१३८ ...{Loading}...
०१ महाँ इन्द्रो
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व।
स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥
०१ महाँ इन्द्रो ...{Loading}...
Griffith
Indra, great in his power and might and, like Parjanya, rich in rain, Is magnified by Vatsa’s lauds,
पदपाठः
म॒हान्। इन्द्रः॑। यः। ओज॑सा। प॒र्जन्यः॑। वृ॒ष्टि॒मान्ऽइ॑व। स्तोमैः॑। व॒त्सस्य॑। व॒वृ॒धे॒। १३८.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः
- गायत्री
- सूक्त १३८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (महान्) महान् [पूजनीय] (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (ओजसा) अपने बल से (वृष्टिमान्) मेहवाले (पर्जन्यः इव) बादल के समान है, [वह] (वत्सस्य) शास्त्रों के कहनेवाले [आचार्य आदि] के (स्तोमैः) उत्तम गुणों के व्याख्यानों से (वावृधे) बढ़ा है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य गुरुजनों से शिक्षा पाकर बरसनेवाले बादल के समान उपकार करके पूजनीय होवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह तृच ऋग्वेद में है-८।६।१।-३, सामवेद-उ० ।२। तृच १० मन्त्र १ यजु० ७।४० ॥ १−(महान्) पूजनीयः (इन्द्रः) परमैश्वर्यवान् राजा (यः) (ओजसा) बलेन (पर्जन्यः) मेघः (वृष्टिमान्) वृष्ट्या युक्तः (इव) यथा (स्तोमैः) स्तुत्यगुणानां व्याख्यानैः (वत्सस्य) वृतॄवदिवचिवसि०। उ० ३।६२। वद व्यक्तायां वाचि-सप्रत्ययः। शास्त्राणां कथनशीलस्य (वावृधे) वृद्धिं गतः ॥
०२ प्रजामृतस्य पिप्रतः
विश्वास-प्रस्तुतिः ...{Loading}...
प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः।
विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर॑न्त॒ वह्न॑यः।
विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥
०२ प्रजामृतस्य पिप्रतः ...{Loading}...
Griffith
When the priests, strengthening the Son of holy Law, present their gifts, Singers with Order’s hymn of praise.
पदपाठः
प्र॒ऽजाम्। ऋ॒तस्य॑। पिप्र॑तः। प्र। यत्। भर॑न्त। वह्न॑यः। विप्राः॑। ऋ॒तस्य॑। वाह॑सा। १३८.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः
- गायत्री
- सूक्त १३८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऋतस्य) सत्य धर्म का (पिप्रतः) पालन करते हुए (वह्नयः) ले चलनेवाले [नेता लोग] (प्रजाम्) प्रजा को (यत्) जब (प्र) भले प्रकार (भरन्त) पुष्ट करते हैं, [तब] (विप्राः) बुद्धिमान् लोग (ऋतस्य) सत्य धर्म के (वाहसा) प्राप्त करानेवाले [होते हैं] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - नेता गण सत्यव्रती होकर प्रजा को सुख देकर विद्वानों द्वारा सत्य धर्म का प्रचार करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(प्रजाम्) राज्यजनान् (ऋतस्य) सत्यधर्मस्य (पिप्रतः) पालनं कुर्वन्तः (प्र) प्रकर्षेण (यत्) यदा (भरन्त) भरन्ति। पुष्णन्ति (वह्नयः) वोढारः। नेतारः पुरुषाः (विप्राः) मेधाविनः (ऋतस्य) सत्यधर्मस्य (वाहसा) वहियुभ्यां णित्। स० ३।११९। वह प्रापणे-असच्, स च णित्, विसर्गलोपः। वाहसाः। वोढारः प्रापयितारः सन्ति ॥
०३ कण्वाः इन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
कण्वाः॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम्।
जा॒मि ब्रु॑वत॒ आयु॑धम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
कण्वाः॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम्।
जा॒मि ब्रु॑वत॒ आयु॑धम् ॥
०३ कण्वाः इन्द्रम् ...{Loading}...
Griffith
Since Kanvas with their lauds have made Indra complete the sacrifice, Words are their own appropriate arms.
पदपाठः
कण्वाः॑। इन्द्र॑म्। यत्। अक्र॑त्। स्तोमैः॑। य॒ज्ञस्य॑। साध॑नम्। जा॒मि। ब्रु॒व॒ते॒। आयु॑धम्। १३८.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः
- गायत्री
- सूक्त १३८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कण्वाः) बुद्धिमानों ने (यत्) जब (इन्द्रम्) इन्द्र [महाप्रतापी मनुष्य] को (स्तोमैः) उत्तम गुणों के व्याख्यानों से (यज्ञस्य) यज्ञ [देवपूजा, संगतिकरण और दान] का (साधनम्) सिद्ध करनेवाला (अकृत) बनाया है, [तभी उस को] (आयुधम्) मनुष्यों का पोषण करनेवाला (जामि) बन्धु (ब्रुवते) कहते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बुद्धिमान् लोग प्रतापी गुणी पुरुष को प्रधान बनाकर प्रजा को पालें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(कण्वाः) मेधाविनः-निघ० ३।१। (इन्द्रम्) महाप्रतापिनं मनुष्यम् (यत्) यदा (अकृत) करोतेर्लुङि रूपम्। अकृषत (स्तोमैः) स्तुत्यगुणानां व्याख्यानैः (यज्ञस्य) देवपूजासंगतिकरणदानव्यवहारस्य (साधनम्) साधयितारं निष्पादकम् (जामि) वसिवपियमि०। उ० ४।१२। जमु अदने-इञ्। जामिं बन्धुम् (ब्रुवते) कथयन्ति (आयुधम्) आयुधो मनुष्यनाम-निघ० २।३। मनुष्याणां पोषकम् ॥