अग्नेर् उञ्ञितिम् अनूञ्ञेषम्। मा०श्रौ०सू० १.४.२.१६. देखें- नीचे अग्नेर् अहम् उञ्ञितिम्।
अग्नेर् एकं प्रियतमं बभूव। अ०वे० ५.२८.६²।
अग्ने रेजन्ते अससन्तो अजराः। ऋ०वे० १.१४३.३४।
अग्ने रेतश् चन्द्रम हिरण्यम्। तै०ब्रा० १.२.१.४¹; आप० श्रौ०सू० ५.२.१¹. देखें- अग्नेः प्रजातम्।
अग्नेर् एधते जरिताभिष्टौ। ऋ०वे० १०.६.१²; मै०सं० ४.४.१५²; २४१.२।
अग्नेर् गव्यूतिर् घृत आ निषात्ता। ऋ०वे० १०.८०.६४।
अग्नेर् गायत्र्य अभवत् सयुग्वा। ऋ०वे० १०.१३०.४¹; ऐ०ब्रा० ८.६.७।
अग्नेर् घासो अपां गर्भः। अ०वे० ८.७.८¹।
अग्नेर् घोरस्य मन्युना। अ०वे० ७.७०.५³. देखें- अग्नेर देवस्य।
अग्नेर् जनित्रम् असि। वा०सं० ५.२; तै०सं० १.३.७.१; ६.३.५.२; मै०सं० १.२.७, १६.७; ३.९.५, १२१.५; का०सं० ३.४; २६.७; श०ब्रा० ३.४.१.२०;
आप०श्रौ०सू० ७.१२.१२; मा०श्रौ०सू० १.७.१.३९। प्रतीकः अग्नेर् जनित्रम्। का० सं ५.१.२८।
अग्नेर् जातम् अधि जातवेदसः। अ०वे० १९.४५.३²।
अग्नेर् जिह्वाम् अभि (मै०सं० जिह्वाभि (पाद-पाठ जिह्वां अभि), अ०वे० । का०सं० । जिह्वयाभि) गृणीताम् (अ०वे० गृणत) अ०वे० ५.२७.९²; वा०सं०२७.१८²; तै०सं० ४.१.८.२²; मै०सं० २.१२.६²; १५०.१२; का०सं० १८.१७²।
अग्नेर् जिह्वासि वाचो विसर्जनम्। मै०सं० १.१०६, ३.१३; १.४.१०, ५८.५; ४.१.६, ८.४। प्रतीकः अग्नेर् जिह्वासि। मा० श्रौ०सू० १.२.२.११. देखें- अग्नेस् तनूर असि वाचो।
अग्नेर् जिह्वासि सुहूर (वा०सं०का०। तै०सं० । तै०ब्रा० । सुभूर, का०सं० सुपूर्) देवेभ्यः (तै०सं० तै०ब्रा० । देवानाम्) वा०सं० १.३०;
वा०सं०का० १.१०.३; तै०सं० १.१.१०.३; का०सं० १.१०; तै०ब्रा० ३.३.४.३; श०ब्रा० १.३.१.१९; शा०श्रौ०सू० ४.८.१। प्रतीकः अग्नेर्
जिह्वासि। आप० श्रौ०सू० २.६.५।
अग्नेर् ज्योतिर निचाय्य। वा०सं० ११.१.³, ११³; श०ब्रा० ६.३.१.१३;४१;श्वे०उप०२.१.² देखें- अग्निं ज्योतिर्।
अग्नेर् देवस्य मन्युना (तै०ब्रा० ब्रह्मणा) अ०वे० ७.७०.४³; तै०ब्रा० २.४.२.३³. देखें- अग्नेर् घोरस्य।
अग्नेर् देवस्योर्व अन्तरिक्षम्। अ०वे० १२.१.२०²।
अग्नेर् धामानि विभूता पुरुत्रा। ऋ०वे० १०.८०.४४; तै०सं० २.२.१२.६४।
अग्नेर् धामोपेहि। मै०सं० १.३.३६,४३,३. देखें- अग्ने पाठ और अग्ने प्रियं।
अग्नेर् भस्मासि। वा०सं० १२.४६; वा०सं० का० ५.४.४; तै०सं० १.२.१२.३; ४.२.४.१; मै०सं० १.२.८.१८.८; २.७.११;८९.६; ३.२.३, १८.१०; ३.८.५,
१०१.१०; का०सं० १६.११; श०ब्रा० ७.१.१.११; तै०ब्रा० १.२.१.१७; आप० श्रौ०सू० ५.९.६; ७.६.१; १६.१४.१; १९.११.७; मा०श्रौ०सू० १.७.३.३५; ६.१.५; वासु० उप० ४। प्रतीकः अग्नेर् भस्म। का०श्रौ०सू० १७.१.६. देखें- इति भस्म।
अग्नेर् भाग स्थ। अ०वे० १०.५.७।
अग्नेर् भागोऽसि दीक्षाया अधिपत्यम्। वा०सं० १४.२४; तै०सं० ४.३.९.१; मै०सं० २.८.५, १०९.९; ३.२.१०, ३१.४; का०सं० १७.४; २०.१२
(द्वितीयांश) २१.१; श०ब्रा० ८.४.२.३। प्रतीकः अग्नेर् भागोऽसि। तै०सं० ५.३.४.१; आप०श्रौ०सू० १७.२.९; मा०श्रौ०सू० ६.२.१; अग्नेर् भागः। का०श्रौ० सू० १७.१०.११।
अग्नेर् भामम् मरुताम् ओज ईमहे। ऋ०वे० ३.२६.६²
अग्नेर् भ्राजन्ते अर्चयः। ऋ०वे० १.४४.१२४।
अग्नेर् भ्राजसा सूर्यस्य वर्चसा। वा०सं०३५.३; श०ब्रा० १३.८.२.६. देखें- ’अग्नेस् तेजसा‘ इत्यादि।
अग्नेर् मन्वे प्रथमस्य प्रचेतसः (मै०सं० प्रथमस्यामृतानाम्) अ०वे० ४.२३.१¹; तै०सं० ४.७.१५.१; मै०सं० ३.१६.५¹; १९०.६; का०सं० २२.१५¹;
तै०ब्रा० ३.९.१६.४; आप०श्रौ०सू० २०.२३.४। प्रतीकः अग्नेर् मन्वे। वै०सू० २.११; मा०श्रौ०सू० १.५.५.५; मा०गृ०सू० १.५.५; २३.१८; २.६.५; वृ०हा० सं० ८.२३२.मृगार नाम दिया है। मृगारसूक्तानि और मृगाराणि। कौ०सू० ९.१; २७.३४; ब०ध०सू० ४.७.५।
अग्नेर् यः क्षत्रिये विद्वान्। अ०वे० ६.७६.४³।
अग्नेर् यान्य असि। तै०सं० ४.४.६.२; मै०सं० २.८.१३, ११६.१८; का०सं० २२.५; आप०श्रौ०सू०१६.२४.८; मा०श्रौ०सू० ६.१.८ तुल०- अग्नेर्
अग्नेयान्य असि।
अग्नेर् वनस्पतेर् इन्द्रस्य वसुमतो रूद्रवतो आदित्यवत ऋभमतो विभुमतो वाजवतो बृहस्पतिमतो विश्वदेव्यावतः सोमस्यो ञ्ञितिम्। का०श्रौ०सू०
१०.७.१४ देखें- ’अग्नेर् वनस्पतिर्‘ इत्यादि।
अग्नेर् वयं प्रथम स्यामृतानाम्। ऋ०वे० १.२४.२¹; ऐ०ब्रा० ७.१६.४; शा०श्रौ०सू० १५.२२।
अग्नेर् वर्म परि गोभिर् व्ययस्व। ऋ०वे० १०.१६.७¹; अ०वे० १८.२.५८¹; तै०आर० ६.१.४¹; आप०गृ०सू० ४.३.२०। प्रतीकः अग्नेर् वर्म। शा०श्रौ०सू० ४.१४.१७; कौ०सू० ८१.२५।
अग्नेर् वसुवने वसुधेयस्य वेतु वौझक् (आश्व०श्रौ०सू० वौझक् के बिना) श०ब्रा० २.२.३.२५; आश्व०श्रौ०सू० २.८.१४ देखें- नीचे अग्ना उ।
अग्नेर् वस् तेजसा (आप०श्रौ०सू०तेजिष्ठेन तेजसा) देवताभिर् गृह्णामि। का०सू० ३९.१; आप०श्रौ०सू० १६.३२.५।
अग्नेर् वस् तेजिष्ठेन तेजसा निष् टपानि तै०सं० १.१.१०.१ तै०ब्रा० ३.३.१.१; आप०श्रौ०सू० २.४.१०।
अग्नेर् वातस्य ध्राज्या। अ०वे० ३.१.५²; २.३³।
अग्नेर् वातान् मधुकशा हि जज्ञे। अ०वे० ९.१.१²; ३³,१०³।
अग्नेर् वा पाहि जिह्वया यजत्र। ऋ०वे० ३.३५.१०²।
अग्नेर् वाम् अपन्न गृहस्य सदसि सादयामि। तै०सं० १.१.१३.३; तै०ब्रा० ३.३.९.८; आप०श्रौ०सू० ३.८.४ देखें- अग्नेर् वो।
अग्नेर् वासोऽसि। शा०गृ०सू० १.९.१५।
अग्नेर् विश्वाः समिधो देवयानीः।ऋ०वे० १०.५१.२४।
अग्नेर् वैश्वानराद् अधि। अ०वे० ८.२.२७४;७.१६।
अग्नेर् वोऽपन्नगृहस्य सदसि सादयामि। वा०सं०६.२४; तै०सं० १.३.१२.१; मै०सं० १.३.१, २९.१; का०सं० ३.९; श०ब्रा० ३.९.२.१३; आप०
श्रौ०सू० ११.२०.१३; मा० श्रौ०सू० २.२.५.१५। प्रतीकः अग्नेर् वः। का०श्रौ०सू० ८.९.११. देखें- अग्नेर् वाम्।
अग्नेर् व्रतानि पूर्व्या महानि। ऋ०वे० ७.६.२४।
अग्नेर् होतुः प्रिया धामानि। आश्व०श्रौ०सू० १.६.५. तुल०- अयाड् अग्नेः।
अग्नेर् होत्रेण प्र णुदे सपत्नान्। अ०वे० ९.२.६³.
अग्ने वत्सं न स्वासरेषु धेनवः। ऋ०वे० २.२.२²।
अग्ने वन्दे तव श्रियम्। ऋ०वे० ५.२८.४²।
अग्ने वन्य (तै०सं० अग्ने के बिना) तै०सं० ५.५.९.१; मै०सं० २.१३.१२, १६२.७; का०सं० ४०.३।
अग्ने वरेष्यं कुरु। ऋ०वे० ६.१६.३३³।
अग्ने वर्चस्वन् देखें- अग्ने वर्चस्विन्।
अग्ने वर्चस्विनं कुरु। अ०वे० ३.२२.३⁵।
अग्ने वर्चस्विन् (वा०सं०काण्व। वर्चस्वन्) वर्चस्वांस् (शा०श्रौ०सू० वर्चस्वी) त्वं देवेष्व असि वर्चस्वान् (शा०श्रौ०सू० वर्चस्वय) अहं मनुष्येषु
भूयासम्। वा०सं० ८.३८; वा०सं०का० ८.१२.१; १३.१; श०ब्रा० ४.५.४.१२; शा०श्रौ०सू० १०.२.६। प्रतीकः अग्ने वर्चस्विन्। का० श्रौ०सू० १२.३.६।
अग्ने वसु विधते राजनि त्वे। ऋ०वे० ६.१.१३४; तै०ब्रा० ३.६.१०.५४; मै०सं० ४.१३.६४; २०७.१६; का०सं० १८.२०४।
अग्ने वस्तोर् उतोषसः। ऋ०वे० १.७९.६²; सा०वे० २.९१३²; वा०सं० १५.३७²; तै०सं० ४.४.४.५²; मै०सं० २.१३.८²; १५७.१३; का०सं० ३९.१५²।
अग्ने वह्ने शुन्धस्व। अप-श्रौ०सू० ६.३.४। प्रतीकः अग्ने वह्ने। मा० श्रौ०सू० १.६.१.९।
अग्ने वह्ने स्वदितं नस् तनये पितुं पच। आप०श्रौ०सू० ४.१६.५।
अग्ने वाजजिद् वाजं त्वां सरिष्यन्त वाजजितं सं मार्ज्मि। वा०सं०२.७; श०ब्रा० १.४.४.१५; बै०सू० २.१३। प्रतीकः अग्ने वाजजित्। का०श्रौ०सू०
३.१.१३ देखें- अगला और अजिं त्वाग्ने सरिष्यन्तं।
अग्ने वाजजिद् वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायौ सं मार्ज्म्य अग्निम् अन्नादम् अन्नाद्याय। तै०ब्रा० ३.७.६.१४; आप०
श्रौ०सू० २.१३.१. देखें- पूर्व और तुल०- ऊह, आपो वाजजितो।
अग्ने वाजजिद् वाजं त्वां ससृवासं वाजजितं सं मार्ज्मि। वा०सं० २.१४; श०ब्रा० १.८.२.६; वैं॑०सू०४.१. देखें- का०श्रौ०सू० ३.५.४. देखें- अगला
और आजिं त्वाग्ने ससृवांसं।
अग्ने वाजजिद् वाजं त्वा ससृवांसं वाजं जिगिवांसं वाजिनं वाजजितं वाजजित्यायै सं मार्ज्मय अग्निम् अन्नादम् अन्नाद्याय। तै०ब्रा० ३.७.६.१७; आप०
श्रौ०सू० ३.४.७. देखें- नीचे पूर्व।
अग्ने वाजं जय। मा०श्रौ०सू० १.३.१.९।
अग्ने वाजं आजैः। मा०श्रौ०सू० १.३.४.२।
अग्ने वाजस्य गोमतः। ऋ०वे० १.७९.४¹, सा०वे० १.९९¹; २.९११¹; वा०सं० १५.३५¹; तै०सं० ४.४.४.५¹; मै०सं० २.१३.८¹; १५७.९;४.१२.५,
१९१.८; का०सं० ३९.१५¹; आप०श्रौ०सू० १४.३३.६; मा०श्रौ०सू० ५.२.५.११; ६.२.२। प्रतीकः अग्ने वाजस्य। का०सं० १२.१४; आश्व०श्रौ०सू० १७.१२.१३। अग्ने वाजी न कृत्व्यः। ऋ०वे० ६.२.८²।
अग्ने वाट्। ऐ०ब्रा० ५.२२.१०.११; आश्व०श्रौ०सू० ८.१३.१।
अग्ने वात्स्य पथ्याभिर् अछ। ऋ०वे० ३.१४.३².
अग्ने वायो विद्युच् चन्द्रमः सलोकतां वोऽशीय। शा०श्रौ०सू० ४.८.४।
अग्ने वासतूनि निर् दह त्वाम्।अ०वे० ९.२.४४।
अग्ने वास्तुन्य अनुनिर्दह त्वम्। अ०वे० ९.२.९४।
अग्ने विक्षु प्रतीदयत् (विपरीत पाठन प्रतीदयन्) तै०ब्रा० २.७.१३.२³ देखें- अग्ने विक्षु।
अग्ने विततम् अन्तर् आ (ला०श्रौ०सू० अन्तरम्) ऋ० वे ९.६७.२३²; वा० स० १९.४१²; मै०सं० ३.११.१०²; १५६.३, का०सं० ३८.२²; तै०ब्रा०
१.४.८.२²; ला०श्रौ०सू० ५.४.१४²; वृ०हा०सं० २.३७²य
अग्ने वित्ताद् धविषो यद् यजाम् (तै०ब्रा० यजामः)। ऋ०वे० ५.६०.६४; तै०ब्रा० २.७.१२४।
अग्ने विद्धि (हिर०गृ०सू० विद्धि कर्म) क्रियमाणं यथेदम्। अ०वे० ५.२९.१.हिर०गृ०सू० १.२.१८²।
अग्ने विधेम ते परमे जन्मन्। का०सं० १८.४¹। प्रतीकः अग्ने विधेम ते। का०सं० २१.९. देखें- विधेम ते परमे।
अग्ने वि पश्या बृहताभि राया। ऋ०वे० ३.२३.२³।
अग्ने विप्राय सन्त्य। ऋ०वे० ३.२१.३²; मै०सं० ४.१३.५²; २०४.१२; का०सं० १६.२१²; तै०ब्रा० ३.६.७.२²; ऐ०ब्रा० २.१२.१२²।
अग्ने विप्रे वि पणेर् भर्ति वाजम्। ऋ०वे०६.१३.३²।
अग्ने वि यन्ति वनिनो न वयाः। ऋ०वे०६.१३.१²; आप०श्रौ०सू० ५.२३.९²;
अग्ने विरप्शिनं मेऽध्यम्। अ०वे० ५.२९.१२³.
अग्ने विराजम् उपसेध शक्रम्। मा०गृ०सू० २.११.१४². देखें- नीचे उग्रो विराजन्न।
अग्ने विवस्वद् आ भर। सा०वे० १.१०¹;
अग्ने विवस्वद् उषसः। ऋ०वे० १.४४.११; सा०वे० १.४०१; २.११३०१; पं०वि०ब्रा० ९.३.४; आश्व०श्रौ०सू० ४.१३.७; ६.६.८; ९.९.९; आप०श्रौ०सू० १४.२३.१५; सा०वि०ब्रा० ३.३.२; अग्ने विवस्वत्। शा०श्रौ०सू० ६.४.७; १४.५५.३;१५.३.३. देखें- बृ०दे० ३.१११।
अग्ने विश्वतः प्रत्यङ्ङ् असि त्वाम्। ऋ०वे० १०.७९.५४।
अग्ने विश्वानि दुरिता तरेम। ऋ०वे० ६.१५.१५४. देखें- ’अति विश्वानि‘ इत्यादि।
अग्ने विश्वानि धन्या दधानाः। ऋ०वे० ३.१.१५६²।
अग्ने विश्वानि वार्या। ऋ०वे० ३.११.९¹।
अग्ने विश्वान्य अर्य आ। ऋ०वे० १०.१९१.१²; अ०वे० ६.६३.४²; वा०सं० १५.३०², तै०सं० २.६.११.४²; ४.४.४.४²; मै०सं० २.१३.७²; १५६.८;
का०सं० २.१५²।
अग्ने विश्वाभिर् ऊतिभिः। मै०सं० ४.१०.५²; १५४.२; शा०श्रौ०सू० ३.१५.४²।
अग्ने विश्वेभिर् अग्निभिः। ऋ०वे० ३.२४.४¹; सा०वे० २.८५३¹; शा०श्रौ०स० २.३.११; ९.२४.९; १४.५२.६।
अग्ने विश्वेभिर् आ गहि। ऋ०वे० ५.२६.४¹।
अग्ने विश्वेभिः सुमना अनीकैः। ऋ०वे० ४.१०.३४.सा०वे० २.११२९४; वा०सं० १५.४६¹; तै०सं० ४.४.४.८४; मै०सं० ४.१०.२४; १४५.१०; का०सं० २०.१४४।
अग्ने विश्वेभिः स्वनीक् देवैः। ऋ०वे० ६.१५.१६¹; तै०सं० ३.५.११.२¹; मै०सं० ४.१०.४¹ १५२.४; का०सं० १५.१२¹; ऐ०ब्रा० १.२८.२६¹; कौ०ब्रा० ९.२; आश्व०श्रौ०सू० २.१७.३। प्रतीकः अग्ने विश्वेभिः स्वनीक। शा०श्रौ०सू० ३.१४.१२।
अग्ने विश्वे मरुतः सुम्नम् अर्चन्। ऋ०वे० ३.१४.४²।
अग्ने वीरवतीम् इषम्। ऋ०वे० ८.४३.१५³; का०सं० २.१४³।
अग्ने वीहि। ऐ०ब्रा० १.२२.४५; श०ब्रा० २.४.४२३; आश्व०श्रौ०सू० २.१६.१५; ३.९.४; ४.७.४; ५.१३.६; मा०श्रौ०सू० ५.१.३.११. देखें- अग्निर् होता
वेत्व।
अग्ने वीहि पुरोडाशम्। ऋ०वे० ३.२८.३¹।
अग्ने वीहि हविषा यक्षि देवान्। ऋ०वे० ७.१७.३¹।
अग्ने वृधाना आहुतिम्। ऋ०वे० ३.२८.६¹; आश्व०श्रौ०सू० ६.५.२५।
अग्ने वेधस्तम प्रियम्। ऋ०वे० १.७५.२²।
अग्ने वेर् होत्र वेर् अध्वरम्। पञ्च०ब्रा० २१.१०.१; का०-श्रौ०सू०२३.३.१; आप०श्रौ०सू० २२.१९.१; मा०श्रौ०सू० ९.४.२।
अग्ने वेर होत्रं वेर दूत्यम्। वा०सं० २.९; मै०सं० १.१०.२, १४१.७; सा०सं० ९.५; ३६.१०; श०ब्रा० १.४.५.४; आप०श्रौ०सू० ८.१२.४। प्रतीकः अग्ने
वेर होत्रम्। मा० श्रौ०सू० १.७.५.३३।
अग्ने वैश्वानर द्युमत्। का०सं० १६.१२४; आश्व०श्रौ०सू० ८.९.७²; शा०श्रौ०सू० १०.१०.८²।
अग्ने वैश्वानर विश्वैर मा देवैः पाहि स्वाहा। अ०वे० २.१६.४। प्रतीकः अग्ने वैश्वानर। वै०सू० ८.९।
अग्ने वैश्वानर (मै०सं० ३.२.४४; रः) स्वाहा। तै०सं० ४.२.५.२४; मै०सं० २.७.१२४; ९१.५; ३.२.४४; २०.८; तै०ब्रा० ३.७.८.१४।
अग्ने वोचः सुमतिं रोदस्योः। ऋ०वे० ६.२.११²; १४.६²।
अग्ने व्याचस्व रोदसी उरूची। अ०वे० ३.३.१². देखें- अग्ने यजस्व।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि। तै०सं० १.२.११.१; ३.४.३; आप०श्रौ०सू० ११.१.१४; १८.४। प्रतीकः अग्ने व्रतपते। तै०सं० ६.३.२.६ देखें-
नीचे अग्ने व्रतपा।
अग्ने व्रतपते त्वयि। वा०सं० २०.२४²।
अग्ने व्रतपते या तव तनूर् इयम् सा मयि। मै०सं० १.२.७, १६.१६; मा०श्रौ०सू० २.२.१.७. देखें- याग्ने मम तनूर् एषा या तव तनूर इयं और या
मम।
अग्ने व्रतपते या तव तनूर मय्य अभूद एषा सा त्वयि। मै०सं० १.२.१३, २२.१६; ३.९.१, ११४.२; मा० श्रौ०सू० २.२.४.४१. देखें- याग्ने मम तनूस्, या तर तनूर् मय्य और या मम।
अग्ने व्रतपते या मम तनूर् एषा सा त्वयि। मै०सं० १.२.७; १६.१५; मै०श्रौ०सू० २.२.१.७. देखें- या मम तनूर् एषा।
अग्ने व्रतपतेस या मम् तनूस् त्वप्य अभूद इयं सा मयि। मै०सं० १.२.१३, २२.१६; ३.९.१,११४.२; मा०श्रौ०सू० २.२.४.४२।
अग्ने व्रतपते व्रतं चरिष्यामि। वा०सं० १.५, तै०सं० १.५.१०.३; ६.७.२; मै०सं० ४.९.२४, १३७.८; श०ब्रा० १.१.२; तै०ब्रा० ३.७.४.७; तै०आर० ४.४१.३; शा०श्रौ०सू० ४.८.३; आप०श्रौ०सू० ४.३.२; १५.२०.३; कौ०सू० ५६.६; सा०म०ब्रा० १.६.९, हिर०गृ०सू० १.७.८; प्रतीकः अग्ने व्रतपते। का०श्रौ०सू० २.१.११; मा०श्रौ०सू०४.७.४; गो०गृ०सू० २.१०.१६; खा०गृ०सू० २.४.७. देखें- वा०ध० सू० २८.१३. तुल०- अगला एक छो़डकर।
अग्ने व्रतपते व्रतम् अचारिषम् (मै०सं० और मा०श्रौ०सू० विपरीत पाठन अचार्षम्; का०सं० अचारिषम्) वा०सं० २.२८; तै०सं० १.६.६.३; ७.६.६; मै०सं० ४.१.२६; १३८.५; का०सं० ५.६; ३२,६; श०ब्रा० १.१.१.३; शा०श्रौ०सू० ४.१२.१०; आप० श्रौ०सू० ४.१६.११; मा०श्रौ०सू० १.४.३.१७; हिर०गृ०सू० १.८.७; ९.८। प्रतीकः अग्ने व्रतपते। तै०आर० ४.४१.६।
अग्ने व्रतपते व्रतम् आलपस्ये (का०सं० आलभे) मै०सं० १.४.१, ४७.३; १.४.५, का०सं० ४.१४.५२.१५; ३१.१५; मा०श्रौ०सू० १.४.१.९ देखें- पूर्व
किन्तु एक।
अग्ने व्रतपा अस्मे व्रतपास् त्वे व्रतपः पुनर् व्रतपा व्रतिणां व्रतानि। का०सं० २.८; ३.१। प्रतीकः अग्ने व्रतपाः। का०सं० २६.२. देखें- अग्ने व्रतपते त्वं और अगला।
अग्ने व्रतपास् त्वे व्रतपाः। वा०सं० ३.६.४०, श०ब्रा० ३.४.३.९; ६.३.२१। प्रतीकः अग्ने व्रतपाः का०श्रौ०सू० ८.२.४.तुल- नीचे पूर्व।
अग्ने शकेम् ते वयम्। ऋ०वे० ३.२७.३¹; मै०सं० ४.११.२¹; १६३.४; का०सं० ४०.१४¹; तै०ब्रा० २.४२.५¹।
अग्ने शम् अस्ति धायसे। ऋ०वे० ५.७.९²।
अग्ने शर्धन्तम् आ गणम्। ऋ०वे० ५.५६.१¹।
अग्ने शर्ध महते सौभगाय। ऋ०वे० ५.२८.३¹; अ०वे० ७.७३.१०¹; वा०सं० ३३.१२¹; मै०सं० ४.११.१¹; १५९.५; का०सं० २.१५¹; तै०ब्रा०
२.४.१.१¹; ५.२.४¹; आश्व०श्रौ०सू० २.११.९; १८.१७; आप०श्रौ०सू० ३.१५.५.प्रतीरः अग्ने शर्ध। शा० श्रौ०सू० ३.१.४; मा०श्रौ०सू० ५.१.५.११।
अग्ने शुक्राश ईरते। ऋ०वे० ८.४४.४³; सा०वे०२.८९१³।
अग्ने शुक्रेण शोचिषा। ऋ०वे० १.१२.१२¹; ८.४४.१४²; १०.२१.८¹; सा०वे० २.१०६३. देखें- अग्ने तिग्मेन शोचिषा।
अग्ने शुन्धस्व। मा०श्रौ०सू० १.६.१.९. देखें- आप०श्रौ०सू० ६.३.४।
अग्ने शुम्भस्व तन्वः। आश्व०श्रौ०सू० २.५.९³; आप०श्रौ०सू० ६.२५.७³।
अग्ने शुशुग्ध्य आ रयिम्। ऋ०वे० १.९७.१²; अ०वे० ४.३३.१²; तै०आर० ६.१०.१¹; ११.१¹।
अग्नेश् च त्वा ब्रह्मणश् च तेजसा जुहोमि तेजोदाम्। मै०सं० ४.७.३; ९६.६। प्रतीकः अग्नेश् च त्वा ब्रह्मणश् च तेजसा जुहोमि। मा०श्रौ०सू०
७.२.२।
अग्नेश् च दीर्घम् आयुर् अस्तु देवाः। ऋ०वे० १०.५१.८४; नि० ८.२२।
अग्नेश् चन्द्रस्य सूर्यस्य। अ०वे० १९.२७.५³।
अग्नेश् चासि ब्रह्मचारिन् मम च। कौ०सू० ५६.१२. देखें- ब्रह्मचार्य असि।
अग्नेश् चिकित्र उषासाम् इवेतयः। सा०वे० २.३३२²; पञ्च०ब्रा० १३.२.३. देखें- चित्राश् चिक्रित्र।
अग्नेश् चिद् अर्च पितु कृत्तरेभ्यः। ऋ०वे० १०.७६.५४।
अग्नेः शरीरम् असि पारयिष्णुः। अ०वे० ८.२.२८¹।
अग्नेः शामित्रम् असि। आप०श्रौ०सू० ३.३.८।
अग्नेः शोचिर् न दिधतुः। ऋ०वे० ८.६.७³।
अग्नेष् टे प्राणाम् अमृतात्। अ०वे० ८.२.१३¹।
अग्नेष् ट्वा चक्षुषावपश्यामि (शा०श्रौ०सू० चक्षुषावेक्षे) पञ्च०ब्रा० १.५.३; शा०श्रौ०सू० २.८.९।
अग्नेष् ट्वा (का०सू०। आप०श्रौ०सू०। अग्नेस् त्वा) तेजसा सादयामि। वा०सं० १३.१३; मै०सं० २.७.१५,९८.१; का०सं० १६.१५; श०ब्रा०
७.४.१.४१; आप०श्रौ०सू० १६.२२.५; मा० श्रौ०सू० ६.१.७। प्रतीकः अग्नेष् ट्वा। का०श्रौ०सू १७.४.१२. देखें- अग्नेस् त्वा तेजसाभि षिञ्चाभि।
अग्नेश् ट्वा तेजसा सूर्यस्य वर्चसा विश्वेषां त्वा देवानां क्रतुनाभिमृशामि। मा०गृ०सू० १.१८.४. देखें- अग्नेस् तेजसा सूर्यस्य वर्चसा और निम्न।
अग्नेश् त्वा देवस्य व्रतेना दधे। मै०सं० १.६.१, ८६.७; १.६.२, ८७.३; १.६.५, ९४.१३। प्रतीकः अग्नेश् ट्वा। मा०श्रौ०सू० १.५.३.१४।
अग्नेश् ट्वा मात्रया जागत्या व्रतन्या देवास् त्वा सवितोन् नयतु जीवात्वै जीवनस्यायै। मै०सं० ३.२.४, ३१.७। प्रतीकः अग्नेष् ट्वा। मा०श्रौ०सू०
५.२.२.६. देखें- अग्नेस् त्वा मात्रया।
अग्नेश् ट्वास्येन प्राश्नामि। वा०सं०२.११; गो०ब्रा० २.१.२; श०ब्रा० १.७.४.१५; कौ०ब्रा०६.१४; शा०श्रौ०सू० ४.७.८; ला०श्रौ०सू० ४.११.१३।
प्रतीकः अग्नेष् ट्वास्येन। वै०सू० ३.११; अग्नेष् ट्वा का०श्रौ०सू० २.२.१८ देखें- अग्नेस् त्वा स्येन और अगले दो।
अग्नेष् ट्वास्येन प्राश्नामि बृहस्पतेर् मुखेन। वा०सं० का० २.३.५; आश्व०श्रौ०सू० १.१३.१; कौ०सू० ६५.१४. देखें- नीचे पूर्व।
अग्नेष् ट्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर् मुखेन। मा०श्रौ०सू० ५.२.१५.१८. देखें- नीचे किन्तु एक पूर्व।
अग्ने संवेषिषो रयिम्। ऋ०वे० ३.७५.११²; सा०वे० २.९९९²; तै०सं० २.६.११.३²; मै०सं० ४.११.६²; १७५.१६; का०सं० ७.१७²।
अग्ने सं सृज्महे गिरः देखें- अग्ने ससृज्महे।
अग्ने स क्षेषद् ऋतपा ऋतेजाः।ऋ०वे० ६.३.१¹; मै०सं० ४.४.१५¹; २४०.३। प्रतीकः अग्ने स क्षेषत्। शा०श्रौ०सू० १४.५३.७. तुल०- बृ०दे०
५.१०५।
अग्ने सख्यस्य बोधि नः। ऋ०वे० ८.४४.२२³।
अग्ने सख्ये मा रिषामा वयं तव। ऋ०वे० १.९४.१४ १४४; अ०वे० २०.१३.३४; सा०वे० १.६६४; २.४१४४, ४१६४; मै०सं० २.७.३४; ७८.२;
सा०म०ब्रा० २.४.२४-४४; हिर०गृ०सू० १.९.४४; आ०म०पा० २.७.१४।
अग्ने सचन्त क्षितिषु ध्रुवासु। ऋ०वे० १.७३.४²।
अग्ने संजूर्वसि क्षमि। ऋ०वे० ८.६०.७²।
अग्ने सदक्षः सतनुर हि भूत्वा। तै०सं० ३.१.४.४³; का०सं० ३०.८³. देखें- अग्नि सुदक्षः सुतनुर्।
अग्ने सधस्था विद लोकम् अस्य। का०सं० ४०.१३². देखें- नीचे देवाः सधस्था।
अग्ने संदह रक्षः। मै०सं० २.६.३, ६५.११; ४.३.४, ४३.१९; का०सं० १५.२।
अग्ने सपत्नदम्भनम्। वा०सं० ३.१८³; तै०सं० १.१.१०.२³; ५.५.४²; ३.५.६.१.३; मै०सं०१.५.२⁵; ६७.१४; का०सं० ६.९⁶; श०ब्रा० २.३.४.२१;
शा०श्रौ०सू० २.११.३⁵।
अग्ने सपत्नसाह सपत्नान् मे सहस्व। मै०सं० १.५.१, ६७.७।
अग्ने सपत्नान् अपबाधमानः। तै०ब्रा० १.२.१.२१³; आप०श्रौ०सू० ५.१२.३³।
अग्ने सपत्नान् अधरान् पादयास्मत्। अ०वे० १३.१.३१¹।
अग्ने स बोधि मे वचः। ऋ०वे० ८.४३.२७³।
अग्ने सभ्य परिषद्य जुषस्व स्वाहा। मा०श्रौ०सू० ८.५।
अग्ने सभ्य शुन्धस्व। आप०श्रौ०सू० ६.३.४। देखें- अग्ने परिषद्य शुन्धस्व, और अग्ने दीदाय।
अग्ने समिधिर् ईमहे। ऋ०वे० ८.४३.१२³।
अग्ने (अ०वे० त्रुटिपूण-अग्रे) समिधम् आहार्षम्। अ०वे० १९.६४.१¹; कौ०सू० ५७.२६. देखें- अग्नये समिधम्।
अग्ने सम्राट् शुन्धस्व। आप०श्रौ०सू० ६.३.४
अग्ने सम्राड् अजैकपाद् आहवनीय दिवः पृथिव्याः पर्यन्तरिक्षा लोकं विन्द यजमानाय। का०सं० ७.१३; आप०श्रौ०सू० ५.१५.६; ६.२.१।
अग्ने सम्राड् (वा०सं०का० शा०श्रौ०सू० सम्रा) अभि द्युम्नम्। वा०सं० २.३८³; वा०सं०का० ३.४.३³; ष०वि०ब्रा० २.४.१.८³; आ०श्रौ०सू०
२.५.१२³; शा०श्रौ०सू० २.१५.२³।
अग्ने सम्राड् इषे राये (आप०श्रौ०सू० राय्यै) रमस्व सहसे द्युम्नायोज्रेऽपत्याय (आ०श्रौ०सू० त्रुटिपूर्ण- ओज्रपत्याय) आ०श्रौ०सू० १२.२३;
आप०श्रौ०सू० ९.९.१. देखें-इषे राये।
अग्ने सर्वस् तन्वः सं रभस्व। अ०वे० १९.३.२³.
अग्ने ससृज्महे (मै०सं० संसृज्महे) गिरः। ऋ०वे० ६.१६.३७³; सा०वे० २.१०५५³; मै०सं० ४.११.२³; १६३.७; का०सं० ४०.१४³.
अग्ने सहन्तम् आ भर। ऋ०वे० ५.२३.१¹; तै०सं० १.३.१४.६¹।
अग्ने सहस्रम् आ भर। का०सं० ८.१४³।
अग्ने सहस्रमा असि। ऋ०वे० १.८८.३³।
अग्ने सहस्रसातमः। ऋ०वे० ३.१३.६४; मै०सं० ४.११.२४; १६४.४; का०सं० २.१५४; श०ब्रा०११.४.३.१९४; का०श्रौ०सू० ५.१३.३४।
अग्ने सहस्राक्ष शतमूर्धन् (का०सं० शतमूर्धन् छततेजः) वा०सं० १७.७१¹; तै०सं० ४.६.५.२¹; मै०सं०१.५.१४¹ (तृतीयांश); ८२.१५; ८३.७; ८४.२;
का०सं० ७.३¹, ११; १८.४¹; श०ब्रा० ९.२.३.३२; आप०श्रौ०सू० ६.२५.१०। प्रतीकः अग्ने सहस्राक्ष। तै०सं० ५.४.७.२; मै०सं० २.१०.६, १३८.१०; ३.३.९, ४२.७; का०सं० २१.९; आप०श्रौ०सू० १७.५.१; मा०श्रौ०सू० ६.२.५।
अग्ने सहस्व पृतनाः। ऋ०वे० ३.२४.१¹; वा०सं० ९.३७¹; श०ब्रा० ५.२.४.१६। प्रतीकः अग्ने सहस्व। का०शौ०सू० १५.२.५।
अग्ने सहस्वान् अभिभूर अभीद् असि। अ०वे० ११.१.६¹। प्रतीकः अग्ने सहस्वान्। कौ०सू० ६१.११।
अग्ने सातघ्नो देवान् हविषा नि षेध। अ०वे० ३.१५.५।
अग्ने सा ते सुमतिर् भूत्व् अस्मे। ऋ०वे० ३.१.२३४; ५.११४; ६.११४; ७.११४; १५.७४; २२.५४; २३.५४; सा०वे० १.७६४; वा०सं० १२.५१४; तै०सं०
४.२.४.३४; मै०सं० २.७.११४; ९०.२; का०सं० १६.११४; श०ब्रा० ७.१.१.२७; आ०म०पा० १.७.२४।
अग्ने सिषक्तु दुछुना। ऋ०वे० ८.७५.१३²; तै०सं० २.६.११.३²; मै०सं० ४.११.६²; १७६.६।
अग्ने सुखतमे रथे। ऋ०वे० १.१३.४¹; सा०वे० २.७००¹।
अग्ने सुजात् प्र च देव रिच्यसे। ऋ०वे० २.१.१५²।
अग्ने सुतस्य पीतये। ऋ०वे० ५.५१.१¹। प्रतीकः अग्ने सुतस्य। शा०श्रौ०सू० १४.५२.५।
अग्ने सुत्यजम् अह्रयम्। ऋ०वे० ८.६०.१६²।
अग्ने सुदीतिम् उशिजम्। ऋ०वे० ३.२७.१०³।
अग्ने सुप्रीत इध्यसे। ऋ०वे० ५.२१.२²।
अग्ने सुवीर एधते। ऋ०वे० ८.८४.९³।
अग्ने सुश्रवः सुश्रवसं मा कुरु। पार०गृ०सू० २.४.२. देखें- सुश्रवः।
अग्ने सूनो सहसः पुष्यसे धाः। ऋ०वे० ६.१३.५²।
अग्ने सूपायनो भव। ऋ०वे० १.१.९²; वा०सं० ३.२४²; तै०सं० १.५.६.२²; मै०सं० १.५.३²; ६७.७; का०सं० ७.१², ८; श०ब्रा० २.३.४.३०²।
अग्ने सूर्यस्य संदृशः। अ०वे० ८.१.४४।
अग्ने सेध रक्षस्विनः। ऋ०वे० ८.६०.२०४।
अग्ने तनूं यज्ञियां संभरामि। तै०ब्रा० १.२.१.८²; आप०श्रौ०सू० ५.१.४²।
अग्नेस् तनूर् असि। वा०सं० ५.१; मै०सं० १.२.६, १६.३; ३.७.९, ८८.८; का०सं० २.८; श०ब्रा० ३.४.१.९; मा०श्रौ०सू० २.१.५.४; ४.१.१२। प्रतीकः
अग्नेस् तनूः का०श्रौ०सू०८.१.४।
अग्नेस् तनूर् असि वाचो विसर्जनम्। वा०सं० १.१५; तै०सं० १.१.५.२; का०सं० १.५; ३१.४, ३२.७, श०ब्रा० १.१.४.८; तै०ब्रा० ३.२.५.७। प्रतीकः
अग्नेस् तनूर् असि। का०सं० २४.८; का०श्रौ०सू० २.४.६; आप०श्रौ०सू १.१९.७. देखें- अग्नेर् जिह्वासि वाचो।
अग्नेस् तीक्ष्णतरा उत.अ०वे० ३.१९.४¹।
अग्नेस् तेजसा तेजस्वी भूयासम्। का०सं० ५.५;३२.५.
अग्नेस् तेजसा बृहस्पतिस् त्वा (युनक्तु) ला०श्रौ०सू० २.१.२। ’अग्नेस् तेजसेन्द्रस्येन्द्रियेष‘ इत्यादि का खण्डयुक्त व्यवहार। देखें- अगला।
अग्नेस् तेजसा सूर्यस्य वर्चसा। मै०सं० २.७.१२³; तै०आर० ६.३.२; का०सं० १६.१२. देखें- ’अग्नेष् ट्वा तेजसा सूर्यस्य‘ इत्यादि, अग्नेर् भ्राजसा
और अगले चार।
अग्नेस् तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुतम् ओजसा (अभिषिञ्चामि) तै०ब्रा० १.७.८.४. देखें- अग्नेस् त्वा
तेजसाभिषिञ्चामि और देखें- नीचे पूर्व का।
अग्नेस् तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेणाभिषिञ्चामि। ऐ०ब्रा० ७.५.७.९. देखें- पूर्व का।
अग्नेस् तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस् त्वा युनक्तु देवेभ्यः प्राणाय। पञ्च०ब्रा० १.३.५। प्रतीकः अग्नेस् तेजसा। ला०श्रौ०सू० १.१२.२ देखें-पूर्व और अग्नेस् तेजसा बृहस्पतिस्।
अग्नेस् तेजस्या स्थ। तै०सं० १.८.११.१; तै०ब्रा० १.७.५.४। प्रतीकः अग्नेस् तेजस्याः। आप०श्रौ०सू० १८.१३.१७।
अग्नेस् तेजोभिर् आदिषि। अ०वे० १३.१.३०।
अग्ने स्तोमं जुषस्व मे। ऋ०वे० ८.४४.२¹।
अग्ने (मै०सं०। का०सं० अग्नेः) स्तोमं मनामहे। ऋ०वे० ५.१३.२¹; सा०वे०२.७५५¹; १४५.१२; का०सं० २०.१४¹; कौ०ब्रा० १.४; आप०श्रौ०सू०
१७.७.४¹।
अग्नेस् त्वा तेजसाभिषिञ्चामि। तै०ब्रा० १.७.८.३. देखें- अग्नेस् तेजसा….अभिषिञ्चाभि।
अग्नेस् त्वां तेजसा सादयामिः देखें- ’अग्नेष् त्वा‘ इत्यादि।
अग्नेस् त्वा मात्रया जगत्यैः वर्तन्याग्रयणस्य वीर्येण (का०सं० जगत्या वर्तन्या) देवास् त्वा सवितोत्ष-जतु जीवातवे जीवनस्यायै (का०सं०
सवितोन्नयतु जीवातवे जीवनस्याया असौ) तै०सं० २.३.१०.३; का०सं० ११.७। प्रतीकः अग्नेस् त्वा मात्रया। तै०सं० २.३.११.४. देखें- अग्नेस् त्वा मात्रया। अग्नेस् त्वा साम्राज्येनाभि षिञ्चमि। तै०सं० १.७.१०.३; ५.६.३.३; तै०ब्रा० १.३.८.३; आप०श्रौ०सू० १७.१९.८. देखें अग्नेः साम०।
अग्नेस् त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर् ब्रह्मणा। तै०सं० २.६.८.६; आप०श्रौ०सू० ३.१९.७। देखें-अग्नेष् ट्वास्येन।
अग्ने स्वध्वरा कृणु। ऋ०वे० ३.२९.१२³।
अग्ने स्वं (तै०सं० । तै०ब्रा० । स्वां० योनिम् आ सीद् साध्या (वा०सं० साधुया) वा०सं० १७.७²; तै०सं० ४.६.५.३; मै०सं० २.१०.६²; १३८.१४;
का०सं० १८.४²; तै०ब्रा० ३.७.७.१०². देखें- अग्ने त्वं योनिम्।
अग्ने स्वाहा कृणुहि। अ०वे० ५.२७.१२¹; वा०सं० २७.२२¹; तै०सं० ४.१.८.३¹; मै०सं० २.१२.६¹; १५१.१; १८.१७¹।
अग्नेः सख्यं वृणीमहे। ऋ०वे० ८.४४.२०³; का०सं० ४०.१४³।
अग्नेः संकसुकाच् च यत्। अ०वे० १२.२.४०४. तुल०- अग्नौ संकसुके।
अग्नेः समिद् असि। मै०सं० १.५.२,६७.१५; १.५.८, ७६.१३; का०सं० ६.९; ७.६; आश्व०श्रौ०सू० ३.६.२६.२७; आप०श्रौ०सू० ६.१६.१२।
अग्नेः सांतपनस्याहम्। अ०वे० ६.७६.२¹।
अग्नेः साम्राज्येनाभि षिञ्चाभि। वा०सं० १८.३७; श०ब्रा० ९.३.४.१७. देखें- अग्नेस् त्वा साम०।
अग्नेः सूर्यस्य संदृशः। अ०वे० ८.१.४४।
अग्नेः स्तोमं इत्यादि। देखें- ’अग्ने स्तोमं‘ इत्यादि।
अग्नेः स्विष्टकृतो (ऽहं देवयज्ययान्नादो भूयासम्) अप०श्रौ०सू० ४.९.१३. देखें- अग्नेः स्विष्ट०।
अग्नेः स्विष्टकृतोऽहं देव यज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम्। तै०सं० १.६.२.४; ४.१; ११.७; ७.४.१. देखें- नीचे अग्निः स्विष्ट०।
अग्नेः स्विष्टकृतोऽहम् उञ्ञितिम् अनूञ्ञेषम्। तै०सं० १.६.४.२. देखें- ’अग्नीषोमयोर् अहम्‘ इत्यादि, ’अग्नेर् अग्नीषोमयोर् उञ्ञितिम्‘ इत्यादि और
’अग्ने अहम्‘ इत्यादि।
अग्ने हंसि न्य् अत्रिणम्। ऋ०वे० १०.११८.१¹; तै०ब्रा० २.४.१.७¹; ऐ०ब्रा० १.१६.१०; आश्व०श्रौ०सू० २.१६.४; ८.१२.७। प्रतीकः अग्ने हंसि।
आश्व०श्रौ०सू० ४.१३.७।
अग्ने हर्षास्व दातवे। ऋ०वे० ८.१९.२९४।
अग्ने हविर् निर्वप्स्यामि। आप०श्रौ०सू० १.१७.३।
अग्ने हव्य रक्षस्व (वा०सं०। श०ब्रा० रक्ष) वा०सं० १.११; वा०सं०का० १.३.८; तै०सं० १.१.४.२; ८.१; मै०सं० ४.१.५, ७.१४; का०सं० १.४;
३१.३; श०ब्रा० १.१.२.२३; तै०ब्रा० ३.२.४.७; ८.६; मा० श्रौ०सू० १.२.२.३।
अग्ने हव्या जुषस्व नः। ऋ०वे० ८.४४.५³; सा०वे० २.८९२³; मै०सं० १.६.१³; ८५.२; का०सं० ७.१२।
अग्ने हव्याम् वोढवे (वा०सं०का०। वोल्हवे) ऋ० वे १.४५.६४; ३.२९.४४; वा०सं० १५.३१४; ३४.१५; वा०सं०का० १६.५.१३४; ३३.१.१५४; तै०सं० ३.५.११.१४.४.४.४.३४; मै०सं० १.६.२४; ८७.९;१.६.७४; ९७.१५; २.१३.७, १५६.१३; ४.१२.५, १९२.१३; का०सं० १५.१२४; ३९.४४तै०ब्रा० २.४१.११³; आप०श्रौ०सू० ९.४.१७³.
अग्ने हिनोषि धनाय। ऋ०वे० ८.७१.५²।
अग्ने हिरण्यसंदृशः। ऋ०वे० ६.१८.३८³; सा०वे० २.१०५६³; मै०सं० ४.११.२³; १६३.९, का०सं० ४०.१३³; तै०ब्रा० २.४.४.७³।
अग्ने हेडासि दैव्या युयोधि नः। ऋ०वे० ६.४८.१०³; सा०वे० २.९७४³।
अग्ने होता दमे विशाम्। ऋ०वे० ६.२.१०²।
अग्ने होतारम् अवृणीमहीह। सा०वे० ८.२०²; तै०सं० १.४.४४.२४; मै०सं० १.३.३८²; ४४.१४; का०सं० ४.१२²; श०ब्रा० ४.४.४.१२२ देखें- होतश्
चिकित्वो।
अग्ने होतारम् ईदते। ऋ०वे० ३.१०.२²।
अग्ने होतारम् ऋत्विजम्। ऋ०वे० १.४४.११², तै०ब्रा० २.७.१२.६²।
अग्नाउ (अग्ना३ १) पत्नीवन् (पत्नीव ३,, पत्नीवा३न् और वाक् पत्नि। देखें- अग्ने पत्नीवन् के वर्ण क्रम में।
अग्नौ (मा०श्रौ०सू० अग्नौ करणं) करिष्यामि (आप०गृ०सू० करिष्ये, करवाणि करवैः भी; वि०स्मृ० करवाणि) मा०श्रौ०सू० ११.९.१; आ०ग-
०सू० ४.७.१८; गौ०गृ०सू०४.२.३८; बौ०ध०सू० २.८.४.७; वि०स्मृ० ७३.१२।
अग्नौ ज्योतिर् ज्योतिर् अग्नौ। का०सं० ६.१,५,७. देखें- अग्निर् ज्योतिर्।
अग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि। तै०ब्रा० ३.७.६.२१⁶; आप०श्रौ०सू० ३.१०.१⁶।
अग्नौ तुषान् आ वप जातवेदसि। अ०वे० ११.१.२९¹.प्रक्कः अग्नौ तुषान्। कौ०सू० ६३.६।
अग्नौ पृथिव्यां प्रतितिष्ठ वायाव अन्तरिक्षे सूर्ये दिवि। हिर० गृ०सू० १.६.३।
अग्नौ मित्राय हविर् आ जुहोत। ऋ०वे० ३.५९.५४; तै०ब्रा० २.८.७.६४।
अग्नौ रिप्राणि मृज्महे। अ०वे० १२.२.१३²; आप०श्रौ०सू० ९.३.२२²।
अग्नौ लाजान् अवपन्ती। सा०म०ब्रा० १.२.२²; मै०ज० १.११.१२²; हिर०गृ०सू० १.२०.४². देखें- लाजान् आवपन्तिका, पूल्यान्य् आ० और
कुल्यान्य् आ०
अग्नौ वा त्वा गार्हपत्येऽभिचेरुः। अ०वे० १०.१.१८³ तुल०- या ते चक्रुर गार्हपत्ये।
अग्नौ श्रद्धा। आश्व०सू० २.३.१६।
अग्नौ सम्राधनीं यजे। हिर०गृ०सू०१.२.१८४। तुल०- यजे संराधानीम् और युजे समर्धनीम्।
अग्नौ संकसुके च यत्। अ०वे० १२.२.१९². देखें- अग्नेः संकसुकाच्।
अग्नौ संकसुके च याम्। अ०वे० ५.३१.९².
अग्नौ सूर्ये चन्द्रमसि मातरिश्वन्। अ०वे० ११.५.१३¹।
अग्न्योधेयम् अग्निहोत्रम्। गो०ब्रा० १.५.२३¹. देखें- गो०ध०सा० ८.१९।
अग्न्याधेयम् अथो दीक्षा। अ०वे० ११.७.८¹।
अग्न्युक्थम् अनु जप (शा०श्रौ०सू० शंस)। कौ०ब्रा० १९.४; शा०श्रौ०सू० ९.२५.१।
अग्मन्न उक्थानि पौंस्या। ऋ०वे० ९.१११.३४; सा०वे० २.९४१४।
अग्मन्न उप द्रविणम् इच्छमानाः। ऋ०वे० ४.४१.९²।
अग्मन्न ऋतस्य योनिम् आ। ऋ०वे० ९.६४.१७³; ६६.१२³; सा०वे० २.९³।
अग्र इमं यज्ञं नयताग्रे यज्ञपतिं धन्त। तै०सं० १.१.५.१। प्रतीकः अग्र… यज्ञपतिम् तै०ब्रा० ३.२.५.३; ३.६.१. देखें- अगला और अग्रं यज्ञं।
अग्र इमम् अद्य यज्ञं नयताग्रे यज्ञपतिं सुधातुं यज्ञपतिं देवयुवम्। वा०सं० १.१२. देखें- नीचे पूर्व का।
अग्र उद्भिन्दताम् असत्। तै०ब्रा० २.४.७.३²।
अग्र एति युवतिर् अह्रयाणा। ऋ०वे० ७.८०.२³।
अग्रं यज्ञं नयताग्रं यज्ञपतिम्। मै०सं० १.१.४, २.१३. देखें- नीचे अग्र रमं यज्ञं।
अग्रं यज्ञस्य बृहतो नयन्तीः.ऋ०वे० ६.६५.२³.
अग्रं वृक्षस्य रोहतः। वा०सं० २३.२४²; तै०सं० ७.४.१९.३²; मै०सं० ३.१३.१²; १६८.५; का०सं० का० ४.८²; श०ब्रा० १३.२.९.७; ५.२.५²; तै०ब्रा०
३.९.७.४. देखें- अग्रे वृक्षस्य।
अग्रं गच्छथो विवरे गौर्णसः। ऋ०वे० १.११२.१८²।
अग्रतो अऽपस्थान्तिके गुरोः। कौ०सू० १४१.४०४।
अग्रं नयत् सुपद्य अक्षराणाम्। ऋ०वे० ३.३१.६³; वा०सं० ३३.५९³; मै०सं० ४.६.४³; ८३.११; का०सं० २७.९³; तै०ब्रा० २.५.८.१०³; आप०श्रौ०सू०
१२.१५.६³।
अग्रभीत् वा०सं० २८.२३.४६; आश्व०श्रौ०सू० ३.४.१५; शा०श्रौ०सू० ६.१.५. देखें- अगृभीत्।
अग्रभीषत का०स० १९.१३ देखें- अगृभीषत।
अग्रभीषुः तै०ब्रा० २.६.१५.२; आश्व०श्रौ०सू० ३.४.१५ (भाष्य); शा०श्रौ०सू० ६.१.५।
अग्रभीष्टाम् मै०सं० ४.१३.९, २११.८; तै०ब्रा० ३.६.१५.१; नि० ६.१६।
अग्रम् अग्रम् इद् भजते वसूनाम्। ऋ०वे० १.१२३.४४।
अग्रम् एष्य ओषधीनाम्। अ०वे० ४.१९.३¹।
अग्रम् पिबा मधूनाम्। ऋ०वे० ४.४६.१¹; आश्व०श्रौ०सू० ५.५.४। प्रतीकः अग्रं पिबा। शा०श्रौ०सू० ७.२.४च ११.८.३. देखें- बृ०दे० ५.४।
अग्राद्वानाम् नमसा रातहव्या। ऋ०वे० ६.६९.६².
अग्राय स्वाहा। तै०ब्रा० ३.१.५.८।
अग्रियो वाच ईरयन्। ऋ०वे० ९.६२.२६²; सा०वे० २.१२६²।
अग्रीवः प्रत्यमुञ्चत्। तै०आर० १.११.५³।
अग्रेगो राजाप्यस् तुविष्यते। ऋ०वे० ९.८६.४५¹; सा०वे० २.९६६¹।
अग्रेणीर् असि स्वावेश उन्नेतॄणाम्। वा०सं० ६.२; श०ब्रा०३.७.१.९। प्रतीकः अग्रेणीर् असि। का०श्रौ०सू० ६.२.१९. देखें- स्वावशोऽस्य।
अग्रे देवानाम् इदम् अन्तु नो हविः। तै०ब्रा० २.५.१.१४।
अग्रेपाभिर् ऋतुपाभिः सजोषाः। ऋ०वे० ४.३४.७³.
अग्रेॅ बुधाना उषसां सुमन्नाः। ऋ०वे० ७.६८.९²।
अग्रे (मै०सं० ३.२.१, का०सं० ९.१९ और मा०श्रौ० सू० अग्ने) बृहन्न उषसाम् ऊध्वो अस्थात्। ऋ०वे० १०.१.१¹; वा०सं० १२.१३¹; तै०सं०
४.२.१.४४; ५.२.१.५; मै०सं० २.७.८¹; ८५.१४; ३.२.१, १५.२०; का०सं० १६.८¹; १९.११; श०ब्रा० ६.७.३.१०; आप०श्रौ०सू १६.१०.१४। प्रतीकः अग्ने (मै०सं० का०सं० । मा०श्रौ०सू०। अग्ने)बृहन् मै०सं० ४.१०.२, १४६.७; का०सं० ९.१९; आश्व०श्रौ०सू० ४.१३.७; शा०श्रौ०सू० ६.४.५; का०श्रौ०सू० १६.५.१७; मा०श्रौ०सू० ६.१.४; ऋ० वि० २.३१.६; बृ०दे० ६.१४७।
अग्रे यज्ञस्य शोचतः (का०सं० चेततः)। ऋ०वे० ७.१५.५³; का०सं० ४०.१४³. देखें- अग्नो यज्ञस्य।
अग्रोयावा धिषणे यं दधाते। मै०सं० ४.१४.९²; २२८.५।
अग्रे रथानां भावति प्रजानन्। ऋ०वे० ७.४४.४²।
अग्रे रूप आरूपितं जबारु। ऋ०वे० ४.५.७४; नि० ६.१७।
अग्रे रेभो न जरत ऋषूणाम्। ऋ०वे० १.१२७.१०⁶।
अग्रे वाचः पवमानः कनिक्रदत्। ऋ०वे० ९.१०६.१०³; सा०वे० १.५७२³; २.२९०³, पञ्च०ब्रा० १२.११.३³।
अग्रे वाचो अग्रियो गोषु गच्छति (वा०सं० गच्छसि)। ऋ०वे० ९.८६.१२²; सा०वे० २.३८३²।
अग्ने वाजस्य भजते महाधनम् (सा०वे०- भजसे महद्धनम्)। ऋ०वे० ९.८६.१२³; सा०वे० २.३८३³।
अग्रे विक्षु प्रदीदयत्। ऋ०वे० ८.६.२४³. देखें- अग्ने विक्षु।
अग्रे विष्कन्धदूषणम्। अ०वे० १९.३५.१४।
अग्रे वृक्षस्य क्रीडतः (वा०सं०का०। शा०श्रौ०सू० क्रीलतः) वा०सं० २३.२५²; वा०सं०का० २५.२७²; श०ब्रा० १३.५.२.५²; आश्व०श्रौ०सू०
१०.८.१०², ११²; शा०श्रौ०सू० १६.४.१². तुल०- अग्रं वृक्षस्य।
अग्रे समिधाम्। देखें- अग्रे समिधाम्।
अग्रे सिन्धूनां पवमानो अर्षति (सा०वे० अर्षसि)। ऋ०वे० ९.८६.१२¹; सा०वे० २.३८३¹।
अथम् रिप्रम् उपेयिम्। गो०ब्रा० १.२.७²।
अघकृद्भिर् अघं कृतम्। अ०वे० १४.२.६२³।
अधत् आश्व०श्रौ०सू० ३.४.१५; शा०श्रौ०सू० ६.५.१. देखें- अघसत् और नीचे अक्षन्।
अघत् तम्। वादसं० २८.२३.४६. देखें- अक्षंस् तान्.और अधस्तां तम्।
अघद्विष्टा देवजाता। अ०वे० २.७.१¹। प्रतीकः अघद्विष्टा। कौ०सू० २६.३३. देखें- अथर्व्युष्टा।
अघन् (अघत् का विकार) आश्व०श्रौ०सू० ३.४.१५. देखें- अघसत् और नीचे अक्षन्।
अघमर्षणम् (सूक्तम्),सूक्त की उपाधि। ऋ०वे० १०.१९०.ऋतं च सत्यं चाभीद्धात्) हिर०गृ०सू० २.१८.९; गौ०ध०शा० १९.१२; २४.१०.१२;
बौ०ध०सू० २.५.८.११; १०.१७.३७; ३.४.५; ५.२; १०.१०; ४.२.७.१५; ३.८; ४.२; वि०स्म० २२.१०.६३, ४६.५; ५१.२५; ५५.४.७; ५६.३; ६४.१९; वा०ध०शा० २२.९; २३.१९.२३; २६.८; २८.११; मा०ध० शा० ११.२६०.या०ध०शा० ३.३०२; ल०अ०सं० २.८; ३.११ और पृ० ६.१.७; वृ०अ०सं० २.८; ३.११ और पृ० ५२ (इत्यादि), पंक्तियाँ १२ और १३; ल०हा०सं० ४.३२; वृ०हा०सं० ४.३०; ७.७४, ८.७; ऋ० वि० ४.२३.५; कर्म प्रदीप २.१.९; बृ०पा०सं २.५४.५५; ल- व्या०सं० २.२१.२५; शा०सं० ८.१०.१३.१०.२; ११.१; १८.१,२.म०भा० ३.२६३.२९।
अघं अस्त्व् अघकृते। अ०वे० १०.१.५¹।
अघं मे यवयान्। श०ब्रा० १३.८.३.१३।
अघं मे वारयातैः। श०ब्रा० १३.८.४.१
अघशंसं शोशुचतो दहन्तु। ऋ०वे० १०.८७.२०४; अ०वे० ८.३.१९४।
अघशंसदुःशंसाभ्याम् अ०वे० १२.२.२¹।
अघशंशस्य कस्य चित्। ऋ०वे० १.४२.४²।
अघसत् शा०श्रौ०सू० ६.१.५. देखें- अघत्।
अघसन् शा०श्रौ०सू० ६.१.५ (अघसत् का विकार। तुल०- अक्षन् और अघन्।
अघस्तां तम्। मै०सं० ४.१३.९, २११.८; तै०ब्रा० ३.१६.१५.१. देखें-अक्षंस् तान् और अघत् तम्।
अघस्य त्वा धारया विध्यामि। तै०आर० ४.३८.१।
अघस्य यद् भिनदो रक्ष एषत्। ऋ०वे० १०.८९.१४²।
अघा अर्थो अरातयः। ऋ०वे० ६.४८.१६³; ५९.८²।
अघायताम् अपि नह्या मुखानि। अ०वे० १०.९.१¹। प्रतीकः अघायताम्। कौ०सू-६५.१।
अघायते जातवेदः। ऋ०वे० ८.७१.७²।
अघायते रीरधता यजत्राः.ऋ०वे० ६.५१.६²।
अघायते भूम हरिवः परादै (मै०सं० परादैः)। ऋ०वे० ७.१९.७²; अ०वे० २०.३७.७²; तै०सं० १.६.१२.६²; मै०सं० ४.१२.३²; १८३.२।
अघातुर मर्त्यो रिपुः। अ०वे० १९.४९.९²।
अघायूनाम् उद् ईरते (आश्व०श्रौ०सू० ईरति)। अ०वे० १.२०.२²; पञ्च०ब्रा० १.३.३²; आश्व०श्रौ०सू० ५.३.२२²।
अघायोः परिपन्थिनः। अ०वे० १.२७.१¹।
अघारिणीर् विकेश्यः। अ०वे० ११.९.१४³।
अघाश्वस्येदम् भेषजम्। अ०वे० १०.४.१०¹।
अघाश्वाय शश्वद् इत् स्वस्ति। ऋ०वे० १.११६.६²।
अघासु हन्यन्ते गावः। ऋ०वे० १०.८५.१३³।
अघोरः प्रजा अभिविपश्य। आप०श्रौ०सू० १६.२५.२. देखें- नीचे अखिद्राः।
अघोरघोरतरेभ्यश् च। मै०सं० २.९.१०²; १३०.१. देखें- अघोर घोरतरेभ्यः।
अघोरचक्षुर् अपतिध्न्य एधि (अ०वे० स्योना)। ऋ०वे० १०.८५.४४¹; अ०वे० १४.२.१७¹; ऋ०वे० १०.८५.४४¹; अ०वे० १४.२.१७¹; सा०म०ब्रा०
१.२.१७¹ (गो०गृ०सू० २.२.१६) पार०गृ०सू० १.४.१६¹; आ०म०पा० १.१.४¹ (आप०गृ०सू० २.४.४) हिर० गृ०सू० १.२०.२¹; मै०ज० १.१०.६¹। प्रतीकः अघोर चक्षुः। शा०गृ०सू० १.१६.५; कौ०सू० ७७.२२. देखें- बृ०दे० ८.१३७।
अघोरापापकाशिनी वा०सं० १६.२²; तै०सं० ४.५.१.१⁵; मै०सं० २.९.२.²; १२०.१८; का०सं० १७.११²; श्वे०उप०३.५²; नील०उप० ८²।
अघोराय त्वा परिददामि। कौ०सू० ५६.१३; हिर०गृ०सू० १.६.५।
अघोरेण चक्षुषा मित्रियेण (आ०म०पा० मैत्रेणा; का०सं० । आप०श्रौ०सू०। चक्षुषाहं शिवेन) अ०वे० ७.६०.१²; आप०श्रौ०सू०१६.१६.४³;
आ०म०पा० १.७.१०²।
अघोरेभ्यो ऽथ (मै०सं० अथ) घोरेभ्यः।मै०सं० २.९.१०¹; १३०.१; तै०आर० १०.४५.१¹; महा०उप० १७.३¹। प्रतीकः अघोरेभ्यः। मा० श्रौ०सू०
११.७.१ (तृतीयांश); ११.७.२।
अघोरो यज्ञियो भूत्वा। आश्व०श्रौ०सू० ३.१४.१३³; आप०श्रौ०सू० ९.११.११³।
अघ्नते विष्णवे वयम्। ऋ०वे० ८.२५.१२¹।
अघ्नियाम् उपसेवताम्। तै०ब्रा० ३.७.४.१३४; आप०श्रौ०सू० १.१२.८४।
अघ्नयौ अशुनम् आरताम्। अ०वेद १४.२.१६. देखें- अघ्न्यौ शूनम्।
अघ्नये पदवीर भाव। अ०वे० १२.५.५८¹।
अघ्नये प्र शिरो जहि ब्रह्मज्यस्य। अ०वे० १२.५.६०¹।
अघ्नयौ शूनम् आरताम्। ऋ०वे० ३.३३.१३४. देखें- अघ्नयौ अशुनम्।
अङ्काङ्कं (मै०सं० अङ्काव अङ्कं; का०सं० अङ्कङ्कं) छन्दः। वा०सं० १५.५; तै०सं ४.३.१२.३; मै०सं० २.८.७! ११२.४; का०सं० १७.६; श०ब्रा०
८.५.२.६।
अङ्का न्यङ्कू इत्यादि। देखें- ’अङ्कौ न्यङ्काव‘ इत्यादि।
अङ्कन् समङ्कान् हविषा विधेम। अ०वे० १.१२.२³।
अङ्कौ अङ्कं छन्दः। देखें- अङ्कौकं छन्दः।
अङ्काः सूनः परिभूषन्त्य अश्वम्। ऋ०वे० १.१६२.१३४; वा०सं० २५.३६४; तै०सं० ४.६.९.१४; मै०सं० ३.१६.१४; १८.३.५; का०सं० अं० ६.४४। अङ्कुपं छन्दं। वा०सं० १५.४; तै०सं० ४.३.१२.२; मै०सं० २.८.७, १११.१४; क०सं० १७.६; श०ब्रा० ८.५.२.४।
अङ्कुरास् ते प्ररोहन्तु। पार०गृ०सू० ३.१५.२१³।
अङ्कौ न्यङ्काव (पञ्च०ब्रा०। ला०श्रौ०सू०। अन्का न्यङ्कूः।मा०श्रौ०सू०। मा०गृ०सू०। अङ्क् न्यङ्कौ) अभितो रथं यौ (मा०गृ०सू०। ये) तै०सं०
१.७.७.२¹; तै०ब्रा० १.३.५.४; २.७.१६.१¹; पञ्च०ब्रा० १.७.५¹;मा०श्रौ० सू० ७.१.२¹; पार०गृ०सू० ३.१४.६¹; मै०गृ०सू० १.१३.४¹; आ०म०
पा० २.१२.१७¹ (आप०श्रौ०सू० ८.२२.१४। प्रतीकः अङ्कौ न्यङ्कौ अभितः। तै०ब्रा० २.७.८.१; हिर०गृ०सू० १.१२.२; अङ्का न्यङ्कू। ला०श्रौ०सू० २.८.९; अङ्कौ न्यङ्कौ। आप० श्रौ०सू० १.८.४.६; २२.२६.१७; २८.१८।
अङ्कष्वासौ मा०श्रौ०सू० १.१.२.२९. देखें- नीचे असौ अभ्यंक्ष्व।
अङ्गम् च यज्ञे भवति। वै०सं० ४.२३¹।
अङ्गभेदम् अङ्गज्वरम्। अ०वे० ९८.५¹. तुल०- एक को छो़डकर अगला और अङ्गेभ्यो अङ्गज्वरम्।
अङ्गभेदम् अशीशमः ष। अ०वे० ९.८.२२³।
अङ्गभेदो अङ्गज्वरो। अ०वे० ५.३०.९¹. देखें- नीचे एक को छो़डकर पूर्व का।
अङ्गभेदो विसल्यकः। अ०वे० १९.४४.२²।
अङ्गव्यम् अङ्गम् परुष् परुः। ऋ०वे० १०.९७.१२²; अ०वे० ४.९.४²; ९.३.१०४; वा०सं० १२.८६².दे॒खें अविविशुः या आतस्थुः या आविविशुः परूः
और देखें-। अङ्गेष्ठा।
अङ्गवते स्वाहा। का०सं० अ० ५.३. देखें- अङ्गिने।
अङ्गाद्-अङ्गात् ते वाचम् आददेष। हिर०गृ०सू० १.१५.६³।
अङ्गाद्-अङ्गात् प्र च्यावय। अ०वे० १०.४.२५¹। प्रतीकः अङ्गाद्-अङ्गात्। कौ०सू० ३२.२३।
अङ्गाद्-अङ्गात् समाभृतम्। अ०वे० ५.२५.१²।
अङ्गाद्-अङ्गात् संभवसि (सा०म०ब्रा० १.५.१६¹; संश्रवसि) श०ब्रा० १४.९.४.८¹; बृ०आ०उ० ६.४.८; कौ०बृ०उप० २.११¹ आप०गृ०सू०
१.१५.९¹; सा०म०ब्रा० १.५.१६¹, १७¹; गो०गृ०सू० २.८.२१; पार०गृ०सू० १.१८.२¹; आ०म०पा० २.११.३३¹.(आप०गृ०सू० ६.१५.१); आ०म०पा० २.१४.३४.(आप०गृ०सू० ६.१५.१२); हिर०ग-०सू० २.३.२¹; मै०ज० १.१८.६¹; मै०ज० १.१८.६¹; नि० ३.४¹; म०भा० १.७४.६३¹। प्रतीकः अङ्गाद्-
अङ्गात्। खा० गृ०सू० २.३.१३।
अङ्गाद्-अङ्गाद् अनीनशन्। अ०वे० ८.७.३³।
अङ्गाद्-अङ्गाद् अववेपते। कौ०सू० ५८.१²।
अङ्गाद्-अङ्गाद् वयम् अस्या। अ०वे० १४.२.६९¹। प्रतीकः अङ्गाद्-अङ्गात्। कौ०सू० ७६.१४।
अङ्गाद्-अङ्गाद् लोम्नो-लोम्नः। ऋ०वे० १०.१६३.६¹. अ०वे० २०.९६.२२¹; आ०म०पा० १.१७.६¹ (आप०गृ०सू० ३.९.१०। देखें- अङ्गे-अङ्गे लोम्नि-लोम्नि।
अङ्गानि च म आप्यायन्तां वाक् प्राणश् चक्षुः श्रौत्रहं यशो बलम्। पार०गृ०सू० २.४.८ (समीक्षात्मक टिप्पणी देखें- स्पीजेर्, जातकर्म, पृष्ठ २३।
अङ्गानि च मेऽस्थानी (वा०सू० और पांडुलिपि मै०सं० ऽस्थानि के विभिन्न वाचन्) च मे। वा०सं० १८.३; तै०सं० ४.७.१.२; मै०सं० २.११.२,
१४०.१५; का०सं० १८.७।
अङ्गानि चित्तं इत्यादि। देखें- अङ्गानि मित्रं।
अङ्गानि च उक्थ्यः पातु। मै०सं० ४.८.७, ११५.११; आप०श्रौ०सू० १४.२१.४. देखें- उक्थस् ते।
अङ्गानि ते कल्पन्ताम्। का०सं० ४०.६।
अङ्गानि त्वा हास्यन्ति। आप०श्रौ०सू० १०.२.११।
अङ्गानि मम दह्यन्ते। अ०वे० १२०.१३६.८४।
अङ्गानि मित्रं (तै०ब्रा० चित्तं) में सहः। वा०सं० २०.६४; मै०सं० ३.११.८४; १५२.२; का०सं० ३८.४४.तै०ब्रा० २.६.५.४४।
अङ्गानि मे चमसाध्वर्यवस् ते मोप ह्वयन्ताम्। षड्०ब्रा० २.६. तुल०- ’रश्मयो मे‘ इत्यादि।
अङ्गानि में तर्पयत। तै०सं० ३.१.८.१।
अङ्गानि यस्य यातवः। अ०वे० १०.७.१८³।
अङ्गानि स्नेव विद्धि तत्। तै०आर० १.११.६४।
अङ्गान्य अजग्रभं सर्वा। अ०वे० ४.५.४³।
अङ्गान्य अनु विष्ठिताः। अ०वे० ६.९०.२²।
अङ्गान्य अह्रुता यस्य (तै०सं० और श०ब्रा० का विकार.यस्यै) वा०सं०८.२९³; तै०सं० ३.३.१०.१.३; का०सं० १३.९³; १०; श०ब्रा० ४.५.२.१०।
अङ्गान्य आत्मन् भिषता तद् अश्विना। वा०सं० १९.९३¹; का०सं० ३८.३¹; तै०ब्रा० २.६.४.६¹. देखें- अङ्गैर आत्मानं।
अङ्गान्य उपावधीर् अङ्गानि त्वा हास्यन्ति। आप०श्रौ०सू० १०.२.११।
अङ्गा परूंषि तव वर्धयन्ति। वै०संू० २४.१². देखें- ध्रुवम् अङ्गं और प्रियाण्य अङ्गानि तव।
अङ्गा पर्वाणि मञ्ञानम्। अ०वे० ११.८.१२³।
ओंअङ्गारकं तर्पयामि। बौ०ध०सू० २.५.९.९।
अङ्गारेषु च ये हुताः। तै०आर० १.२७.६²।
अङ्गिने स्वाहा। तै०सं० ७.५.१२.२. देखें- अङ्गवते।
अङ्गिरसः पितरः सोम्यासः। अ०वे० २.१२.५³।
अङ्गिरसः सदनं श्रेय एहि। कौ०सू० १३७.२५²।
अङ्गिरसः सुकृतो येन यन्ति। अ०वे० १८.४.३²।
अङ्गिरसाम् सामभि स्तूयमानः। ऋ०वे०१.१०७.२²।
अङ्गिरसाम् चतुर्थी। तै०सं० ५.७.१७.१; का०सं० अ० ९.७।
अङ्गिरसाम् त्वा देवानां (आप०श्रौ०सू० देवानां व्रतपते कौ०सू० देवानाम् आदित्यानां)व्रतेना दधे। (आप० श्रौ०सू०दधामि) मै०सं० १.६.१, ८६.७;
१.६.२, ८७.३; १.६.५, ९४.१०; का०सं० ७.१३ (तृतीयांश) ; ८.४; आप०श्रौ०सू० ५.११.७; म०श्रौ० सू० १.५.३.१४; कौ०सू० ७०.६. देखें- आदित्यानां त्वां और भृगूणां त्वाङ्गिरसां।
अङ्गिरसाम् अयनं पूर्वो अग्निः। अ०वे० १८.४.८¹।
अङ्गिरसो जुह्वे वाजे अस्मिन्। ऋ०वे० १०.१४९.५²; नि० १०.३३²।
अङ्गिरसो धिष्णयैर् अङ्गिभिः। तै०आर० ३.८.१.१. देखें- मित्रावरुणौ धिषण्यैः।
अङ्गिरसो नः पितरो नवग्वाः।ऋ०वे० १०.१४.६¹; अ०वे० १८.१.५८¹; वा०सं० १९.५०¹; तै०सं० २.६.१२.६¹; कौ०सू० ८१.३६; नि० ११.१९¹।
प्रतीकः अङ्गिरसः। शा०श्रौ०सू० ३.१६.५; ८.६.१२।
अङ्गिरसो मनीषिणः। अ०वे० ११.६.१३³।
अङ्गिरसो मास्य यज्ञस्य प्रथमानुवाकैर्। (आप०श्रौ०सू०। प्रातरनु०) अवन्तु। सा० सू० ४.१४; ३१.१५; आप०श्रौ०सू० ४.९.२।
अङ्गिरसो मे अस्य (का०सं० ऽस्य) यज्ञस्य प्रातरनुवाकैर् अहौषुः।मै०सं० १.४.१, ४८.५; का०सू० ५.४; ३२.४।
अङ्गिरसो वेदः सोऽयम्। श०ब्रा० १३.४.३.८.
अङ्गिरस्तमा पथ्या अजीगः। ऋ०वे० ७.७५.१४।
अङ्गिरस्तमा सुकृते वसूनि। ऋ०वे० ७.७९.३४।
अङ्गिरस्वद् धवामहे।ऋ०वे० १.७८.३²; ८.४३.१३³।
अङ्गिरस्वन्ता उत विष्णुवन्ता। ऋ०वे० ८.३५.१४¹।
अङ्गिरस्वन् महिव्रत। ऋ०वे० १.४५.३³; नि-३.१७³।
अङ्गिरा असि जंगिडा। अ०वे० १९.३४.१¹. इस प्रकार संशोधित किया-जङ्गिडोऽसि जङ्गिडः के लिये,
अङ्गिरोभिः पितृभिः संविदानः। ऋ०वे० १०.१४.४²; अ०वे० १८.१.६०²; तै०सं० २.६.१२.६²; मै०सं० ४.४.१६²; २४३.२।
अङ्गिरोभिर् आ गहि यज्ञियेभिः। ऋ०वे० १०.१४.५¹; तै०सं० २.६.१२.६¹; मै०सं० ४.१४.१६¹; २४२.१४ प्रतीकः अङ्गिरोभिः। शा०श्रौ०सू० ६.८.१३.
देखें- अङ्गिरोभिर् यज्ञियैर्।
अङ्गिरोभिर् देवेभिर् देवतया पांक्तेन त्वा छन्दसा युनज्मि। तै०सं० ७.१.१८.२; का०सं० अ० १.९।
अङ्गिरोभिर् यज्ञियैर् आ गहीह। अ०वे० १८.१.५९¹. देखें- अङ्गिरोभिर् आ गहि।
अङ्गिरोभ्यः स्वाहा। तै०सं० ७.५.११.२; का०सं० अ० ५.२. तुल०- अथर्वभ्यः।
अङ्गुलयः शक्वरयो दिशश् च मे यज्ञेन कल्पन्ताम्। वा०सं० १८.२२. देखें- शक्वरीर् अङ्गुलयो।
अङ्गुष्ठम् च समाश्रितेः। तै०आर० १०.३८.१²; महा०नारा० उप० १६.३¹; बौ०ध०मू० २.७.१२.११². तुल०- क्षौ०उप०६।
अङ्गुष्ठमात्रः पुरुषः। तै०आर० १०.३८.१¹; महा० नार०उप० १६.३¹; बौ०ध०सू० २.७.१२.११¹. देखें- उपनिषदों पर जैकब की वर्णानुक्रम की सूची,
सा०वे० अङ्गुष्ठमात्र। मधूनि के रूप में सूचित किया है, गौ०ध०शा० १९.१२; वा०ध०शा० २२.९; बौ०ध०सू० ३.१०.१०।
अङ्गे-अङ्ग अर्पित उत्सितश् च। अ०वे० १६.११२.३²।
अङ्गे-अङ्गे लोम्नि-लोम्नि। अ०वे० २.३३.७¹. देखें- ’अङ्गाद्-अङ्गाल्‘ इत्यादि।
अङ्गे-अङ्गे शोचिषा शिश्रियाणम्। अ०वे० १.१२.२७¹।
अङ्गे गात्रा विभेजिरे। अ०वे० १०.७.२²।
अङ्गेनाङ्गम् संसमकं कृणोतु। अ०वे० ६.७२.१४।
अङ्गेभ्यस् त उदराय। अ०वे० ११.२.६¹।
अङ्गेभ्यः स्वाहा। तै०सं० ७.३.१६.२; का०सं० अ० ३.६।
अङ्गेभ्यो अङ्गज्वरं तव। अ०वे० ५.३०.८४. तुल०- नीचे अङ्गभेदम् अङ्गज्वरम्।
अङ्गेभ्यो नाशयामसि। अ०वे० ३.७.३४।
अङ्गेभ्यो मगधेभ्यः। अ०वे० ५.२२.१४²।