१३०

१३० ...{Loading}...

VH anukramaṇī

खिलानि ।

०१ को अर्य

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑र्य बहु॒लिमा॒ इषू॑नि ॥

०१ को अर्य ...{Loading}...

Griffith

Who carried off these stores of milk?

पदपाठः

कः। अ॒र्य॒। बहु॒लिमा॒। इषू॑निः। १३०.१।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • याजुषी पङ्क्तिः
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कौन मनुष्य (बहुलिमा) बहुत से (इषूनि) इष्ट वस्तुओं को (अर्य) पावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विवेकी, क्रियाकुशल विद्वानों से शिक्षा लेता हुआ विद्याबल से चमत्कारी, नवीन-नवीन आविष्कार करके उद्योगी होवे ॥१-६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: [सूचना−पदपाठ के लिये सूचना सूक्त १२७ देखो ॥]१−(कः) (अर्य) ऋ गतौ-इत्यस्य रूपम्। अर्थात्। प्राप्नुयात् (बहुलिमा) पृथ्वादिभ्य इमनिज्वा। पा० ।१।१२२। बहुल-इमनिच्। बहूनि (इषूनि) इषु इच्छायाम् उप्रत्ययः कित्। इष्टवस्तूनि ॥

०२ को असिद्याः

विश्वास-प्रस्तुतिः ...{Loading}...

को अ॑सि॒द्याः पयः॑ ॥

०२ को असिद्याः ...{Loading}...

Griffith

Who took the dark cow’s milk away?

पदपाठः

कः। असि॒द्याः। पयः॑। १३०.२।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • याजुषी गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कौन (असिद्याः) बिना बन्धनवाली क्रिया के (पयः) अन्न को ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विवेकी, क्रियाकुशल विद्वानों से शिक्षा लेता हुआ विद्याबल से चमत्कारी, नवीन-नवीन आविष्कार करके उद्योगी होवे ॥१-६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(कः) (असिद्याः) षिञ् बन्धने-क्तिन्, तस्य दः। असित्याः। बन्धनरहितक्रियायाः (पयः) पय गतौ-असुन्। अन्नम्-निघ० २।७ ॥

०३ को अर्जुन्याः

विश्वास-प्रस्तुतिः ...{Loading}...

को अर्जु॑न्याः॒ पयः॑ ॥

०३ को अर्जुन्याः ...{Loading}...

Griffith

Who took away the white cow’s milk?

पदपाठः

कः। अर्जु॑न्या॒। पयः॑। १३०.३।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • याजुषी गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कौन (अर्जुन्याः) उद्यमवाली क्रिया के (पयः) अन्न को ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विवेकी, क्रियाकुशल विद्वानों से शिक्षा लेता हुआ विद्याबल से चमत्कारी, नवीन-नवीन आविष्कार करके उद्योगी होवे ॥१-६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(कः) (अर्जुन्याः) अर्जेर्णिलुक् च। उ० २।८। अर्ज अर्जने-उनन् ङीप्। उद्योगिन्याः क्रियायाः (पयः) म० २ ॥

०४ कः कार्ष्ण्याः

विश्वास-प्रस्तुतिः ...{Loading}...

कः का॒र्ष्ण्याः पयः॑ ॥

०४ कः कार्ष्ण्याः ...{Loading}...

Griffith

Who took the black cow s milk away?

पदपाठः

कः। का॒र्ष्ण्याः। पयः॑। १३०.४।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • याजुषी गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कः) कौन (कार्ष्ण्याः) आकर्षणवाली, क्रिया के (पयः) अन्न को [पावे] ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विवेकी, क्रियाकुशल विद्वानों से शिक्षा लेता हुआ विद्याबल से चमत्कारी, नवीन-नवीन आविष्कार करके उद्योगी होवे ॥१-६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(कः) (कार्ष्ण्याः) घृणिपृश्नपार्ष्णि०। उ० ४।२। कृष विलेखने-निप्रत्ययः, वृद्धिश्च। आकर्षकक्रियायाः (पयः) म० २ ॥

०५ एतं पृच्छ

विश्वास-प्रस्तुतिः ...{Loading}...

ए॒तं पृ॑च्छ॒ कुहं॑ पृच्छ ॥

०५ एतं पृच्छ ...{Loading}...

Griffith

Question this man, Where do I ask?

पदपाठः

ए॒तम्। पृच्छ॒। कुह॑म्। पृ॑च्छ। १३०.५।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एतम्) इस [प्रश्न] को (कुहम्) अद्भुत स्वभाववाले मनुष्य से (पृच्छ) पूछ, (पृच्छ) पूछ ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विवेकी, क्रियाकुशल विद्वानों से शिक्षा लेता हुआ विद्याबल से चमत्कारी, नवीन-नवीन आविष्कार करके उद्योगी होवे ॥१-६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: −(एतम्) प्रश्नम् (पृच्छ) (कुहम्) कुह विस्मापने-क। अद्भुतस्वभावं पुरुषम् (पृच्छ) ॥

०६ कुहाकं पक्वकम्

विश्वास-प्रस्तुतिः ...{Loading}...

कुहा॑कं पक्व॒कं पृ॑च्छ ॥

०६ कुहाकं पक्वकम् ...{Loading}...

Griffith

Where, whom that knoweth do I ask?

पदपाठः

कुहा॑कम्। पक्व॒कम्। पृ॑च्छ। १३०.६।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कुहाकम्) अद्भुत स्वभाववाले, (पक्वकम्) पक्के [दृढ़ चित्तवाले] से (पृच्छ) पूछ ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य विवेकी, क्रियाकुशल विद्वानों से शिक्षा लेता हुआ विद्याबल से चमत्कारी, नवीन-नवीन आविष्कार करके उद्योगी होवे ॥१-६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(कुहाकम्) बहुलमन्यत्रापि। उ० २।३७। कुह विस्मापने-क्वुन्, वृद्धिः। यद्वा, पिनाकादयश्च। उ० ४।१। कुह-आकप्रत्ययः। अद्भुतस्वभावम् (पक्वकम्) दृढचित्तम् (पृच्छ) ॥

०७ यवानो यतिष्वभिः

विश्वास-प्रस्तुतिः ...{Loading}...

यवा॑नो यति॒ष्वभिः॑ कुभिः ॥

०७ यवानो यतिष्वभिः ...{Loading}...

Griffith

Not to the belly comes the grain.

पदपाठः

यवा॑नः। यति॒ष्वभिः॑। कुभिः। १३०.७।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • याजुषी बृहती
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यवानः) युवा [बलवान्] (यतिस्वभिः) यतियों [यत्न करनेवालों] में प्रकाशमान, (कुभिः) ढकलेनेवाला [प्रतापवाला] ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(यवानः) सम्यानच् स्तुवः। उ० २।८९। यु मिश्रणामिश्रणयोः-आनच्। युवा। बलवान् (यतिस्वभिः) सर्वधातुभ्य इन्। उ० ४।११८, यती यत्ने-इन्। इगुपधात् कित्। उ० ४।१२०। षुभ षुम्भ भाषणभासनहिंसनेषु-इन् कित्। उकारस्य वः। यतिषु यत्नशीलेषु दीप्यमानः (कुभिः) इगुपधात् कित्। उ० ४।१२०। कुभ कुभि आच्छादने-इन् कित्। आच्छादकः प्रतापवान् ॥

०८ अकुप्यन्तः कुपायकुः

विश्वास-प्रस्तुतिः ...{Loading}...

अकु॑प्यन्तः॒ कुपा॑यकुः ॥

०८ अकुप्यन्तः कुपायकुः ...{Loading}...

Griffith

The patient ones are angry now.

पदपाठः

अकु॑प्यन्तः॒। कुपा॑यकुः। १३०.८।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अकुप्यन्तः) कोप नहीं करनेवाला, (कुपायकुः) पृथिवी की रक्षा करनेवाला ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(अकुप्यन्तः) जॄविशिभ्यां झच् उ० ३।१२६। कुप क्रोधे-झच्, अत्र कित् यकारश्च। क्रोधरहितः (कुपायकुः) कठिकुषिभ्यां काकुः। उ० ३।७७। काकुरेव ककुः। कु+पा रक्षणे-ककु, यकारश्च। कुं भूमिं पातीति सः। पृथिवीपालः ॥

०९ आमणको मणत्सकः

विश्वास-प्रस्तुतिः ...{Loading}...

आम॑णको॒ मण॑त्सकः ॥

०९ आमणको मणत्सकः ...{Loading}...

Griffith

Undecked with gems, and decked with gems:

पदपाठः

आम॑णकः॒। मण॑त्सकः। १३०.९।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (आमणकः) उपदेश करनेवाला और (मणत्सकः) विद्वानों में शक्तिमान् होकर ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(आमणकः) कुञादिभ्यः संज्ञायां वुन्। उ० ।३। आ+मण शब्दे-वुन्। उपदेशकः (मणत्सकः) वर्त्तमाने पृषद्बृहन्। उ० २।८४। मण शब्दे-अति+शक्लृ+सामर्थ्ये-अच्। मणत्सु विद्वत्सु शक्तः ॥

१० देव त्वप्रतिसूर्य

विश्वास-प्रस्तुतिः ...{Loading}...

देव॑ त्वप्रतिसूर्य ॥

१० देव त्वप्रतिसूर्य ...{Loading}...

Griffith

deity rivalling the Sun.

पदपाठः

देव॑। त्वत्प्रतिसूर्य। १३०.१०।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • याजुष्युष्णिक्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (देव) हे विद्वान् ! (त्वप्रतिसूर्य) तू सूर्य समान [प्रतापी] है ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य शरीर और आत्मा से बलवान् होकर भूमि की रक्षा और विद्या की बढ़ती करें ॥७-१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(देव) हे विद्वन् (त्वप्रतिसूर्य) विभक्तेर्लुक्। त्वमेव सूर्यसमानः प्रतापवान् ॥

११ एनश्चिपङ्क्तिका हविः

विश्वास-प्रस्तुतिः ...{Loading}...

एन॑श्चिपङ्क्ति॒का ह॒विः ॥

११ एनश्चिपङ्क्तिका हविः ...{Loading}...

Griffith

Dapple, Harinika, and Bay

पदपाठः

एन॑श्चिपङ्क्त‍ि॒का। ह॒विः। १३०.११।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (एनश्चिपङ्क्तिका) पाप के नाश का फैलानेवाला (हविः) देन-लेन [होवे] ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सत्य से व्यवहार करके धन प्राप्त करे ॥११, १२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(एनश्चिपङ्क्तिका) वातेर्डिच्च। उ० ४।१३४। एनः+चन श्रद्धोपहननयोः-इण् डित्। वृतेस्तिकन्। उ० ३।१४६। पचि व्यक्तीकरणे विस्तारवचने-तिकन्। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेराकारः

१२ प्रदुद्रुदो मघाप्रति

विश्वास-प्रस्तुतिः ...{Loading}...

प्रदुद्रु॑दो॒ मघा॑प्रति ॥

१२ प्रदुद्रुदो मघाप्रति ...{Loading}...

Griffith

ran forward to the liberal gifts.

पदपाठः

प्रदुद्रु॑दः॒। मघा॑प्रति। १३०.१२।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (प्रदुद्रुदः) अच्छे प्रकार गति देनेवाला व्यवहार (मघाप्रति) धनों के लिये [होवे] ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सत्य से व्यवहार करके धन प्राप्त करे ॥११, १२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(प्रदुद्रुदः) शते च। उ० १।३। प्र+द्रु गतौ-कु, डित्, ददातेः-क। प्रकर्षेण गतिदायको व्यवहारः (मघाप्रति) मघं धननाम-निघ० २।१०। धनानि प्रति अभिमुखीकृत्य ॥

१३ शृङ्ग उत्पन्न

विश्वास-प्रस्तुतिः ...{Loading}...

शृङ्ग॑ उत्पन्न ॥

१३ शृङ्ग उत्पन्न ...{Loading}...

Griffith

When the horn s blast hath sounded forth

पदपाठः

शृङ्गः॑। उत्पन्न। १३०.१३।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • दैवी पङ्क्तिः
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे शत्रु !] तू (शृङ्गः) हिंसक (उत्पन्न) उत्पन्न है ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अपने मित्रों को दुष्टों से कभी न मिलने देवे ॥१३, १४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(शृङ्गः) शृणातेर्ह्रस्वश्च। उ० १।१२६। शॄ हिंसायाम-गन्, नुट् च। हिंसकः। शत्रुः (उत्पन्न) प्रादुर्भूतोऽसि ॥

१४ मा त्वाभि

विश्वास-प्रस्तुतिः ...{Loading}...

मा त्वा॑भि॒ सखा॑ नो विदन् ॥

१४ मा त्वाभि ...{Loading}...

Griffith

let not our friend discover thee.

पदपाठः

मा। त्वा। अ॑भि॒। सखा॑। नः। विदन्। १३०.१४।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (त्वा) तुझसे (नः) हमारा (सखा) सखा [साथी] (मा अभि विदन्) कभी न मिले ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य अपने मित्रों को दुष्टों से कभी न मिलने देवे ॥१३, १४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(मा) निषेधे (त्वा) त्वाम् (अभिः) सर्वतः (सखा) (नः) अस्माकम् (विदन्) प्राप्नोतु ॥

१५ वशायाः पुत्रमा

विश्वास-प्रस्तुतिः ...{Loading}...

व॒शायाः॑ पु॒त्रमा य॑न्ति ॥

१५ वशायाः पुत्रमा ...{Loading}...

Griffith

Hither to the cow’s son they come.

पदपाठः

वशायाः॑। पु॒त्रम्। आ। य॑न्ति। १३०.१५।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वशायाः) कामनायोग्य स्त्री के (पुत्रम्) पुत्र को (आ यन्ति) वे [मनुष्य] आकर पहुँचते हैं ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग गुणवती स्त्री के सन्तानों को उत्तम शिक्षा देकर महान् विद्वान् और उद्योगी बनावें। ऐसा न करने से बालक निर्गुणी और पीड़ादायक होकर कुत्ते के समान अपमान पाते हैं ॥१-२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(वशायाः) वश कान्तौ-अङ्, टाप्। कमनीयायाः स्त्रियाः (पुत्रम्) सन्तानम् (आ) आगत्य (यन्ति) प्राप्नुवन्ति ॥

१६ इरावेदुमयं दत

विश्वास-प्रस्तुतिः ...{Loading}...

इरा॑वेदु॒मयं॑ दत ॥

१६ इरावेदुमयं दत ...{Loading}...

Griffith

Libation hath rejoiced the God.

पदपाठः

इरा॑वेदुमयम्। द॒त। १३०.१६।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इरावेदुमयम्) भूमि के ज्ञानवाला व्यवहार [उस को] (दत) तुम दो ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग गुणवती स्त्री के सन्तानों को उत्तम शिक्षा देकर महान् विद्वान् और उद्योगी बनावें। ऐसा न करने से बालक निर्गुणी और पीड़ादायक होकर कुत्ते के समान अपमान पाते हैं ॥१-२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १६−(इरावेदुमयम्) ऋज्रेन्द्राग्र०। उ० २।२८। इण् गतौ-रन्, गुणाभावः। भृमृशीङ्०। उ० १।७। विद ज्ञाने-उप्रत्ययः। इराया भूमेर्ज्ञानयुक्तं व्यवहारम् (दत) तलोपः। यूयं दत्त ॥

१७ अथो इयन्नियन्निति

विश्वास-प्रस्तुतिः ...{Loading}...

अथो॑ इ॒यन्निय॒न्निति॑ ॥

१७ अथो इयन्नियन्निति ...{Loading}...

Griffith

Then cried they. Here he is, and, Here;

पदपाठः

अथो॑। इ॒यन्ऽइय॒न्। इति॑। १३०.१७।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अथो) फिर वह [पुत्र] (इयन्-इयन्) चलता हुआ, चलता हुआ [होवे], (इति) ऐसा है ॥१७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग गुणवती स्त्री के सन्तानों को उत्तम शिक्षा देकर महान् विद्वान् और उद्योगी बनावें। ऐसा न करने से बालक निर्गुणी और पीड़ादायक होकर कुत्ते के समान अपमान पाते हैं ॥१-२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १७−(अथो) अनन्तरम् (इयन्नियम्) इण् गतौ-शतृ, इयङ् इत्यादेशः, द्वित्वं च। यन् यन्। गच्छन् गच्छन्-स भवतु (इति) एवम् ॥

१८ अथो इयन्निति

विश्वास-प्रस्तुतिः ...{Loading}...

अथो॑ इ॒यन्निति॑ ॥

१८ अथो इयन्निति ...{Loading}...

Griffith

again the cry was, Here is he.

पदपाठः

अथो॑। इ॒यन्। इति॑। १३०.१८।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • याजुषी गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अथो) फिर वह (इयन्) चलता हुआ [होवे], (इति) ऐसा है ॥१८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग गुणवती स्त्री के सन्तानों को उत्तम शिक्षा देकर महान् विद्वान् और उद्योगी बनावें। ऐसा न करने से बालक निर्गुणी और पीड़ादायक होकर कुत्ते के समान अपमान पाते हैं ॥१-२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १८−(अथो) अनन्तरम् (इयन्) म० १७। गच्छन् (इति) ॥

१९ अथो श्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अथो॒ श्वा अस्थि॑रो भवन् ॥

१९ अथो श्वा ...{Loading}...

Griffith

Then not defective be our steeds!

पदपाठः

अथो॑। श्वा। अस्थि॑रः। भवन्। १३०.१९।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अथो) अथवा (श्वा) कुत्ते [के समान] (अस्थिरः) चञ्चल स्वभाववाला (भवन्) होता हुआ ॥१९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग गुणवती स्त्री के सन्तानों को उत्तम शिक्षा देकर महान् विद्वान् और उद्योगी बनावें। ऐसा न करने से बालक निर्गुणी और पीड़ादायक होकर कुत्ते के समान अपमान पाते हैं ॥१-२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १९−(अथो) पक्षान्तरे। अथवा (श्वा) श्वन्नुक्षन्पूषन्०। उ० १।१९। टुओश्वि गतिवृद्ध्योः-कनिन्। कुक्कुरो यथा (अस्थिरः) चञ्चलप्रकृतिः (भवन्) सन् ॥

२० उयं यकांशलोकका

विश्वास-प्रस्तुतिः ...{Loading}...

उ॒यं य॒कांश॑लोक॒का ॥

२० उयं यकांशलोकका ...{Loading}...

Griffith

A splinter so diminutive!

पदपाठः

उ॒यम्। य॒कांशलोक॒का। १३०.२०।

अधिमन्त्रम् (VC)
  • प्रजापतिः
  • प्राजापत्या गायत्री
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के लिये पुरुषार्थ का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - वह (उयम्) निश्चय करके (यकांशलोकका) यातना [घोर पीड़ा]वाले भाग का दिखानेवाला [होवे] ॥२०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग गुणवती स्त्री के सन्तानों को उत्तम शिक्षा देकर महान् विद्वान् और उद्योगी बनावें। ऐसा न करने से बालक निर्गुणी और पीड़ादायक होकर कुत्ते के समान अपमान पाते हैं ॥१-२०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २०−(उयम्) अव्ययम्। निश्चयेन (यकांशलोकका) कृञादिभ्यः संज्ञायां वुन्। उ० ।३। यत ताडने-वुन्, स च डित्+अंश विभाजने-अच्। कृञादिभ्यः०। उ० ।३। लोक दर्शने-वुन्, विभक्तेराकारः। यकस्य यातकस्य महापीडकस्य अंशस्य लोकको दर्शयिता ॥