प्राक्तनकर्माणि
- On the first day, somapravākas or heralds of सोम sacrifice are sent out to invite priests. Choosing the १६ priests, दीक्षा of the sacrificer including another small sacrifice called दीक्षणीया-इष्टि and construction of bamboo sheds are the other rites to be performed.
- On the second day apart from purchasing the सोम creepers and ‘welcoming’ them ceremonially, two more rites called प्रवर्ग्य and upasad are performed.
- On the third day, प्रवर्ग्य and upasad rites are repeated followed by the construction of महावेदि and उत्तरवेदि (altars for performing the sacrifices).
- On the fourth day, after once again performing प्रवर्ग्य and upasad rites, fire is ceremonially transferred from the old and permanent sacrificial shed to the new. This is known as अग्नीषोम-प्रणयन. (See AGNĪṢOMA-PRAṆAYANA for details.) An animal sacrifice (paśu-बन्ध) is also performed.
- ततोऽग्रे सवनानि।
- अन्ते ऽवभृतस्नानम्।
संस्थाविभागः
- अग्निष्टोमः
- अत्यग्निष्ठोमः - अग्निष्टोमाद् अनु क्रियमाणो वैकल्पिको यागः।
- उक्थ्यः
- षोडशी
- अतिरात्रम्
- वाजपेयः - The number 17 is all important in this rite. For instance: 17 animals are sacrificed, 17 objects are distributed as fees, and it lasts for 17 days. A chariot race in which the yajamāna also takes part and is always helped to ‘Win’ is another interesting feature of this sacrifice.
- आप्तोर्यामः - It is a modification of the Agniṣṭoma and is performed to fulfil any desire. The sacrificer is expected to gift away 1000 cows or even more. A chariot is also to be given to the hotr priest.
कालविभागः
एकाहः
- अग्निष्टोमः
- एकाहानां प्रकृतिः।
- अग्नेस्स्तोमः यज्ञायज्ञीयं सामाग्निष्टोमम्; तत्प्रधानत्वात् तत्-संस्थमपि कर्माग्निष्टोम उच्यते ।
- तत्र सवनत्रयम्। विवरणानि तैत्तिरीयकेषु ७.१ इत्यत्र। 12 स्तोत्राणि 12 शस्त्राणि।
- त्रिवृत्-पञ्चदशौ स्तोमौ प्रातः (१ त्रिवृत्, ४ पञ्चदशाः वस्तुतः)। पञ्चदशसप्तदशौ माध्यन्दिनसवने (१ पञ्चदश, ४ सप्तदशाः वस्तुतः)। सप्तदशैकविंशौ तृतीयसवने। आहत्य १२ स्तोमाः, १९० = 9+60+15+68+17+21 स्तोत्रीयाः।
- +++(एतयोः को भेदः - त्रिवृद् अग्निष्टोमः, पञ्चविंशो ऽग्निष्टोमः ??)+++
- पृष्ठ्यः - यागविशेषो यस्मिन् किञ्चन पृष्ठ-सामानुप्रयुज्यते स्तोत्रान्ते। यथा त्रिवृद् अग्निष्टोमो रथन्तरसामा, पञ्चदश उक्थ्यो बृहत्सामा, सप्तदश उवथ्यो वैरूपसामा।
- ज्योतिष्टोमः
- उक्थ्यः
- १५ स्तोत्राणि (अग्निष्टोमस्य १२ + ३ उक्थ-संज्ञकानि), १५ शस्त्रानि।
- उक्थभेदेन विशेषाः - पञ्चदश उक्थ्यः, सप्तदश उक्थ्यः, त्रिणव उक्थः, त्रयस्त्रिंश उक्थ्यः। +++(समीचीनम् एतत्??)+++
- एक अतिरिक्त पशुयाग और होता है - इन्द्र एवं अगिन् के लिए एक बकरा (अगिष्टोम वाले के अतिरिक्त।)
- आश्व.श्रौ.सू. 6.1.1-3; आप.श्रौ.सू. 16.1।
- षोडशी - १६ स्तोत्राणि, १६ शस्त्राणि।
- अग्निष्टोमाद् अधिकस्तोमस्य प्राकारम् अनुसृत्य विशेषा यथा - एकविंशष् षोडशी …।
- अतिरात्रम्
- performance extends beyond a day and a night
- 29 stotras and 29 śastras, (the additional ones being recited in the night in four rounds), offering of six oblations in the night, chanting of the long Āśvinaśastra (comprising 1000 verses) at dawn, sacrificing an ewe to सरस्वती on the day of pressing the सोम juice, offering of पुरोडाश cakes in potsherds to the twin Aśvins
- विश्वजित् - दक्षिणा - १०० अश्वाः, १००० पशवः - अथवा सम्पूर्णसम्पत्तिः।
अहीनः
- अहीनाः = यत्र सोमसवनम् अनेकाहोभिस् साध्यते - ११ अहानि यावत्।
- द्विरात्रः - चत्वारो द्विरात्राः व्युष्टिद्विरात्रा-ऽऽङ्गिरस-कपिवन-चैत्ररथ-नामानः ।
- आङ्गीरसः = (ज्योष्टोमः, सर्वस्तोमो ऽतिरात्रः)।
- ३रात्रः - गर्गत्रिरात्रः अश्वमेधः वैदत्रिरात्रः छन्दोमनपवमानः पराक इति पञ्च त्रिरात्राः ।
- गार्गत्रिरात्रः = (अग्निष्ठोमः, उक्थ्यः, अतिरात्रः)। गोदाने विशेषः।
- ४रात्रः - चत्वारश्चतूरात्रा भवन्ति आत्रेयजामदग्न्यवसिष्ठसंसर्प विश्वामित्रसंजयाख्याः ।
- आत्रेयः = ((त्रिवृत् प्रातः- ९, मधाह्ने १५, सायं १७), (१५, १७, २१), (१७, २१, २७), (२१, २७, ३३))।
- ५रात्रः - पञ्च पञ्चरात्रा भवन्ति - संवत्सराख्यः प्रथमः, अभ्यासंग्यो द्वितीयः, उपशारद स्तृतीयः, अन्तर्महाव्रतश् चतुर्थः, पुरुषमेधः पञ्चमः ।
- संवत्सराख्यः = (त्रिवृद् अग्निष्टोमः, १५ उक्थ्यः, १७ उक्थ्यः, २५, विश्वजित्)
- ६रात्रः - चत्वारष् षडहास्सन्ति - साध्यानां प्रथमः, द्वितीय उपरिष्टात्, त्रिककुत् तृतीयः, अभ्यासश् चतुर्थः ।
- साध्यानां षड्रात्रः = (त्रिवृद् अग्निष्टोमः रथन्तरसामा, १५ उक्थ्यः बृहत्सामा, १७ उक्थ्यः वैरूपसामा, २१ षोडशी वैराजसामा, २७ उक्थ्यः शाक्वरसामा, ३३ उक्थ्यः रैवतसामा)
- ७रात्रः - अथाष्टौ सप्तरात्राः - कौसुरुबिन्दः प्रथमः, सप्तर्षीणां द्वितीयः, प्राजापत्यस्तृतीयः, छन्दोमपवमानश्चतुर्थः, पृष्ट्यावलम्बः पञ्चमः, सत्त्रसम्मितष्षष्ठः, ऐन्द्रस्सप्तमः, जनकसप्तरात्रोष्टमः ।
- कौसुरुबिन्दः = (त्रिवृद् अग्निष्टोमः, १५ उक्थ्यः, १७ उक्थ्यः, २१ षोडशी, २७ उक्थ्यः, २५ अग्निष्टोमः, विश्वजित्)
- ८रात्रः - अथाष्टरात्र एक एव। (त्रिवृद् अग्निष्टोमः, १५ उक्थ्यः, १७ उक्थ्यः, २१ षोडशी, २७ उक्थ्यः, ३३ उक्थ्यः, २५ अग्निष्टोमः, विश्वजित्)
- ९रात्रः - त्रिरात्रष्षड्रात्रो नवरात्रः।
- १०रात्रः - अथ चत्वारो दशरात्राः - त्रिककुत् प्रथमः । देवपुरा द्वितीयः । छन्दोमवान् तृतीयः । कौसुरुबिन्दश्चतुर्थः ।
- त्रिककुत् = ((त्रिवृद् अग्निष्टोमः आग्नेयीषु ऋक्षु, १५ उक्थ्य ऐन्द्रीषु, त्रिवृद् अग्निष्टोमो वैश्वदेवीषु), (सप्तदश अग्निष्टोमः प्राजापत्यासु, २१ उक्थ्यः सौरीषु, सप्तदश अग्निष्टोमः प्राजापत्स्यासु), (२७ अग्निष्टोम ऐन्द्रीषु, ३३ उक्थ्यः, २७ अग्निष्टोम ऐन्द्रीषु), विश्वजित्)
- ११रात्रः
- (ज्योतिर् अतिरात्रः, पृष्ठ्यः षडहः = (त्रिवृद् अग्निष्टोमः रथन्तरसामा, १५ उक्थ्यः बृहत्सामा, १७ उक्थ्यः वैरूपसामा, २१ षोडशी वैराजसामा, २७ उक्थ्यः शाक्वरसामा, ३३ उक्थ्यः रैवतसामा), २४, ४४, ४८, अतिरात्रः)
सत्राणि
- द्वादशाहादीनि सत्राणि।
- The duration of Sattrayāga may vary from 12 days to one year or even more. There are no priests. All the participating brāhmanas become the yajamānas. Their number should be not less than 17 and not more than 24. The Yāga includes animal sacrifice. It is interesting to note that playing on a vinā (lute) with 100 strings of muñja grass is a part of this sacrifice.
- ६-अहावर्तनेन साध्यानि।