04 1.4

अग्नी रथमुखम्‌। अ०वे० ८.८.२३
अग्नी रथो न वेद्यः। ऋ०वे० ८.१९.८²
अग्नी राये स्वाभुवम्‌। ऋ०वे० ५.६.३³; सा०वे० २.१०८८³; का०सं० ३९.१३³; तै०ब्रा० ३.११.६.४³; आप०श्रौ०सू० १६.३५.५³
अग्नी रोदसी वि चरत्‌ समञ्जन्‌। ऋ०वे० १०.८०.१³
अग्नीवरुणाभ्याम्‌ अनु ब्रूहि। श०ब्रा० ४.४.५.१७
अग्नीवरुणौ यज। श०ब्रा० ४.४.५.१७
अग्नीवरुणौ स्विष्टकृतौ। मा०श्रौ०सू० ५.१.३.२७ देखें- अग्निं स्विष्टकृतम्‌।
अग्नीषोमयोर्‌ अयाट्‌ प्रिया धामानि। का०सं० ३२.१ देखें- अयाड्‌ अग्नीशोमयोः।
अग्नीषोमयोर्‌ अहं देवयज्यया चक्षुष्मान्‌ (और वृत्रहा) भूयासम्‌। तै०सं० १.६.२.३, ४, ११.५, ६; आप०श्रौ०सू० ४.९.९ देखें- ’अग्नेर्‌ अहं‘
इत्यादि और अग्नीसोमौ वृत्रहणाव्‌।
अग्नीषोमयोर्‌ (अहं देव यज्ययान्नादो भूयासम्‌) आप०श्रौ०सू० ४.९.१३ देखें- पूर्व।
अग्नीषोमयोर्‌ अहम्‌ उञ्ञितिम्‌ अनूञ्ञेषम्‌। तै०स० १.६.४.१ देखें- अगला किन्तु-एक छो़डकर, ’अग्नेर्‌ अग्नीषोमयोर्‌ उञ्ञितिम्‌‘ इत्यादि, ’अग्नेर्‌

अहम्‌ इत्यादि और अग्नेः स्विष्टक्रतोऽहं‘ इत्यादि।
अग्नीषोमयोर्‌ उञ्ञितिम्‌ अनुञ्ञयत्व्‌ अयं यजमानः। श०ब्रा० १.८.३.२ देखें- का०श्रौ०सू० ३.५.२२।
अग्नीषोमयोर्‌ उञ्ञितिम्‌ अनुञ्ञेषम्‌। वा०सं० २.१५; श०ब्रा० १.८.३.१। प्रतीकः अग्नीषोमयोः। का०श्रौ०सू० ३.५.१८ देखें- नीचे एक से पूर्व।
अग्नीषोमयोर्‌ भासदौ। वा०सं० २५.६; मै०सं० ३.१५.६, १७.९.८
अग्नीषोमयोः षष्ठी। वा०सं० २५.५; मै०सं० ३.१५.४, १७९.१ देखें- संवतसरस्य षष्ठी।
अग्नीषोमा अमुञ्चेतं इत्यादि। देखें- ’अग्नीषोमाव्‌‘ इत्यादि।
अग्नीषोमा इमं इत्यादि देखें- ’अग्नीषोमाव्‌‘ इत्यादि।
अग्नीषोमा चेति तद्‌ वीर्यं वाम्‌। ऋ०वे० १.९३.४¹; तै०ब्रा० २.८.७.१०¹ देखें- तद्‌ वां चेति।
अग्नीषोमा पथिकृता स्योनम्‌। अ०वे० १८.२.५३¹। प्रतीकः अग्नीषोमा। कौ०सू० ८०,३५।
अग्नीषोमा पिपृतम्‌ अर्वतो नः। ऋ०वे० १.९३.१२¹। प्रतीकः अग्नीषोमा पिपृतम्‌। शा०श्रौ०सू० ५.१९.८
अग्नीषोमा पुनर्वसू। ऋ०वे० १०.१९.१³; मा०श्रौ०सू० ९.४.१³
अग्नीषोमा ब्रह्मणा वावृधाना। ऋ०वे० १.९३,६³; तै०सं० २.३.१४.२³; मै०सं० ४.१४.१८³, २४८.५; का०सं० ४.१६³
अग्नीषोमाभ्यां यज्ञश्‌ चक्षुष्मांस्‌ तयोर्‌ अहं देवयज्यया चक्षुषा चक्षुष्मान्‌ भूयासम्‌। का०सं० ५.१। प्रतीकः अग्नीषोमाभ्यां यज्ञश्‌ चक्षुष्मान्‌। का०सं०
32.1
अग्नीषोमाभ्यां (वो जुष्टं प्रोक्षामि)। तै०सं० १.१.५.१; तै०ब्रा० ३.२.५.४
अग्नीषोमाभ्यां (स्वाहा)। गौ०ध०सू० २६.१६; स्विध १.२.५
अग्नीषोमाभ्यां कामाय। अ०वे० १२.४.२६¹ देखें- अग्नये कामाय स्वाहा।
अग्नीषोमाभ्यां चाषान्‌। वा०सं० २४.२३; मै०सं० ३.१४.४, १७३.५
अग्नीषोमाभ्यां छागस्य वपां मेदः प्रेष्य। श०ब्रा० ३.८.२.२७
अग्नीषोमाभ्यां छागस्य वपायै मेदसोऽनुब्रूहि। श०ब्रा० ३.८.२.२६
अग्नीषोमाभ्यां छागस्य हविः प्रेष्यः। श०ब्रा० ३.८.३.२९
अग्नीषोमाभ्यां छागस्य हविषोऽनुब्रूहि। श०ब्रा० ३.८.३.२९
अग्नीषोमाभ्यां जुष्टं गृह्णामि। वा०सं० १.१०
अग्नीषोमाभ्यां जुष्टं नि युनज्मि (वा०सं०का० युनग्मि) वा०सं० ६.९; वा०स०का० ६.२.३; श०ब्रा० ३.७.४.३।
अग्नीषोमाभ्यां (जुष्टं निर्वपामि) तै०सं० १.१.४.२; आप०श्रौ०सू० १.१८.१; कौ०सू० २.२।
अग्नीषोमाभ्यां (त्वा) तै०सं० १.१.८.१; तै०ब्रा० ३.२.८.३ देखें- इदम्‌ अग्नीषोमयोः।
अग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि। वा०सं० १.१३, ६.९; श०ब्रा० ३.७.४.५। प्रतीकः अग्नीषोमाभ्यां त्वा। का०श्रौ०सू० २.३.३७
अग्नीषोमाभ्यां दर्शने। कौ०सू० ७३.११¹
अग्नीषोमाभ्यां प्रणीयमानाभ्याम्‌ अनुब्रूहि। ऐ०ब्रा० १.३०.१; आप०श्रौ०सू० ११.१७.२; मा०श्रौ०सू० २.२.४.२०। प्रतीकः अग्नीषोमाभ्यां
प्रणीयमानाभ्याम्‌। शा०श्रौ०सू० ५.१४.७
अग्नीषोमा य आहुतिम्‌। ऋ०वे० १.९३.३¹; मै०सं० ४.१४.१८¹, २४८.६; तै०ब्रा० २.८.७.१०¹; शा०श्रौ०सू० ५.१९.१४; कौ०सू० ५.१¹
अग्नीषोमा यशो अस्मासु धत्तम्‌। आप०श्रौ०सू० ६.२३.१.४
अग्नीषोमा यो अद्य वाम्‌। ऋ०वे० १.९३.२¹; मै०सं० ४.१४.१८¹, २४८.२; तै०ब्रा० २.८.७.९¹; आश्व०श्रौ०सू० १.६.१। प्रतीकः अग्नीषोमा यो अद्य।
शा०श्रौ०सू० ५.१९.६
अग्नीषोमाव्‌ (अग्न आवह) आश्व०श्रौ०सू० १.३.९ देखें- अग्न आवह और अग्नीषोमाव्‌ आवह।
अग्नीषोमाव्‌ अदधुर या तुरीयासीत्‌। अ०वे० ८.९.१४¹ देखें- चतुष्टोमो अभवद्‌।
अग्नीषोमाव्‌ अनेन वाम्‌। ऋ०वे० १.९३.१०¹
अग्नीषोमाव्‌ (मै०सं० का० स० ०षोमा) अमुञ्चतं गृभीतान्‌। ऋ०वे० १.९३.५४; तै०सं० २.३.१४.२४; मै०सं० १.५.१४ (केवल पद-पाठ में देखें-
पृष्ठ ६५, टिप्पणी ६; ४.१० १४, १४४.१५; का०सं० ४.१६४; ऐ०ब्रा० २.९.५४; तै०ब्रा० ३.५.७.३४; कौ०सू० ५.१४
अग्नीषोमा वरुणः पूतदक्षः। अ०वे० ६.९३.३³ देखें- सोमो ग्रावा वरुणः।
अग्नीषोमाव्‌ आवह। तै०ब्रा० ३.५.३.२; शा०श्रौ०सू० १.५.३ देखें- अग्नीषोमाव्‌। अग्न आवह।
अग्नीषोमाव्‌ आवह विष्णुं वा। शा०श्रौ०सू० १.५.३।
अग्नीषोमाव्‌ इदं हविर्‌ अजुषेताम्‌। तै०ब्रा० ३.५.१०.३ देखें- ’अग्नीषोमौ हविर्‌‘ इत्यादि और तुल०- अग्निर्‌ इदं इत्यादि।
अग्नीषोमाव्‌ (मै०सं० का०सं०,मा०श्रौ०सू० षोमा) इमं सु मे। ऋ०वे० १.९३.१¹; तै०सं० २.३.१४.२¹; मै०सं० १.५.१¹, ६७.३; का०सं० ४.१६¹;
तै०ब्रा० २.८.७.१०; आश्व श्रौ०सू० ३.८.१; आप०श्रौ०सू० ६.१६.५, २२.१; मा०श्रौ०सू० १.६.२.६। प्रतीकः अग्नीषोमाव्‌ इमम्‌। मै०सं० ४.१४.१८, २४८.१; शा०श्रौ०सू० १.८.६, ५.१८.९; अग्नीषोमा। मै०सं० ४.११.२, १६३.१०; वृ० हा० सं० ५.३७१ देखें- बृ०दे० ३.१२४।
अग्नीषोमाव्‌ इमानि नः। ऋ०वे० १.९३.११¹

अग्नीषोमा वि विद्यताम्‌। अ०वे० १.८.२४
अग्नीषोमा वृषणा वाजसातये। ऋ०वे० १०.६६.७¹
अग्नीषोमा सवेदसा। ऋ०वे० १.९३.९¹; तै०सं० २.३.१४.१¹; मै०सं० ४.१०.१¹, १४४.१२; का०सं० ४.१६.१; तै०ब्रा० ३.५.७.२¹; आश्व०श्रौ० सू०
१.६.१; शा० श्रौ०सू० १.८.१०; मा०श्रौ० सू० १.५.२६; कौ०सू० ५.१.१
अग्नीषोमा हविषः प्रस्थितस्य। ऋ०वे० १.९३.७¹; तै०सं० २.३.१४.२¹; मै०सं० ४.१४.१८¹, २४८.८; तै०ब्रा० २.८.७.१०; ऐ०ब्रा० २.१०.५। प्रतीकः
अग्नीषोमा हविषः। शा०श्रौ०सू० ५.१९.१६
अग्नीषोमीयः पशौ। का० स० ३४.१४
अग्नीषोमौ आश्व०श्रौ०सू० १.३.९ देखें- अग्नीषोमौ। अग्न आवह।
अग्नीषोमौ तम्‌ अपनुदतं योऽस्मान्‌ द्वेष्टि यं च वयं द्विष्मः। वा०सं० २.१५; श०ब्रा० १.८.३.१। प्रतीकः अग्नीषोमौ तम्‌। का०श्रौ०सू० ३.५.१९
तुल०- ’अग्निर्‌ अग्नीषोमौ‘ इत्यादि।
अग्नीषोमौ प्रथमौ वीर्येण। तै०सं० ३.५.१.२¹
अग्नीषोमौ बिभ्रत्य आप (मै०सं०। आपा) इत्‌ ताः। अ०वे० ३.१३.५²: तै०सं० ५.६.१.३²; मै०सं० २.१३.१², १५३.१; का०सं० ३५.३.२, ३९.२.२ अग्नीषोमौ वृत्रहणौ तयोर्‌ अहं (मा०श्रौ०सू० वृत्रहणाव्‌ अग्नीषोमयोर्‌ अहं) देवयज्यया। वृत्रहा भूयासम्‌। का०सं० ५.१; मा०श्रौ०सू० १.४.२.५।
प्रतीकः अग्नीषोमौ वृत्रहणौ। का०सं० ३२.१ देखें- अग्नीषोमयोर्‌ अहं देव।
अग्नीषोमौ हविर्‌ अजुषेताम्‌। शा०श्रौ०सू० १.१४.९,११ देखें- नीचे ’अग्नीषोमाव्‌ इदं हविर्‌‘ इत्यादि।
अग्नी समेतो नभसी अन्तरेमे। अ०वे० ११.५.११²
अग्ने अकर्म समिधा बृहन्तम्‌। ऋ०वे० ६.१५.१९, मै०सं० ४.१४.१५², २४०.१; तै०ब्रा० ३.५.१२.१²
अग्ने अक्रव्यान्‌ निः, क्रव्यादं नुद। अ०वे० १२.२.४२¹। प्रतीकः अग्ने अक्रव्यात्‌। कौ०सू० ६.९.८, ७१.८
अग्ने अक्षीणि (हिर० गृ०सू० अग्ने यक्षीणि) निर्‌ दह स्वाहा। आ०म०पा० २.१४.२³; हिर०गृ०सू० २.३.७³
अग्ने अग्निना संवदस्व। तै०आर० ४.२८.१; आप०श्रौ०सू० १५.१९.२; हिर०गृ०सू० १.१६.२० देखें- अग्निनाग्निः संवदताम्‌।
अग्ने अग्निभिर्‌ मनुष इधानः। वा०सं० ५.९.(तृतीयांश) ; श०ब्रा० ३.५.१.३२। प्रतीकः अग्ने अङ्गिरः.का०श्रौ०सू० ५.३.२७. तुल०- ’अग्ने अङ्गिरो
यस्‌‘ इत्यादि; और ’अग्ने अङ्गिरो यो‘ इत्यादि।
अग्ने अङ्गिरः शतं ते सन्त्व अवृतः.वा०सं० १.२८¹; तै०सं० ४.२.१.२¹ मै०सं० १.७.१¹: १०९.१४; का०सं० १६.८¹। प्रतीकः अग्ने अङ्गिरः.मै०सं०
२.७.८, ६५.१०; का०सं० १९.११; २२.१२; श०ब्रा० ६.७.३.६; आप०श्रौ०सू० १६.१२.२.हिर०गृ०सू० १.२६.११; बौ० ध०सू०३.७.१२. देखें- अग्ने जातवेदः शतं ते और देखें- शतं ते सन्त्व।
अग्ने अङ्गिरो यस्‌ तृतीयास्यां पृथिव्याम्‌ अद्य अस्य आयुना नाम्नेहि। मै०सं० १.२.८, १७.१३.खण्डः यस्‌ तृतीयस्याम्‌। मा०श्रौ०सू० १.७.३.१८. तुल०- इसके लिये तथा अगले चार के लिये ’अग्ने अङ्गिर आयुना‘ इत्यादि।
अग्ने अङ्गिरो यो द्वितीयस्यां तृतीयास्यां (का०सं० यस्‌ तृतीयास्यां) पृथिव्याम्‌ अस्य आयुषा (का०सं० । आयुना) नाम्नेहि। तै०सं० १.२.१२.१;
का०सं० २.९.खण्डः यौ द्वितीयस्याम्‌। आप०श्रौ०सू० ७.४.४. देखें- नीचे पूर्व।
अग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्याम्‌ अद्य अस्य आयुना नाम्नेहि। मै०सं० १.२.८, १७.११. खण्डः यो द्वितीयस्याम्‌। मा०श्रौ०सू० १.७.३.१८ देखें- नीचे अग्ने अङ्गिरो यस्‌।
अग्ने अङ्गिरो योऽस्यां पृथिव्याम्‌ असि यो द्वितीयस्यां यस्‌ तृतीयस्याम्‌.का०सं० २५.६. देखें- नीचे अग्ने अङ्गिरो यस्‌।
अग्ने अङ्गिरो योऽस्यां पृथिव्याम्‌ अस्य्‌ आयुषा (मै०सं० मा०श्रौ०सू०। अद्य अस्य आयुना; सा० सं० अस्य आयुना) नाम्नेहि। तै०सं० १.२.१२.१;
मै०सं० १.२.८, १७.१९; का०सं० २.९। प्रतीकः अग्ने….असि। मै०सं० ३.८.५, १००.१; अग्ने अङ्गिरः। तै०सं० ६.२.७.२; मा०श्रौ०सू०
१.७.३.१६. (आयुना नाम्नेहि है १.७.३.१७ द्वारा उद्धरित किया गया है)। देखें- नीचे अग्ने अङ्गिरों यस्‌।
अग्ने अच्छा वदेह नः। ऋ०वे० १०.१४१.१¹; अ०वे० ३.२०२.१; वा०सं० ९.२८; तै०सं० १.७.१०.२¹; मै०सं० १.११.४¹: १६४.६; का०सं० १४.२¹;
श०ब्रा० ५.२.२.१०¹; मा०श्रौ०सू० ६.२.५; ७.१.३। प्रतीकः अग्ने अच्छा वद। ऋ० वि० ४.१०.१; अग्ने अच्छा। वै०सू० २९.९. देखें- बृ०दे० ८.५३।
अग्ने अत्रिवन्‌ नमसा गृणानः। ऋ०वे० ५.४.९³.मै०सं० ४.१०.१³: १४१.१६; तै०ब्रा० २.४.१.५³; तै०आर० १०.१.१६³; महा० नारा० उप० ६.५³।
अग्ने अधाय्य्‌ असस्मद्‌ आ। ऋ०वे० ८.७४.७²।
अग्ने अपां सम इध्यसे दुरोणे। ऋ०वे० ३.२५.५¹
अग्ने अर्चन्त उतये। ऋ०वे० ५.१३.१³।
अग्ने अस्मे भवतम्‌ उत्तमेभिः। ऋ०वे० ६.६०.३४, तै०ब्रा० ३.६.८.१४; मै०सं० ४.१३.७४: २०८.२; का०सं० ४.१५४।
अग्नेः कुलायम्‌ असि। मै०सं० १.२.८, १८,९; का०सं० २.९; २५.६; मा०श्रौ०सू० १.७.३.४४।
अग्नेः पक्षतिः। वा०सं० २५.४; तै० सं०- ५.७.२१.१; मै०सं० ३.१५.४, १७८.१२; का०सं० १३.११.
अग्नेः पाथ उपेहि। का०सं० १.१२ देखें-अग्नेः प्रियं और अग्नेर्‌ धामोपेहि।
अग्नेः पिब जिह्वया सोमम्‌ इन्द्र। ऋ०वे० ३.३.५.९४ शा०श्रौ०सू० १४.२९.८।
अग्नेः पिबत जिह्वया। ऋ०वे० ५.५१.२³.

अग्नेः पुरीषम्‌ असि। वा०सं० ५०१३;१२.४६; वा०सं० का० ५.५.४; तै०सं० १.२.१२.३; ४.२.४.१; ६.२.८.६; मै०सं० १०२.८, १८.८; २.७.११, ८९.६; ३.२.३, १८.१०, ३.८.५, १०१.११; का०सं० २.९; १६.११; २५.६; श०ब्रा० ३.५.२.१४; ७.१.१.११; ८.५.१.१२; तै०ब्रा० १.१.२.७; आप०श्रौ०सू० ७.७.१; मा०श्रौ०सू० १.७.३.३५; ६.१.५; ६.२.२ प्रतीकः अग्नेः पुरीषम्‌ का०श्रौ०सू० ५.४.१७ देखें- अग्निः पुरीष्यम्‌ और अग्नेत्वं पुरीष्यः।
अग्नेः पुरीषम्‌ असि देवयानी। तै०सं० ४.३.४.२¹।
अग्नेः पुरीषम्‌ अस्य अप्सो नाम। वा०सं० १५.३¹; मै०सं० २.८.७, १११.१०; का०सं० १७.१¹।
अग्नेः पुरीषवाहनः (मै०सं०। पुरीष्य०) वा०सं० ११.४४४; तै०सं० ४.१.४.२४; मै०सं० २.७.४; ७९.२; का०सं० १६.४.४; श०ब्रा० ६.४.४.३।
अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि। तै०आर० १.१८.१।
अग्नेः पूर्व भ्रातरो अर्थम्‌ एतम्‌। ऋ०वे० १०.५१.६¹।
अग्नेः प्रजातं परि यद्‌ धीरण्यम्‌। अ०वे० १९.२६.१¹; ऋ०वे० के खिल १०.१२८.६¹ देखें- अग्ने रेतश।
अग्नेः प्रियं पाय उपेहि। तै०सं० ३.३.३.१ देखें- अग्नेः पाठ और अग्नेर्‌ धामोपेहि।
अग्नेः प्रियं पाथोऽपीतम्‌। वा०सं० २.१७; श०ब्रा० १.८.३. २२। प्रतीकः अग्ने प्रियम्‌। का०श्रौ०सू० ३.६.१७।
अग्नेः प्रियं पाथोऽपीहि (तै०सं० । अपीहि) वा०सं० ८.५०; वा०सं० का० ८.२२.४; तै०सं० ३.३.३.२; श०ब्रा० ११.५.९.१२.
अग्ने कक्ष्य। मै०सं० २.१३.१२, १६२.७; का०सं० ४०.३ देखें- तै०सं० ५.५.९.१
अग्ने कदां ऋतचिद्‌ यातयासे। ऋ०वे० ५.३.९४।
अग्ने कदा त आनुषक्‌। ऋ०वे० ४.७.२¹; शा०श्रौ०सू० ६.४.३। प्रतीकः अग्ने कदा ते। आश्व श्रौ० सू० ४.१३.७।
अग्ने कविः काव्येनासि विश्ववित्‌। ऋ०वे० १०.९१.३।
अग्ने कविर वेधा असि। ऋ०वे० ८.६०.३¹.
अग्ने कह्य। मै०सं० २.१३.१२, १६२.६; का०सं० ४०.३; मा०श्रौ०सू० ६.१.८. देखें- अग्ने गह्य।
अग्ने कामाय येमिरे। ऋ० वेद ८.४३.१८³; वा०सं० १२.११६³; तै०सं० १.३.१४.३; का०सं० ३५.१७³; तै०ब्रा० ३.७.१.१³; मा०श्रौ० सू० १.६.३.१³।
अग्ने किंशिल (तै०सं० किंशिल, अग्ने के साथ समझा गया) तै०सं० ५.५.९.१; मै०सं० २.१३.१२, ६१२.६; का०सं० ४०.३।
अग्ने केतुर्‌ विशाम्‌ असि। ऋ०वे० १०.१५६.५¹; सा०वे० २.८८१¹।
अग्ने केमिश्‌ चिद्‌ इवैः। ऋ०वे० ८.१०३.१३².
अग्ने को दाश्वध्वरः। ऋ०वे० १.७५.३²; सा०वे० २.८८५।
अग्ने कृत्वा क्रतूर्ँ‌ अनु। (शा०श्रौ० सू०। अभि) वा०सं० १९.४०³; मै०सं० ३.११.१०³ १५६.२; का०सं० ३८.२³; तै०ब्रा० १.४.८१४; शा०श्रौ०सू०
१५.१५.६³
अग्ने गर्भो अपाम्‌ असि। वा०सं० १२.३७;४ तै०सं० ४.२.३.३४ मै०सं० २.७.१०४: ८८.९; का०स० १६.१०४; श०ब्रा० ६.८.२.४४, १२.४.४.४४ (अग्ने) गह्य। तै०सं० ५.५.९.१ देखें- अग्ने कह्य।
अग्ने गृणन्तम्‌ अंहस उरुष्य। ऋ०वे० १.५८.८³।
अग्ने गृहपत उप मा ह्वस्व। का०सं० १.१०; आप० श्रौ०सू० २.५.६; मा०श्रौ०सू० १.२.५.११. देखें- नीचे अग्न्य उपाह्वयध्वम्‌।
अग्ने गृहपतेऽग्निं समिन्धे यजमान। मै० स० १.१५.११, ८०.१४।
अग्ने गृहपते जुषस्व स्वाहा। का०सं० ६.८. देखें- अगला।
अग्ने गृहपते परिषद्य जुषस्व स्वाहा। मै०सं० १.८.५: १२२.९; आप०श्रौ०सू० ६.१३.१ देखें- पूर्व और देखें- अग्ने परिषद्य।
अग्ने गृहपतेऽभि द्युम्नम्‌। वा०सं० ३.३९³; श०ब्रा० २.४.१.९³; आश्व०श्रौ० सू० २.५.१२³.शा०श्रौ०सू० २.१५.५³.
अग्ने गृहपते मा मा संताप्सीः। आप०श्रौ०सू० ६.१०.११।
अग्ने गृहपते यस्‌ ते घृत्यो भागस्‌ तेन सह ओज आक्रममाणाय धेहि। तै०स० ६.३.४।
अग्ने गृहपते प्रतीकः अग्ने गृहपते। मा०श्रौ०सू० १.६.१.९।
अग्ने गृहपते सुगृहपतिर्‌ अहं त्वया (वा०सं०। श०ब्रा० सुगृहपतिस्‌ त्वयाग्ने अहं त्वयाग्ने० गृहपतिना (वा०सं० का०। गृहपत्या) भूयासम्‌।
वा०सं० २.२७; वा०सं०का० २.६.६; तै०सं० ५.६.४, ६.६.३; मै०सं० १.४.२, ४८.१९; १.४.७, ५५.८; १.५.१४ (तृतीयांश): ८३.१.१२, ८४.६; का०सं० ५.५; ७.३; श०ब्रा० १.९.३.१९; शा०श्रो० सू० ४.१२.१०; आप०श्रौ०सू० ६.२६.१; कौ०सू० ७०.९। प्रतीकः अग्ने गृहपते.तै०सं० १.५.८.५; ७.६.४; का०सं० ७.११; ३२.५; वै०सू० ४.१९; का० श्रौ०सू० ३.८.२१; आप०श्रौ०सू० ४.१६.२; ६.१९.२; मा०श्रौ०सू० १.४.३.१४; ६.१.५२।
अग्ने गृहपतेऽहे बुध्न्य परिषद्य दिवः पृथिव्याः पर्य अन्तरिक्षाल्‌ लोकं विन्द यजमानाय। का०सं० ७.१३; आप० श्रौ० सू० ५.१२.२।
अग्ने गोभिर्‌ न आ गहि। तै०सं० २.४.५.१¹; आप०श्रौ०सू० १७.५.१; १९.२५.१५।
अग्ने घृतस्नुस्‌ त्रिर्‌ ऋतानि दीद्यत्‌। ऋ०वे० १०.१२२.६³; का०सं० १२.१४³।
अग्ने घृतस्य धीतिभिः। ऋ०वे० ८.१०२.१६¹; आश्व०श्रौ०सू० ८.१२.५।
अग्ने घृतेनाहुत (का०सं० तः) अ०वे० ६.५.१²; वा०सं० १७.५०²; तै०सं० ४.६.३.१²मै०सं० २.१०.४²: १३५.३.का०सं० १८.३²; आप०श्रौ०सू०
६.२४.८²।
अग्ने घ्नन्तम्‌ अप द्विषः। ऋ०वे० ८.४३.२३³।
अग्ने चरन्त्य अजरा इधानः। ऋ० वे ७.३.३²; सा०वे० २.५७१²।
अग्ने चरुर्‌ यज्ञियस्‌ त्वाध्य अरुक्षत्‌। अ०वे० ११.१.१६¹; कौ० सू- २.७। प्रतीकः अग्ने चरूः कौ०सू० ६१.३१।
अग्ने चारूर विभृत (मै०सं०.विभृता) ओषधीषु। ऋ०वे० १०.१.२².वा०सं० ११.४३²; तै०सं० ४.१.४.२; ५.१.५.४; मै०सं० २.७.४²: ७८.१५; ३.१.५,
७.१०; का०सं० १६.४²; १९.५; श०ब्रा० ६.४.४.२।
अग्ने चिकिद्धय अस्य नः। ऋ०वे० ५.२२.४¹।
अग्ने च्यवस्व सम्‌ अनु प्रयाहि। मै०सं० २.१२.४¹.१४८.१. देखें- समाचिनुष्वानु और सं प्र च्यवध्वम्‌।
अग्ने जनामि सुष्टुतिमु। ऋ०वे० ८.४३.२³; तै०सं० १.३.१४.५³, का०सं० १०.१२.३।
अग्ने जनाय चोदय। ऋ०वे० ८.२३.२८²।
अग्नेऽजनिष्टथा महते वीर्याय। अ०वे० ११.१.३¹। प्रतीकः अग्नेऽजनिष्ठाः। कौ०सू० ६०.२३।
अग्ने जरस्व स्वपत्य आयुनि। ऋ०वे० ३.३.७
अग्ने जरित विश्पतिः ऋ०वे० ८.६०.१९४; सा०वे० १.३९¹। प्रतीकः अग्ने जरितः। शा०श्रौ०सू० १४.५५.१।
अग्ने जातवेदः शतं ते। कौ०सू० ७२.१४¹। प्रतीकः अग्ने जातवेदः। कौ० सू.७२.१३ तुल०- ’अग्ने अङ्गिरः शतं‘ इत्यादि।
अग्ने जातवेदोऽभि द्युम्नम्‌ अभि सह आयच्छस्व। शा० श्रौ०सू० ८.२४.१।
अग्ने जातान्‌ प्र णुदा नः। (अ०वे०, मे० सपत्नान्‌। अ०वे० ७.३४.१¹; वा०स० १५.१; तै०सं० ४.३.१२.१; ५.३.५.१; मै०सं० २.८.७¹: १११.३;
३.२.१०, ३१.९.का०सं० १७.६¹; २१.२; श०ब्रा० ८.५.१.८; तै०आर० २.५.२¹; आप०श्रौ०सू० १७.३.२; मा०श्रौ०सू० ६.२.२। प्रतीकः अग्ने जातान्‌। वै०सू० २९.६; का०श्रौ०सू० १७.११.३; कौ०सू० ३६.३३; ४८.३७।
अग्ने जायस्वादितिर नाथितेयम्‌। अ०वे० ११.१.१¹। प्रतीकः अग्ने जायस्व। कौ०सू० ६०.१९।
अग्ने जुषस्व नो हविः। ऋ०वे० ३.२८.१¹; आश्व०श्रौ०सू० ५.४.६; शा०श्रौ० सू० ७.१.६; १४.५१.१३।
अग्ने जुषस्व प्रति हर्य तद्‌ वचः। ऋ०वे० १.१४४.७¹; ऐ०ब्रा० १.३०.१२; कौ०ब्रा० ९.५; आश्व०श्रौ० सू० ४.१०.३। प्रतीकः अग्ने जुषस्व। शा० सू०
५.१४.१४।
अग्ने जेता त्वं जय। तै०ब्रा० २.४.७.४¹.
अग्ने तं वर्धया त्वम्‌। का०सं० १८.३.२ देखें तं अग्ने वर्धया
अग्ने ततन्था रोदसी वि भासा। ऋ०वे० ६.४.६²
अग्ने ततो द्रविणोदा न एहि। का०सं ७.१३४ देखें- ताभिर न एहि।
अग्ने तत्‌ ते महित्वनम्‌। तै०ब्रा० २.४.८.६४।
अग्ने तद्‌ अस्य कल्पय। तै०ब्रा० ३.७.११.५³ (द्वितीयांश) षड्‌०ब्रा० १.६.१९³; आप०श्रौ०सू० ३.१२.१³ देखें- ’अग्ने त्वं नस्‌ तस्मात्‌‘ इत्यादि।
अग्ने तपस्‌ तप्यामहे। अ०वे० ७.६१.३¹ कौ०सू० ७५.२३।
अग्ने तम्‌ अद्याश्वं न स्तोमैः। ऋ०वे० ४.१०.१¹²; सा० वे० १.४३४ १२; २.११.२७¹²; वा०सं० १५.४४; १७.१७२; ४.७¹² मै०सं० २.१३.८¹²; तै०सं०
४.४.४.७.१२; १५७.१५; का०ब्रा० २७.२; श०ब्रा० ९.२.३.४१ १२; आश्व०श्रौ०सू० २.७.१०; ८.१४; ८.१२.१५। प्रतीकः अग्ने तम्‌ अघाश्वम्‌। अप० श्रौ० सू० ५.२८.१५, १७.१०.६; १५.७; अग्ने तम्‌ अद्य। तै०सं० ५.७.४.१; मै०सं० २.१०.६, १३९.७; ३.३.९, ४२.२०; ४.१०.२, १४५.७; शा०श्रौ०सू० २.५.१८; १०.१३.१; का०श्रौ०सू० १७.१२.१५; १८.४.८; मा०श्रौ०सू० १.१.२.४०; ६.२.२; ६.२.५।
अग्ने तम्‌ ऋष्व पाह्य अप्रयुच्छन्‌। ऋ०वे० १०.१२.६४; अ०वे १८.१.३६४।
अग्ने तया रयिम्‌ अस्मासु। अ०वे० १९.३.३४.
अग्ने तव त्यद्‌ उक्थ्यम्‌ धेहि। ऋ०वे० १.१०५.१३¹।
अग्ने तव त्ये अजरा। ऋ०वे० ८.२३.११¹।
अग्ने तव नः पान्त्व अमूर। ऋ०वे० ४.४.१२४; तै०सं० १.२.१४.५४: मै०सं० ४.११.५४: १७४.२; का०सं० ६.११४।
अग्ने तव प्रशस्तिभिः। ऋ०वे० ८.१९.२९.२
अग्ने तव श्रवो वयः। ऋ०वे० १०.१४०.१¹; सा०वे० २.११६६¹; वा०सं० १२.१०६¹; तै०सं० ४.२.७.२¹; ५.२.६.१; मै०सं० २.७.१४¹: ९५.१२;
३.२.५, २२.६; का०सं० १६.१४¹: २०.४; श०ब्रा० ७.३.१.२९; ऐ० आर० ५.३.२.१५; शा० श्रौ० सू० १८.२३.६; ला०श्रौ०सू० १०.९.६; आप०श्रौ०सू० १६.२०.९; मा० श्रौ०सू० ६.१.६। प्रतीकः अग्ने तव। का०श्रौ०सू० १७.३.१५; वृद्ध० हा० सं० ६.५४. देखें- बृ० हे० ८.५३।
अग्ने तान्‌ इह मादय। अ० वे ५.८.१.३
अग्ने तान्‌ अस्मात्‌ प्र णुदस्व लोकात्‌। आप०श्रौ०सू० १.८.७४ तुल०- अग्निष्‌ ताँ लोकात्‌।
अग्ने तान्‌ वेत्था यदि ते जातवेदः। हिर०गृ०सू० २.११.१³; आ०म०पा० २.१९.७³. देखें- त्वं वेत्थ यति।
अग्ने ता विश्व परिभूर्‌ असि त्मना। ऋ०वे० ३.३.१०४; मै०सं० ४.११.१४. १६०.१४
अग्ने तिग्मेन दीदिहि। ऋ०वे० ८.४३.२६³।
अग्ने तिग्मेन शोचिषा। ऋ०वे० १०.८७.२३³; अ०वे० ८.३.२३³. तुल०- अग्निस्‌ तिग्मेन और अग्ने शुक्रेण।

अग्ने तिष्ठ देवताता यजीमां। ऋ०वे० ४.६.१²।
अग्ने तिष्ठ यजतेभिः समन्तम्‌। ऋ०वे० ५.१.११²।
अग्ने तुभ्यं चिकित्वना। ऋ०वे० ८.६०.१८²।
अग्ने तृतीये सवने हि कानैषः। ऋ०वे० ३.२८.५¹; आश्व०श्रौ०सू० ५.४.६। प्रतीकः अग्ने तृतीये सवने। शा०श्रौ०सू० ८.२.२।
अग्ने तेजस्विन्‌ तेजस्वी त्वं देवेषु भूयाः। तै०सं० ३.३.१.१। प्रतीकःअग्ने तेजस्विन्‌। आप० श्रौ०सू० १३.८.९ देखें- अग्न आयुःकारा०।
अग्ने तेन पुनीहि नः। ऋ०वे० ११.६७.२४²; वृद्ध०ध०सं० २.३९.२।
अग्ने तैलस्य प्राशान्‌। अ०वे० १.७.२³।
अग्ने तोकं तनयं वाजि नो दाः। ऋ०वे० ६.१३.६²।
अग्ने लोकस्य नस्‌ तेने तनूनाम्‌। ऋ०वे० २.९.२³; तै०सं० ३.५.११.३³; मै०सं० ४.१०.४³: १५२.८; का०सं० १५.१२³; ऐ०ब्रा०१.२८.३८।
अग्ने त्रातर्‌ ऋतस्‌ (सा०वे०। ऋतः) कविः। ऋ०वे० ८.६०.५²; सा०वे० १.४२.२।
अग्ने त्रातारम्‌ अमृतं मियेध्य। ऋ०वे० १.४४.५³।
अग्ने त्री ते वाजिना त्री षधस्था। ऋ०वे० ३.२०.२¹,तै०सं० २.४.११.२; ३.२.११.१¹; मै०सं० २.४.४.१: ४२.१०; ४.१२.५, १९१.११; का०सं० ९.१९.१
आप०श्रौ०सू० १९.२७.१८; मा०श्रौ० सू० ५.२.५.१२। प्रतीकः अग्ने त्रीते ते। का०सं० १२.१४।
अग्ने त्वं यशा असि। ऋ०वे० ८.२३.३०¹।
अग्ने त्वं (स्वं के लिये?) योनि आसीद्‌ साधुया। श०ब्रा० १.२.३.३५². देखें- अग्ने स्वं।
अग्ने त्वं रक्षस्विनः। ऋ०वे० १.१२.५³।
अग्ने त्वं रोदसी नः सुदोघे। ऋ०वे० ३.१५.६²।
अग्ने त्वं रोदसी नः सुमेके। ऋ०वे० ३.१५.५४।
अग्ने त्वं सु जागृहि। वा०सं० ४.१४.१; तै०सं० १.२.३.१¹; ६.१.४.६; मै०सं० १२.३²; १२.३; व० सं० २.४¹; २३.५; श०ब्रा० ३.२.२.२२¹;
आप०श्रौ०सू० १०.१८.१; बौ०ध० सू० ३.८.१५। प्रतीकः अग्ने त्वं। का०श्रौ०सू० ७.४.३९।
अग्ने त्वं सूक्तवाग्‌ अस्य उपश्रुति। (तै०ब्रा० उपश्रितो; श०ब्रा०। आश्व०श्रौ०सू०। शा०श्रौ०सू०) उपश्रुती दिवस्‌ पृथिव्योः। (तै०ब्रा० दिवः
पृथिव्योः) मै०सं० ४.१३.९: २११.१४; श०ब्रा० १.९.१.४; तै०ब्रा० ३.५.१०.१; आ०श्रौ०सू० १.९.१; शा०श्रौ०सू० १.१४.२,३. खण्डतः- उपश्रितो दिवः पृथिव्योः तै०सं० २.६.९.५
अग्ने त्वचं यातुधानस्य भिन्धि। ऋ०वे० १०.८७.५¹.अ०वे० ८.३.४¹।
अग्ने त्वं तरा मृधः। वा०सं० ११.७२४; तै०सं० ४.१.९.३; मै०सं० २.७.७४: ८३.६; का०सं० १६.७४; श०ब्रा० ६.६.३.४।
अग्ने त्वं नस्‌ तस्मात्‌ पाहि। कौ०सू० ११९.२.३. देखें- अग्ने तद्‌ अस्य।
अग्ने त्वं नो अन्तमः। ऋ०वे० ५.२४.१¹; सा०वे० १.४४८¹; २.४५७¹; वा०सं० ३.२५¹; १५.४८¹; २५.४७¹; तै०सं० १.५.६.२¹; ४.४.४.८¹; मै०सं०
१.५.३.१: ६९.९; १.५.१०, ७८.१०; २.१३.८; १५८.६; का०सं० ७.१¹ ८ (द्वितीयांश); श०ब्रा० २.३.४.३१¹; आश्व०श्रौ० सू० ८.२.३; आप० श्रौ०सू० ६.१७.७; मा० श्रौ० सू ६.२.२; कौ०सू० ६८.३१¹; सा०वि०ब्रा० १.८.१३। प्रतीकः अग्ने त्वम्‌ नः आ०श्रौ०सू० २.१९.३६; शा०श्रौ०सू० २.१२.२; ३.१७.५; १२.११.२; अग्ने त्वम्‌ का० श्रौ०सू० १७.१२.१७; ऋ० वि० २.१५.७।
अग्ने त्वम्‌ अस्मद्‌ युयोध्य अमीवाः। ऋ०वे० १.१८९.३¹; मै०सं० ४.१४.३¹: २१८.९; तै०ब्रा० २.८.२.४¹; आश्व०श्रौ० सू० ३.१३.१२।
अग्ने त्वं पारया नव्यो अस्मान्‌। ऋ०वे० १.८९.२.१; तै०सं० १.१.१४.४¹; मै०सं० ४.१० १४: १४२.१; ४.१४.३, २१८.६; तै०ब्रा० २.८.२.५४; तै०आर०
१०.२.१.१; महा०नारा० उपा० ६.४¹; आश्व०श्रौ०सू० २.१०.४। प्रतीकः अग्ने त्वं पारया। शा०श्रौ० सू० ५.५.२; मा॑० श्रौ० सू० २.३.१.६; ५.१.१.३०; गौ०ध०शा० २४.९।
अग्ने त्वं पुरीष्यः। वा०स०१२.५९¹; का०सं० १६.११¹; श०ब्रा० ७.१.१.३८. देखें- त्वम्‌ अग्ने पुरीष्यः पुरीष्यस्‌ त्वम्‌ और तुल०- अग्नेः पुरीषम्‌
असि।
अग्ने त्वांकामया (सा०वे० त्वां कामेय) गिरा। ऋ०वे० ८.११.७³; सा०वे० १.८³; २.१५६³; वा०सं० १२.११५³।
अग्ने दक्षस्य साधनम्‌। ऋ०वे० ५.२०.३²
अग्ने दक्षैः पुनीहि नः (मै०सं०। पुनीमहे; तै०ब्रा० पुनीहि मा)। ऋ०वे० ९.६७.२६³; मै०सं० ३.११.१०³; १५६.१०; तै०ब्रा० १.४.८.३³।
अग्ने दब्धायोऽशीततनो पाहि माद्य दिवः पाहि प्रसित्यै, पाहि दुरिष्टयै, पाहि दुरद्‌मन्यै, पाहि दुश्चरितात्‌। तै०सं० १.१.१३.३। प्रतीकः
अग्नेऽद्‌व्धायोऽशीततनो। तै०ब्रा० ३.३.९.९; आप- श्रौ० सू० ३.१०.१ देखें- अगले दो और तुल०- अदब्धायोऽशीततनो।
अग्ने अदब्धायो शीतम पाहि मा दिधोः पाहि प्रसित्यै पाहि दुरिष्ट्यौ, पाहि दुरदमन्यै। वा०सं० २.२०; श०ब्रा० १.९.२.२०। प्रतीकः अग्नेऽदब्धायो।
का०श्रौ०सू० ३.७.१७ देखें- नीचे पूर्व का।
अग्ने ऽदब्धायोऽशीर्ततनो पाहि विद्योत, पाहि प्रसित्याः पाहि दुरिष्ट्‌ याः, पाहि दुरद्मन्याः। का०सं० १.१२। प्रतीकः अग्नेऽदब्धायोऽश्रिततनो। का०
स० ३१.१२. देखें- पूर्व एक को छो़डकर।
अग्ने दा दाशुषे रयिम्‌। ऋ०वे० ३.२४.५¹; तै०सं० २.२०.१२.६¹; मै०सं० ४.१२.२¹: १८०.५; का०सं० ६.१०¹; आश्व०श्रौ० सू० ३.१३.१४। प्रतीकः
अग्ने दाः। मै०सं० ४.१४.१६, २४२.८; शा०श्रौ०सू० ३.२.४; मा०श्रौ०सू० ५.१.१०.१२,५९।
अग्ने ऽदाभ्य (आप०श्रौ०सू० अऽदाभ्य परिषद्य) जुषस्य स्वाहा। का०सं० ६८; आप०श्रौ०सू० ६.१३.४. देखें- अग्ने परिषद्य।
अग्ने दाशुषे मर्ताय। ऋ०वे० ८.७१.६²।
अग्ने दाशेम। ऋ०वे० ४.१०.४³; तै०सं० ४.४.४.७³; मै० सं० २.१३.८³ १५७.१९।
अग्ने दिवः सूनुर असिप्रचेताः। ऋ०वे० ३.२५.१¹। प्रतीकः अग्ने दिवः। शा०श्रौ०सू० १४.५२.४।
अग्ने दिवित्मता वचः। ऋ०वे० १.२६.२³।
अग्ने दिवो अर्णम्‌ अच्छा जिगासि। ऋ०वे० ३.२२.३¹; वा०सं० १२.४९¹; तै०सं० ४.२.४.२¹; मै०सं० २.७.११,८९.११; का०सं० १६.११¹; श०ब्रा०
७.१.१.२४।
अग्ने दीदयसि द्यवि। ऋ०वे० ८.४४.२९³।
अग्ने दीदाय मे सभ्य। तै०ब्रा० ३.७.४.६; आप०श्रौ०सू० ४.२.१.३ देखें- अग्ने सभ्य।
अग्ने दीद्यतं बृहत्‌। ऋ०वे० ३.२७.१५³; अ०वे० २०.१०२.३; श०ब्रा० १.४.१.३२; ३.७।
अग्ने दुध्र। तै०सं० ५.५.९.१; मै०सं० २.१३.१२, १६२.७; का०सं० ४०.३।
अग्ने दुव इच्छामानास आप्यम्‌। ऋ०वे० ३.२.६³।
अग्ने दुःशीर्ततनो जुषस्व स्वाहा। मै०सं० १.८.६, १२३.४; आप० श्रौ० सूं० ६.१४.१३। प्रतीकः अग्ने दुःशीर्ततनो। मा०श्रौ०सू० ३.२.१२।
अग्ने दूतं वरेण्यम्‌ असि। ऋ०वे०८.१०२.१८. देखें- अग्निं दूतं वृणीमहे।
अग्ने दूतो विशाम्‌ असि। ऋ०वे० १.३६.५²; ४४.९²
अग्ने देवं इहा। देखें- अग्ने देवाँ इहा।
अग्ने देवा पणिभिर्‌ गुह्यमानः (तै०सं० तै०ब्रा० । वीयमानः; मै०सं०। मा०श्रौ० सू०। वीयमानः; का०सं० । इध्यमानः) वा०सं० २.१७²; तै०सं०
१.१०.१३.२²; मै०सं० ४.१.१४²: २०.५; का०सं० १.१२²; ३१.११; तै०ब्रा० ३.३.९.६; श)ब्रा० १.८.३.२२²; मा० श्रौ०सू० १.३.४.२६²।
अग्ने देवयजनं वह। मै०सं० १.१.८; ४.९; मा०श्रौ०सू० १.२.३.३. देखें- आ देवयजनं वह।
अग्ने देवस्य यज्यवो जनासः। ऋ०वे० ३.१९.४।
अग्ने देवान्‌ आ वह नः प्रिय॒व्रतम्‌। ऋ०वे० १०.१५०.३।
अग्ने देवान्‌ हि द्रवत। ऋ०वे० १.४४.७४।
अग्ने देवान्‌। (मै०सं० देवाँ शा० गृ०सू० देवान्‌) इह वह। ऋ०वे० १.१२.३¹, १०²; १५.४¹; अ०वे० २०.१०१.३¹; सा०वे० २.१४२; वा०सं०
१७.९.२; तै०सं० १.३.१४.८²; ५.५.३²; ४.६.१.३²; मै०सं० १.५.१²: ६६.१६; ४.११.४²: १७१.१५; का०सं० १९.१४²; ३९.१३¹; तै०ब्रा० ३.११.६.२¹; आश्व०श्रौ० सू० ३.१२.१४² शा०श्रौ०सू० ३.५.९²; आप०श्रौ०सू० १६.३५.५.१; शा० गृ०सू० २.१३.५ देखें- देवाँ आ सादयाद्‌ और अग्ने पत्नीर्‌।
अग्ने देवानाम्‌ अव हेड इयक्षव्‌ (का०सं० रक्ष्य) का०सं० ३५.१४; आप०श्रौ०सू० १४.१७.१४. देखें- नीचे अव देवानां यज।
अग्ने देवान्‌ इत्यादि। देखें- पूर्व का एक।
अग्ने देवेद्ध मनविद्ध मन्द्रजिह्वामर्त्यस्यते होतर्‌ मूर्धान्न आ जिघ्रर्मि रायस्‌ पोषाय सुप्रजास्त्वाय सुवीर्याय। तै०सं० १.६.२.२. देखें- अग्निर्‌ देवेद्धः
अग्निर्‌ मन्बिद्धः और देवेद्धो मनविद्धः।
अग्ने देवेभिः सचनाः सुचेतुना। ऋ०वे० १.१२७.११²।
अग्ने देवेषु प्र वोचः। ऋ०वे० १.२७.४³; सा०वे० १.२८³; २.८४७³; तै०आर० ४.११.८³।
अग्ने देवेषु युष्मे। ऋ०वे० ४.१०.८²।
अग्ने देवेषुच्येत उरूची। ऋ०वे० ३.५७.५²।
अग्ने देवेष्व आप्यम्‌। ऋ०वे० १.३६.१२²।
अग्ने द्युमद्‌ उत रेवद्‌ दिदीहि। ऋ०वे० २.९.६४; तै०सं० ४.३.१३.२४; ६.१.५.४; मै्० सं० ४.१०.५४! १५४.५; क० सं० २१.१३४।
अग्ने द्युमन्तम्‌ आ भर। ऋ०वे०२.७.१४; तै०सं० १.३.१४.३²; मै०सं० ४.११.४²; १७२.३
अग्ने द्युम्नेन जागृवे। ऋ०वे० ३.२४.३¹। प्रतीकः अग्ने द्युम्नेन। शा०श्रौ० सू० २.२.१७; ९.२२.५।
अग्ने द्युम्नेन संयता। ऋ०वे० ६.१६.२१²; तै०सं० २.२.१२.१²; का०सं० २०.१४²; तै०ब्रा० २.४.८.१²।
अग्ने धर्माणि पुष्यसि। ऋ०वे० ५.२६.६²।
अग्ने धामानि तव जातवेदः। मै०सं०२.१३.११¹: १६२.३। प्रतीकः अग्ने धामानि। मा०श्रौ०सू० ६.१.८. देखें- अग्ने भूरीणि।
अग्ने धृतव्रताय ते। ऋ०वे० ८.४४.२५¹ प्रतीकः अग्ने धृतव्रताय। शा०श्रौ०सू०१४.५२.५, १३।
अग्ने नक्षत्रम्‌ अजरम्‌। ऋ०वे० १०.१५६.४¹; सा०वे० २.८८०¹; का०सं० २.१४। प्रतीकः अग्ने नक्षत्रम्‌। का०सं० ९.१९।
अग्ने नय मयोभो सुशेव दिवः पृथिव्याः पर्य अन्तरिक्षाल्‌ लोकं विन्द यजमानाय। का०सं० ७.१३. देखें- अग्नेऽन्नपा।
अग्ने नय सुपथा राये अस्मान्‌। ऋ०वे० १.१८९.१¹; वा०सं० ५.३६¹; ७.४३¹; ४०.१६¹; तै०सं० १.१.१४.३¹; ४.४३.१¹; मै०सं० १.२.१३¹: २२.६;
का०सं० ३.१¹; ६.१०; ऐ०ब्रा० १.९.७; श०ब्रा० ३.६.३.११¹; ४.३.४.१२¹; १४.८.३.१¹; तै०ब्रा० २.८.२.३¹; तै०आर० १.८.८¹; आश्व०श्रौ०सू० ३.७.५; ४.३.२; आप० श्रौ०सू० २४.१२.१०; बृ०आ०उ० ५.१५.१¹; ई०उप० १८¹; आ०गृ०सू० २.१.४; ४.१४। प्रतीकः अग्ने नय। तै०सं० ४.२.११.३; मै०सं० ४.१०.२, १४७.८; ४.११.४, १७१.१४; ४.१४.३, २१८.३; आश्व०श्रौ०सू० ४.१३.७; शा०श्रौ० सू० ४.२.९; (१६.१५); ५.५.२; ६.१०.१; का०श्रौ०सू० ८.७.६;
१०.२.७; आप०श्रौ०सू०११.१७.४; १२.१.१; १३.६.१०.१०; १५.१८.८, मा० श्रौ०सू० २.२.४.२८; ५.१७.४; ५.२.८.३०.ऋ० वि०१.२७.४; बृ०दे० ४.६२। क्षापवित्र बौ०श्रौ०सू० ४.७.५ की तरह निर्देशित।
अग्ने नाशय संदृशः। तै०आर० १.२८.१², १⁶।
अग्ने नि पाहि नस्‌ त्वम्‌। ऋ०वे० ८.४४.११¹।
अग्ने नि षत्सि नमसाधि बह्रिषि। ऋ०वे० ८.२३,२६³।
अग्ने नेमिर्‌ अराँ इव। ऋ०वे० ५.१३.६¹ देखें- अराँ इवाग्ने।
अग्नेऽन्नपा मयोभुव सुशेव दिवः पृथिव्याः पर्य अन्तरिक्षाल्‌ लोकं विन्द यजमानाय। आप०आप०श्रौ०सू० ५.१३.८ देखें- अग्ने नय मयोभो।
अग्ने पत्नीर इहा वह। ऋ०वे० १.२२.९¹च वा०सं० २६.२०¹;ऐ०ब्रा० ६.१०.४; कौद०ब्रा० २८.३; गो०ब्रा० २.२.२०; आश्व०श्रौ०सू० ५.५.१८। प्रतीकः
अग्ने पत्नीः शा०श्रौ०सू० ७.४.९. देखें- अग्ने देवान्‌ इहा वह।
अग्ने पत्नीवतस्‌ कृधि। ऋ०वे० १.१४.७²।
अग्ना३ पत्नीवन्‌ (वा०सं०का०। वाक्पत्नि; मै०सं०। का०सं० । मा०श्रौ०सू०। पत्नीवा३न्‌ तै०सं० । सजूर) त्वष्ट्रा सोमन्‌ पिब स्वाहा
(मै०सं०।का०सं० में छो़ड दिया गया) वा०सं० ८.१०; वा०सं० का० ८.६.३; तै०सं० १.४.७.१; ६.५.८.४ (खंडों में, स्वाहा के विना); मै० सं० १.३.२९,
४०.४; ४.४.७, ९७.१३; का०सं० ४.११; श०ब्रा० ४.४.२.१५; १६। प्रतीकः अग्ना ३ पत्नीवन्‌ (आप०श्रौ०सू० वा ३; का०सं० । मा०श्रौ०सू० वा०३न्‌)
का०सं० २८.८; का० श्रौ०सू० १०.६.१९; आप०श्रौ०सू० १३.१४.८; मा०श्रौ०सू० २.५.२.१२।
अग्ने पथः कल्पय देवयानं। अ०वे० ११.१.३६².अगला देखें- तथा आविष्‌ पथो।
अग्ने पथो देवयानान्‌ कृणुध्वज। वा०सं० १५.५३²; तै०सं० ४.७.१३.४²; ५.७.७.२²; का०सं० १८.१८²; श०ब्रा० ८.६.३.२२. देखें- आविष्‌ पथो और
पूर्व का।
अग्ने परि व्ययामसि। वा०सं० १७.४², ५²; तै०सं० ४.६.१.१.(द्वितीयांश) मै०सं० २.१०.१.(द्वितीयांश) १३१.५.७; काद सं० १७.१७² (द्वितीयांश)
श०ब्रा० ९.१.२.२५², २६ ² देखें- शाले परि।
अग्ने परिषद्य शुन्धस्व। आप०श्रौ०सू० ६.३.४ तुल०- अग्न आवस्थ्य, अग्ने सभ्य शुन्धस्व, अग्ने गृहपते परिषद्य और अग्नेऽदाभ्य परिषद्य।
अग्ने पवस्व स्वपाः। ऋ०वे० ९.६६.२१¹; सा०वे० २.८७०¹; वादसं० ८.३८¹; वा०सं० २९.३८¹; तै०सं० १.३.१४.८¹; ५.५.२¹; ६.६.२¹; मै०सं०१.५.१¹: ६६.१२; क०सं० ७.१६¹; श०ब्रा० ४.५.४.९¹; तै०आर०२.५.१¹; आश्व०श्रौ०सू० २.१.१०; आप०श्रौ०सू० ५.१७.२। प्रतीकः अग्ने पवस्व। मै०सं० १.६.१, ८६.११; का०सं० १९.१४, तै०ब्रा० २.६.३.४; शा०ब्रा० सू० २.२.५; का० श्रौ०सू० १२.३.२; मा०श्रौ०सू० १.५.३.१७; मै० गृ०सू० २.१७.७।
अग्ने पशुर्‌ न यवसे। ऋ०वे० ५.९.४४; ६.२.९²; तै०सं० ३.१.११.६²।
अग्ने पावक दीद्यत्‌। मै०सं० ४.१०.२²: १४७.१५; आश्व०श्रौ०सू० ३.१२.२७²; शा०श्रौ०सू० ३.१९.१६²; आप०श्रौ०सू० ९.९.३।
अग्ने पावक रोचिषा। ऋ०वे०५.२६.१¹; सा०वे० २.८७१¹; वा०सं० १७.८¹; तै०सं० १.३.१४.८¹; ५.५.३¹; ४.६.१.२¹; मै०सं० १.५.१¹: ६६.१४;
२.१०.१, १३१.१४; ४.१०.१, १४३.१३; का०सं० १७.१७¹; १९.१४; श०ब्रा० ९.१.२.३०; आश्व०श्रौ०सू० २.१.२५; का०श्रौ०सू० १८.२.११; मा०श्रौ०सू० ५.१.२। प्रतीकः अग्ने पावक। आश्व०श्रौ०सू० ४.१३.७; शा०श्रौ०सू० २.२.९।
अग्ने पावको अर्चिषा। मै०सं० ४.१०.२²: १४७.१३; आश्व०श्रौ०सू० ३.१२.२७²; शा०श्रौ०सू० ३.१९.१६²; आप० श्रौ०सू० ९.९.३।
अग्ने पाहि विप्रुषः। मै०सं० १.१.३, २.९।
अग्ने पितुर्‌ यथावसः। ऋ०वे० ८.७५.१६²; तै०सं० २.६.११.४²।
अग्ने पित्रम्‌ अपाम्‌ असि। अ०वे० १८.३.५³; वा०सं०१७.६³; तै०सं० ४.६.१.२³; मै०सं० २.१०.१³: १३१.१०, का०सं० १७.१७³; श०ब्रा०
९.१.२.२७³।
अग्ने पिन्वस्व धारया। सा०वे०२.११८३; वा०सं० १२.१०², ४१²; तै०सं० १.५.३.३.२; ४.२.१.३²; ३.४²; मै०सं० १.७.१: ११०.१; १.७.४²: ११२.४; का०सं० ८.१४², ९.१; १६.८²; ला०श्रौ० सू०३.५.११²; कौ०सू० ७२.१४²।
अग्ने पुरीष्याधिपा भव। (तै०सं० ।भवा) त्वं नः। वाः सं० १२.५८³; तै०सं० ४.२.५.१³; मै०सं० २.७.११³: ९०.८; का०सं०, १६.११³; श०ब्रा०
१२.४.३.४³।
अग्ने पुरीष्याभिः द्युम्नम्‌। वा०सं० ३.४०³; आश्व०श्रौ०सू० २.५.१२³; शा०श्रौ०सू० २.१५.४³।
अग्ने पुरो शरोजिथ। ऋ०वे० ६.१६.३९; सा०वे० २.१०५७³; तै०सं० २.६.११.४³।
अग्ने पूर्वा अनूषसो विभावसो। ऋ०वे०१.४४.१०¹।
अग्ने पूर्वो नि जाहिशोशुचानः। ऋ०वे० १०.८७.७³; अ०वे० ८.३.७³।
अग्ने पूषन्‌ बृहस्पते प्र च वद प्र च यज। श०ब्रा० १.५.१.१६. देखें- इन्द्रपूषन्‌।
अग्ने पृचामि नु त्वाम्‌ अविद्वान्‌। ऋ०वे० १०.७९.६²।
अग्ने पृतनाषात्‌ पृतनाः सहस्व। अ०वे० ५.१४.८।
अग्ने पृथिवीपते सोम वीरुद्धां पते त्वष्टः समिधां पते विष्णव्‌ आशानां पते मित्र सत्यानां पते वरुण धर्मणां पते मरूतो गणानां पतयो रुद्र पशूनां पत

इन्द्रौजषां पते बृहस्पते ब्रह्मणस्‌ पत आरुया रोचेऽहं खचा रूरूचे रोचमानः तै०ब्रा० ३.११.४.१ तुल०- अगला और अग्निर्‌ भूतानाम्‌।
अग्ने पृथिव्या अधिपते वायोऽन्तरिक्षयाधिपते सवितः प्रसवानाम्‌ अधिपते सूर्य नक्षत्राणाम्‌ अधिपते सोमौषधीनाम्‌ अधिपते त्वष्टः समिधाम्‌
रूपाणाम्‌ अधिपते त्वष्टः समिधाम्‌ रूपाणाम्‌ अधिपते मित्र सत्यानाम्‌ अधिपते वरुण धर्माणाम्‌ अधिपत इन्द्र ज्येष्ठानाम्‌ अधिपते प्रजापते प्रजानाम्‌ अधिपते देवा देवेषु पराक्रमध्वम्‌। शा०श्रौ० सू० ४.१०.१। प्रतीकः अग्ने पृथिव्या अधिपते। शा०श्रौ०सू० ४.१८.३. देखें- पूर्व और अग्निर्‌ भूतानाम्‌।
अग्ने प्रयत्य अध्वरे। ऋ०वे० १०.२१.६² तुल०- इन्द्रं प्रयत्य।
अग्ने प्रायश्चित्ते (शा०गृ०सू० प्रायश्चितिर्‌ असि) त्वं देवानां प्रायश्चित्तिर (हि०गृ०सू०। त्वं प्रायश्चित्तिर) असि। शा०गृ०सू० १.१८.३; सा०म०ब्रा०
१.४.१; पार०गृ०सू० १.११.२; आ०म०पा० १.१०.३ (आप०गृ०सू० ३.८.१०); हिर०गृ०सू० १.२४.१। प्रतीकः अग्ने प्रायश्चित्ते। गो०गृ०सू० २.५.२; खा० गृ०सू० १.४.१२.(मूल प्रायश्चित्तिः), हिर०गृ०सू० १.२४.१ (द्वितीयांश)।
अग्ने प्राव जरितारं यविष्ठ। ऋ०वे० १०.८०.७³।
अग्ने प्रेहि प्रथमो देवयताम्‌ (अ०वे० देवतानाम्‌ मै०सं०। का०सं० देवायताम्‌) अ०वे० ४.१४.५¹; वा० सं० १७,६९¹; तै०सं० ४.६.५.२¹: ५.४.७.१;
मै०सं० २.१०.६¹: १३८.४; का०सं० १८.४¹; २१.९; श०ब्रा० ९.२.३.२८। प्रतीकः अग्ने प्रेहि। वै०सू० ८.१७; १५.९; कौ०सू० ६३.९; १३७.२७।
अग्ने बलद सह (मै०सं० सहा) ओजः क्रममाणाय मे दा अभिशस्तिक्रते नभिशस्तेन्यायास्यै जनतायै (मै०सं० स्या जनतायाः) श्रेष्ठ्याय स्वाहा
(आप० श्रौ०सू० में छो़ड दिया गया) मै०सं० १.४.१४, ६४,९; आप० श्रौ०सू० ५.२४.४। प्रतीकः अग्ने बलद। मा०श्रौ०सू० १.५.६.२०।
अग्ने बाधस्व वि मृधो वि दुर्गहा (तै०ब्रा० आप०श्रौ०सू० मृधो नुदस्व)। ऋ०वे० १०.९८.१२¹; मै०सं० ४.११.२¹: १६७.१२; का०सं० २.५¹;
तै०ब्रा० २.५.८.११¹; आ०श्रौ०सू० ७.६.७¹।
अग्ने बाधो मरूतां न प्रयुक्ति। ऋ०वे०६.११.१²।
अग्ने बृहतो अध्वरे। ऋ०वे० ३.१६.६²।
अग्ने बृहद्‌ यजमाने वयो धाः। ऋ०वे० ३.२.९.८४; वा०सं०११.३५४; तै०सं० ३.५.११.२४; ४.१.३.३.४; मै०सं० २.७.३४: ७७.१२; का०सं० १६.३४;
ऐ०ब्रा० १.२८.३१; श०ब्रा० ६.४.२.६।
अग्ने बृहद्‌ वि रोचसे। ऋ०वे०२.७.४²; तै०सं० १.३.१४.५²।
अग्ने बृहन्तम्‌ अध्वरे। ऋ०वे० ५.२६.३³; सा०वे० २.८७३³; वा०सं० २.४³; तै०सं० १.१.११.२³; का०सं० १.११³; श०ब्रा० १.३.४.६³; ४.१.११³; तै०ब्रा० ३.३.६.१०।
अग्ने बृहन्न उषसाम्‌ इत्यादि। देखें- ’अग्रे‘ इत्यादि।
अग्ने ब्रह्य गृभ्णीष्व (मै०सं०। मा०श्रौ०सू०। गृभ्णीष्व का०सं० ष गृहीष्व) वा०सं० १.१८; मै०सं० १.१.९, ५.९; का०सं० १.८; श०ब्रा० १.२.१.९;
मा०श्रौ०सू० १.२.३.२९। प्रतीकः अग्नेब्रह्म। का० श्रौ०सू० २.४.३०. देखें- सम्‌ ब्रह्मणा पृच्यस्व।
अग्ने भद्रं करिष्यअसि। ऋ०वे० १.१.६.२
अग्ने भरन्तु (मै०सं० ३.२.२ और ३.३.८ भरन्ता?) चित्तिभिः। वा०सं० १२.२१²; १७.५३²; तै०सं० ४.२.३.१²; ६.३.२.२; ५.२.२.२; ४.६.२; मै०सं० २.७.१०²: ८७.९; ३.३.२, १७.३; ३.३.८, ४०.१४; का०सं० १६.१०²; १८.३.२; १९.१२; २१.८; श०ब्रा० ६.८.१.७; ९.२.३.७
अग्ने भव सुषधिमा समिद्धः। ऋ०वे० ७.१७.१¹; आश्व०श्रौ०सू० ८.२.३। प्रतीकः अग्ने भव सुषमिधा। शा०श्रौ०सू० १२.११.४.
अग्ने भूरीणि तव जातवेदः। ऋ०वे० ३.२०.३¹; तै०सं० ३.११.६¹। प्रतीकः अग्ने भूरीणि। आप० श्रौ०सू० १६.३५.२. देखें- अग्ने धामानि।
अग्ने अऽभ्यावर्तिन्न अभि मा निवर्तस्व (तै०सं० । अभि मावर्तस्व, कौ०सू० अभि न आ ववृत्स्व); वा० सं० १२.७¹; तै०सं० ४.२.१.२¹; मै०सं०
१.७.९¹: १०९.१२; का०सं० १६.८¹; श०ब्रा०६.७.३.६; कौ० सं० १६.८¹; श०ब्रा० ६.७.३.६; कौ०सू० ७२.१४¹। प्रतीकः अग्नेऽभ्यावर्तिन्‌ मै०सं०२.७.८,८५.१०; सा०सं० १९.११; २२.१२; मा०श्रौ०सू० ६.१.४; आप०श्रौ०सू० १६.१०.१३;१२.२; का०श्रौ०सू० १६.५.१५; कौ०सू० ७२.१३; हिर०गृ०सू०१.२६.११; बौ०ध०सू०३.७.१२. देखें- अभी न आ।
अग्ने भ्रातर द्रुण इद भूतिम्‌ ऊदिम्‌। ऋ०वे० १.१६१.१४।
अग्ने भ्रातर वसवो मृडता नः। ऋ०वे०६.५१.५²; मै०सं० ४.१४.११²; २३२.१०; तै०ब्रा० २.८.६.५।
अग्ने भ्रातः सहस्कृत। ऋ०वे० ८.४३.१६¹।
अग्ने मनुष्वद्‌ अङ्गिरः। ऋ०वे० ५.२१.१³; का०सं० २.९³; ७.१३³; ३९.१३³; तै०ब्रा० ३.११.६.३³; आप०श्रौ०सू० ७.७.१³; १६.३५.५.३; मा०श्रौ०सू०
१.७.३.४३³।
अग्ने मन्द्रया जुह्वा यजस्व। ऋ०वे० १.७६.५४।
अग्ने मन्मानि तुभ्यं कम्‌। ऋ०वे० ८.३९.३¹।
अग्ने मन्युं प्रतिनुदन्‌ परेषाम्‌। ऋ०वे० १०.१२८.६¹; अ०वे० ५.३.२¹. देखें- अग्निर्‌ मन्युं।
अग्ने मरुद्भिर्‌ ऋक्वभिः पा इन्द्रावरुणाभ्यां मत्स्वेन्द्रा बृहस्पतिभ्याम्‌ इन्द्राविष्णुभ्यां सजूः। आश्व०श्रौ०सू० ९.६.२।
अग्ने मरुद्भिः शुभयद्भिर्‌ ऋक्वभिः। ऋ०वे० ५.६०.८¹; ऐ०ब्रा० ३.३८.१३; कौ०ब्रा० १६.९; आश्व०श्रौ०सू० ५.२०.८। प्रतीकः अग्ने मरुद्भिः
शुभयाद्भिः। शा०श्रौ० सू० ६.८.१७. देखें- बृ०दे० ५.४८।
अग्ने मार्तः सुभग स प्रशंस्यः। ऋ०वे० ८.१९९²।
अग्ने मर्तां अमर्त्यास्‌ त्वं नः। ऋ०वे० १०.८७.२१; अ०वे० ८.३.२०४।

अग्ने मर्ताय दाशुषे। ऋ०वे० १.४५.८४।
अग्ने महं असि ब्राह्मण भारत मानुष। मा०श्रौ०सू० ५.१.४.१२। देखें-अगला।
अग्ने महं असि ब्राह्मण भारत (तै०ब्रा० भारत, असाव्‌ असौ) तै०सं० २.५.९.१; तै०ब्रा० ३.५.३.१; श०ब्रा० १.४.२.२; कौ०ब्रा०३.२; आश्व०श्रौ०सू०
१.२.२७; शा०श्रौ०सू० १.४.१४. देखें- पूर्व।
अग्ने महि द्रविणम्‌ आ यजस्व। ऋ०वे० ३.१.२२४; १०.८०.७४।
अग्ने माकिर्‌ नो दुरिताय धायीः। ऋ०वे० १.१४७.५४।
अग्ने माकिष्‌ टे देवस्य। ऋ०वे० ८.७१.८¹।
अग्ने माकिष्‌ टे व्याथिर्‌ आ दधर्षीत्‌। ऋ०वे० ४.४.३४; वा०सं० १३.११४; तै०सं० १.२.१४.२४; मै०सं० २.७.१५४; ९७.१२; का०सं० १६.१५४।
अग्ने मा तन्वं तपः। अ०वे० १८.२.३६४
अग्ने मा ते प्रतिवेषा रिषाम्‌। वा०सं० ११.७५४; तै०सं० ४.१.१०.१४; मै०सं० २.७.७४: ८३.१२; का०सं० १६.७४; श०ब्रा० ६.६.३.८; आश्व०श्रौ०सू०
२.५.९³; आप०श्रौ०सू० ६.२.२³; २५.७³; मा०श्रौ०सू० १.६.३.१२³. देखें- मा ते अग्ने प्रतिवेशा।
अग्ने मा नो देवताता मृधस कः। ऋ०वे० ७.४३.३।
अग्ने मा हिंसीः परमे व्योमन्‌। अ०वे० १८.४.३०४; वा०सं० १३.४२४; ४४४, ४९४, ५०४; तै०सं० ४.२.१०.१४, २४,३४ (इत्यादि); मै०सं० २.७.१७४ (चतुर्थांश): १०२.३,७, १५,१९; का०सं० १६.१७४ (तृतीयांश); श०ब्रा० ७.५.२.१८,२०, ३४,३५; तै०आर० ६.६.१४।
अग्ने मित्रो असि प्रियः। ऋ०वे० १.७५.४²; सा०वे० २.८८६²।
अग्ने मित्रो न पत्यसे। ऋ०वे० ६.२.१²; सा०वे० १.८४²।
अग्ने मित्रो न वृहत ऋतस्य। ऋ०वे० ६.१३.२³; मै०सं०४.१०.१.३: १४३.४; आप०श्रौ०सू० ५.२३.९³।
अग्ने मृड महाँ (मा०श्रौ०सू०। महाँ) असि। ऋ०वे० ४.९.१¹; सा०वे० १.२३¹; का-सं० ४०.१४¹; ऐ०ब्रा० ५.१९.१८; कौ०ब्रा० २६.१३; का०
श्रौ०सू० २२.६.१७; ला०श्रौ०सू० ८.८.३७; मा०श्रौ०सू० ८.१९; सा०वि०ब्रा० २.६.१४। प्रतीकः अग्ने मृद। आश्व०श्रौ०सू० ८.१०.३; शा०श्रौ०सू० ६.१.४;
क०प्र० ३.१.१६
अग्ने मृडीकं वरुणे सचा विदः। ऋ०वे० ४.१.३४; का०सं० २६.११४
अग्ने मेधाविनं कृणु। (ऋ० के खि०। वा० स०। कुरु) ऋ० वे० खिल १०.१५१.८४; अ०वे० ६.१०८.४४, वा०सं० ३२.१४४
अग्ने यं यज्ञम्‌ अध्वरम्‌। ऋ०वे०१.१.४¹; तै०सं० ४.१.११.१¹; मै०सं० ४.१०.३¹: १४९.७; का०सं० २१४¹.आश्व०श्रौ०सू० ७.८.१। प्रतीकः अग्ने
यम्‌। मा०श्रौ० सू० ५.१.३.७
अग्ने यक्षि दिवो विशः। ऋ० वे ६.१६.९³
अग्ने यक्षि स्वं दमम्‌। ऋ०वे० १.७५.५³; सा०वे० २.८८७³; बा०सं० ३३.३³, तै०ब्रा० २७.१२.१³
अग्नेयक्षीणि देखें- अग्ने अक्षीणि।
अग्ने यक्ष्व सहूतिभिः। ऋ०वे० १.४५.१०²
अग्ने यच्छ त्र्यरूणाय शर्म। ऋ०वे० ५.२७.२४।
अग्ने यजस्व तन्वं तव स्वाम्‌। ऋ०वे० ६.११.२४।
अग्ने यजस्व रोदसी उरूची। ऋ०वे० ६.११.४४.मै०सं० ४.१४.१५²: २४१.४ देखें- अग्ने व्यचस्व।
अग्ने यजस्व हविषा यजीयान्‌। ऋ०वे० २.९.४¹।
अग्ने यजिष्ठो अध्वरे। ऋ०वे० ३.१०.७४; सा०वे० १.१००¹।
अग्ने यज्ञं नय ऋतुथा। ऋ०वे० ८.४४.८³।
अग्ने यज्ञस्य चेततः। तै०ब्रा० २.४.८.१³. देखें- अग्रे य०।
अग्ने यज्ञेषु सीदसि। ऋ०वे० १.१४.११²।
अग्ने यज्ञेषु सुक्रतो। ऋ०वे० ६.१६.३³; सा०वे० २.८२६³; का०सं० ६.१०³; श०ब्रा० १२.४.४.१³।
अग्ने यञ्‌ शुक्रं यच्‌ चन्द्रम्‌। मै०सं० २.७.१४¹: ९५.६। देखें- अग्ने यत्‌ ते शुक्रं।
अग्ने यत्‌ ते अर्चिस्‌। देखें- अग्ने यत्‌ तेऽर्चिस्‌।
अग्ने यत्‌ ते तपस्‌ तेन तम्‌ प्रति तप योऽस्मान्‌ (मै०सं० अस्मान्‌) द्वेष्टि यं च (अ०वे० यं) वयं द्विष्मः। अ०वे० २.१९.१; मै०सं० १.५.२: ६८.२;
का०सं० ६.९,७.६; आप०श्रौ०सू० ६.२१.१। प्रतीकः अग्ने यत्‌ ते तपः। मै०सं० १.५.९, ७७.७; कौ०सू० ४७.८।
अग्ने यत्‌ ते तेजस्‌ तेन तम्‌ अतेजसं कृणु (का०सं० तं प्रति तित्याग्धि; मै०सं०। आप०श्रौ०सू०। तं प्रति तितिग्धि) योऽस्मान्‌ (मै०सं०। अस्मान्‌)
द्वेष्टि यं च (अ०वे० यं) वयं द्विष्मः। अ०वे० २.१९.५; मै०सं० १.५.२, ६८.६; का०सं० ६.९; आप०श्रौ०सू० ६.२१.१।
अग्ने यत्‌ ते दिवि वर्चः पृथिव्याम्‌। ऋ०वे० ३.२२.२¹; वा०सं० १२.४८¹; तै०सं० ४.२.४.२¹; मै०सं० २.७.११¹: ८९.१३; का०सं० १६.११¹;
श०ब्रा०७.१.१.२३।
अग्ने यत्‌ ते परं हृन्‌ नाम तै एहि सं रभावहै। तै०सं० ४.४.७.२; ५.३.११.३। प्रतीकः अग्ने यत्‌ ते परं हृन्‌ नाम। आप०श्रौ०सू० १७.५.१४।
अग्ने यत्‌ तेऽर्चिस्‌ (मै०सं० अर्चिस्‌) तेन तं प्रत्य अर्च योऽस्मान्‌ (मै०सं०। अस्मान्‌) द्वेष्टि यं च (अ०वे० यं) वयं द्विष्मः। अ०वे० २.१९.३;
मै०सं० १.५.२, ६८.४; का०सं० ६.९; आप०श्रौ०सू० ६.२१.१।
अग्ने यत्‌ ते शुक्रं यच्‌ चन्द्रम्‌। वा०सं० १२.१०४¹; तै०सं० ४.२.७.१¹; का०सं० १६.१४¹; श०ब्रा० ७.३.१.२२. देखें- अग्ने यञ्‌ शुक्रं।
अग्ने यत्‌ ते शोतिस्‌ तेन तं प्रति शोच शोच योऽस्मान्‌ (मै०सं० अस्मान) द्वेष्टि यं च (अ०वे० यं) वयं द्विष्मः। अ०वे० २.१९.४; मै०सं०
१.५.२,६८.३; का०सं० ६.९; आप० श्रौ०सू० ६.२१.१।
अग्ने यत्‌ ते हरस्‌ तेन तं प्रतिहार योऽस्मान्‌ (मै०सं० अस्मान्‌) द्वेष्टि यं च (अ०वे० यं०) वयं द्विष्मः। अ०वे० २.१९.२; मै०सं० १.५.२, ६८.५;
का०सं० ६.९; आप०श्रौ०सू० ६.२१.१।
अग्ने यद्‌ अद्य विशो अध्वरस्य होतः। ऋ०वे०६.१५.१४¹; तै०सं० ४.३.१३.४¹; मै०सं० ४.१०.१¹:१४१.४; श०ब्रा० १.७.३.१६; तै०ब्रा० ३.५.७.६¹;
६.१२.२¹; आश्वः श्रौ०सू० १.६.५। प्रतीकः अग्ने यद्‌ अद्य विशो अध्वरस्य। शा०श्रौ०सू० १.९.२; अग्ने यद्‌ अद्य। मै०सं० ४.१०.४, १५३.५; ४.१३.७, २.९.८; मा०श्रौ०सू० ५.१.१.२२; ५.१.३.२०; ५.२.८.३९।
अग्ने यद्‌ ऊनं यद्‌ वात्रातिरिक्तम्‌। आप०श्रौ०सू० १६.३४.४². देखें- यत्‌ ते ऊनं यद्‌ और यद्‌ ऊनं।
अग्ने यद्‌ दीदयद्‌ दिवि। ऋ०वे० ६.१६.३६; ३; सा०वे० २.७४८³।
अग्ने यन्‌ मे तन्वा (तै०सं० तनुवा) ऊनं (शा०श्रौ०सू० यन्‌ म ऊनं तन्वस्‌) तन्‌ म आ प्रण। वा०सं.३.१७; तै०सं० १.५.५.४; ७.५; श०ब्रा०
२.३.४.१९; शा०श्रौ०सू० २.११.३; पार०गृ०सू० २.४८. देखें- यन्‌ मे अग्न ऊनं।
अग्ने यविष्ट प्रति तं श्रणीहि। अ०वे० ५.२९.४४।
अग्ने यशस्विन्‌ यशसेमम्‌ अर्पय। तै०सं० ५.७.४.३¹। प्रतीकः अग्ने यशस्विन्‌। आप०श्रौ०सू० १७.१०.२।
अग्ने यष्टर्‌ इदं नमः। तै०सं० १.१.१२.१²; तै०ब्रा० ३.३.७.५ देखें- अग्निर्‌ यष्टेदम्‌।
अग्ने यह्वस्य तव भागधेयम्‌। ऋ०वे० ३.२८.४³।
अग्ने यान्‌ देवान्‌ अयाड्‌ यां (मै०सं० यं) अपिप्रेर ये ते होत्र अमत्सत तां ससनुषीं (का०सं० समनैषीर्‌) होत्रां देवंगमां दिवि देवेषु यज्ञम्‌ एरयेमम्‌।
मै०सं० ४.१०.३, १५१.८; का०सं० १९.१३; तै०ब्रा० ३.५.९.१; ६.१३.१; १४.३; आश्व०श्रौ०सू० १.८.७; शा० श्रौ०सू० १.१३.३.यह अनुच्छेद छन्दोबद्ध लगता हैः अपिप्रेर के बाद पाद, अमत्सत, देवंङ्गमाम्‌।
अग्ने याहि दूत्यं मा रिषण्यः (तै०ब्रा० दूत्यं वारिषेण्यः)। ऋ०वे० ७.९.५.१; मै०सं० ४.१४.११¹; २३३.२; तै०ब्रा० २.८.६.४¹; आश्व०श्रौ०सू०
३.७.१०।
अग्ने याहि वषट्‌कृतिं जुषाणाः। ऋ०वे० ७.१४.३²।
अग्ने याहि सुशस्तिभिः देखें- ’अग्नेर‘ इत्यादि
अग्ने युक्ष्वा (सा०वे० पं०वि०ब्रा० युङ्‌क्ष्वा) हि ये तव। ऋ० वे ६.१६.४३¹, सा०वे० १.२५¹; २.७३३¹; वा०सं० १३.३६¹; तै०सं० ४.२.९.५¹;
५.५.३.१ (द्वितीयांश); मै०सं० २.७.१७¹: १०१.८; ३.४.५, ५०.६; का०सं० २२.५¹; ७६; पञ्च -ब्रा० ४.२.१९; श०ब्रा० ७.५.१.३३; आप०श्रौ०सू० १६.२६.१३; १७.१०.११; मा०श्रौ० सू० ६.१.७। प्रतीकः अग्ने युक्ष्वा हि। का०श्रौ०सू० १७.५.५।
अग्ने यो नो अन्ति शपति यश्‌ च दूरे। आप०श्रौ०सू० ६.२१.१¹।
अग्ने यो नोऽभितो जनः। तै०ब्रा० २.४.१.२¹, ३.७.६.१७¹; तै०आर० २.५.२¹; आप०श्रौ०सू० ४.११.५¹. देखें- यो नो दूरे द्वेष्टि।
अग्ने यो नो मर्चयति द्वयेन। ऋ०वे० ५.३.७४।
अग्नेर्‌ अकृण्वान्न उशिचो अमृत्यवे। मै०सं० १.३.३५²: ४२.६ देखें- अग्नेर अपुनन्नः और देवा अकृण्वन्न।
अग्ने रक्षस्‌ त्वां दह। ऋ०वे० १०.११८.७²।
अग्ने रक्षा णो अंहसः। ऋ०वे० ७.१५.१३¹; सा०वे० १.२४¹; मै०सं० ४.१०.१¹: १४१.१०; का०सं० २.१४¹; तै०ब्रा० २.४.१.६¹; आश्व०श्रौ०सू०
२.१०.६; ऋ० वि० २.२५.५। प्रतीकः अग्ने रक्षा णः। मा०श्रौ०सू० ५.१.१.२८।
अग्नेर्‌ रक्षणः कनीनकम्‌ (वा०सं० का०। कनीनकाम्‌; तै०सं० । मै०सं०। का०सं० । कनीनिकाम्‌) वा०स० ४.३२.२; वा०सं० का० ४.१०.३²;
तै०सं० १.२.४.१²; ६.१.७.३; मै०सं० १.२.५²: १३.१२; का०सं० २.६²; श०ब्रा० ३.३.४.८²।
अग्नेर्‌ अग्निर्‌ अजायत्‌। अ०वे० ११.८.९²।
अग्नेर्‌ अग्नेर्‌ अधि सं बभूविथ। अ०वे० ९.५.६³।
अग्नेर्‌ अग्नीषोमयोर्‌ उञ्ञितिम्‌ अनूञ्ञेषम्‌। शा०श्रौ०सू० ४.५.९. देखें- ’अग्नी षोमयोर्‌ उञ्ञितिम्‘‌ इत्यादि और ’अग्नेर्‌ अहम्‌ उञ्ञितिम्‌‘ इत्यादि।
अग्नेर्‌ अग्नेः पुरो अग्नेर्‌ भवेह। वा०सं० १७.६६²; तै०सं० ४.६.५.१; मै०सं० १.६.२²; ८६.१८; का०सं० ७.१३²; १८.४²; श०ब्रा० ९.२.३.२५;
तै०ब्रा० १.१.७.१¹; २.१.२२²।
अग्नेर्‌ अग्नेयान्य (का०सं० अग्नियान्य) असि (एक पांडुलिपि और मै०सं० का पद पाठ अग्नेर्‌ अग्नेर्‌ यान्य असि) मै०सं० २.८.१३, ११६.१८;
का०सं० २२.५. देखें- अग्नेर्‌ यान्य असि और देवानाम्‌ अग्नेयान्य असि।
अग्ने रथं न वेद्यम्‌। सा०वे० १.५.३; २.५९४³. देखें- ’अग्निं रथं‘ इत्यादि।
अग्ने रथीर्‌ अध्वराणाम्‌। ऋ०वे० १.४४.२²; ८.११.२³; सा०वे० २.११३१²।
अग्नेर्‌ अनीकं वरुणस्य मंसि। ऋ०वे० ७.८८.२²।
अग्नेर्‌ अनीकं अप आ विवेश। वा०सं० ८.२४¹; तै०सं० १.४.४५.१.१मै०सं० १.३.३९,४५.७; का०सं० ४.१३¹; २९.३; श०ब्रा० ४.४.५.१२¹;

आप०श्रौ०सू० ८.८.३। प्रतीकः अग्नेर्‌ अनीकम्‌। का०श्रौ०सू० १०.८.२२; मा०श्रौ०सू० १.७.४.३८।
अग्नेर्‌ अनीकं बृहतः सपर्यम्‌। ऋ०वे० १०.७.३³
अग्नेर्‌ अनुव्रता भूत्वा। तै०सं० १.१.१०.१³; का०सं० १.१०³; तै०ब्रा० ३.३.३.२; मा०श्रौ०सू० १.२.५.१२³; आ०म०पा० १.२.७³ (आप०गृ०सू० २.४.८). देखें- पत्युर्‌ अनु०।
अग्नेर्‌ अन्तःश्लेषोऽसि। वा०सं० १३.२५; १४.६,१५, १६, २७; १५.५७; तै०सं० ४.४.११.१; मै०सं० २.८.१२ (इत्यादि); श०ब्रा० ८.७.१.६; मा०श्रौ०सू० ६.१.८।
अग्नेर्‌ अपाकचक्षसः। ऋ०वे० ८.७५.७²; तै०सं० २.६.११.२²; मै०सं० ४.११.६²; १७५.६; का०सं० ७.१७²।
अग्नेर्‌ अपि दधामि तम्‌। अ०वे० ४.३६.२४।
अग्नेर्‌ अपुनन्न उशिजो अमृत्यवः ऋ०वे० ३.२.९². देखें- नीचे अग्नेर्‌ अकृण्वन्न।
अग्नेर्‌ अप्नसः समिद्‌ अस्तु भद्रा। ऋ०वे० १०.८०.२¹।
अग्नेर्‌ अयाट्‌ (प्रिया धामानि) श०ब्रा० १.७.३.१२.अयाद्‌ का ऊहा अग्ने प्रिया धामानि।
अग्ने रयिं यशसं धेहि नव्यासीम्‌। ऋ०वे० ६.८.५²।
अग्ने रयिं मघवद्भयश्‌ च धेहि। ऋ०वे०६.१०.५²।
अग्नेर्‌ रयिं मघवद्भयो न आ वह। ऋ०वे० ७.१६.९³।
अग्नेर्‌ अवेण (प़ढे अग्ने रवेण) मरुतानां भोज्या। ऋ०वे० १.१२८.५²।
अग्नेर्‌ अश्याम्‌ मन्मभिः। ऋ०वे० ३.११.८²।
अग्ने रसेन तेजसा। तै०सं० १.४.४६.२¹।
अग्नेर्‌ अस्तृतयज्वनः। ऋ०वे०८.४३.१²।
अग्नेर्‌ अहं सुहवस्य प्रणीतौ। ऋ०वे० ३.१५.१४; वा०सं० ११.४९४; तै०सं० ४.१.५.१४; मै०सं० २.७.५४; ७.९.१५; का०सं० १६.४४; १९.५; श०ब्रा०
६.४.४.२१।
अग्नेर्‌ अहं स्विष्ट्‌कृतो देवयज्ययायुः प्रतिष्ठां गमेयम्‌। का०सं० ५.१; ३२.१. देखें- अग्निः स्विष्ट०।
अग्नेर्‌ अहं देवयज्यया (मा० श्रौ०सू० या चक्षुषा) चक्षुष्मान्‌ भूयासम्‌। आप० श्रौ०सू० ४.९.११; मा०श्रौ० सू० १.४.२.१. देखें- अग्नीषोमयोर्‌ अहं
इत्यादि।
अग्नेर्‌ अहं देवयज्ययान्नादो भूयासम्‌। तै०सं० १.६.२.३; ११.५; आप०श्रौ०सू० ४.९.१३; मा०श्रौ० सू० १.४.२.३।
अग्नेर्‌ अहम्‌ उञ्ञितिम्‌ अनूञ्ञेषम्‌। तै०स०१.६.४१.(द्वितीयांश) ७.४.२; आप० श्रौ०सू० ४.१२.४. देखें- अग्नेर्‌ उञ्ञितिम्‌ और तुल०- ’अग्नीषोमयोर्‌
अहम्‌‘ इत्यादि, ’अग्नेर्‌ अग्नीषोमयोर्‌ उञ्ञितिम्‌‘ इत्यादि और ’अग्नेः स्विष्टकृतोऽहम्‌‘ इत्यादि।
अग्नेर्‌ आग्नीध्रम्‌ असि। आप०श्रौ०सू० ३.३.८. तुल०- अग्निम्‌ आग्नीध्रात्‌ तथा अग्निर्‌ अग्नीध्रार्‌ और अनुगमन।
अग्नेर्‌ आज्यस्य हविषः। आश्वः श्रौ०सू० ३.६.१०. तुल०- ११।
अग्नेर्‌ आतिथ्यम्‌ असि। तै०सं० १.२.१०.१; ६.२.१.२; आप०श्रौ०सू० १०.३०.८. देखें- अतिथेर्‌।
अग्ने रातिम्‌ उपसृजन्ति सूरयः। ऋ०वे० २.१.१६²; २.१३²।
अग्नेर्‌ आयुर असि (का०सं० असि तस्य ते मनुष्या आयुष्कृतस्‌) तेनास्मा अनुष्मा आयुर देहि। मै०सं० २.३.४, ३०.१८; २.३.५, ३२.१२;का०सं०
११.७। प्रतीकः अग्नेर्‌ आयुर असि। का०सं० ११.८;मा०श्रौ०सू० ५.२.२.४; मै० ज० १.५.४; १७.३.दे॒खें- अग्नेर्‌ आयुष्मान्‌ और अग्नेर्‌ आयुस्‌।
अग्ने रायो दिधीहि नः। ऋ०वे० ५.२५.३³।
अग्ने रायो नृतमास्य प्रभूतौ। ऋ०वे० ३.१९.३³; तै०सं० १.३.१४.६³; मै०सं० ४.१४.१५³; २४०.१०।
अग्नेर्‌ इन्द्रस्य चायुषेऽवापत्‌। आ०गृ०सू० १.१७.१२²; आप०मं०पा० २.१.४², ६²; हि०गृ०सू० २.६.१०². देखें- इन्द्रस्य चायुषे, और वायोर्‌ इन्द्रस्य
चा०।
अग्नेर्‌ इन्द्रस्य सोमस्य। ऋ०वे० २.८.६¹।
अग्नेर्‌ इव प्रसितिर्‌ नाह वर्तवे। ऋ०वे० २.२५.३³।
अग्नेर्‌ इव भ्रमा वृथा। ऋ०वे० ९.२२.२³।
अग्नेर्‌ इव विजन्त आभृताभ्यः। अ०वे० ८.७.१५²।
अग्नेर्‌ इवास्य दहत एति शुष्मिणः। अ०वे० ६.२०.१¹। प्रतीकः अग्नेर्‌ इव। कौ०सू० ३०.७।
अग्नेर्‌ इवास्य दहतः। अ०वे० ७.४५.२¹। प्रतीकः अग्नेर्‌ इव। कौ०सू० ३६.२७।
अग्नेर्‌ ईशीत मर्त्यः। ऋ०वे० ४.१५.५²।
अग्ने रुच। (मै०सं०। का०सं० ।मा०श्रौ०सू०। रुचः) प्रजापतेर्‌ धातु० सोमस्य (मै०सं० प्रजापतेः सोमस्य धातुः का०सं० प्रजापतेः सोमस्य धातुर
भूयासं प्रजनिषीय) तै०सं० ४.४.१०.१; मै०सं० २.१३.२० (इत्यादि) १६५.१२; १६६.१०; का०सं० ३९.१३; मा०श्रौ०सू० ६.२.३।
अग्ने रुचां पते नमस्‌ ते रुचे मयि रुचं धा० (का०सं० धेहि; आप०श्रौ०सू० रुचं मयि धेहि) मै०सं० १.५.२, ६८.७; १.५.९, ७७.१०; का०सं० ६.९;७.६; आप०श्रौ०सू० ६.२२.१।