११८ ...{Loading}...
०१ शग्ध्यूषु शचीपत
विश्वास-प्रस्तुतिः ...{Loading}...
श॑ग्ध्यू॒३॒॑षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॑ग्ध्यू॒३॒॑षु श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभिः॑।
भगं॒ न हि त्वा॑ य॒शसं॑ वसु॒विद॒मनु॑ शूर॒ चरा॑मसि ॥
०१ शग्ध्यूषु शचीपत ...{Loading}...
Griffith
Indra with all thy saving helps give us assistance, Lord of Power For after thee we follow even as glorious bliss, thee, Hero, finder-out of wealth.
पदपाठः
श॒ग्धि। ऊं॒ इति॑। सु। श॒ची॒ऽप॒ते॒। इन्द्र॑। विश्वा॑भिः। ऊ॒तिऽभिः॑। भग॑म्। न। हि। त्वा॒। य॒शस॑म्। व॒सु॒ऽविद॑म्। अनु॑। शू॒र॒। चरा॑मसि। ११८.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- भर्गः
- प्रगाथः
- सूक्त-११८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शचीपते) हे वाणियों वा कर्मों के स्वामी (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (विश्वाभिः) सब (ऊतिभिः) रक्षाओं के साथ (उ) निश्चय करके (सु) भले प्रकार (शग्धि) शक्ति दे। (शूर) हे शूर ! [परमेश्वर] (भगम् न) ऐश्वर्यवान् के समान (यशसम्) यशस्वी और (वसुविदम्) धन पहुँचानेवाले (त्वा हि अनु) तेरे ही पीछे (चरामसि) हम चलते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की भक्ति के साथ उत्तम कर्म और बुद्धि करके यशस्वी और धनी होवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १, २ ऋग्वेद में हैं-८।६१ [सायणभाष्य ०]।।६ सामवेद उ० ७।३।३ म० १ सा० पू० ३।७।१ ॥ १−(शग्धि) अ० १९।१।१। शकेर्लोट्। शक्तिं देहि (उ) निश्चयेन (सु) (शचीपते) अ० ३।१०।१२। हे शचीनां वाचां कर्मणां वा पालक (इन्द्र) परमैश्वर्यवन् परमात्मन् (विश्वाभिः) (ऊतिभिः) रक्षाभिः (भगम्) ऐश्वर्यवन्तम् (न) इव (हि) एव (त्वा) (यशसम्) अर्शआद्यच्। यशस्विनम् (वसुविदम्) धनस्य लम्भकम् (अनु) अनुलक्ष्य (शूर) (चरामसि) गच्छामः ॥
०२ पौरो अश्वस्य
विश्वास-प्रस्तुतिः ...{Loading}...
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
मूलम् ...{Loading}...
मूलम् (VS)
पौ॒रो अश्व॑स्य पुरु॒कृद्गवा॑म॒स्युत्सो॑ देव हिर॒ण्ययः॑।
नकि॒र्हि दानं॑ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ॥
०२ पौरो अश्वस्य ...{Loading}...
Griffith
Increaser of our steeds and multiplying kine, a golden well, O God, art thou; For no one may impair the gifts laid up in thee, Bring me what- ever thing I ask.
पदपाठः
पौ॒रः। अश्व॑स्य। पु॒रु॒ऽकृत्। गवा॑म्। अ॒सि॒। उत्सः॑। दे॒व॒। हि॒र॒ण्ययः॑। नकिः॑। हि। दान॑म्। प॒रि॒ऽमर्धि॑षत्। त्वे इति॑। यत्ऽय॑त्। यामि॑। तत्। आ। भ॒र॒। ११८.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- भर्गः
- प्रगाथः
- सूक्त-११८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देव) हे देव ! [कामनायोग्य परमेश्वर] तू (अश्वस्य) घोड़ों का (पौरः) भरपूर करनेवाला, (गवाम्) गौओं का (पुरुकृत्) बहुत करनेवाला, (हिरण्ययः) तेजोमय और (उत्सः) जल के स्रोत [कुएँ के समान उपकारी] (असि) है। (हि) क्योंकि (त्वे) तेरे (दानम्) दान को (नकिः) कोई भी नहीं (परिमर्धिषत्) नाश कर सकता, (यद्यत्) जो-जो (यामि) माँगता हूँ, (तत्) वह-वह (आ भर) भरपूर कर ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की सृष्टि में सब पदार्थों से उपकार लेकर सदा आनन्द पावे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(पौरः) पूर-अण् स्वार्थे। पूरः। पूरकः। पूरयिता (अश्वस्य) अश्वसमूहस्य (पुरुकृत्) बहुकर्ता (गवाम्) धेनूनाम् (असि) (उत्सः) कूपतुल्य उपकारकः (देव) कमनीय परमात्मन् (हिरण्ययः) तेजोमयः (नकिः) न कश्चिदपि (हि) यतः (दानम्) (परिमर्धिषत्) मृध मृधु हिंसायाम् आर्द्रीभावे च-लेट्। नाशयेत् (त्वे) विभक्तेः शे। तव (यद्यत्) वस्तु (यामि) याचे (तत्) (आ) समन्तात् (भर) धर ॥
०३ इन्द्रमिद्देवतातय इन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य᳡ध्व॒रे।
इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य᳡ध्व॒रे।
इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥
०३ इन्द्रमिद्देवतातय इन्द्रम् ...{Loading}...
Griffith
Indra for worship of the Gods, Indra while sacrifice proceeds, Indra as warriors in the battle-shock we call, Indra that we may win the spoil.
पदपाठः
इन्द्र॑म्। इत्। दे॒वऽता॑तये। इन्द्र॑म्। प्र॒ऽय॒ति। अ॒ध्व॒रे। इन्द्र॑म्। स॒म्ऽई॒के। व॒निनः॑। ह॒वा॒म॒हे॒। इन्द्र॑म्। धन॑स्य। सा॒तये॑। ११८.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः
- प्रगाथः
- सूक्त-११८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (इत्) ही (देवतातये) दिव्य गुण फैलाने के लिये, (इन्द्रम्) इन्द्र [परमात्मा] को (प्रयति) प्रयत्नसाध्य (अध्वरे) बिना हिंसावाले व्यवहार में, (इन्द्रम्) इन्द्र [परमात्मा] को (समीके) युद्ध में, और (इन्द्रम्) इन्द्र [परमात्मा] को (धनस्य) धन के (सातये) मिलने के लिये, (वनिनः) शब्द करते हुए हम (हवामहे) पुकारते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अपने सब काम परमेश्वर को समर्पण करके पुरुषार्थ के साथ आनन्द पावे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ३, ४ ऋग्वेद में हैं-८।३।, ६ सामवेद उ० ७।३।८ म० ३ सा० पू० ३।६।७ ॥ ३−(इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (इत्) एव (देवतातये) दिव्यगुणानां विस्ताराय (इन्द्रम्) परमात्मानम् (प्रयति) अ० ७।९७।१। प्रयत्नसाध्ये (अध्वरे) हिंसारहिते व्यवहारे (इन्द्रम्) (समीके) अथ० २०।८९।४। संग्रामे (वनिनः) वन शब्दे-अच्, इति। शब्दवन्तः (हवामहे) आह्वयामहे (इन्द्रम्) (धनस्य) (सातये) लाभाय ॥
०४ इन्द्रो मह्ना
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत्।
इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत्।
इन्द्रे॑ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे॑ सुवा॒नास॒ इन्द॑वः ॥
०४ इन्द्रो मह्ना ...{Loading}...
Griffith
With might hath Indra spread out heaven and earth, with power hath Indra lighted up the Sun. In Indra are all creatures closely held; in him meet the distilling Soma drops.
पदपाठः
इन्द्रः॑। म॒ह्ना। रोद॑सी॒ इति॑। प॒प्र॒थ॒त्। शवः॑। इन्द्रः॑। सूर्य॑म्। अ॒रो॒च॒य॒त्। इन्द्रे॑। ह॒। विश्वा॑। भुव॑नानि। ये॒मि॒र॒। इन्द्रे॑। सु॒वा॒नासः॑। इन्द॑वः। ११८.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः
- प्रगाथः
- सूक्त-११८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] ने (शवः) बल की (मह्ना) महिमा से (रोदसी) आकाश और भूमि को (पप्रथत्) फैलाया है, (इन्द्रः) इन्द्र [परमात्मा] ने (सूर्यम्) सूर्य को (अरोचयत्) चमकाया है। (इन्द्रे) इन्द्र [परमात्मा] में (ह) ही (विश्वा) सब (भुवनानि) भुवन (येमिरे) ठहरे हैं, (इन्द्रे) इन्द्र [परमात्मा] में (सुवानासः) उत्पन्न होते हुए (इन्दवः) ऐश्वर्य हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा ने ब्रह्माण्ड के भीतर सब ऐश्वर्यवान् पदार्थ रचे हैं, मनुष्य उसकी भक्ति से सब पदार्थों से उपकार लेकर उन्नति करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इन्द्रः) परमेश्वर्यवान् परमात्मा (मह्ना) महिम्ना। महत्त्वेन (रोदसी) आकाशभूमी (पप्रथत्) विस्तारितवान् (शवः) विभक्तेः सुः। शवसः। बलस्य (इन्द्रः) (सूर्यम्) प्रसिद्धम् (अरोचयत्) अदीपयत् (इन्द्रे) परमात्मनि (ह) एव (विश्वा) व्याप्तानि। सर्वाणि (भुवनानि) लोकजातानि (येमिरे) यम उपरमे-लिट्। नियमिताः स्थापिता बभूवुः (इन्द्रे) (सुवानासः) सूयमानाः। उत्पद्यमानाः (इन्दवः) ऐश्वर्याणि ॥