११९ ...{Loading}...
०१ अस्तावि मन्म
विश्वास-प्रस्तुतिः ...{Loading}...
अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत।
पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥
मूलम् ...{Loading}...
मूलम् (VS)
अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत।
पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥
०१ अस्तावि मन्म ...{Loading}...
Griffith
An ancient praise-song hath been sung: to Indra have ye said the prayer. They have sung many a Brihati of sacrifice, poured forth th, worshipper’s many thoughts.
पदपाठः
अस्ता॑वि। मन्म॑। पू॒र्व्यम्। ब्रह्म॑। इन्द्रा॑य। वो॒च॒त॒। पू॒र्वीः। ऋ॒तस्य॑। बृ॒ह॒तीः। अ॒नू॒ष॒त॒। स्तो॒तुः। मे॒धाः। अ॒सृ॒क्ष॒त॒। ११९.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- आयुः
- प्रगाथः
- सूक्त-११९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की स्तुति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पूर्व्यम्) पुराना (मन्म) ज्ञान (अस्तावि) स्तुति किया गया है, (इन्द्राय) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] के पाने के लिये (ब्रह्म) वेदवचन को (वोचत) तुम बोलो। (ऋतस्य) सत्य ज्ञान की (पूर्वीः) पहिली (बृहतीः) बढ़ती हुई वाणियों की (अनूषत) उन्होंने [ऋषियों ने] स्तुति की है और (स्तोतुः) स्तुति करनेवाले विद्वान् की (मेधाः) धारणावती बुद्धियाँ (असृक्षत) दी हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिन वेदवाणियों को विचारकर ऋषि लोग सदा ज्ञानी होते हैं, उन्हीं वेदवाणियों को विचारकर मनुष्य अपना ज्ञान बढ़ावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में है-८।२।९ [सायणभाष्य, अवशिष्ट, बालखिल्य, सू० ४ म० ९] सामवेद, उ० ८।२।७ ॥ १−(अस्तावि) स्तुतम् (मन्म) ज्ञानम् (पूर्व्यम्) पुरातनम् (ब्रह्म) वेदवचनम् (इन्द्राय) परमेश्वरप्राप्तये (वोचत्) लोडर्थे लुङ्। ब्रूत यूयम् (पूर्वीः) पूर्वकालीनाः (ऋतस्य) सत्यज्ञानस्य (बृहतीः) वर्धमाना वाणीः (अनूषत) अ० २०।१७।१। अस्तुवन् ते ऋषयः (स्तोतुः) स्तुतिं कुर्वतः पुरुषस्य (मेधाः) धारणावतीर्बुद्धीः (असृक्षत) सृज विसर्गे। दत्तवन्तः ॥
०२ तुरण्यवो मधुमन्तम्
विश्वास-प्रस्तुतिः ...{Loading}...
तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः।
अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
तु॑र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः।
अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
०२ तुरण्यवो मधुमन्तम् ...{Loading}...
Griffith
In zealous haste the singers have sung forth a song distilling oil and rich in sweets. Riches have spread among us, and heroic strength; with us are flowing Soma drops.
पदपाठः
तु॒र॒ण्यवः॑। मधु॑ऽमन्तम्। घृ॒त॒ऽश्चुत॑म्। विप्रा॑सः। अ॒र्कम्। आ॒नृ॒चुः॒। अ॒स्मे इति॑। र॒यिः। प॒प्र॒थे॒। वृष्ण्य॑म्। शवः॑। अ॒स्मे इति॑। सु॒वा॒नासः॑। इन्द॑वः। ११९.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- श्रुष्टिगुः
- प्रगाथः
- सूक्त-११९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की स्तुति का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तुरण्यवः) फुरतीले (विप्रासः) बुद्धिमानों ने (मधुमन्तम्) मधु [वेदविद्या] वाले (घृतश्चुतम्) प्रकाश के बरसानेवाले (अर्कम्) पूजनीय परमात्मा को (आनृचुः) पूजा है। (अस्मे) हमारे लिये (रयिः) धन, और (वृष्ण्यम्) वीर के योग्य (शवः) बल (पप्रथे) फैल रहा है, (अस्मे) हमारे लिये (स्तुवानासः) उत्पन्न होते हुए (इन्दवः) ऐश्वर्य हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सर्वपूजनीय परमात्मा की महिमा विचारकर धनवान्, बलवान् और ऐश्वर्यवान् होवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में है-८।१।१० [सायणभाष्य, अवशिष्ट, बालखिल्य सू० ३ म० १०] सामवेद उ० ७।३।१९ ॥ २−(तुरण्यवः) पॄभिदिव्यधि०। उ० १।२३। त्वरणं त्वरायाम्, कण्ड्वादिः-कुप्रत्ययः। वेगशीलाः (मधुमन्तम्) वेदज्ञानवन्तम् (घृतश्चुतम्) अ० १०।६।६। श्चुतिर् क्षरणे-क्विप्। श्चोततिर्गतिकर्मा-निघ० २।१४। प्रकाशवर्षकम् (विप्रासः) मेधाविनः (अर्कम्) पूजनीयं परमात्मानम् (आनृचुः) अ० १२।१।३९। पूजितवन्तः (अस्मे) अस्मभ्यम् (रयिः) धनम् (पप्रथे) विस्तृतं वर्तते (वृष्ण्यम्) वृष्णे बलवते हितम् (शवः) बलम् (अस्मे) अस्मभ्यम्। अन्यद् गतम्-अ० २०।११८।४ ॥