११४

११४ ...{Loading}...

०१ अभ्रातृव्योऽअना त्वमनापिरिन्द्र

विश्वास-प्रस्तुतिः ...{Loading}...

अ॑भ्रातृ॒व्योऽअ॒ना त्वमना॑पिरिन्द्र ज॒नुषा॑ स॒नाद॑सि।
यु॒धेदा॑पि॒त्वमि॑च्छसे ॥

०१ अभ्रातृव्योऽअना त्वमनापिरिन्द्र ...{Loading}...

Griffith

O Indra, from all ancient time rivalless ever and companionless art thou: In war thou seekest comradeship.

पदपाठः

अ॒भ्रा॒तृ॒भ्यः। अ॒ना। त्वम्। अना॑पिः। इ॒न्द्र॒। ज॒नुषा॑। स॒नात्। अ॒सि॒। यु॒धा। इत्। आ॒पि॒ऽत्वम्। इ॒च्छ॒से॒। ११४.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • सौभरिः
  • गायत्री
  • सूक्त-११४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमेश्वर] (त्वम्) तू (जनुषा) जन्म से (सनात्) सदा (अभ्रातृव्यः) बिना वैरीवाला, (अना) बिना नेतावाला और (अनापिः) बिना बन्धुवाला (असि) है, (युधा) युद्ध में (हि) ही [हमारे साथ संग्राम होने पर ही] (आपित्वम्) बन्धुपन [हमारे लिये सहायता] (इच्छसे) तू चाहता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - अनादि, अद्वितीय परमात्मा अपने धर्मात्मा भक्तों को सदा संकट से छुड़ाता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह सूक्त ऋग्वेद में है-८।२१।१३, १४, सामवेद, उ० ६।२।४ म० १ सा० पू० ।२।१ ॥ १−(अभ्रातृव्यः) अ० २।१८।१। शत्रुरहितः (अना) अनेतृकः (त्वम्) (अनापिः) बन्धुवर्जितः (इन्द्र) परमैश्वर्यवन् परमात्मन् (जनुषा) जन्मना (सनात्) चिरादेव (असि) (युधा) विभक्तेराकारः। अस्माभिः सह युद्धे (इत्) एव (आपित्वम्) बन्धुत्वम् (इच्छसे) कामयसे ॥

०२ नकी रेवन्तम्

विश्वास-प्रस्तुतिः ...{Loading}...

नकी॑ रे॒वन्तं॑ स॒ख्याय॑ विन्दसे॒ पीय॑न्ति ते सुरा॒श्वः᳡।
य॒दा कृ॒णोषि॑ नद॒नुं समू॑ह॒स्यादित्पि॒तेव॑ हूयसे ॥

०२ नकी रेवन्तम् ...{Loading}...

Griffith

Thou findest not the wealthy man to be thy friend: those scorn thee who are flown with wine. What time thou thunderest and gatherest, then thou, even as a father, art invoked.

पदपाठः

नकिः॑। रे॒वन्त॑म्। स॒ख्याय॑। वि॒न्द॒से॒। पीब॑न्ति। ते॒। सु॒रा॒श्वः॑। य॒दा। कृ॒णोषि॑। न॒द॒नुम्। सम्। ऊ॒ह॒सि॒। आत्। इत्। पि॒ताऽइ॑व। हू॒य॒से॒। ११४.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • सौभरिः
  • गायत्री
  • सूक्त-११४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर के गुणों का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे परमात्मन् !] (रेवन्तम्) [उस] बड़े धनवान् को (सख्याय) अपनी मित्रता के लिये (नकिः) कभी नहीं (विन्दसे) तू मिलता है, (सुराश्वः) [जो] मदिरा से बढ़ा हुआ [उन्मत्त पागल मनुष्य] (ते) तेरी (पीयन्ति) हिंसा करता है। (यदा) जब तू (नदनुम्) गर्जन (कृणोषि) करता है और (सम्) यथावत् (ऊहसे) तू विचार करता है, (आत् इत्) तभी (पिता इव) पिता के समान (हूयसे) तू बुलाया जाता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा दुराचारी नास्तिक बड़े धनी को भी जब तुच्छ कर देता है, तब वह अभिमानी उस परमात्मा की महिमा को साक्षात् करता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(नकिः) न कदापि (रेवन्तम्) बहुधनवन्तम् (सख्याय) सखिभावाय (विन्दसे) त्वं लभसे (पीयन्ति) एकवचनस्य बहुवचनम्। पीयति। हिंसां करोति (ते) तव (सुराश्वः) सुरा+टुओगतिवृद्ध्योः-डप्रत्ययः। सुरया मदिरया वृद्धः प्रमत्तः। नास्तिकः (यदा) कृणोषि। करोषि (नदनुम्) अनुङ् नदेश्च। उ० ३।२। णद अव्यक्ते शब्दे-अनुङ्। गर्जनम्। संग्रामम्-निघ० २।१७। (सम्) सम्यक् (ऊहसि) वितर्कयसि (आत्) अनन्तरम् (इत्) एव (पिता) (इव) (हूयसे) आहूयसे ॥