१०८ ...{Loading}...
०१ त्वं न
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे।
आ वी॒रं पृ॑तना॒षह॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे।
आ वी॒रं पृ॑तना॒षह॑म् ॥
०१ त्वं न ...{Loading}...
Griffith
O Indra, bring great strength to us, bring valour, Satakratu, thou most active, bring. A hero conquering in war.
पदपाठः
त्वम्। नः॒। इ॒न्द्र॒। आ। भ॒र॒। ओजः॑। नृ॒म्णम्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। वि॒ऽच॒र्ष॒णे॒। आ। वी॒रम्। पृ॒त॒ना॒ऽसह॑म्। १०८.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधः
- गायत्री
- सूक्त-१०८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की प्रार्थना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों कर्म करनेवाले ! (विचर्षणे) हे विविध प्रकार देखनेवाले ! (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले जगदीश्वर] (त्वम्) तू (नः) हमारे लिये (ओजः) बल, (नृम्णम्) धन (आ) और (पृतनासहम्) संग्राम जीतनेवाले (वीरम्) वीर को (आ) भले प्रकार (भर) पुष्ट कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर से प्रार्थना करके प्रयत्नपूर्वक बलवान्, धनवान् और वीर पुरुषोंवाले होवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह तृच ऋग्वेद में है-८।९८ [सायणभाष्य ८७]।१०-१२, सामवेद-उ० ४।२। तृच १३ मन्त्र १ साम० पू० २।२।७ ॥ १−(त्वम्) (नः) अस्मभ्यम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (आ) समन्तात् (भर) पोषय (ओजः) बलम् (नृम्णम्) धनम् (शतक्रतो) बहुकर्मन् (विचर्षणे) विविधद्रष्टः (आ) समुच्चये (वीरम्) वीर्योपेतम् (पृतनासहम्) संग्रामजेतारम् ॥
०२ त्वं हि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ।
अधा॑ ते सु॒म्नमी॑महे ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ।
अधा॑ ते सु॒म्नमी॑महे ॥
०२ त्वं हि ...{Loading}...
Griffith
For, gracious Satakratu, thou hast ever been a mother and a sire to us, So now for bliss we pray to thee.
पदपाठः
त्वम्। हि। नः॒। पि॒ता। व॒सो॒ इति॑। त्वम्। मा॒ता। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। ब॒भूवि॑थ। अध॑। ते॒। सु॒म्नम्। ई॒म॒हे॒। १०८.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधः
- ककुबुष्णिक्
- सूक्त-१०८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की प्रार्थना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वसो) हे बसानेवाले ! (शतक्रतो) हे सैकड़ों कर्मोंवाले ! [परमेश्वर] (त्वम्) तू (हि) ही (नः) हमारा (पिता) पिता और (त्वम्) तू ही (माता) माता (बभूविथ) हुआ है, (अध) इसलिये (ते) तेरे (सुम्नम्) सुख को (ईमहे) हम माँगते हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर सदा से सब सृष्टि का पालन-पोषण करता है, हम उसीसे प्रार्थना करके पुरुषार्थ के साथ सुखी होवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(त्वम्) (हि) (नः) अस्माकम् (पिता) पालकः (वसो) वासयितः (त्वम्) (माता) जननीवद् धारकः (शतक्रतो) बहुकर्मन् (बभूविथ) (अध) अनन्तरम् (ते) तव (सुम्नम्) सुखम् (ईमहे) याचामहे ॥२॥
०३ त्वां शुष्मिन्पुरुहूत
विश्वास-प्रस्तुतिः ...{Loading}...
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो।
स नो॑ रास्व सु॒वीर्य॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो।
स नो॑ रास्व सु॒वीर्य॑म् ॥
०३ त्वां शुष्मिन्पुरुहूत ...{Loading}...
Griffith
To thee, Strong, Much-invoked who showest forth thy strength, O Satakratu, do I speak: So grant thou us heroic might.
पदपाठः
त्वाम्। शु॒ष्मि॒न्। पु॒रु॒ऽहू॒त॒। वा॒ज॒ऽयन्त॑म्। उप॑। ब्रु॒वे॒। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। सः। नः॒। रा॒स्व॒। सु॒ऽवीर्य॑म्। १०८.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधः
- पुरउष्णिक्
- सूक्त-१०८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर की प्रार्थना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शुष्मिन्) हे महाबली ! (पुरुहूत) हे बहुत प्रकार बुलाये गये ! (शतक्रतो) हे सैकड़ों कर्मोंवाले ! [परमेश्वर] (वाजयन्तम्) बलवान् बनानेवाले (त्वाम्) तुझको (उप) आदर से (ब्रुवे) मैं बुलाता हूँ, (सः) सो तू (नः) हमें (सुवीर्यम्) बड़ा वीरपन (रास्व) दे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य महाबली परमेश्वर से प्रार्थना करके अनेक उपकारी कर्म करते हुए अपना वीरत्व बढ़ावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(त्वाम्) (शुष्मिन्) महाबलिन् (पुरुहूत) बहुविधाहूत (वाजयन्तम्) बलवन्तं कुर्वाणम् (उप) पूजायाम् (ब्रुवे) वदामि (शतक्रतो) बहुकर्मन् (सः) स त्वम् (नः) अस्मभ्यम् (रास्व) देहि (सुवीर्यम्) महावीरत्वम् ॥