पारम्य-कथनम्
विष्णौ
अग्निर्वै देवानामवमो विष्णुः परमस्तदन्तरेण सर्वा अन्या देवताः
- ऐतरेयब्राह्मणस्य प्रथमं वाक्यम्
तद्वि॒ष्णुः प्रथमः प्रा॒प। स॒ देवा॒नां श्रे॒ष्ठोभवत्। त॒स्माद् आहुर् - वि॒ष्णुर् देवा॒नां श्रे॒ष्ठ इ॒ति।
(14.1.1.5 ȘB-M)
इन्द्रे
तस्मादाहुर् इन्द्रः सर्वा देवता, इन्द्रश्रेष्ठा देवा इति
- SB
Índro vāí Devā́nām ójiṣṭho báliṣṭho sáhiṣṭho sáttamaḥ pārayiṣṇútamaḥ. (Āitareya-brāhmaṇá 7.16.9)
इन्द्राग्नी
Índra–Agní being the Devā́nāṁ şréṣṭhāu (ŞB 8.3.1.3)
Índr’-Ā́gnī vāí Devā́nām ójiṣṭhāu báliṣṭhāu sáhiṣṭhāu sáttamāu pārayiṣṇútamāu.
(Āitareya-brāhmaṇá 2.36.4)
अन्ये
Bráhman being the Devā́nāṁ şréṣṭham (ŞB 8.4.1.3)