृष्णं च, उद्रार भाग में) ; तै० ब्रा० ३.४.१.१९ (अतिह्रस्वम्‌ अतिदीर्घम्‌, उद्रार भाग में।
अथैते धिष्ण्यासो अग्नयो यथास्थानं कल्पन्ताम्‌ इहैव स्वाहा। हि० गृ०सू०१.१७.४ देखें- अथो यथेमे, इमे ये धिष्ण्यासो और पुनर्‌ अग्नयो धिष्ण्या।
अथैनं जरिमा णयेत्‌। हिह०गृ०सू० १.४.८³ (तृतीयांश) देखें- यथैनं जरसे।
अथैनद्‌ अपि यन्त्य अन्ततः। तै०आर० ८.२.१४; तै०उप० २.२.१४. देखें- ’अथैतद्‌‘ इत्यादि।
अथैनं धेहि सुकृताम्‌ उ लोके। अ०वे० १८.३.७१४।
अथैनं मे पुनर्‌ ददत्‌। ऋ०वे० ४.२४.१०४।
अथैनं देवा अब्रुवन्‌। अ०वे० १२.४.२२³।
अथैनां निप्रियायते। अ०वे० १२.४.२५४।
अथैनाम्‌ अक्रतुं कृत्वा। अ०वे० ३.२५.६³।
अथैनोः क्षत्रं ना कुतश्‌ चनाधृषे। ऋ०वे० १.१३६.१⁶।
अथैव सुमना असि। ऋ०वे० ३.९.३²।
अथैषाम्‌ इन्द्र वेदांसि। अ०वे० ६.६६.३³।
अथैषाम्‌ इन्द्रो वज्रेण। अ०वे० १.७.७³।
अथैषां बहु बिभ्यताम्‌। अ०वे० ८.८.२०³।
अथैषां झिन्नकः कुम्भः। सा०म०ब्रा० २.७.३³. देखें- अथो भिनद्मि, भिनद्मि ते कुषुम्भम्‌ और देखें- इयत्तकः।
अथो अक्षपरजयम्‌। अ०वे० ४.१७.७²।
अथो अद्येदं व्य आवो मघोनी। ऋ०वे० १.११३.१३²।
अथो अधिपतिं विशाम्‌। तै०ब्रा० २.४.७.१²।
अथो अधिविकर्तनम्‌ (आ०म०पा० ०चर्तनम्‌)। ऋ०वे० १०.८५.३५²; अ०वे० १४.१.२८²; आप०मं०पा० १.१७.१०²।
अथो अन्नस्य कीलालः (ला०श्रौ०सू० अन्नस्य यो रसः) अ०वे० ७.६०.५³; वा० स०३.४३³; ला०श्रौ०सू० ३.३.१³; आप०श्रौ०सू० ६.२७.३³; शा०गृ०सू० ३.३.१³, ७.२³; हिर०गृ०सू० १.२९.१³।
अथो अन्नेनैव जीवन्ति। तै०आ० ८.२.१³; तै०उप० २.२.१³. देखें- ’अतो‘ इत्यादि।
अथो अमीवचातनः। अ०वे० ८.२.२८³. देखें- रक्षोहामीवचातनः।
अथो अयुक्तं युनजद्‌ ववन्वान्‌। अ०वे० १०.२७.९४।
अथो अरातिदूषिः। (अ०वे० १९.३४.१², ०दूषणः) अ०वे० २.४.६²; १९.३४.४²।
अथो अरिष्टतातये। ऋ०वे० १०.६०.८³, ९³,१०४; अ०वे० ६.१९.२³; पञ्च०ब्रा० १.५.१८³. देखें- अगला, अथारिष्टाभिर्‌ आ गहि और अस्मा अरि०। अथो अरिष्टतातिभिः। ऋ०वे० १०.१३७.४²; अ०वे० ४.१३.५². तुल०- पूर्व।
अथो अर्वावतः सुतः। ऋ०वे० ९.३९.५²; सा०वे० २.२५२²।
अथो अवघ्नती हन्ति। ऋ०वे० १.१९१.२³।
अथो अव्यां रामायाम्‌। अ०वे० १२.२.१९³।
अथो असि जीवभोजनम्‌। अ०वे० ९.४.३४।
अथो अस्तु तनूबलम्‌। अ०वे० ९.४.२०²।
अथो अस्मभ्यं भेषजम्‌। तै०सं० १.८.६.१⁵; मै०सं० १.१०.४³; १४४.११; का०सं० ९.७.५।
अथो अस्या स्तनान्‌ उत। अ०वे० १२.४.१८²।
अथो अहरितो भुवत्‌। अ०वे० १.२२.२४. देखें- हरिमाणं च।
अथो आपो में दीक्षां नेत्‌ प्रमुष्णान्‌। मै०सं० ३.६.९,७२.९।
अथो आबन्धनीययोः। मै०सं० २.७.१२²; ९२.२१५; आप०श्रौ०सू० १६.१८.६²।
अथो आशातिका हताः। तै०आर० ४.३६.१³. देखें- हताः क्रिमयः और आशातिकाः।
अथो इट इव हायनः। अ०वे० ६.१४.३³. देखें- नडम्‌ इव छिन्धि।
अथो इदं सवनं केवलं ते। ऋ०वे० १०.९६.१३².अ०वे० २०.३२.३²; ऐ०ब्रा० ४.४.१०; कौ०ब्रा० १७.४; आश्व०श्रौ०सू० ६.३.१६²।
अथो इन्द्र इव देवेभ्यः। तै०ब्रा० २.४.७.१४।
अथो इन्द्राय पातवे। ऋ०वे० १.२८.६³; आप-श्रौ०सू० १६.२६.३³।
अथो इयम्‌ इति। अ०वे० २०.१३०.१८।
अथो इयम्‌ इयम्‌ इति। अ०वे० २०.१३०.१७।
अथो उक्षतु वर्चसा। अ०वे० १२.१.७४, ९४; मै०सं० ४.१४.११४; २३३.१३।
अथो एति गवीनिके। अ०वे० ९.८.७ ²।
अथो एनम्‌ वनस्पते। अ०वे० २.९.१³।
अथो एनम्‌ अजीजभम्‌। अ०वे० ७.५६.५४।
अथो कुरीरिणं कृधि। अ०वे० ६.१३८.२४।
अथो कुरूरुम्‌ अतृहम्‌। अ०वे० २.३१.२²।
अथो कृणोमि भेषजम्‌। अ०वे० ८.७.५⁵, २२³।
अथो कृष्णा अथो श्वेताः। तै०आर० ४.३६.१²।
अथो क्षिप्तस्य भेषजीम्‌। अ०वे० ६.१०९.३४।
अथो चित्तानि मुह्यत। अ०वे० ३.२.४²।
अथो चित्तानि मोहय। अ०वे० ५.२१.४⁵, ५⁵, ६⁶।
अथो चित्रपक्ष शिरः। पा०गृ०सू० ३.६.३³।
अथो जीव शरदः शतम्‌। वा०सं०का० ३.९.६. देखें- अधा जीवेम और नीचे असौ जीव।
अथो त इन्द्रः केवलीः। ऋ०वे० १०.१७३.६³. देखें- नीचे अथा न इन्द्र इद्‌।
अथो ततस्य यच्‌ छिरः। ऋ०वे० ८.९१.६³।
अथो तनूर्‌ एरा तन्वो अस्तुः भेषजम्‌। ऐ०आ० १०.३.४.१५. देखें- अथा ते यज्ञम्‌।
अथो ते अरसं विषम्‌। अ०वे० ४.६.६²।
अथो ते अर्चिषे नमः। मै०सं० २.१०.१, १३२.१; का०सं० १७.१७. देखें- नमस्‌ ते अत्व्‌ अर्चिषे।
अथो त्वं दीर्घायुर्‌ भूत्वा। वा०सं० १२.१००³।
अथो त्वम्‌ असि निष्कृतिः। का०सं० १६.१३². देखें- नीचे अथा त्वम्‌ असि।
अथो त्वम्‌ असि सासहिः। अ०वे० ३.१८.५². देखें- ’अथ‘ इत्यादि।
अथो दशशलाद्‌ उत। अ०वे० ८.७.२८²।
अथोद्‌ अस्थात्‌ स्वयम्‌ अत्कं वसानः। ऋ०वे० ४.१८.५³।
अथो दिव्यः स सुपर्णो गरुत्मान्‌। ऋ०वे० १.१६४.४६²; अ०वे० ९.१०.२८², नि० ७.१८²।
अथो देवेषितो मुनिः। ऋ०वे० १०.१३६.५²।
अथो धाता बृहस्पतिः। अ०वे० ११.८.५²।
अथो (मा०गृ०सू० असौ) नक्षत्राणाम्‌ एषाम्‌। ऋ०वे० १०.२५.२³.अ०वे० १४.१.२³; आ०म०पा० १.९.२⁵; मा०गृ०सू० १.१४.८³।
अथो नः सुहवो भाव। अ०वे० १९.४.३४।
अथो नि शुष्य मां कामेन। अ०वे० ६.१३९.२³. देखें- ’एवानि‘ इत्यादि।
अथो नो धेहि तप इन्द्रियं च। अ०वे० ६.१३३.४४।
अथोप प्रैद्‌ युधये दस्युम्‌ इन्द्रः। ऋ०वे० ५.३०.९४।
अथो पयस्वतीनाम्‌। अ०वे० ३.२४.१⁵. देखें- नीचे अपां पयसो।
अथो परिमिताम्‌ उते। अ०वे० ९.३.१²।
अथो पार्ष्टेयं क्रिमिम्‌। अ०वे० १.३१.४²।
अथो पिता महतां गर्गराणाम्‌। अ०वे० ९.४.४²; तै०सं० ३.३.९.२²; व०सं० १३.९². देखें- उतायं पिता।
अथो पिनष्टि पिंषती। ऋ०वे० १.१९१.२४।
अथो बलासनाशनीः। अ०वे० ८.७.१०⁵।
अथो बस्ताभिवाशिनः। अ०वे० ११.९.२२४. देखें- अरायान्‌ बस्तवाशिनः।
अथो बह्विर्‌ वि जायन्ते। अ०वे० ११.४.३४।
अथो भगस्य नो धेहि। अ०वे० १९.४.३³।
अथो भगस्य यच्‌ छ्रान्तम्‌। अ०वे० ६.७४.२³।
अथो भगः सविता पूतदक्षसः। ऋ०वे० १०.९२.४४।
अथो भिनद्मि तं कुम्भम्‌। अ०वे० सं० २.३२.६³. देखें- नीचे अथैषां भिन्नकः।
अथो भ्रातुर्‌ अथो पितुः। अ०वे० १.१४.२४. देखें- ’परि मातुर्‌‘ इत्यादि।
अथो मनुष्यकिल्बिषात्‌। आप०श्रौ०सू० ७.२१.६³।
अथो मशकजम्भनी। अ०वे० ७.५६.२४।
अथो माताथो पिता। तै०आ० ४.३६.१³. देखें- हतो हतमाता और हता माता।
अथो माषम्‌ अथो तिलम्‌। अ०वे० ६.१४०.२²।
अथो मे दुहिता विराड्‌। ऋ०वे० १०.१५९.३²; आ०म०पा० १.१६.३²।
अथो य इषुधिस्‌ तव। वा०सं० १६.१२³; तै०सं० ४.५.१.४³; मै०सं० २.९.२³; १२२.६; का०सं० १७.११⁵; नील०उप० १६⁵।
अथो यज्ञस्य यत्‌ पयः। अ०वे० ६.६९.३²; आर०सं० ३.१²।
अथो यथेमे धिष्ण्यासो अग्नयो यथास्थानं कल्पयन्ताम्‌ इहैव। मा०गृ०सू० १.३.१. देखें- नीचे अथैते धिष्ण्यासो।
अथो यद्‌ अद्यैषां हृदि। अ०वे० ३.२.४³।
अथो यदा समभवः। अ०वे० १९.३४.८¹।
अथो यद्‌ ब्राह्मणं महत्‌। अ०वे० १०.८.३८४।
अथो यद्‌ भेषजं तव। अ०वे० ११.४.९⁵।
अथो यमस्य पडबीशात्‌ (वा०सं० वीशात्‌)। ऋ०वे० १०.९७.१६³; अ०वे० ६.९६.२⁵; ७.११२.२⁵; ८.७.२८³; वा०सा० १२.९०⁵. देखें- निर्‌ मा
यमस्य।
अथो यस्या अयो मुखम्‌। ऋ०वे० ६.७५.१५²।
अथो या अग्निजा आपः। तै०ब्रा० ३.७.१२.६⁵।
अथो या उपयक्ष्याः। अ०वे० ७.७६.२²।
अथो याः काश्‌ च वीरुधः। अ०वे० ११.४.१७४।
अथो यानि गव्यानि पुष्टा। अ०वे० १९.४९.३४।
अथो यानि चयामहे। अ०वे० १९.४८.१¹।
अथो यूयं स्थ निष्कृतीः। ऋ०वे० १०.९७.९²; वा०सं० १२.८३². देखें- नीचे अथा त्वम्‌ असि।
अथो ये अस्य सत्वानः। वा०सं० १६.८⁵; तै०सं० ४.५.१.३³; मै०सं० २.९.२⁵; १२१.१५; का०सं० १७.११³; नील०उप०११⁵। अथो ये क्षुल्लका इव। अ०वे० २.३२.५⁵; ५.२३.१२³. देखें- अथो स्थूरा और ह्रतः कृमीणां।
अथो ये च पराददुः। अ०वे० २०.१२८.५²; शा०श्रौ०सू० १२.२०.२.५²।
अथो ये विश्यानां वधाः। अ०वे० ६.१३.१³।
अथो यो अर्वतः शिरः। अ०वे० १९.५०.५³
अथो यो अस्मान्‌ दिप्सति। अ०वे० ५.१४.२³।
अथो योनिर्‌ हिरण्ययी। तै०सं० ३.३.१०.१². देखें- यस्यै योनिर्‌ और योनिर्‌ यस्‌।
अथो यो नो आरतियात्‌। अ०वे० ४.३६.१४।
अथो यो मनुष्य टे पते। अ०वे० ७.७४.३³।
अथो यो विश्वदाव्यः। अ०वे० ३.२१.९³।
अथो राजन्न उत्तमं मानवानाम्‌। तै०ब्रा० २.४.७.८४. देखें- उत राज्ञाम्‌।
अथो राजसु रोचय। का०सं० ४०.१३²।
अथोराम (अधोराम प़ढे) उदुम्बरः। हिर०गृ०सू० २.७.२¹. देखें- अधोराम।
अथो वनस्पतीनाम्‌। अ०वे० ४.४.५².
अथो वयं भगवन्तः स्याम। ऋ०वे० १.१६४.४०²; का०श्रौ०सू० २५.१.१९²; आप०श्रौ०सू० ९.५.४²; नि० ११.४४². देखें- ’अधा‘ इत्यादि। अथो वरुण्याद्‌ उत। ऋ०वे० १०.९७.१६²; अ०वे० ६.९६.२²; ७.११२.२²; वा०सं० १२.९०². देखें- निर्‌ मा वरुणाद्‌।
अथो वचनां भवथा सह श्रिया। ऋ०वे० ३.६०.४²।
अथो वशायास्‌ तत्‌ प्रियम्‌। अ०वे० १२.४.४०³।
अथो विकङ्कटीमुखाः। अ०वे० ११.१०.३². देखें- अथो सतीनकङ्कतः।
अथो विद्म र्निऋतेर्‌ भागधेयम्‌। अ०वे० ११.१.२९४।
अथो वेद चन्द्रमासं यतोजाः। वा०सं० २३.६०४।
अथो व्य उछाद्‌ उत्तराँ अनु द्यून्‌। ऋ०वे० १.११३.१३³।
अथो शक्र परावतः। ऋ०वे० ३.३७.११².अ०वे० २०.२०.४²; ५७.७²।
अथो शतस्य यक्षमाणाम्‌। वा०सं० १२.९७³।
अथो शुष्कास्या चर। अ०वे० ६.१३९.२४, ४४।
अथो शुष्यत्व आस्यम्‌। अ०वे० ६.१३९.२²।
अथो ऽश्वा अस्थूरि नो भवन्‌। अ०वे० २०.१३०.१९।
अथो संज्ञपनं हृदः। अ०वे० ६.७४.२²।
अथो सतीनङ्कतः। ऋ०वे० १.१९१.१². तुल०- अथो विकङ्कतीमुखाः।
अथो संतोदिनाव्‌ उत। अ०वे० ७.९५.३²।
अथो सं द्यामि मध्यमान्‌। अ०वे० ६.१०३.२²।
अथो सपत्नकर्शनः। अ०वे० ८.५.१२³।
अथो सर्वं श्वापदम्‌। अ०वे० ११.९.१०¹।
अथो सहस्रचक्षो त्वम्‌। अ०वे० ४.२०.५⁵।
अथो सहस्रभर्णसम्‌। ऋ०वे० ९.६०.२²।
अथो सहस्वान्‌ जङ्गिडः। अ०वे० २.४.६³; १९.३४.४³।
अथो सिंहो अथो वृषा। अ०वे० ८.५.१२²।
अथो सीद ध्रुवा त्वम्‌। वा०सं० १२.५४²; का०सं० १६.१९²; २३१.३; श०ब्रा० ८.७.२.६. देखें- ’अथा‘ इत्यादि और अथो सीद शिवा त्वम्‌। अथो सीद्‌ शिवस्‌ त्वम्‌। वा०सं० १२.१७²; तै०सं० ४.१.९.३²; २.१.५²; का०सं० १६.८²; श०ब्रा० ६.७.३.१५ देखें-’अथा‘ इत्यादि
अथो सीद्‌ शिवस्‌ त्वम्‌। तै०सं० ४.२.४.४², तै०ब्रा० ३.११.६.१². देखें- नीचे अथो सीद ध्रुवा।
अथो सूतवशा वशा। अ०वे० १२.४.४६²।
अथो स्थूरा अथो क्षुद्राः। तै०आर० ४.३६.१¹. तुल०- अथो ये क्षुल्लका और हतः क्रिमीणां।
अथोस्राघ्नी यथायथम्‌। कौ०सू० १२८.४²।
अथो केशवर्धनीः। अ०वे० ६.२१.३४।
अथो हि क्षत्रम्‌ अधि धत्थ उग्रा। ऋ०वे० १.१५७.६³।
अथो ह गोपायते वशा। अ०वे० १२.४.३९³।
अथो हन्तासि रक्षसः। अ०वे० ४.१९.३४।
अथो हन्ति परायती। ऋ०वे० १.१९१.२²।
अथो हन्ति पृतन्यतः। तै०ब्रा० २.४.७.३४।
अथो ह ब्रह्मभ्यो वशा। अ०वे० ४.९.३³।
अथो ह स्थो रथ्या राथ्येभिः। ऋ०वे० १.१५७.६²।
अथो हारिद्रवेषु मे (अ०वे० ते०)। ऋ०वे० १.५०.१२⁵; अ०वे० १.२२.४⁵; तै०ब्रा० ३.७.६.२३⁵; आप०श्रौ०सू० ४.१५.१⁵।
अथो हासथुर्‌ भिषजा मयोभुवा। ऋ०वे० १०.३९.५²।
अथो होर्वरीर्‌ यूयम्‌। कौ०सू० १०७.२³।
अथो एकेन गछति। अ०वे० ११.८.३३³, ३३४।
अदः पिबतु सोम्यं मधु। ला०श्रौ०सू० २.९.१¹, ३¹. देखें- विभ्राड्‌ बृहत्‌ पिबतु।
अदक्षिणासो अच्युता दुदुक्षन्‌। ऋ०वे० १०.६१.१०४।
अदत्‌ पिबत्‌ ऊर्जयमानम्‌ आशितम्‌। ऋ०वे० १०.३७.११⁵।
अदत्रया दयते वार्याणि। ऋ०वे० ५.४९.३¹।
अददात अर्भां महते वचस्यवे। १.५१.१३¹।
अदत्‌ वरुण मित्र यूयम्‌। ऋ०वे० १०.६४.१२²।
अददुषे विषं दुहे। अ०वे० १२.४.३९४।
अदधाद्‌ इन्द्रे पवमान ओजः। ऋ०वे० ९.९७.४१³; सा०वे० १.५४२³; २.६०५⁵; नि० १४.१७⁵।
अदन्तकाय स्वाहा। तै०सं० ७.५.१२.१; का०सं० अ० ५.३; तै०ब्रा० ३.८.१८.४; आप०श्रौ०सू० २०.१२.५।
अदन्ति त्वा पिपीलिकाः। अ०वे० ७.५६.७¹।
अदव्ध इन्द्रो पवसे मदिन्तम। ऋ०वे० ९.८५.३¹।
अदव्धम्‌ विप्र मन्मभिः। ऋ०वे० १०.८७.२४४।
अदव्धक्षत्रम्‌ इदम्‌ अस्त्व्‌ ओजः। का०सं० २२.१४४।
अदव्दक्षत्रम्‌ परि विश्वं बभूव। अ०वे० १३.२.४४²।
अदब्धं चक्षुर अरिष्टं मनः सूर्यो ज्योतिषां श्रेष्ठः। मा०श्रौ०सू० २.१.२.३६. देखें- अगला और अदब्धं मनो।
अदब्धम्‌ मन इषिरं चक्षुः सूर्यो ज्योतिषां श्रेष्ठः। शा०गृ०सू० ६.४.१। प्रतीकः अदब्धं मनः। शा०गृ०सू० ६.१.९. देखें- नीचे पूर्व।
अदब्ध व्रत प्रमतिर्‌ वसिष्ठः। ऋ०वे० २.९.१³; वा०सं० ११.३६³; तै०सं० २.५.११.२³; ४.१.३.३³; मै०सं० २.७.३³; ७७.१४; क०सं० १६.३³;
ऐ०ब्रा० १.२८.३४; श०ब्रा० ६.४.२.७।
अदब्धः शश्वतो दभः। ऋ०वे० ५.१९.४४।
अदब्धस्य व्रतस्य ये। ऋ०वे० ७.६६.६²; सा०वे० २.७०३²।
अदब्धस्य स्वधावतः। ऋ०वे० ८.४४.२०¹; का०सं० ४०.१४¹।
अदब्धस्य स्वयशवो विरप्शिनः। ऋ०वे० १०.७५.९४।
अदब्धः सु पूरएता भवा नः। ऋ०वे० १.७६.२²; ऐप०श्रौ०सू० २४.१२.१०². देखें- अदाभ्यः पूरएता।
अदब्धः सुरभिन्तरः। ऋ०वे० ९.१०.७.२²; सा०वे० २.६.६४²।
अदब्धा अभि चक्षते। ऋ०वे० ८.१०१.६४।
अदब्धानि वरुणस्य व्रतानि। ऋ०वे०१.२४.१०³, ३.५४²१८, तै०आर० १.११.२³।
अदब्धयो ऽशीततनो तै०ब्रा० १.२.१.२५³. देखें- अग्नेऽदब्धायोऽशीततनो।
अदब्धासः स्वयशसः। ऋ०वे० ८.६७.१३².
अदब्धा सिन्धुर अपसाम्‌ अपस्तमा। ऋ०वे० १०.७५.७³।
अदब्धासुर भ्राजमानोऽहेव। अ०वे० ५.१.१³।
अदब्धासो अदाभ्यम्‌। वा०सं० ३.१८⁶; तै०सं० १.१.१०.२४; ३.५.६.१४; श०ब्रा० २.३.४.२१; शा०श्रौ०सू० २.११.३⁶।
अदब्धासो अपरीतास उद्भिदः। ऋ०वे० १.८९.१²; वा०सं० २५.१४²; का०सं० २६.११²।
अदब्धासो दिप्सन्तो भूर्यक्षाः। ऋ०वे० २.२७.३²।
अदब्धाः सन्ति पायवः सुगेवृधः। ऋ०वे० ८.१८.२³।
अदब्धेन त्वा चक्षुषा प्रतीक्षे। आप०श्रौ०सू० ६.१०.११।
अदब्धेन त्वा चक्षुषावपश्यामि। वा०सं०१.३०; श०ब्रा० १.३.१.९। प्रतीकः अदब्धेन। का०श्रौ०सू० २.७.४. देखें- अगले दो और अदब्धेन वश्‌।
अदब्धेन त्वा चक्षुषावपश्यामि रायस्पोषाय सुप्रजास्त्वा सुवीर्याय (का०सं० अन्तिम शब्द छो़डता है) का०सं० १.१०; शा०श्रौ० सूद ४.८.१. देखें-
नीचे पूर्व।
अदब्धेन त्वा चक्षुषावेक्षो (तै०सं० । क्षे सुप्रजास्त्वाय; मै०सं० क्षे रायस्पोषाय सुप्रजास्त्वाय) तै०सं० १.१.१०.३; मै०सं० १.१०१.११, ७.१; का०सं० १.१०; आप०श्रौ०सू० ३.१९.७; ६.६.६; मा०श्रौ०सू० १.२.५.१२; मै०ज० २.२.९. देखें- नीचे पूर्व का एक छो़डकर।
अदब्धेन ब्रह्मणा वावृधानः। अ०वे० १७.१.१२³।
अदब्धेन वश्‌ चक्षुषा वपश्यामि रायस्पोषाय वर्चसे (का०सं० वर्चसे को छो़डता है) सुप्रजास्त्वाय। का०सं० १.६; ३१.५; आप०श्रौ०सू० १.२०.११.
देखें- ’अदब्धेन त्वा‘ इत्यादि।
अदब्धेन वश्‌ चक्षुषावेक्षे। आप०श्रौ०सू० १.२१.७. तुल०- ’अदब्धेन त्वा‘ इत्यादि तथा ’मित्रस्य वश्‌‘ इत्यादि।
अदब्धेन परि पाह्य अक्तुभिः। अ०वे० १७.१.९²।
अदब्धेभिः पायुभिः पाह्य अस्मान्‌। ऋ०वे० १.९५.९४।
अदब्धेभिर अदृपितेभिर्‌ इष्टे। ऋ०वे० १.१४३.८³।
अदब्धेभिस्‌ तव गोपभिर्‌ इष्टे। ऋ०वे० ६.८.७¹।
अदब्धेभिः सवितः पायुभिस्‌ ट्‌वम्‌.। ऋ०वे० ६.७१.३¹; वा०सं० ३३.६९¹, ८४¹; तै०सं० १.४.२४.१¹; मै०सं० १.३.२७¹; ३९.१३; का०सं० ४.१०¹; तै०ब्रा० २.४.४.७¹। प्रतीकः अदब्धेभिः सवितः। मा०श्रौ०सू० २.५.१.३८।
अदब्धैर्‌ अप्रयुत्वभिः। ऋ०वे० ६.४८.१०²; सा०वे० २.९७४²।
अदब्धो गोपा अमृतस्य रक्षिता। ऋ०वे० ६.७.७४।
अदब्धो गोपा उत नः परस्पाः। ऋ०वे० २.९.६³; तै०सं० ४.३.१३.२⁵; ६.१.५⁵; मै०सं० ४.१०.५³; १५४.५; का०सं० २१.१३³।
अदब्धो गोपा परि पाहि नस्‌ त्वम्‌ (का०सं० परि पातु विश्वतः)। ऋ०वे० १०.१२८.६²; तै०सं० ४.७.१४.३²; का०सं० ४०.१०². देखें- त्वं नो गोपाः
परि।
अदब्धो दिवि पृथिव्याम्‌ उतासि। अ०वे० १७.१.१२¹।
अदब्धो नि चिकीषते। ऋ०वे० ८.७८.६²।
अदब्धो भूयासम्‌। तै०सं० १.६.२.४; ११.६; का०सं० ५.१; ३२.१. देखें- अगला।
अदब्धो ऽहं भ्रातृव्य दभेयम्‌। मा०श्रौ०सू० १.४.२.४. देखें- पूर्व।
अदब्धो होता नि षदद्‌ इडास पदे। ऋ०वे० १.१२८.१⁶।
अदयो वीरः (अ०वे० । अदय उग्रः) शतमन्युर्‌ इन्द्रः। ऋ०वे० १०.१०३.७²; अ०वे० १९.१३.७²; सा०वे० २.१२०५²; वा०सं० १७.३९²; का०सं०
१८.५².दे॑खें-अदायो और आदायो।
अदर्दर्‌ उत्सम्‌ असृजो वि खानि। ऋ०वे० ५.३२.१.१; सा०वे० १.३१५¹; नि० १०.९¹। प्रतीकः अदर्दः। सा०वि०ब्रा० १.४.१८।
अदर्शि गातुर्‌ उरवे वरीयसी। ऋ०वे० १.१३६.२¹।
अदर्शि गातुवित्तमः। ऋ०वे० ८.१०३.१¹; सा०वे० १.४७¹; २.८६५¹; पञ्च-ब्रा० १७.१.११; आश्व०श्रौ०सू० ४.१३.७; मा०श्रौ०सू० १.५.३.५। प्रतीकः
अदर्शि गातु (भाष्य गातु वित्तम इत्य एतत्‌ साम) ला०श्रौ०सू० ४.१०.४; अदर्शि। शा०श्रौ०सू० ६.४.७।
अदर्शि वि श्रुतिर्‌ दिवः। ऋ०वे० १.४६.११³।
अदर्शुम त्वा शासहस्तम्‌। ऐ०ब्रा० ७.१७.३¹. देखें- अद्राक्षुस।
अदर्शम ज्योतिर्‌ अविदाम्‌ देवान्‌। तै०सं० ३.२.५.४². देखें- ’अगन्म‘ इत्यादि।
अदस्तम्‌ असि विष्णवे त्वा (का०सं० त्वा छो़डता है) मै०सं० ४.१.३, ५.१२; क०सं० ३.१; ३१.२; तै०ब्रा० ३.२.३.१२; ७.४.१७¹; आप०श्रौ०सू०
१.१४.३¹; मा० श्रौ०सू० १.१.३.३५।
अदः सु मधु मधुनाभि योधीः। ऋ०वे० १०.१२०.३४; अ०वे० ५.२.३४; २०.१०७.६४; सा०वे० २.८३५४; ऐ०आ० १.३.४.१३; ५.१.६.२; मा०श्रौ०सू०
७.२.७४, देखें- अत ऊ षु।
अदाद्‌ इदं यमो (वा०सं०। का०सं० । श०ब्रा०। अदाद्‌ यमो)ऽवसानं पृथिव्याः। वा०सं० १२.४५³; तै०सं० ४.२.४.१³; मै०सं० १.७.११³; ८९.४;
३.२.३, १८.३; का०सं० १६.११³; श०ब्रा० ७.१.१.३; तै०ब्रा० १.२.१.१६³. देखें- यमो ददात्य।
अदाद्‌ रायो विबोधनम्‌। ऋ०वे० ८.३.२२³।
अदान्‌ मे पौरूकुत्स्यः पञ्चाशतम्‌। ऋ०वे० ८.१९.३६¹. देखें- बृ०दे० ६.५१।
अदान्यान्‌ सोमपान्‌ मन्यमानः। अ०वे० २.३५.३¹. देखें- ’अनन्यान्‌‘ इत्यादि और अयज्ञियान्‌ यज्ञियान्‌।
अदाभ्यः पुरएता। ऋ०वे० ३.११.५¹; सा०वे० २.९०६¹; तै०ब्रा० २.४.८.१¹. देखें- अदब्धः षु।
अदाभ्यम्‌ गृहपतिम्‌। ऋ०वे० १०.११८.६³।
अदाभ्यश्‌ च मे अधिपतिश्‌ च मे। का०सं० १८.११. देखें- अधिपतिश्‌ च मे।
अदाभ्यस्य मन्मभिः। ऋ०वे० ८.७.१५³।
अदाभ्यानि महिषस्य सन्ति। ऋ०वे० १०.५४.४²।
अदाभ्यासो जनुषी उभे अनु। ऋ०वे० ९.७०.३²; सा०वे० २.७७५²।
अदाभ्येन शोचिषा। ऋ०वे० १०.११८.७¹; ऋ०वे० २.२५.५।
अदाभ्यो भुवनानि प्रचाकशत्‌। ऋ०वे० ४.५३.४¹।
अदायो वीरः शतमन्युर इन्द्रः। तै०सं० ४.६.४.२² देखें- नीचे अदयो।
अदारसृद्‌ भवत (अ०वे० भवतु) देव सोम। अ०वे० १.२०.१¹; तै०ब्रा० ३.७.५.१२¹; आप०श्रौ०सू० २.२०.६¹। प्रतीकः अदार सृत्‌। कौ०सू० २.३९;
१४.७।
अदाशूष्टरस्य वेदः.ऋ०वे० ८.८१.७³।
अदास्यन्न अग्न उत संगृणामि। अ०वे० ६.११९.१². देखें- आदित्सन्‌ वा, दास्यन्न अदास्यन्‌, धिप्स्न्यं वादास्यन्न
अदित (मै०सं० अदिता) एहि। वा०सं० ३.२७; ३८.२; तै०सं० १.६.३.१; मै०सं० ४.२.५, २७.१; ४.९.७, १२७.५; श०ब्रा० २.३.४.३४; १४.२.१.७;
तै०आर० ४.८.१; ५.७.१; शा०श्रौ०सू० २.१२.३; ४.८.१; ५.७.१; शा०श्रौ०सू० २.१२.३; ला०श्रौ०सू० ३.६.३; आप०श्रौ०सू० ६.३.८; १५.९.३।
अदितये स्वाहा। शा०गृ०सू० २.१४.४. देखें- अदित्यैः स्वाहा।
अदिता एहि। देखें- अदिता एहि।

अदितिः कामदुधा पप्रथाना। अ०वे० १२.१.६१²।
अदितिः केशान्‌ वपतु। अ०गृ०सू० १.१७.७¹; मा०गृ०सू० १.२.१.३¹; आ०म०पा० २.१.१² तुल०- अदितिः श्मश्रु अदिते केशान्‌।
अदितिः पात्व अंहसः। तै०सं० १.५.११.५³।
अदितिः पात्व अंहसः सदावृधा। ऋ०वे० ८.१८.६⁵।
अदितिः पान्तु मरुतः। अ०वे० ६.३.१², ४.२²।
अदितिः पाशं (मै०सं०।का०सं० । मा०श्रौ०सू०। पाशान्‌) प्र मुमोत्त्व एतम्‌ (मै०सं०। का०सं० एतान्‌) तै०सं० ३.१.४.४¹; मै०सं० १.२.१५, २६.२;
का०सं० ३०.८¹; आप०श्रौ०सू० ७.१७.५। प्रतीकः अदितिः पाशान्‌। मै०सं० ४.१४.४, २२०.१३; मा०श्रौ०सू० १.८.३.३६।
अदितिः पुत्रकाम्या। अ०वे० ६.८१.३²।
अदितिः प्रायणीयोऽपशुस्था न्युप्तः। का०सं० ३४.१४. देखें- अदितिर्‌ आसादितः।
अदितिं शीषर्णा। वा०सं० २५.२; तै०स०५.७.१३.१; मै०सं० ३.१५.२, १७८.६; का०सं० अ० १३.३।
अदितिं स दिशान्‌ देवीं देवतानाम्‌ ऋछतु (का०सं० । आप०श्रौ०सू०। स ऋछतु) यो मैतस्यै दिशोऽभिदासति। का०सं० ७.२; तै०ब्रा० ३.११.५.३;
आप०श्रौ०सू० ६.१८.३।
अदितिं नाम वचसा करामहे। अ०वे० ७.६.४.२; वा०सं० ९.५²; १८.३०²; तै०सं० १.७.७.१²; मै०सं० १.११.१²; १६१.८, का०सं० १३.१४; श०ब्रा०
५.१.४.४।
अदितिं मित्रं वरुणं सुजातान्‌। ऋ०वे० ६.५१.३²।
अदितिर्‌ अछिन्नपत्रा प्रिया (अछिन्नपत्रः प्रियो भी) देवानां प्रियेण धाम्ना प्रिये सदसि सीद। का०सं० १.११.(चतुर्थ।
अदितिर्‌ अधिपतिर्‌ (वा०सं०। तै०सं० । का०सं० । श०ब्रा० अधिपत्न्य्‌) आसीत्‌। वा०सं० १४.२९; तै०सं० ४.३.१०.१; मै०सं० २.८.६, ११०.९;
का०सं० १७.५; श०ब्रा० ८.४.३.७।
अदितिर्‌ अपश्‌ च बर्हिश्‌ च। मै०सं० १.९.२, १३२.१. तुल०- अदितिर्‌ वेद्या और मरुतोऽपश्‌।
अदितिरशनाछिन्नपत्रा मा०श्रौ०सू० १.२.३.२४।
अदितिर्‌ असि। वा०सं० ४.२१; तै०सं० १.२.५.१; मै०सं० १.२.४, १३.८; ३.२.६, २४.१७; का०सं० २.५; १६.१६; श०ब्रा० ३.३.१.२।
अदितिर्‌ असि विश्वधाया विश्वस्य भुवनस्य धर्त्री। वा०सं० १३.१८; तै०सं० ४.२.९.१; मै०सं० २.८.१४, ११७.१६; का०सं० ३९.३; श०ब्रा० ७.४.२.७। अदितिर्‌ अस्य अछिद्रपत्रा। आप०श्रौ०-सू० २.६.१।
अदितिर्‌ अस्य उब्भऽयतःशीर्षणी। वा०सं० ४.१९; तै०सं० १.२.४.२; ६.१.७.५; मै०सं० १.२.४, १३.४; ३.७.५; ८१.१९; का०सं० २.५; २४.३;
श०ब्रा० ३.२.४.१६।
अदितिर्‌ आसादितः। तै०सं० ४.४.९.१. देखें- अदितिः प्रायणीयो।
अदितिर्‌ इव त्वा सुपुत्रोपनिषदेयम्‌ इन्द्राणीवाविधवा। का०सं० १.१०; मा० श्रौ०सू० १.२.५.११. देखें- अगला।
अदितिर्‌ इव सुपुत्रा। तै०ब्रा० ३.५.१३.३; ५.७.१०², आप०श्रौ०सू० २.५.९².२.५.९². देखें- पूर्व।
अदितिर्‌ ऊत्या गमत्‌। ऋ०वे० ८.१८.७²; सा०वे० १.१०२²; तै०ब्रा० ३.७.१०.५; आप०श्रौ०सू० १४.२९.१²।
अदितिर्‌ जातम्‌ अदितिर्‌ जनित्वम्‌। ऋ०वे० १.८९.१०४; अ०वे० ७.६.१४; वा०सं० २५.२३४; मै०सं० ४.१४.४४; २२१.२, ऐ०ब्रा० ३.१३.१२; तै०आर० १.१३.२४; जैमि०उप०ब्रा० १.४१.४४; नि० ४.२३४।
अदितिर्‌ देवता। मै०सं० २.१३.२०, १६५.१६; तै०सं० ४.४.१०.१; का०सं० ७.२; ३९.१३; तै०ब्रा० ३.११.५.२; आप०श्रौ०सू० ६.१८.३; आप०श्रौ०सू० ६.१८.३।
अदितिर्‌ देवा गन्धर्वा मनुष्याः पितरोऽसूरास्‌ तेषां सर्वभूतानां माता मेदिनी (महा०नार०उप० मेदिनी पृथिवी) महती मही सावित्री गायत्री जगत्य उर्वी पृथ्वी बहुला विश्वा भूता कतमा काया सा सत्येत्य अमृतेति वसिष्ठाः। तै०आर० १०.२१.१; महा०नारा० उप० १३.७.१।
अदितिर्‌ द्यावा पृथिवी ऋतं महत्‌। ऋ०वे० १०.६६.४¹.
अदितिर्‌ घौर्‌ अदितिर्‌ अन्तरिक्षम्‌। ऋ०वे० १.८.९.१०¹; अ०वे० ७.६.१¹; वा०सं० २५.२३¹; मै०सं० ४.१४.४¹; २२.१; ऐ०ब्रा० ३.३१.९; तै०आर०
१.१३.२¹; आश्व० श्रौ०सू० ३.८.१; ५.१८.१२; जैमि० उप०ब्रा० १.४१.४¹; नि० १.१५; ४.२३¹य प्रतीकः अदितिर्‌ द्यौः। वै०सू० ६.११; कौ०सू० ५९.१८. तुल०- बृ०दे० ३.१२३।
अदितिर्‌ न उरूष्यतु। ऋ०वे० ८.४७.९¹; तै०सं० १.५.११.५¹; तै०ब्रा० ३.१.३.३।
अदितिर्‌ नक्तम्‌ अद्वयाः। ऋ०वे० ८.१८.६²।
अदितिर्‌ नो दिवा पशुम्‌। ऋ०वे० ८.१८.६¹।
अदितिर्‌ मध्या ददताम्‌। तै०सं० ३.५.६.२. देखें- वायुष्‌ टे मध्यं।
अदितिर्‌ माता स पिता स पुत्रः। ऋ०वे० १.८९.१०²; अ०वे० ७.६.१²; वा०सं० २५.२३²; मै०सं० १.१४.४²; २२१.१; ऐ०ब्रा० ३.३१.१० ऐ०ब्रा०
३.१.६.२७; तै०आर० १.य१३.२²; जैमि० उप०ब्रा० १.४१.४²; नि० ४.२३।
अदितिर्‌ मातास्य आन्तरिक्षान्‌ मा चेत्सीः। आश्व०श्रौ०सू० १.३.२२।
अदितिर्‌ मादित्यैः प्रतीच्या दिशः पातु। अ०वे० १८.३.२७¹।

अदितिर्‌ वेद्या। तै०आर० ३.८.१. देखें- नीचे अदितिर्‌ अपश्‌।
अदितिर्‌ ह्य अजनिष्ट। ऋ०वे० १०.७२.५¹.आश्व०श्रौ०सू० ३.८.१।
अदितिश्‌ च पृथिवी च। मै०सं० २.११.५, १४१३.११. देखें- पृथिवी च मेऽदितिश्‌।
अदितिश्‌ च मा इन्द्रश्‌ च मे। मै०सं० २.११.५, १४२.१३।
अदितिः शर्म यछतु। ऋ०वे० ६.७५.१२४, १७४.८.४७.९²; सा०वे० २.१२.१६४; वा०स० १७.४८४;२९.४९४, तै०सं० १.५.११.५²; ४.६.६.४४; मै०सं०
३.१६.३४; १८७.१; का०सं० अ० ६.१४. देखें- विश्वाहा शर्म यछतु।
अदितिः श्मश्रु वपतु। अ०वे० ६.६८.२¹; मा०गृ०सू० १.२१.१४। प्रतीकः अदितिः श्मश्रु। कौ०सू० ५३.१८. तुल०- अदितिः केशान्‌ और अदिते
केशान्‌। देखें- ऊहं भी। आ०ग०सू० १.१८.३।
अदितिः श्रपयान्‌ इति। वा०सं० ११.५९४; तै०सं० ४.१.५.४४; मैदसं० २.७.६४, ८१.६; ३.१.७, ९.१; का०सं० १६.५४; श०ब्रा० ६.५.२.२१।
अदितिष्‌ टे (तै०सं० । का०सं० । तै०आर०। आप०श्रौ०सू०। अदितिस्‌ ते) बिलं गृभ्णातु। का०सं० । आप०श्रौ०सू० गृह्णातु; तै०आर० गृह्णातु पांक्तेन छन्दसा; तै०सं० गृह्णातु पांक्तेन छन्दसाङ्गिरस्वत्‌) वा०सं० ११.५९; तै०सं० ४.१.५.४; मै०सं० २.७.६, ८१.४; ३.१.७, ८.२०; का०सं० १६.५; १९.६;
श०ब्रा० ६.५.२.२०; तै०आर० ४.२.६; आप०श्रौ०सू० १६.३.४; १६.५.३। प्रतीकः अतिदिष्‌ टे बिलम्‌ मा०श्रौ०सू० ६.१.२; अदितिष्‌ टे। का०श्रौ० सू० १६.४.३।
अदितिष्‌ ट्‌वा (तै०सं० । का०सं० । अदितिस्‌ त्वा० देवी विश्वदेव्यावती (मै०सं० ०देव्यावती) पृथिव्याः सधस्थे अङ्गिरस्वत्‌ (तै०सं०
अङ्गिरस्वत्‌) खनत्व्‌ अवट। वा०सं० ११.६१; तै०सं० ४.१.६.१; मै०सं० २.७.६, ८१.९; ३.१.८, ९.१८; ४.९.१, १२१.११; का०सं० १६.६; श०ब्रा० ६.५.४.३।
प्रतीकः अदितिस्‌ त्वा देवी विश्वदेव्यावती। का०सं० १९.७; अदितिस्‌ त्वा देवी। आप०श्रौ०सू० १६.५.८; मा०श्रौ०सू० ६.१.२; अदितिष्‌ ट्‌वा। (तै०सं० अदितिस्‌ त्वा) तै०सं० ५.१.७.१; का०श्रौ०सू० १६.४.९।
अदितिष्‌ षोडशम्‌। का०सं० १४.४ (तृतीयांश।
अदितिः षोडशाक्षरया षोडषं मासम्‌ उदजयत्‌। मै०सं० १.११.१० (इत्यादि); १७८.८; १७३.१. तुल०- ’अदित्यैः षोडशाक्षराय‘ इत्यादि और अगले
दो।
अदितिः षोडषाक्षराम्‌। मै०सं० १.११.१०, १७१.१८. देखें- नीचे पूर्व।
अदितिः षोडषाक्षरेण (वा०सं० षोल) षोडषं (वा०सं० का०षोल०) स्तोमम्‌ उदजयत्‌। वा०सं० ९.३४; वा०सं० १०.६.४; तै०सं० १.७.११.२।
अदितिस्‌ ते कक्षां बध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनुक्तस्यनिराकरणाय ब्राह्मणे ब्रह्मवर्चशाय हिर०गृ०सू० १.४.६।
अदितिस्‌ ते विलां इत्यादि। देखें-अदितिष्‌ टे बिलां।
अदितिस्‌ त्वा इत्यादि। देखें- अदितिष्‌ ट्‌वा।
अदितिस्‌ सदोहविर्धानाभ्याम्‌। का०सं० ९.१०. देखें- मरुतः सदो
¹⁰।
अदितिः सर्वम्‌। नि० १.१५। सम्भवतः कोई उद्धरण है ही नहीं।
अदितिः सिन्धुः पृथिवी उत द्यौः। ऋ०वे० १.९४.१६४; ९५.११४; ९६.९४; ९८.३४; १००.१९४; १०१.११४; १०२.११४, १०८.१३४; १०९.८४.११०.९४;
१११.५४; ११२.२५४; ११३.२०४; ११४.५४; ११५.६४; ९.९७.५८४; आर०सं० १.५४; वा०सं० ३३.४२४; ३४.३०४; मै०सं० ४.१२.४४ (इत्यादि) १८७.६.८; ४.१४.४४; २२०.१२; का०सं० १२.१४४ (इत्यादि); ऐ०ब्रा० १.२१.१९; तै०ब्रा० २.८.७.२४; तै०आर० ४.४२.३४।
अदितेः पुत्रो भुवनानि विश्वा। अ०वे० १३.२.९४।
अदिते केशान्‌ (केशश्मश्रु) वप। पार०गृ०सू० २.१.६,७. देखें- अदितिः केशान्‌ और अदितिःश्मश्रु।
अदितिऽनु मन्यस्व। तै०सं० २.३.१.२; मै०सं० मा०श्रौ०सू० ५.१.८; गौ०गृ०सू० १.३.१ देखें- ११); खा०गृ०सू० १.२.१७; हिर०गृ०सू० १.२.८;
आप०गृ०सू० १.२.३.(उह के साथ, अन्व अमांस्थाः १.२.८) प्रतीकः अदितेऽनु। कर्म प्र० १.९.६।
अदिते मित्र वरुणोत मृड। ऋ०वे० २.२७.१४¹।
अदितेर्‌ गर्भं भुवनस्य गोपाम्‌। मै०सं० ४.१३.२²; २००.३; का०सं० १५.१३²; तै०ब्रा० ३.६.२.१²।
अदितेर्‌ दक्षो अजायत। ऋ०वे० १०.७२.४¹।
अदितेर्‌ भागोऽसिः देखें-’आदित्या‘ इत्यादि।
अदितेर्‌ हस्तां स्रुचम्‌ एतां द्वितीयाम्‌। अ०वे० ११.१.२४¹ प्रतीकः- अदितेर्‌ हस्ताम्‌। कौ०सू० ६२.१।
आदित्या अहं देवयज्यय। प्रतिष्ठां गमेयम्‌। का०सं० ५.१; ३२.१।
आदित्या उष्णीषम्‌ असि। मै०सं० ४.९.७, १२७.८; तै०आर० ४.८.२; ५.७.२; आप०श्रौ०सू० १५.९.५; (मा०श्रौ०सू० ४.३.५. देखें- अदित्यै
(अदित्या) रस्नासि और इन्द्राण्या उष्णी०।
आदित्याः (वा०सं०। अदित्यै) पञ्चमी। वा०सं० २५.४; मै०सं० ३.१५.४, १७८.१२।
आदित्याः (वा०सं०। तै०सं० । का०सं० अ०। अदित्यैः) पाजस्यम्‌। वा०सं० २५.८; तै०सं० ५.७.१६.१; मै०सं० ३.१५.७ १७९.११; का०सं० अ०
१३.६।
आदित्याः पुत्रं नाथकाम उप यामि भीतः। अ०वे० १३.२.३७²।
आदित्या द्वादशी। का०सं० अ० १३.१२. देखें- ’अदित्यै‘ इत्यादि।
आदित्या (वा०सं०। अदित्यै) भसत्‌। वा०सं० २५.८; मै०सं० ३.१५.७, १७९.११।
आदित्या (वा०स० तै०सं० श०ब०। अदित्यै; वा सं० का०। अदितेर्‌) भागोऽसि। वा०सं० १४.२५; वा०सं० का० १५.८.४; तै०सं० ४.३.९.१;
५.३.४.३; मै०सं० २.८.५, १०९.१३; का०सं० १७.४; २१.१; श०ब्रा० ८.४.२.९; मा०श्रौ०सू० ६.२.१।
आदित्या यत्‌ तन्वः संबभूव। अ०वे० ३.२२.१²।
आदित्या रस्नांसिः देखें-। ’अदित्यै‘ इत्यादि।
आदित्या व उपस्थे सादयामि। मै०सं० १.१.५, ३.७; ४.१.५, ७,१.३; मा०श्रौ०सू० १.२.१.४२. देखें- नीचे ’अदित्यास्‌ त्वोपस्थे‘ इत्यादि।
आदित्यास्‌ त्वग्‌ असि। वा०सं० १.१४.१९; ४.३०; तै०सं० १.१.५.१; ६.१; मै०सं० १.१.६, ३.११ (इत्यादि) १.१.७ (इत्यादि) ४.२.३; ४.१.६, ८.१;
४.१.७, ९.४; का०सं० १.५.६; २.६, ७; ३.१; २४.६; २६.२; ३१.४.५; श०ब्रा० १.१.४.५; २.१.१४; ३.३.४.१; तै०ब्रा० ३.२.५.५.६.१; आप०श्रौ०सू० १.१९.४; मा०श्रौ०सू० १.२.२.५; ७, २.१.४.२०; २.४.३४। प्रतीकः अदित्यास्‌ त्वक्‌। का०श्रौ०सू० २.४.३; ७.९.६।
आदित्यास्‌ त्वा पृष्ठे सादयामि। वा०सं० १४.५; मै०सं० १.१.२, २.४; २.८.१; १०७.५; ४.१.२, ४.३; क०सं० १७.१; २०.१०; श०ब्रा० ८.२.१.१०।
आदित्यास्‌ त्वा मूर्धन्न आजिघर्मि देवयजने पृथिव्याः। वा०सं० ४.२२; श०ब्रा० ३.३.१.४। प्रतीकः अदित्यास्‌ त्वा। का०सं० ७.६.१८. देखें-
’पृथिव्यास्‌ त्वा‘ इत्यादि।
आदित्यास्‌ त्वोपस्थे सादयामि। तै०सं० १.१.४.२; मै०सं० ४.१.१३, १८.५; तै०ब्रा० ३.२.४.७; आप०श्रौ०सू० १.५.२; १८.५; मा०श्रौ०सू० १.१.१.५०. देखें- आदित्या व और पृथिव्यास्‌ त्वा्‌ नाभौ सा लयाम्य।
आदित्याः (वा०सं०। श०ब्रा०। का०श्रौ०सू०। आदित्यै) सद (मै०सं० सदा) आसीद। वा०सं० ४.३०; तै०सं० १.२.८.१; १०.१; ३.४.२; ६.१.११.२; ३.२.४; मै०सं० १.२.६, १५.६; १.२१३, २२.१२; ३.७.८, ८६.५; ८.९.१; ११३.११; श०ब्रा० ३.३.४.१; आप०श्रौ०सू० ०.२७.१०; मा०श्रौ०सू० २.१.४.२१; २.४.३५। प्रतीकः अदित्यैः सदः। का०श्रौ०सू० ७.९७. देखें- अगला।
आदित्याः सदने सीद। का०सं० २.६.७; ३.१; २४.६; २६.२. देखें- पूर्व
आदित्या सदोऽसि। तै०सं० १.२.८१; १०,१०; ३.४.२; ६.१.११.२; ३.२.४; आप०श्रौ०सू० १०.२७.१०।
आदित्याः स्कम्भोऽसि। मै०सं० १.१.७, ४.४; ४.१.७, ९.७; मा०श्रौ०सू० १.२.२.२७. देखें- दिव स्कम्भनिर्‌।
आदित्यै त्रयौ रोहितैताः। तै०सं० ५.६.१८.१; का०सं० अ० ९.८.१।
आदित्यै त्वा। का०सं० ३०.५.(द्वितीयांश)।
आदित्यै त्वा चतुखध्नौ। का०सं० ३०.४.(चतुर्थांश में) मा०श्रौ०सू० ७.२.६ (द्वितीयांश) मा०श्रौ०सू० का पठन दोषपूर्ण है।
आदित्यै द्वादशी। तै०सं० ५.७.२२.१. देखें- ’अदित्या‘ इत्यादि।
आदित्यै पञ्चमी। देखें- ’अदित्याः‘ इत्यादि।
आदित्यै पाजस्यम्‌। देखें ’अदित्याः‘ इत्यादि।
आदित्यै भसत। देखें- ’अदित्या‘ इत्यादि
आदित्यै भागोऽसि। देखें- ’अदित्या‘ इत्यादि।
आदित्यै मह्यै स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.१; मै०सं० ३.१२.५, १६२.१; का०सं० अ० ३.५; श०ब्रा० १३.१.८.४; तै०ब्रा० ३.८.११.२।
आदित्यै (मै०सं०। का०सं० । मा०सू०। अदित्या० रस्नासि। वा०सं० १.३०; ११.५९.३४.१.३; तै०सं० १.१.२.२; ४.१.५.४; मै०सं० १.१.२; २.२;
१.१.३, २.७; २.७.६, ८१.३; ३.१.७, ८.१९; ४.१.२, ३.१४; ४.९.७, १२७.५; का०सं० १.२; १६.५; १९.६; ३१.१; श०ब्रा० १.३.१.१५; ६.५.२.१३; १४.२.१.६,८; तै०ब्रा० ३.२.२.७; तै०आर० ४.८.१; ५.७.१; आप०श्रौ०सू० १.४.१०; १२; १२.७; १५.९.३; १६.५.१; मा०श्रौ०सू० १.१.१.४१; ३.१७, ४.३.९; ६.१.२। प्रतीकः अदित्यै रस्ना। का०श्रौ०सू० २.७.२; १६.३.३०; २६.५.३. तुल०- अदित्या उष्णीषम्‌।
आदित्यै विष्णुपत्न्यै चरुम्‌। (का०सं० चरवः) वा०सं० २९.६०; तै०सं० ७५.४.१४.१; मै०सं० ३.१५.१०, १८०.१४; का०सं० अ० ५.१०।
आदित्यै व्युन्दनम्‌ असि। वा०सं० २.२; श०ब्रा० १.३.३.४। प्रतीकः आदित्यै व्युन्दनम्‌। का०श्रौ०सू० २.७.२०।
आदित्यै षोडशाक्षराय छन्दसे स्वाहा। मै०सं० १.११.१०, १७३.१०. देखें- नीचे ’अदितिः षोडशाक्षराया‘ इत्यादि।
आदित्यै सद इत्यादि। देखें- ’आदित्यैः‘ इत्यादि।
आदित्यै सुमृडीकायै (वा०सं० का० सुमृलीकायै) स्वाहा। वा०सं० २२.२०; वा०सं० का० २४.२६.२८; तै०सं० ७.३.१५.१; मै०सं० ३.१२.५, १६२.२;
का०सं० अ० ३.५; श०ब्रा० १३१.८.४; तै०ब्रा० ३.८.११.२।
आदित्यै स्वाहा। वा०सं० २२.२०; तै०सं० ७.३.१५.१; मै०सं० ३.१२.५२; १६२.१; का०सं० अ० ३.५; श०ब्रा० १३.१.८.४; तै०ब्रा० ३.१.४.५;
८.११.२. देखें- अदितये स्वाहा।
आदित्यै हंससाचिः। तै०सं० ५.५.२०.१; का०सं० अ० ७.१०।
अदित्सन्तं चिद्‌ आघृणे। ऋ०वे० ६.५३.३¹।
अदित्सन्तं दापयति (तै०सं० । मै०सं०। दापयतु) प्रजानन्‌। वा०सं० ९.२४⁵; तै०सं० १.७.१०.१⁵; मै०सं० १.११.४³; १६५.६; का०सं० १४.२³;
श०ब्रा० ५.२.२.६⁵. देखें- उतादित्सन्तं।
अदित्सन्‌ चा संजगर जनेभ्यः। तै०आर० २.४.१². देखें- नीचे अदास्यन्न।
अदिद्युतत्‌ स्व्‌ अपाको विभावा। ऋ०वे० ६.११.४¹; मै०सं० ४.१४.१५¹; २४१.४ देखें- ’अचिक्रदत्‌ स्वपा‘ इत्यादि।

अदिक्षिष्टायं ब्राह्मणः (आप०श्रौ०सू० ब्राह्मणोऽसाव्‌ अमुष्य पुरोऽमुस्य पौत्रौऽमुष्य नप्ताऽमुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ता) तै०सं० ६.१.४.३, आप०श्रौ०सू० १०.११.५. देखें- मा०श्रौ०सू० २.१.३.२३ और देखें- दीक्षितो।
अदिधयुर दाशराज्ञे वृतासः। ऋ०वे० ७.३३.५²।
अदीनाः स्याम शरदः शतम्‌। वा०सं० ३६.२४⁷, मै०ज्ञ० १.२२.११⁷।
अदीव्यन्न ऋणं यद्‌ अहं चकार। तै०ब्रा० ३.७.१२.३¹. देखें- यद्‌ अदीव्यन्न और यद्‌ दैव्यम्‌।
अदुःखम्‌ (संहितोपनिषद्‌ ब्राह्मण अतृप्तं) कुर्वन्न अमृतं संप्रयछन्‌। वि०स्मृ०३०.४७²; वासि० ध०शा० २.१०²; संहितोपनिषद्‌ ब्राह्मण ३²; नि०
२.४². देखें- महा०भा० १.७६.६३।
अदुःखो दुःखचक्षुर इव। तै०आर० १.३.४¹।
अदुः प्रजां बहुलं पशून नः। अ०वे० सं० ११.१.१७³।
अदुग्धा इव धेनवः.ऋ०वे० ७.३२.२२²; अ०वे० २०.१२१.१²; सा०वे० १.२३३²; २.३०²; वा०सं० २७.३५²; तै०सं० २.४.१४.२; मै०सं० २.१३.९²;
१५८.१४; का०सं० ३९.१२²; आप०श्रौ०सू० १७.८.४²; १९.२२.१६²; मा०श्रौ०सू० ५.२.३.८², १२²; शिर०उप० ४²।
अदुर्मङ्गलीः (अ०वे० ०ली) पतिलोकम्‌ आ विश। (अ०वे० विशेमम्‌)। ऋ०वे० १०.८५.४३³; अ०वे० १४.२.४०³; सा०म०ब्रा० १.२.१८⁵;
आ०म०पा० १.११.५०³।
अदुश्‌ टे देवाः पुत्रम्‌। अ०वे० ५.२५.९³।
अदुहन्न इत्‌ पीयूषम्‌। अ०वे० २०.१३१.२१।
अदृंहथाः शर्कराभिस्‌ त्रिष्टपि (मा०श्रौ०सू० त्रिभृष्टिभिः) का०सं० ७.१२४; आप०श्रौ०सू० ५.९.११³; मा०श्रौ०सू० १.५.२.१५¹।
अदृंहद घावा पृथिवी बलेन। अ०वे० १३.१.६४; तै०ब्रा० २.५.२.३४।
अदृप्तक्रतुम्‌ अरतिं युवत्योः। ऋ०वे० ६.४९.२²।
अदृप्तक्रतुर अवातः। ऋ०वे० ८.७९.७²।
अदृपत्यता मनसा रेवद्‌ आशाथे। ऋ०वे० १.१५१.८४।
अदृशन्‌ त्रावरोहन्तम्ष नील०उप० १०¹. देखें- असौ यो अवसपात और देखें- अपश्यं त्वा०।
अदृश्यमानो बहुधा वि जायते। अ०वे० १०.८.१३². देखें- अजायमानो।
अदृश्रन्न अस्य इत्यादि। देखें- ’अदृश्रम‘ इत्यादि।
अदृश्रन्न उदहार्यः। वा०सं० १६.७४; तै०सं० ४.५.१.३४. देखें- उत त्वोद्‌० और उतैनम्‌ उद०।
अदृश्रम्‌ (अ०वे० १३.२.१८¹; आर०सं०।मै०सं० का०सं० । मा० श्रौ०सू०। अदृश्रन्न) अस्य केतवः। ऋ०वे० १.५०.३¹; अ०वे० १३.२.१८¹;
२०.४७.१५¹.आर० सं० ५.८¹; वा०सं० ८.४०¹; मै०सं० १.३.३३¹; ४१.७; का०सं० ४.११¹; श०ब्रा० ४.५.४.११¹; आप०श्रौ०सू० ६१.१२.१; मा०श्रौ०सू० ७.२.२। प्रतीकः अदृश्रम्‌ का०श्रौ०सू० १२.३.२।
अदृष्टाः किं चनेह वः। ऋ०वे० १.१९१.७³।
अदृष्टान्‌ सर्वात्र्‌ जम्भयन्‌। ऋ०वे० १.१९१.८³. देखें- दृष्टम्‌ अदृष्टम्‌, विश्वदृष्टो और अस्या दृष्टान्‌
अदृष्टान्‌ हन्त्य आयती। ऋ०वे० १.१९१.२¹।
अदृष्टा विश्वदृष्टाः। ऋ०वे० १.१९१.५⁵, ६³।
अदृष्टो दृष्टम्‌ आभर। सा०मं०पा० २.४.१२³।
अदेदिष्ट वृत्रहा गोपतिर्‌ गाः। ऋ०वे० ३.३१.२१¹।
अदेव इन्द्र युधये चिकेतति। ऋ०वे० १०.३८.३²
अदेव ईशे पुरुहूत योतोः। ऋ०वे० ६.१८.११४।
अदेवः पूर्तम्‌ आदते। ऋ०वे० ८.४६.२१²।
अदेवं कं चिद्‌ अत्रिणम्‌। ऋ०वे०९.१०.५.६².सा०वे० २.९६३²।
अदेवत्राद्‌ अराधसः। ऋ०वे० ५.६१.६³।
अदेवयुं विदथे देवयुभिः। ऋ०वे० ७.९३.५³।
अदेवयून्‌ तन्वा शूशुजानाम्‌। ऋ०वे० १०.२७.३²।
अदेवः संश्‌ चिकीर्षति। अ०वे० ५.८.३²।
अदेवा देववत्तरम्‌। आ०म०पा० २.२२.१०². देखें- मायादेवा।
अदेवाद्‌ देवः प्रचता गुहा यन्‌। ऋ०वे० १०.१२४.२¹।
अदेवानि ह्वरांसि च। ऋ०वे० ६.४८.१०४; सा०वे० २.९७४४।
अदेविर्‌ अग्ने अरातीः। ऋ०वे० ८.११.३⁵।
अदेवृधन्य अपतिघ्नीहैधि। अ०वे० १४.२.१८¹।
अदेवेन मनसा यो रिषण्यति। ऋ०वे० २.२३.१२¹; का०सं० ४.१६¹।

अदेवो अभिमन्यते। अ०वे० ६.६.१²।
अदेवो यद्‌ अभ्य औहिष्ट देवान्‌। ऋ०वे० ६.१७.८³।
अदो गिरिभ्यो अभि यत्‌ प्रधावसि। तै०ब्रा० २.५.६.४¹. तुल०- नीचे अदो यद्‌ अवधावति।
अदो देवी (का०सं० देवी) प्रथमाना पृथग्‌ यत्‌ का०सं० ७.१२¹; आप०श्रौ०सू० ५.९.११¹. देखें- अतो देवी और अदो यद्‌ देवि।
अदो म आगछतु। आप०श्रौ०सू० ४.१२.६; १३.१६.१०. देखें- एक छो़डकर अगला।
अदोमदम्‌ अन्नाम्‌ अद्धि प्रसूतः। अ०वे० ६.६३.१४. देखें- नीचे अथा जीवः।
अदो मागछतु। मै०सं० १.४.१, ४८.७; का०सं० ५.३; मा०श्रौ०सू० १.४.२.२२; आप०श्रौ०सू० ४.१३.८. देखें- किन्तु एक पूर्व।
अदो मागम्यात्‌। मै०सं० १.४.१, ४८.७, मा०श्रौ०सू० १.४.२.२२।
अदो मा मा हासिष्ट। आप०श्रौ०सू० ६.२०.२. तुल०- मा मा हासिष्ट।
अदो यत्‌ ते हृदि श्रितम्‌। अ०वे० ६.१८.३¹।
अदो यद्‌ अवधावति। अ०वे० २.३.१¹। प्रतीकः अदो यत्‌। कौ०सू० २५.६. देखें- अदो गिरिभ्यो, अभी ये के और असौ योऽवसर्पति।
अदो यद्‌ अवरोचेत। अ०वे० ३.७.३¹।
अदो यद्‌ दारु प्लवते। ऋ०वे० १०.१५५.३¹।
अदो यद्‌ देवि प्रथमाना पुरस्तात्‌। अ०वे० १२.१.५५¹. देखें- नीचे अदो देवी।
अदो यद्‌ ब्रह्म विलवम्‌। तै०आर० १.२७.६¹।
अद्धातिर्‌ यस्य पश्यति। अ०वे० ६.७६.२³।
अद्धा देव महान्‌ असि। ऋ०वे० ८.१०१.११; अ०वे० २०.५८.३४; वा०सं० ३३.३९४. देखें- त्वम्‌ आदित्य महाँ और मह्ना देव।
अद्धि श०ब्रा० १.७.२.१७।
अद्धि तृणम्‌ अघ्न्ये विश्वदानीम्‌। ऋ०वे० १.१६४.४०³; अ०वे० ७.७३.१³; ९.१०.२०³; का०श्रौ०सू० २५.१.१९³; आप०श्रौ०सू० ९.५³; १५.१२.३; नि०
११.४४³. देखें- नीचे अत्तु तृणानि।
अद्धि त्वं देव प्रयता हवींषि। ऋ०वे० १०.१५.१२४; अ०वे० १८.३.४२४; ४.६५४; वा०सं० १९.६६४; तै०सं० २.६.१२.५४।