स्तोत्रम्
स्वाध्यायः
- तैत्तिरीयारण्यके
- ब्रह्मयज्ञः, तत्फलम्
- तत्रैवोच्यते - यय्ँय॑ड्क्र॒तुमधी॑ते॒ तेन॑ तेनास्ये॒ष्टं भ॑वत्य्, अ॒ग्नेर्वा॒योरा॑दि॒त्यस्य॒ सायु॑ज्यङ्गच्छति॒ तदे॒षाऽभ्यु॑क्ता ।
रजस्वला
- तै.सं. २.५.१
भाषा
The Brā́hmaṇa-s even contain injunctions against speaking foreign languages (tásmān ná Brāhmaṇó mlechet, ŞB 3.2.1.24). The Māitrāyaṇa-saṁhitā́ discusses how the language of the Gods slightly differs from men’s language (1.5.12.3), for example in Their pronunciation of rā́trī. - निखिलः