आचारः

स्तोत्रम्

स्वाध्यायः

  • तैत्तिरीयारण्यके
    • ब्रह्मयज्ञः, तत्फलम्
    • तत्रैवोच्यते - यय्ँय॑ड्क्र॒तुमधी॑ते॒ तेन॑ तेनास्ये॒ष्टं भ॑वत्य्, अ॒ग्नेर्वा॒योरा॑दि॒त्यस्य॒ सायु॑ज्यङ्गच्छति॒ तदे॒षाऽभ्यु॑क्ता ।

रजस्वला

  • तै.सं. २.५.१

भाषा

The Brā́hmaṇa-s even contain injunctions against speaking foreign languages (tásmān ná Brāhmaṇó mlechet, ŞB 3.2.1.24). The Māitrāyaṇa-saṁhitā́ discusses how the language of the Gods slightly differs from men’s language (1.5.12.3), for example in Their pronunciation of rā́trī. - निखिलः