१२८

१२८ ...{Loading}...

VH anukramaṇī

खिलानि ।

०१ यः सभेयो

विश्वास-प्रस्तुतिः ...{Loading}...

यः स॒भेयो॑ विद॒थ्यः᳡ सु॒त्वा य॒ज्वाथ॒ पूरु॑षः।
सूर्यं॒ चामू॑ रि॒शादस॒स्तद्दे॒वाः प्राग॑कल्पयन् ॥

०१ यः सभेयो ...{Loading}...

Griffith

The worshipper who pours the juice, for gathering and assembly fit, And yonder foe-destroying Sun,–these have the Gods designed of old.

पदपाठः

यः। स॒भेयः॑। विद‍॒थ्यः॑। सु॒त्वा। य॒ज्वा। अथ॒। पूरु॒षः। सूर्य॒म्। च॒। अमू॑। रि॒शादसः॒। तत्। दे॒वाः। प्राक्। अ॑कल्पयन्। १२८.१।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • निचृदनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (सभेयः) सभ्य [सभाओं में चतुर], (विदथ्यः) विद्वानों में प्रशंसनीय, (सुत्वा) तत्त्वरस निकालनेवाला (अथ) और (यज्वा) मिलनसार (पुरुषः) पुरुष है। (अमू) उस (सूर्यम्) सूर्य [के समान प्रतापी] को (च) निश्चय करके (तत्) तब (रिशादसः) हिंसकों के नाश करनेवाले (देवाः) विद्वानों ने (प्राक्) पहिले [ऊँचे स्थान पर] (अकल्पयन्) माना है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग सबमें चतुर मनुष्य को सभापति बनाकर प्रजा की रक्षा करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: [सूचना−पदपाठ के लिये सूचना सूक्त १२७ देखो ॥]१−(यः) (सभेयः) ढश्छन्दसि। पा० ४।४।१०६। सभा-ढप्रत्ययः। सभासु साधुः। सभ्यः (विदथ्यः) तत्र साधुः पा० ४।४।९८। विदथ-यत्। विद्वत्सु साधुः (सुत्वा) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। षुञ् अभिषवे-ङ्वनिप्। सोमस्य तत्त्वरसस्य सोता (यज्वा) यज-ङ्वनिप् पूर्वसूत्रेण। यष्टा। संगन्ता (अथ) समुच्चये (पूरुषः) पुरुषः (सूर्यम्) सूर्यवत् प्रतापिनम् (च) अवधारणे (अमू) सुपां सुपो भवन्ति। वा० पा० ७।१।३९। एकवचनस्य द्विवचनम्। अनुम् (रिशादसः) अ० २।२८।२। रिश हिंसायाम्+क+अद भक्षणे-असुन्। हिंसकानां भक्षका नाशकाः (तत्) तदा (देवाः) विद्वांसः (प्राक्) पूर्वम्। अग्रम् (अकल्पयन्) कल्पितवन्तः ॥

०२ यो जाम्या

विश्वास-प्रस्तुतिः ...{Loading}...

यो जा॒म्या अप्र॑थय॒स्तद्यत्सखा॑यं॒ दुधू॑र्षति।
ज्येष्ठो॒ यद॑प्रचेता॒स्तदा॑हु॒रध॑रा॒गिति॑ ॥

०२ यो जाम्या ...{Loading}...

Griffith

He who defiles a sister, he who willingly would harm a friend, The fool who slights his elder, these, they say, must suffer down. below.

पदपाठः

यः। जा॒म्या। अप्र॑थयः॒। तत्। यत्। सखा॑य॒म्। दुधू॑र्षति। ज्येष्ठः॒। यत्। अ॑प्रचेताः॒। तत्। आ॑हुः। अध॑रा॒क्। इति॑। १२८.२।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • निचृदनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो मनुष्य, (जाम्याः) कुल स्त्री को (अप्रथयः) गिराता है, (तत्) वह पुरुष, और (यत्) जो (सखायम्) मित्र को (दुधूर्षति) मारना चाहता है, और (यत्) जो (ज्येष्ठः) अति वृद्ध होकर (अप्रचेताः) अज्ञानी है, (तत्) वह (अधराक्) अधोगामी है−(इति) ऐसा (आहुः) वे लोग कहते हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य सती स्त्री को पाप में लगावे, मित्रघाती हो और वयोवृद्ध होकर भी अज्ञानी हो, वह विद्वानों में नीच गति पाता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(यः) पुरुषः (जाम्याः) अथ० २।७।२। द्वितीयार्थे षष्ठी। जामिम्। कुलस्त्रियम् (अप्रथयः) पृथ प्रक्षेपे। प्रक्षिपति। अधोगमयति (तत्) सः (यत्) यः (सखायम्) (दुधूर्षति) धुर्वी हिंसायाम्-सन्। हन्तुमिच्छति (ज्येष्ठः) अतिवृद्धः सन् (यत्) यः (अप्रचेताः) अपण्डितः (तत्) सः (आहुः) कथयन्ति ते विद्वांसः (अधराक्) अधोगामी भवति (इति) वाक्यसमाप्तौ ॥

०३ यद्भद्रस्य पुरुषस्य

विश्वास-प्रस्तुतिः ...{Loading}...

यद्भ॒द्रस्य॒ पुरु॑षस्य पु॒त्रो भ॑वति दाधृ॒षिः।
तद्वि॒प्रो अब्र॑वीदु॒ तद्ग॑न्ध॒र्वः काम्यं॒ वचः॑ ॥

०३ यद्भद्रस्य पुरुषस्य ...{Loading}...

Griffith

Whenever any good man’s son becometh bold and spirited, Then hath the wise Gandharva said this pleasant upward-point- ing word.

पदपाठः

यत्। भ॒द्रस्य॒। पुरु॑षस्य। पु॒त्रः। भ॑वति। दाधृ॒षिः। तत्। वि॒प्रः। अब्र॑वीत्। ऊं॒ इति॑। तत्। ग॑न्ध॒र्वः। काम्य॒म्। वचः॑। १२८.३।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • निचृदनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यत्) जब (भद्रस्य) श्रेष्ठ (पुरुषस्य) पुरुष का (पुत्रः) पुत्र (दाधृषिः) ढीठ (भवति) हो जावे, (तत्) तब (विप्रः) बुद्धिमान् (गन्धर्वः) विद्या के धारण करनेवाले पुरुष ने (उ) निश्चय करके (तत्) यह (काम्यम्) मनोहर (वचः) वचन (अब्रवीत्) कहा है [कि] ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वानों को प्रयत्न करना चाहिये कि उनके सन्तान विद्वान् होकर विद्वानों से मिलकर रहें ॥३, ४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(यत्) यदा (भद्रस्य) श्रेष्ठस्य (पुरुषस्य) (पुत्रः) (भवति) (दाधृषिः) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। ञिधृषा प्रागल्भ्ये-किन्, धृष्टः। प्रगल्भः। निर्लज्जः (तत्) तदा (विप्रः) मेधावी (अब्रवीत्) (उ) अवधारणे (तत्) इदम् (गन्धर्वः) अथ० २।१।२। गो+धृञ् धारणे-वप्रत्ययः, गोशब्दस्य गमादेशः। विद्याधारकः (काम्यम्) मनोहरम् (वचः) वचनम् ॥

०४ यश्च पणि

विश्वास-प्रस्तुतिः ...{Loading}...

यश्च॑ प॒णि रघु॑जि॒ष्ठ्यो यश्च॑ दे॒वाँ अदा॑शुरिः।
धीरा॑णां॒ शश्व॑ताम॒हं तद॑पा॒गिति॑ शुश्रुम ॥

०४ यश्च पणि ...{Loading}...

Griffith

The most unprofitable churl, the wealthy men who brings no. gift, These, verily, as we have heard, are cast away by all the wise.

पदपाठः

यः। च॑। प॒णि। रघु॑जि॒ष्ठ्यः। यः। च॑। दे॒वान्। ‍ अदा॑शुरिः। धीरा॑णा॒म्। शश्व॑ताम्। अ॒हम्। तत्। अ॑पा॒क्। इति॑। शुश्रुम। १२८.४।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • अनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो मनुष्य (पणि) कुव्यवहारी (रघुजिष्ठ्यः) अत्यन्त हलका है, (च च) और (यः) जो (देवान्) विद्वानों को (अदाशुरिः) नहीं दान देनेवाला है, (तत्) वह (शश्वताम्) सब (धीराणाम्) धीर पुरुषों में (अपाक्) दूर रहने योग्य है−(इति) ऐसा (अहम्) हमने (शुश्रुम) सुना है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वानों को प्रयत्न करना चाहिये कि उनके सन्तान विद्वान् होकर विद्वानों से मिलकर रहें ॥३, ४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(यः) (च) (पणि) विभक्तेर्लुक्। पणिः। कुव्यवहारी (रघुजिष्ठ्यः) लघुज्येष्ठ्यः, छान्दसं रूपम्, लघु+ज्येष्ठ-भावे यत्। लघुषु निःसारेषु ज्येष्ठ्यम् अतिशयेन वर्धनं यस्य सः। अतिशयेन निःसारः (यः) (च) (देवान्) विदुषः प्रति (अदाशुरिः) अ+दाशृ दाने-उरिन् प्रत्ययः। अदानशीलः (धीराणाम्) बुद्धिमतां मध्ये (शश्वताम्) बहूनाम्। सर्वेषाम् (अहम्) बहुवचनस्यैकवचनम्। वयम् (तत्) सः (अपाक्) दूरे गमनीयः (इति) एवम् (शुश्रुम) वयं श्रुतवन्तः ॥

०५ ये च

विश्वास-प्रस्तुतिः ...{Loading}...

ये च॑ दे॒वा अय॑ज॒न्ताथो॒ ये च॑ पराद॒दिः।
सूर्यो॒ दिव॑मिव ग॒त्वाय॑ म॒घवा॑ नो॒ वि र॑प्शते ॥

०५ ये च ...{Loading}...

Griffith

But they who have adored the Gods, and they who have best- owed their gifts, Those liberal lords are filled with wealth like Surya risen up to heaven.

पदपाठः

ये। च॑। दे॒वाः। अय॑ज॒न्त। अथो॒ इति॑। ये। च॑। पराद॒दिः। सूर्यः॒। दिव॑म्ऽइव। ग॒त्वाय॑। म॒घवा॑। नः॒। वि। र॒प्श॒ते॒। १२८.५।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • आर्ष्यनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ये) जिन (देवाः) विद्वानों ने (अयजन्त) मेल किया है, (अथो च च) और (ये) जो (पराददिः) शत्रुओं के पकड़नेवाले हैं। (सूर्यः) सूर्य (दिवम् इव) जैसे आकाश को (गत्वाय) प्राप्त होकर, [वैसे ही] (मघवा) महाधनी [सभापति] (नः) उन हमको [प्राप्त होकर] (वि) विविध प्रकार (रप्शते) शोभित होता है ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सभ्य लोग और सभापति मिलकर संसार का उपकार करके शोभा बढ़ावें, जैसे सूर्य आकाश में चमककर उपकार करता हुआ शोभित होता है ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: −(ये) (अथो च च) समुच्चये (देवाः) विद्वांसः (अयजन्त) संगतिं कृतवन्तः (ये) (पराददिः) अथ० २०।६।२। बहुचनस्यैकवचनम्। पराददयः। पराणां शत्रूणामादातारो ग्रहीतारः (सूर्यः) (दिवम्) आकाशम् (इव) यथा (गत्वाय) ल्यप् छान्दसः। गत्वा। प्राप्य (मघवा) धनवान्। सभापतिः (नः) अस्मान् प्राप्य (वि) विविधम् (रप्शते) राजते-ऋग्वेदभाष्ये ४।४।१, दयानन्दसायणौ ॥

०६ योऽनाक्ताक्षो अनभ्यक्तो

विश्वास-प्रस्तुतिः ...{Loading}...

योऽना॒क्ताक्षो॑ अनभ्य॒क्तो अम॑णि॒वो अहि॑र॒ण्यवः॑।
अब्र॑ह्मा॒ ब्रह्म॑णः पु॒त्रस्तो॒ता कल्पे॑षु सं॒मिता॑ ॥

०६ योऽनाक्ताक्षो अनभ्यक्तो ...{Loading}...

Griffith

With unanointed eyes and limbs, wearing no gem or ring of gold. No priest, no Brahman’s son is he: these things are ordered in the rules.

पदपाठः

यः। अना॒क्ता॑क्षः। अनभ्य॒क्तः। अम॑णि॒वः। अहि॑र॒ण्यवः॑। अब्र॑ह्मा॒। ब्रह्म॑णः। पु॒त्रः। तो॒ता। कल्पे॑षु। सं॒मिता। १२८.६।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • भुरिगनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (ब्रह्मणः) ब्रह्मा [वेदज्ञानी] का (पुत्रः) पुत्र (अब्रह्मा) अब्रह्मा [वेद न जाननेवाला, कुमार्गी] (अनाक्ताक्षः) अशुद्ध व्यवहारवाला और (अनभ्यक्तः) अविख्यात है। वह (अमणिवः) मणियों [रत्नों] का न रखनेवाला और (अहिरण्यवः) तेजहीन होवे, (तोता) यह-यह कर्म (कल्पेषु) शास्त्रविधानों में (संमिता) प्रमाणित हैं ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो कोई ज्ञानी का सन्तान होकर कुमार्गी मूर्ख होवे, वह निर्धन होकर निस्तेज हो जाता है, यह बात वेदशास्त्र से सिद्ध है ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(यः) सन्तानः (अनाक्ताक्षः) अन्+आ+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु-क्त। अशुद्धव्यवहारयुक्तः (अनभ्यक्तः) अन्+अभि+अञ्जू व्यक्तौ-क्त। अव्यक्तः। अविख्यातः। (अमणिवः) वप्रकरणेऽन्येभ्योऽपि दृश्यते। वा० पा० ।२।१०९। वो मत्वर्थे। रत्नरहितः। निर्धनः (अहिरण्यवः) तेजोहीनः (अब्रह्मा) अवेदज्ञः (ब्रह्मणः) वेदज्ञस्य (पुत्रः) (तोता) ता+उ+ता। तान्येव तानि कर्माणि (कल्पेषु) शास्त्रविधानेषु (संमिता) प्रमाणितानि ॥

०७ य आक्ताक्षः

विश्वास-प्रस्तुतिः ...{Loading}...

य आ॒क्ताक्षः॑ सुभ्य॒क्तः सुम॑णिः॒ सुहि॑र॒ण्यवः॑।
सुब्र॑ह्मा॒ ब्रह्म॑णः पु॒त्रस्तो॒ता कल्पे॑षु सं॒मिता॑ ॥

०७ य आक्ताक्षः ...{Loading}...

Griffith

With well-anointed limbs and eyes, wearing fair gem and golden, ring, Good priest is he, the Brahman’s son; these things are ordered in the rules.

पदपाठः

यः। आ॒क्ताक्षः॑। सुभ्य॒क्तः। सुम॑णिः॒। सुहि॑र॒ण्यवः॑। सुब्र॑ह्मा॒। ब्रह्म॑णः। पु॒त्रः। तो॒ता। कल्पे॑षु। सं॒मिता॑। १२८.७।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • निचृदनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जो (ब्रह्मणः) ब्रह्मा [वेदज्ञानी] का (पुत्रः) पुत्र (सुब्रह्मा) सुब्रह्मा [बड़ा वेदज्ञानी, सुमार्गी], (आक्ताक्षः) शुद्ध व्यवहारवाला और (सुभ्यक्तः) बड़ा विख्यात हो, वह (सुमणिः) बहुत मणियों [रत्नों]वाला और (सुहिरण्यवः) बड़ा तेजस्वी होवे, (तोता) यह-यह कर्म (कल्पेषु) शास्त्रविधानों में (संमिता) प्रमाणित है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् का सन्तान विद्वान् होने से ही संसार में प्रतिष्ठा पावे, यह वेदमत है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(यः) सन्तानः (आक्ताक्षः) म० ६। आ+अञ्जू-क्त। शुद्धव्यवहारयुक्तः (सुभ्यक्तः) म० ६। सु+अभि+अञ्जू-क्त। अकारलोपः। बहुविख्यातः (सुमणिः) बहुरत्नयुक्तः (सुहिरण्यवः) महातेजस्वी (सुब्रह्मा) महावेदज्ञः (ब्रह्मणः) वेदज्ञस्य। अन्यद् गतम् ॥

०८ अप्रपाणा च

विश्वास-प्रस्तुतिः ...{Loading}...

अप्र॑पा॒णा च॑ वेश॒न्ता रे॒वाँ अप्रति॑दिश्ययः।
अय॑भ्या क॒न्या᳡ कल्या॒णी तो॒ता कल्पे॑षु सं॒मिता॑ ॥

०८ अप्रपाणा च ...{Loading}...

Griffith

Pools with no place for drinking, and the wealthy man who. giveth naught, The pretty girl you may not touch, these things are ordered in: the rules.

पदपाठः

अप्र॑पा॒णा। च॑। वेश॒न्ता। रे॒वान्। अप्रति॑दिश्ययः। अय॑भ्या। क॒न्या॑। कल्या॒णी। तो॒ता। कल्पे॑षु। सं॒मिता॑। १२८.८।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • अनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (च) जैसे (अप्रपाणा) बिन पनघटवाला (वेशन्ता) सरोवर है, [वैसे ही] (अप्रतिदिश्ययः) प्रतिदान का न करनेवाला (रेवान्) धनवान् और (अयभ्या) मैथुन के अयोग्य [रोग आदि से पीड़ित, सन्तान उत्पन्न करने में असमर्थ] (कल्याणी) सुन्दर (कन्या) कन्या है, (तोता) यह-यह कर्म (कल्पेषु) शास्त्रविधानों में (संमिता) प्रमाणित है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - बिना पनघट के जल से भरा सरोवर, बिना प्रतिदान के बड़ा धनी, और बिना सन्तान उत्पन्न करने के रूपवती स्त्री निष्फल है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(अप्रपाणा) विभक्तेराकारः-पा० ७।१।३९। पानस्थानशून्यः, (च) उपमार्थे (वेशन्ता) सरोवरः। तडागः (रेवान्) धनवान् (अप्रतिदिश्ययः) दिश दाने-क्यप्+या प्रापणे-ड। अप्रतिदानप्रापकः (अयभ्या) पोरदुपधात्। पा० ३।१।९८। यभ मैथुने-यत्। अमैथुनयोग्या। रोगादिवशात् सन्तानोत्पादने असमर्था (कन्या) (कल्याणी) सुन्दरी। अन्यद् गतम् ॥

०९ सुप्रपाणा च

विश्वास-प्रस्तुतिः ...{Loading}...

सुप्र॑पा॒णा च॑ वेश॒न्ता रे॒वान्त्सुप्रति॑दिश्ययः।
सुय॑भ्या क॒न्या᳡ कल्या॒णी तो॒ता कल्पे॑षु सं॒मिता॑ ॥

०९ सुप्रपाणा च ...{Loading}...

Griffith

Pools with good drinking places, and the wealthy man who freely gives, The pretty girl who may be touched, these things are ordered in the rules.

पदपाठः

सुप्र॑पा॒णा। च। वेश॒न्ता। रे॒वान्। सुप्रति॑दिश्ययः। सुय॑भ्या। कन्या॑। कल्या॒णी। तो॒ता। कल्पे॑षु। सं॒मिता॑। १२८.९।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • अनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (च) जैसे (सुप्रपाणा) अच्छे पनघटवाला (वेशन्ता) सरोवर है, [वैसे ही] (सुप्रतिदिश्ययः) सुन्दर प्रतिदान करनेवाला (रेवान्) धनवान् और (सुयभ्या) अच्छे प्रकार मैथुनयोग्य [नीरोग होकर सन्तान उत्पन्न करने में समर्थ] (कल्याणी) सुन्दर (कन्या) कन्या है, (तोता) यह-यह कर्म (कल्पेषु) शास्त्रविधानों में (संमिता) प्रमाणित है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जल भरे सरोवर की उपयोगिता जल काम में आने से, धन की उचित व्यय करने से, और रूपवती स्त्री की वीर सन्तान उत्पन्न करने से होती है ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(सुप्रपाणा) शोभनपानस्थानोपेतः (च) उपमार्थे (वेशन्ता) तडागः (रेवान्) धनवान् (सुप्रतिदिश्ययः) म० ८। योग्यप्रतिदानप्रापकः (सुयभ्या) म० ८। सुमैथुनयोग्या। आरोग्यात् सन्तानोत्पादनसमर्था। अन्यद् गतम् ॥

१० परिवृक्ता च

विश्वास-प्रस्तुतिः ...{Loading}...

परि॑वृ॒क्ता च॒ महि॑षी स्व॒स्त्या᳡ च यु॒धिंग॒मः।
अना॑शु॒रश्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ॥

१० परिवृक्ता च ...{Loading}...

Griffith

The favourite wife neglected, and the man who safely shuns the fight, A sluggish horse whom none may guide, these things are order- ed in the rules.

पदपाठः

परि॑वृ॒क्ता। च॒। महि॑षी। स्व॒स्त्या॑। च। यु॒धिंग॒मः। अना॑शु॒रः। च। आया॒मी। तो॒ता। कल्पे॑षु। सं॒मिता। १२८.१०।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • निचृदनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (च) जैसे (परिवृक्ता) त्यागे हुए [कर्तव्य छोड़े हुए] (महिषी) पूजनीया गुणवती पत्नी, [वैसे ही] (स्वस्त्या) सुख के साथ [जीव चुराकर] (युधिंगमः) युद्ध से चल देनेवाला, (च च) और (अनाशुरः) आलसी (आयामी) शासन करनेवाला [निकम्मा है], (तोता) यह-यह कर्म (कल्पेषु) शास्त्रविधानों में (संमिता) प्रमाणित है ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - घर आदि कर्तव्य कर्म छोड़ने से गुणवती स्त्री, युद्ध से भागने से शूर, और आलस्य करने से शासक पुरुष निकम्मा है ॥१०॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १०−(परिवृक्ता) त्यक्ता। स्वकर्तव्यविरक्ता (च) उपमार्थे (महिषी) मह पूजायाम्-टिषच् ङीप्। पूजनीया गुणवती पत्नी (स्वस्त्या) सुखेन। अनायासेन (च) समुच्चये (युधिंगमः) इगुपधात् कित्। उ० ४।१२०। युध संप्रहारे-इन् कित्+गम्लृ गतौ-खच्, मुम् च। युधेर्युद्धाद् गमनशीलाः पलायनशीलः (अनाशुरः) शावशेराप्तौ। उ० १।४४। अन्+अशू व्याप्तौ-उरन्, स च णित्। अनाशुः। अशीघ्रः। आलस्यवान् (च) (आयामी) आ+यम वेष्टने नियमने णिच्-णिनि। आ समन्ताद् यामयति नियामयति प्रजागणान्। नियन्ता। शासकः। अन्यद् गतम् ॥

११ वावाता च

विश्वास-प्रस्तुतिः ...{Loading}...

वा॑वा॒ता च॒ महि॑षी स्व॒स्त्या᳡ च यु॒धिंग॒मः।
श्वा॒शुर॑श्चाया॒मी तो॒ता कल्पे॑षु सं॒मिता॑ ॥

११ वावाता च ...{Loading}...

Griffith

The favourite wife most dearly loved, the man who safely goes to war, The fleet steed who obeys the rein, these things are ordered in the rules.

पदपाठः

वा॒वा॒ता। च॒। महि॑षी। स्व॒स्त्या। च। युधिंगमः। श्वा॒शुरः॑। च। अया॒मी। तो॒ता। कल्पे॑षु। सं॒मिता। १२८.११।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • विराडार्ष्यनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (च) जैसे (वावाता) अति शीघ्रकारिणी (महिषी) पूजनीया पत्नी, [वैसे ही] (स्वस्त्या) सुख के साथ [धर्म समझकर] (युधिंगमः) युद्ध में जानेवाला (च च) और (श्वाशुरः) बड़ा वेगशील (आयामी) शासन करनेवाला [सुखदायी है], (तोता) यह-यह कर्म (कल्पेषु) शास्त्रविधानों में (संमिता) प्रमाणित है ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - कर्तव्य में दक्षा स्त्री, हर्ष के साथ युद्ध को जानेवाला शूर और शीघ्र स्वभाववाला राजा सुखदायी है ॥११॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ११−(वावाता) हसिमृग्रिण्वामिदमि०। उ० ३।८६। वा गतिगन्धनयोः यङि तन् प्रत्ययः, टाप्। भृशं शीघ्रकारिणी (च) (महिषी) म० १०। पूजनीया पत्नी (स्वस्त्या) सुखेन। धर्मभावेन (च) (युधिंगमः) म० १०। युधौ युद्धे गमनशीलः शूरः (श्वाशुरः) म० १०। सु+आशुरः। सुष्ठु वेगवान् (च) (आयामी) म० १०। शासकः। अन्यद् गतम् ॥

१२ यदिन्द्रादो दाशराज्ञे

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्रादो दाशरा॒ज्ञे मानु॑षं॒ वि गा॑हथाः।
विरू॑पः॒ सर्व॑स्मा आसीत्स॒ह य॒क्षाय॒ कल्प॑ते ॥

१२ यदिन्द्रादो दाशराज्ञे ...{Loading}...

Griffith

When, Indra, thou, as no man could, didst plunge into the Ten Kings’ fight, That was a guard for every man: for he is formed to stay disease.

पदपाठः

यत्। इ॑न्द्र। अ॒दः। दा॑शरा॒ज्ञे। मानु॑ष॒म्। वि। गा॑हथाः। विरू॑पः॒। सर्व॑स्मै। आसीत्। स॒ह। य॒क्षाय॒। कल्प॑ते। १२८.१२।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • निचृदनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यत्) जब, (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले मनुष्य] (दाशराज्ञे) दानपात्र सेवकों के राजा के लिये [अर्थात् अपने लिये] (अदः) उस [वेदोक्त] (मानुषम्) मनुष्य के कर्म को (वि गाहथाः) तूने बिलो डाला है [गड़बड़ कर दिया है]। (सर्वस्मै) सबके लिये (विरूपः) वह दुष्ट रूपवाला व्यवहार (आसीत्) हुआ है। यह [मनुष्य] (यक्षाय) पूजनीय कर्म के लिये (सह) मिलकर (कल्पते) समर्थ होता है ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य वेदमर्यादा को तोड़कर स्वार्थ के लिये सेवक आदि को सताता है, वह सबको कष्ट देता है, इसलिये मनुष्य सदा परोपकार करे ॥१२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १२−(यत्) यदा (इन्द्र) परमैश्वर्यवन् मनुष्य (अदः) तत्। वेदोक्तम् (दाशराज्ञे) दाशृ दाने-घञ्। राजृ दीप्तौ ऐश्वर्ये च-कनिन्। दाशानां दानीयानां दानपात्राणां भृत्यानां स्वामिहिताय। स्वार्थाय (मानुषम्) मनु-अण् षुक् च। मनुष्यसम्बन्धि कर्म (वि गाहथाः) गाहृ विलोडने-लुङ्, अडभावः। विलोडितवानसि (विरूपः) विकृतरूपो दुष्टरूपो व्यवहारः (सर्वस्मै) प्रत्येकप्राणिने (आसीत्) (सह) संयोगेन (यक्षाय) यक्ष पूजायाम्-घञ्। पूजनीयकर्मणे (कल्पते) कृपू सामर्थ्ये। समर्थो भवति ॥

१३ त्वं वृषाक्षुम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वं वृ॑षा॒क्षुं म॑घव॒न्नम्रं॑ म॒र्याकरो॒ रविः॑।
त्वं रौ॑हि॒णं व्या᳡स्यो॒ वि वृ॒त्रस्याभि॑न॒च्छिरः॑ ॥

१३ त्वं वृषाक्षुम् ...{Loading}...

Griffith

Easily conquering Maghavan, thou, Hero, bentest Raji down, Rentest asunder Rauhina, calvest in pieces Vritra’s head.

पदपाठः

त्वम्। वृ॑षा। अ॒क्षुम्। म॑घव॒न्। नम्र॑म्। म॒र्य। आक॒रः। रविः॑। त्वम्। रौ॑हि॒णम्। व्या॑स्यः॒। वि। वृ॒त्रस्य॑। अभि॑न॒त्। शिरः॑। १२८.१३।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • विराडार्ष्यनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मघवन्) हे धनवान् (मर्य) मनुष्य ! (त्वम) तूने (वृषा) बलवान् और (रविः) सूर्य [के समान प्रतापी] होकर (अक्षुम्) व्यापनशील [चतुर] (नम्रम्) नम्र [विनीत] पुरुष को (आकरः) आवाहन किया है। (त्वम्) तूने (रौहिणम्) मेघ [के समान अन्धकार फैलानेवाले पुरुष] को (व्यास्यः) फैंक गिराया है और (वृत्रस्य) शत्रु के (शिरः) शिर को (वि अभिनत्) तोड़ दिया है ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - सभापति राजा सूर्य के समान प्रतापी होकर चतुर सुशिक्षित लोगों का आदर और दुष्ट शत्रुओं का नाश करे ॥१३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १३−(त्वम्) (वृषा) बलवान् (अक्षुम्) अ० ९।३।८। अक्षू व्याप्तौ-उप्रत्ययः। व्यापनशीलं प्रवीणम् (मघवन्) धनवन् (नम्रम्) विनीतं पुरुषम् (मर्य) हे मनुष्य (आकरः) आ-अकरः। आङ्+डुकृञ् आह्वाने-लुङ्। आहूतवानसि (रविः) सूर्यवत्प्रतापी सन् (त्वम्) (रौहिणम्) अथ० २०।३४।१३। मेघमिवान्धकारकरं दुष्टम् (व्यास्यः) असु क्षेपे-लुङ्। प्रक्षिप्तवानसि (वि) पृथग्भावे (वृत्रस्य) शत्रुः (अभिनत्) अभिदः। भिन्नवानसि (शिरः) ॥

१४ यः पर्वतान्व्यदधाद्यो

विश्वास-प्रस्तुतिः ...{Loading}...

यः पर्व॑ता॒न्व्य॑दधा॒द्यो अ॒पो व्य॑गाहथाः।
इन्द्रो॒ यो वृ॑त्र॒हान्म॒हं तस्मा॑दिन्द्र॒ नमो॑ऽस्तु ते ॥

१४ यः पर्वतान्व्यदधाद्यो ...{Loading}...

Griffith

Thou who didst separate the clouds and penetrate the water- floods, To thee, great slayer of the foe, be glory, Indra, yea, to thee!

पदपाठः

यः। पर्व॑ता॒न्। अ॑दधा॒त्। यः। अ॒पः। वि। अ॑गा॒हथाः। इन्द्रः॒। यः। वृ॑त्र॒हा। आत्। म॒हम्। तस्मा॑त्। इन्द्र॒। नमः॑। अ॒स्तु॒। ते॒। १२८.१४।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • अनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (यः) जिस (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] तूने (पर्वतान्) पहाड़ों को (वि) विविध प्रकार (अदधात्) धारण किया है, (यः) जिस तूने (अपः) जलों को (वि) विविध प्रकार (अगाहथाः) बिलोया है, (आत्) और (यः) जो (वृत्रहा) शत्रुनाशक है, (तस्मात्) इसीसे, (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (ते) उस तुझको (महम्) बहुत (नमः) नमस्कार (अस्तु) होवे ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य पहाड़ों में मार्ग करके नदी, नाले, निकालकर प्रजा का उपकार करे, सब लोग उसका आदर करें ॥१४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १४−(यः) पुरुषः (पर्वतान्) शैलान् (वि) विविधम् (अदधात्) अदधाः। धारितवानसि (यः) (अपः) जलानि (वि) (अगाहथाः) विलोडितवानसि (इन्द्रः) परमैश्वर्यवान् पुरुषः (यः) (वृत्रहा) शत्रुनाशकः असि (आत्) अनन्तरम् (महम्) महत् (तस्मात्) कारणात् (इन्द्र) (नमः) सत्कारः (अस्तु) (ते) तादृशाय तुभ्यम् ॥

१५ पृष्ठं धावन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒ष्ठं धाव॑न्तं ह॒र्योरौच्चैः॑ श्रव॒सम॑ब्रुवन्।
स्व॒स्त्यश्व॒ जैत्रा॒येन्द्र॒मा व॑ह सु॒स्रज॑म् ॥

१५ पृष्ठं धावन्तम् ...{Loading}...

Griffith

They said to Auchchaihsravasa running as side-horse of the Bays, Safely to victory, O Steed, bear Indra with the beauteous wreath.

पदपाठः

पृ॒ष्ठम्। धाव॑न्तम्। ह॒र्योः। औच्चैः॑ऽश्रव॒सम्। अ॑ब्रुवन्। स्व॒स्ति। अश्व॒। जैत्रा॒य। इन्द्र॒म्। आ। व॑ह। सु॒स्रज॑म्। १२८.१५।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा
  • विराडनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (हर्योः) ले चलनेवाले दोनों बल और पराक्रम के (पृष्ठम्) पीछे (धावन्तम्) दौड़ते हुए (औच्चैःश्रवसम्) उच्चैःश्रवा [बड़ी कीर्तिवाले वा ऊँचे कानोंवाले घोड़े] से (अब्रुवन्) वे [चतुर लोग] बोले, (अश्व) हे घोड़े ! (स्वस्ति) कुशल से (जैत्राय) जीतने के लिये (सुस्रजम्) सुन्दर माला के समान सुन्दर सेनावाले (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] को (आ वह) ले आ ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - चतुर विद्वान् लोग श्रेष्ठ घोड़े आदि लाकर राजा को देवें, जिससे वह अपनी बड़ी सेना के साथ रणक्षेत्र में दुष्ट शत्रुओं को जीते ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १−(पृष्ठम्) पृष्ठतः। अनुसरणेन (धावन्तम्) शीघ्रं गच्छन्तम् (हर्योः) हरणशीलयोर्बलपराक्रमयोः (औच्चैःश्रवसम्) उच्चैः+श्रु श्रवणे-असुन्, स्वार्थे अण्। औच्चैःश्रवसः अश्वनाम-निघ० १।१४। उच्चैर्महत्त्वं श्रवो यशो यस्य, यद्वा उन्नते श्रवसी कर्णौ यस्य तम्। बहुकीर्तिमन्तमुन्नतकर्णं वा घोटकम् (अब्रुवन्) अकथयन् ते विद्वांसः (स्वस्ति) कुशलेन (अश्व) हे घोटक (जैत्राय) जेतृ-अण्। जयाय (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (आ वह) आनय (सुस्रजम्) सृज विसर्गे-क्तिन्। सुमालयेव सुसेनया युक्तम् ॥

१६ ये त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

ये त्वा॑ श्वे॒ता अजै॑श्रव॒सो हार्यो॑ यु॒ञ्जन्ति॒ दक्षि॑णम्।
पूर्वा॒ नम॑स्य दे॒वानां॒ बिभ्र॑दिन्द्र महीयते ॥

१६ ये त्वा ...{Loading}...

Griffith

They yoke the white mares, on the Bay’s right harness Auchchai- hsravasa. He joyeth as he carrieth Indra the foremost of the Gods.

पदपाठः

ये। त्वा॑। श्वे॒ताः। अजै॑श्रव॒सः। हार्यः॑। यु॒ञ्जन्ति॒। दक्षि॑णम्। पूर्वा॒। नम॑स्य। दे॒वाना॒म्। बिभ्र॑त्। इन्द्र। महीयते। १२८.१६।

अधिमन्त्रम् (VC)
  • प्रजापतिरिन्द्रो वा प्रजापतिरिन्द्रो वा
  • भुरिगनुष्टुप्
  • कुन्ताप सूक्त
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

मनुष्य के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (नमस्य) हे नमस्कारयोग्य (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (ये) जो (श्वेताः) चाँदी [आदि धन]वाले, (अजैश्रवसः) अजेय कीर्तिवाले (हार्यः) मनुष्य (दक्षिणम्) चतुर (त्वा) तुझसे (युञ्जन्ति) मिलते हैं, (देवानाम्) विद्वानों की (बिभ्रत्) पोषण करनेवाले (पूर्वा) [उनकी] पुरानी नीति (महीयते) पूजी जाती है ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - चतुर राजा धनी विद्वान् मनुष्यों की सुनीति का सदा आदर करे ॥१६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: १६−(ये) (त्वा) (श्वेताः) श्वेतं रूप्येऽपि रजतम्-अमरे २३।७९। श्वेत-अर्शआद्यच्। श्वेतेन रजतादिधनेन युक्ताः (अजैश्रवसः) अजेय-श्रवसः। अजेयकीर्तयः (हार्यः) वसिवपियजि०। उ० ४।१२। हृञ् हरणे-इञ्। हरयो मनुष्यनाम-निघ० २।३। हरयः। मनुष्याः (युञ्जन्ति) संयोजयन्ति (दक्षिणम्) दक्ष वृद्धौ-इनन्। दक्षम्। कार्यकुशलम् (पूर्वा) प्राचीना नीतिः (नमस्य) हे सत्करणीय (देवानाम्) विदुषाम् (बिभ्रत्) बिभ्रती। पोषणं कुर्वन्ती (इन्द्र) परमैश्वर्यवन् मनुष्य (महीयते) पूज्यते ॥