११५ ...{Loading}...
०१ अहमिद्धि पितुष्परि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑।
अ॒हं सूर्य॑ इवाजनि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑।
अ॒हं सूर्य॑ इवाजनि ॥
०१ अहमिद्धि पितुष्परि ...{Loading}...
Griffith
I from my Father have received deep knowledge of the holy Law: I was born like unto the Sun.
पदपाठः
अ॒हम्। इत्। हि। पि॒तुः। परि॑। मे॒धाम्। ऋ॒तस्य॑। ज॒ग्रभ॑। अ॒हम्। सूर्यः॑ऽइव। अ॒ज॒नि॒। ११५.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः
- गायत्री
- सूक्त-११५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैंने (पितुः) पिता [परमेश्वर] से (इत् हि) अवश्य करके (ऋतस्य) सत्य वेद की (मेधाम्) धारणावती बुद्धि (परि) सब प्रकार (जग्रभ) पाई है, (अहम्) मैं (सूर्यः इव) सूर्य के समान (अजनि) प्रसिद्ध हुआ हूँ ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा के दिये वेदज्ञान को ग्रहण करके संसार में सूर्य के समान विद्या का प्रकाश करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह तृच ऋग्वेद में है-८।६।१०-१२ सामवेद उ० ७।१, तृच , म० १ सा० पू० २।६।८ ॥ १−(अहम्) मनुष्यः (इत्) एव (हि) अवश्यम् (पितुः) पालकात् परमेश्वरात् (परि) सर्वथा (मेधाम्) धारणावतीं बुद्धिम् (ऋतस्य) सत्यज्ञानस्य (जग्रभ) हस्य भः। अहं जग्रह। गृहीतवानस्मि (अहम्) (सूर्यः) (इव) (अजनि) अजनिषं प्रादुरभूवम् ॥
०२ अहं प्रत्नेन
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत्।
येनेन्द्रः॒ शुष्म॒मिद्द॒धे ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत्।
येनेन्द्रः॒ शुष्म॒मिद्द॒धे ॥
०२ अहं प्रत्नेन ...{Loading}...
Griffith
After the lore of ancient time I make, like Kanva, beauteous songs, And Indra’s self gains strength thereby.
पदपाठः
अ॒हम्। प्र॒त्नेन॑। मन्म॑ना। गिरः॑। शु॒म्भा॒मि॒। क॒ण्व॒ऽवत्। येन॑। इन्द्रः॑। शुष्म॑म्। इत्। द॒धे। ११५.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः
- गायत्री
- सूक्त-११५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अहम्) मैं (कण्ववत्) बुद्धिमान् के समान (प्रत्नेन) उस प्राचीन (मन्मना) ज्ञान से (गिरः) अपनी वाणियों को (शुम्भामि) शोभित करता हूँ, (येन) जिस [प्राचीन ज्ञान] से (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] ने (शुष्मम्) बल (इत्) अवश्य (दधे) दिया है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वरीय ज्ञान वेद से सुशोभित होकर बलवान् होवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अहम्) मनुष्यः (प्रत्नेन) प्राचीनेन (मन्मना) मननसाधनेन ज्ञानेन (गिरः) वाणीः (शुम्भामि) अलं करोमि (कण्ववत्) मेधावी यथा (येन) मन्मना (इन्द्रः) परमेश्वरः (शुष्मम्) बलम् (इत्) अवश्यम् (दधे) दत्तवान् ॥
०३ ये त्वामिन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः।
ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ये त्वामि॑न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः।
ममेद्व॑र्धस्व॒ सुष्टु॑तः ॥
०३ ये त्वामिन्द्र ...{Loading}...
Griffith
Whatever Rishis have not praised thee, Indra, or have lauded thee, By me exalted wax thou strong.
पदपाठः
ये। त्वाम्। इ॒न्द्र॒। न। तु॒स्तु॒वुः। ऋष॑यः। ये। च॒। तु॒स्तु॒वुः। मम॑। इत्। व॒र्ध॒स्व॒। सुऽस्तु॑तः। ११५.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- वत्सः
- गायत्री
- सूक्त-११५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (ये) जिन [नास्तिकों] ने (त्वाम्) तुझको (न) नहीं (तुष्टुवुः) सराहा है, (च) और (ये) जिन (ऋषयः) ऋषियों [ज्ञानी महात्माओं] ने (तुष्टुवुः) सराहा है, [इन दोनों में] (सुष्टुतः) अच्छे प्रकार स्तुति किया हुआ तू (मम) मेरी (इत्) भी (वर्धस्व) वृद्धि कर ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा की भक्ति करके ऐसे प्रिय आचरण करें कि नास्तिक भी आस्तिक होवें और वेदज्ञानी आस्तिक रहकर उपकार करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(ये) नास्तिकाः (त्वाम्) (इन्द्र) परमेश्वर (न) निषेधे (तुष्टुवुः) स्तुतवन्तः (ऋषयः) साक्षात्कृतधर्माणि (ये) (च) समुच्चये (तुष्टुवुः) स्तुतवन्तः (मम) (इत्) एव (वर्धस्व) वृद्धिं कुरु (सुष्टुतः) शोभनं स्तुतः सन् ॥