+श्रौतम्

नित्याः हविर्यज्ञाः

  • अग्निहोत्रम्

पाक्षिका हविर्यज्ञाः

  • दर्शः
  • पूर्णमासः
  • पिण्डपितृयज्ञः
    • जीवत्पितृकाधिकारे
      • आपस्तम्बीयैर् होमान्तं क्रियते।
      • “२२ प्रेतेभ्यो ददाति जीवत्पितृकोऽपि जीवाऽन्तर्हितेऽपि २३ जीवत्पितृकस्य होमान्तम् २४ अनारम्भो वा २५ न व्यवेते जातूकर्ण्यः २६ न जीवन्तमतीत्य ददातीति श्रुतेः” इति कात्यायनसूत्रे दृश्यते

परिचयः

  • वेङ्कटेशावधानि-परिचयो अत्र

वार्षिकाः हविर्यज्ञाः

  • अग्न्याधेयः?
  • चातुर्मास्यम्
    • Actually this comprises three sacrifices to be performed at four-monthly intervals. They are: वैश्वदेवः, वरुणप्रघासः and साकमेधः. Sometimes one more, the शुनासीरीयः, is also added. Each of these marks the advent of a season.
    • अनुष्ठान का काल क्रमशः फाल्गुन-पूर्णिमा अथवा चैत्र-पूर्णिमा (वसन्त), आषाढी पूर्णिमा (वर्षा ऋतु), कार्तिक अथवा मार्गशीर्ष पूर्णिमा (हेमन्त) एवं ‘शुनासारीय’ का अनुष्ठान साकमेध के अनुष्ठान के दिन से पाँचवीं पूर्णिमा के दिन होता है
    • Purodāśa and caru are the main offerings.
  • निरूढपशुबन्धः
  • आग्रायणम्
  • सौत्रामणिः

सोमयागः

  • अन्यत्रोक्तम्