०९४ ...{Loading}...
०१ आ यात्विन्द्रः
विश्वास-प्रस्तुतिः ...{Loading}...
आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान्।
प्र॑त्वक्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा॑य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान्।
प्र॑त्वक्षा॒णो अति॒ विश्वा॒ सहां॑स्यपा॒रेण॑ मह॒ता वृष्ण्ये॑न ॥
०१ आ यात्विन्द्रः ...{Loading}...
Griffith
May Sovran Indra come to the carousal, he who by holy Law is strong and active. The overcomer of all conquering forces with his great bull-like power that hath no limit.
पदपाठः
आ। या॒तु॒। इन्द्रः॑। स्वऽप॑तिः। मदा॑य। यः। धर्म॑णा। तू॒तु॒जा॒नः। तुवि॑ष्मान्। प्र॒ऽत्व॒क्षा॒णः। अति॑। विश्वा॑। सहां॑सि। अ॒पा॒रेण॑। म॒ह॒ता। वृष्ण्ये॑न। ९४.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- त्रिष्टुप्
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्वपतिः) धन का स्वामी वा स्वयं स्वामी (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (मदाय) हमारे आनन्द के लिये (आ यातु) आवे, (यः) जो [राजा] (धर्मणा) धर्म के साथ (तूतुजानः) फुरतीला, (तुविष्मान्) वृद्धिवाला और (अपारेण) अपने अपार (महता) बड़े (वृष्ण्येन) साहस से [वैरियों के] (विश्वा) सब (सहांसि) जीतनेवाले बलों को (अति) सर्वथा (प्रत्वक्षमाणः) रेतनेवाला [छीलनेवाला] है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा और प्रजा परस्पर सहाय करके शत्रुओं का नाश करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह सूक्त ऋग्वेद में है-१०।४४।१-११ ॥ १−(आ यातु) आगच्छतु (इन्द्रः) परमैश्वर्यवान् राजा (स्वपतिः) धनपतिः स्वयं पतिर्वा (मदाय) अस्माकं हर्षाय (यः) इन्द्रः (धर्मणा) शास्त्रोक्तव्यवहारेण (तूतुजानः) त्वरमाणः (तुविष्मान्) वृद्धिमान् (प्रत्वक्षमाणः) प्रकर्षेण तनूकुर्वन् (अति) सर्वथा (विश्वा) सर्वाणि (सहांसि) अभिभवशीलानि बलानि (अपारेण) पाररहितेन (महता) प्रवृद्धेन (वृष्ण्येन) वृषकर्मणा। साहसेन ॥
०२ सुष्ठामा रथः
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॒ नृप॑ते॒ गभ॑स्तौ।
शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
मूलम् ...{Loading}...
मूलम् (VS)
सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी॑ ते मि॒म्यक्ष॒ वज्रो॒ नृप॑ते॒ गभ॑स्तौ।
शीभं॑ राजन्सु॒पथा या॑ह्य॒र्वाङ्वर्धा॑म ते प॒पुषो॒ वृष्ण्या॑नि ॥
०२ सुष्ठामा रथः ...{Loading}...
Griffith
Firm-seated is thy car, thy steeds are docile: thy hand, O King, holds, firmly grasped, the thunder. On thy fair path, O Lord of men, come quickly: we will increase thy power when thou hast drunken.
पदपाठः
सु॒ऽस्थामा॑। रथः॑। सु॒ऽयमा॑। हरी॒ इति॑। ते॒। मि॒म्यक्ष॑। वज्रः॑। नृ॒ऽप॒ते॒। गभ॑स्तौ। शीभ॑म्। रा॒ज॒न्। सु॒ऽपथा॑। आ। या॒हि॒। अ॒वाङ्। वर्धा॑म। ते॒। प॒पुषः॑। वृष्ण्या॑नि। ९४.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- त्रिष्टुप्
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नृपते) हे नरपति ! [मनुष्यों के स्वामी] (ते) तेरा (रथः) रथ (सुष्ठामा) दृढ़ बैठकोंवाला है, (हरी) दोनों घोड़े, (सुयमा) अच्छे साधे हुए हैं, (गभस्तौ) हाथ में (वज्रः) वज्र (मिम्यक्ष) प्राप्त हुआ है। (राजन्) हे राजन् ! (सुपथा) सुन्दर मार्ग से (शीभम्) शीघ्र (अर्वाङ्) सामने होकर (आ याहि) आ, (पपुषः ते) तुझ रक्षक के (वृष्ण्यानि) बलों को (वर्धाम) हम बढ़ावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो राजा रथ, अश्व आदि सेना सजाकर वैरियों पर चढ़ाई करे, प्रजागण सहाय करके उसका बल बढ़ावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सुष्ठामा) दृढावस्थानयुक्ताः (रथः) (सुयमा) सुयमौ। सुशिक्षितौ (हरी) अश्वौ (ते) तव (मिम्यक्ष) म्यक्षतिर्गतिकर्मा-निघ० २।१४, लिट्। प्राप्तौ बभूव (वज्रः) आयुधम् (नृपते) नृणां पालक राजन् (गभस्तौ) बाहौ। हस्ते (शीभम्) अथ० ३।१३।२। शीघ्रम् (राजन्) (सुपथा) शोभनेन मार्गेण (आ याहि) आगच्छ (अर्वाङ्) अभिमुखः सन् (वर्धाम) वर्धयाम (ते) तव (पपुषः) पा रक्षणे-क्वसु। रक्षकस्य (वृष्ण्यानि) बलानि ॥
०३ एन्द्रवाहो नृपतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम्।
प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥
मूलम् ...{Loading}...
मूलम् (VS)
एन्द्र॒वाहो॑ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम्।
प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो॑ वहन्तु ॥
०३ एन्द्रवाहो नृपतिम् ...{Loading}...
Griffith
Let strong and mighty steeds who bear this mighty Indra, the Lord of men, whose arm wields thunder, Bring unto us, as shares of our banquet, the Bull of conquering might, of real vigour.
पदपाठः
आ। इ॒न्द्र॒ऽवाहः॑। नृ॒ऽपति॑म्। वज्र॑ऽबाहुम्। उ॒ग्रम्। उ॒ग्रासः॑। त॒वि॒षासः॑। ए॒न॒म्। प्रऽत्व॑क्षसम्। वृ॒ष॒भम्। स॒त्यऽशु॑ष्मम्। आ। ई॒म्। अ॒स्म॒ऽत्रा। स॒ध॒ऽमादः॑। व॒ह॒न्तु॒। ९४.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- त्रिष्टुप्
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (नृपतिम्) मनुष्यों के स्वामी, (वज्रबाहुम्) भुजा पर वज्र रखनेवाले, (उग्रम्) प्रचण्ड (प्रत्वक्षसम्) [शत्रुओं के] रेत डालनेवाले, (वृषभम्) सुख की बरसा करनेवाले, (ईम्) प्राप्तियोग्य (एनम्) इस (सत्यशुष्मम्) सच्चे बल रखनेवाले [राजा] को (उग्रासः) प्रचण्ड, (तविषासः) बलवान् (सधमादः) मिलकर उत्सव मनानेवाले, (इन्द्रवाहः) ऐश्वर्यवान् राजा के वाहन [घोड़ा हाथी आदि] (अस्मत्रा) हमारे बीच में (आ आ वहन्तु) अवश्य ही लावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अपने बलवान् सैनिकों के साथ शत्रुओं के मारने के उद्यत होवे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(आ) समन्तात् (इन्द्रवाहः) वह प्रापणे-ण्वि इन्द्रस्य वोढारोऽश्वगजादयः (नृपतिम्) (वज्रबाहुम्) हस्ते वज्रयुक्तम् (उग्रम्) प्रचण्डम् (उग्रासः) उग्राः (तविषासः) तवेर्णिद्वा। उ० १।४८। तव वृद्धौ-डिषच्, असुक् च। तविषाः। बलवन्तः (एनम्) (प्रत्वक्षसम्) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। प्र+त्वक्षू तनूकरणे-असि। शत्रूणां प्रकर्षेण तनूकर्तारम् (वृषभम्) सुखस्य वर्षकम् (सत्यशुष्मम्) यथार्थवज्रोपेतम् (आ) समन्तात् (ईम्) प्राप्तव्यम् (अस्मत्रा) अस्मासु (सधमादः) सहमादयन्तः (वहन्तु) प्रापयन्तु ॥
०४ एवा पतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्ज स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे।
ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒वा पतिं॑ द्रोण॒साचं॒ सचे॑तसमू॒र्ज स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे।
ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा॑ केनि॒पाना॑मि॒नो वृ॒धे ॥
०४ एवा पतिम् ...{Loading}...
Griffith
So like a bull thou rushest to the Lord who loves the trough, the Sage, the prop of vigour, in the vat. Prepare thine energies, collect them in thyself: be for our profit as the Master of the wise.
पदपाठः
ए॒व। पति॑म्। द्रो॒ण॒ऽसाच॑म्। सऽचे॑तसम्। ऊ॒र्जः। स्क॒म्भम्। ध॒रुणे॑। आ। वृ॒ष॒ऽय॒से॒। ओजः॑। कृ॒ष्व॒। सम्। गृ॒भा॒य॒। त्वे इति॑। अपि॑। असः॑। यथा॑। के॒ऽनि॒पाना॑म्। इ॒नः। वृ॒धे। ९४.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- जगती
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (एव) इस प्रकार से (पतिम्) पालन करनेवाले, (द्रोणसाचम्) ज्ञान से सींचनेवाले, (सचेतसम्) सचेत, (ऊर्जः) बल के (स्कम्भम्) खम्भे रूप पुरुष से (धरुणे) धारण करने में (आ) सब प्रकार (वृषायसे) तू बलवान् के समान आचरण करता है। तू (ओजः) पराक्रम को (कृष्व) कर और (त्वे) अपने में [उस को] (सम् गृभाय) एकत्र कर, (अपि) और (केनिपानाम्) आत्मा में झुकनेवाले बुद्धिमानों के (इनः यथा) स्वामी के समान (वृधे) बढ़ती के लिये (असः) तू वर्तमान हो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा को योग्य है कि वीर बुद्धिमान् पुरुषों के साथ दया करके बल बढ़ावे और प्रजा की उन्नति करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(एव) एवम् (पतिम्) पालकम् (द्रोणसाचम्) कॄवृजॄसिद्रु०। उ० ३।१०। दॄ गतौ-नप्रत्ययः+षच समवाये सेचने च-ण्वि। ज्ञानेन सेक्तारम् (सचेतसम्) चेतसा युक्तम् (ऊर्जः) बलस्य (स्कम्भम्) स्तम्भं यथा (धरुणे) धारणे (आ) समन्तात् (वृषायसे) वृषन्-क्यङ्। वृषेव बलवानिवाचरसि (ओजः) बलम् (कृष्व) कुरुष्व (सम् गृभाय) सं गृहाण (त्वे) त्वयि (अपि) किञ्च (असः) भवेः (यथा) सादृश्ये (केनिपानाम्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। के+नि+पत्लृ पतने-डप्रत्ययः। के आत्मनि पतन्ति केनिपाः। आकेनिपो मेधाविनाम-निघ० ३।१। मेधाविनाम् (इनः) स्वामी (वृधे) वर्धनाय ॥
०५ गमन्नस्मे वसून्या
विश्वास-प्रस्तुतिः ...{Loading}...
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑।
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
मूलम् ...{Loading}...
मूलम् (VS)
गम॑न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या॑हि सो॒मिनः॑।
त्वमी॑शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा॑णि॒ धर्म॑णा ॥
०५ गमन्नस्मे वसून्या ...{Loading}...
Griffith
May precious treasures come to us,– so will I pray. Come to the votary’s gift offered with beauteous laud. Thou art the Lord, as such sit on this holy grass: thy vessels are inviolate as Law commands.
पदपाठः
गम॑न्। अ॒स्मे इति॑। वसू॑नि। आ। हि। शंसि॑षम्। सु॒ऽआ॒शिष॑म्। भर॑म्। आ। या॒हि॒। सो॒मिनः॑। त्वम्। ई॒शि॒षे॒। सः। अ॒स्मिन्। आ। व॒त्सि॒। ब॒र्हिषि॑। अ॒ना॒धृ॒ष्या। तव॑। पात्रा॑णि। धर्म॑णा। ९४.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- जगती
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्मे) हमको (वसूनि) अनेक धन (आ गमन्) आवें, (हि) क्योंकि (शंसिषम्) मैं कहता हूँ, (सोमिनः) शान्त स्वभाववाले के (स्वाशिषम्) सुन्दर आशीर्वादवाले (भरम्) पोषण व्यवहार को (आ) सब प्रकार (याहि) तू प्राप्त हो। (त्वम्) तू (ईशिषे) स्वामी है, (सः) सो तू (अस्मिन्) इस (बर्हिषि) उत्तम आसन पर (आ) आकर (सत्सि) बैठ (तव) तेरे (पात्राणि) रक्षासाधन (धर्मणा) धर्म के साथ (अनाधृष्या) अजेय हैं ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा प्रजा की सम्मति से सिंहासन पर विराज कर उत्तम साधनों से रक्षा करके धन की वृद्धि करे ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(आ गमन्) आगच्छन्तु (अस्मे) अस्मभ्यम् (वसूनि) धनानि (हि) यतः (शंसिषम्) शंस कथने-लुङ्। कथयामि (स्वाशिषम्) शोभनाशीर्वादयुक्तम् (भरम्) पोषणम् (आ) समन्तात् (याहि) प्राप्नुहि (सोमिनः) शान्तस्वभावयुक्तस्य (त्वम्) (ईशिषे) ईश्वरो भवसि (सः) स त्वम् (अस्मिन्) (आ) आगत्य (सत्सि) सीद (बर्हिषि) उत्तमासने (अनाधृष्या) ञिधृषा प्रागल्भ्ये-क्यप्। धर्षितुमशक्यानि। अजेयानि (तव) (पात्राणि) रक्षासाधनानि (धर्मणा) शास्त्रविहितव्यवहारेण ॥
०६ पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत
विश्वास-प्रस्तुतिः ...{Loading}...
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या᳡नि दु॒ष्टरा॑।
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥
मूलम् ...{Loading}...
मूलम् (VS)
पृथ॒क्प्राय॑न्प्रथ॒मा दे॒वहू॑त॒योऽकृ॑ण्वत श्रव॒स्या᳡नि दु॒ष्टरा॑।
न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ॥
०६ पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत ...{Loading}...
Griffith
Far went our earliest invocations of the Gods, and won us glories that can never be surpassed. They who could not ascend the ship of sacrifice sink down in desolation, trembling with alarm.
पदपाठः
पृथ॑क्। प्र। आ॒य॒न्। प्र॒थ॒माः। दे॒वऽहू॑तयः। अकृ॑ण्वत। श्र॒व॒स्या॑नि। दु॒स्तरा॑। न। ये। शे॒कुः। य॒ज्ञिया॑म्। नाव॑म्। आ॒ऽरुह॑म्। ई॒र्मा। ए॒व। ते। नि। अ॒वि॒श॒न्त॒। केप॑यः। ९४.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- जगती
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (प्रथमाः) मुखिया, (देवहूतयः) विद्वानों के बुलानेवाले पुरुष (पृथक्) अलग-अलग [अर्थात् कोई वीरता, कोई विद्यावृद्धि आदि गुण से] (प्र) आगे (आयन्) गये हैं और उन्होंने (दुस्तरा) दुस्तरा [बड़े कठिन] (श्रवस्यानि) यश के कर्म (अकृण्वत) किये हैं। (ये) जो (यज्ञियाम्) यज्ञ [देवपूजा, संगतिकरण और दान] की (नावम्) नाव पर (न आरुहं शेकुः) नहीं चढ़ सके हैं, (ते) वे (केपयः) दुराचारी (ईर्मा) मार्ग में (एव) ही (नि अविशन्त) टिक रहे हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य विद्वानों की शिक्षा से अनेक कठिन कामों को पूरा करके यश बढ़ावें, और दुष्कर्मियों के समान श्रेष्ठ कर्मों को छोड़कर निन्दनीय कर्मों में न पड़ें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र निरुक्त ।२ में भी व्याख्यात है ॥ ६−(पृथक्) नाना प्रकारेण, केचिद् वीरत्वेन केचिद् विद्यावृद्ध्यादिना (प्र) प्रकर्षेण (आयन्) इण् गतौ-लङ्। अगच्छन् (प्रथमाः) मुख्याः (देवहूतयः) विदुषामाह्वातारः (अकृण्वत) अकुर्वत (श्रवस्यानि) श्रवणीयानि यशांसि (दुस्तरा) दुःखेन तरणीयानि (न) निषेधे (ये) पुरुषाः (शेकुः) शक्ता बभूवुः (यज्ञियाम्) यज्ञसम्बन्धिनीम् (नावम्) नौकाम् (आरुहम्) शकि णमुल्कमुलौ। पा० ३।४।१२। रोहतेः कमुल् तुमर्थे। आरोढुम् (ईर्मा) इषियुधीन्धि उ० १।१४। ईर् गतौ-मक्, विभक्तेर्डा। ईर्मे गन्तव्ये मार्गे (एव) अवधारणे (ते) पुरुषाः (नि अविशन्त) निवेशस्थितिस्थानं प्राप्नुवन् (केपयः) कु+पय गतौ-क्विप्, कुशब्दस्य के इत्यादेशः। केपयः कपूया भवन्ति कपूयमिति पुनातिकर्म कुत्सितं दुष्पूयं भवति-निरु० ।२४। कुत्सितगतयः। दुराचारिणः ॥
०७ एवैवापागपरे सन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्यो᳡श्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे।
इ॒त्था ये प्रागुप॑रे सन्ति दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्यो᳡श्वा॒ येषां॑ दु॒र्युज॑ आयुयु॒ज्रे।
इ॒त्था ये प्रागुप॑रे सन्ति दा॒वने॑ पु॒रूणि॒ यत्र॑ व॒युना॑नि॒ भोज॑ना ॥
०७ एवैवापागपरे सन्तु ...{Loading}...
Griffith
So be the others, evil-hearted, far away, whose horses difficult to harness have been yoked. Here in advance man stand anear to offer gifts, by whom full many a work that brings reward is done.
पदपाठः
ए॒व। ए॒व। अपा॑क्। अप॑रे। स॒न्तु॒। दुः॒ऽध्यः॑। अश्वाः॑। येषा॑म्। दुः॒ऽयुजः॑। आ॒ऽयु॒यु॒जे। इ॒त्था। ये। प्राक्। उप॑रे। सन्ति॑। दा॒वने॑। पु॒रूणि॑। यत्र॑। व॒युना॑नि। भोज॑ना। ९४.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- जगती
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एव) ऐसे (एव) ही (अपरे) वे दूसरे [वेदविरोधी] (दूढ्यः) दुर्बुद्धि लोग (अपाक्) नीच गति में (सन्तु) होवें, (येषाम्) जिनके (दुर्युजः) कठिनाई से जुतनेवाले [अति प्रबल] (अश्वाः) घोड़े (आयुयुज्रे) बाँध दिये गये [हठरा दिये गये] हैं। (इत्था) इसी प्रकार (प्राक्) उत्तम गति में (सन्तु) वे होवें, (ये) जो लोग (उपरे) निवृत्ति [विषयों के त्याग] में (दावने) दान के लिये हैं, (यत्र) जिस [दान] में (पुरूणि) बहुत से (वयुनानि) कर्म और (भोजनानि) पालनसाधन धन आदि हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दुर्बुद्धि वेदविरोधी मनुष्य बहुत प्रयत्न करने पर भी श्रेष्ठ कर्म नहीं कर सकते, और जो पुरुष कुविषयों को छोड़कर वेदाज्ञा में आत्मदान करते हैं, वे अनेक प्रकार धन आदि प्राप्त करके संसार में उत्तम गति भोगते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(एव) एवम् (एव) अवधारणे (अपाक्) अप+अञ्चु गतौ-क्विन्, यथा भवति तथा। अधोगतौ (अपरे) अन्ये वेदविरोधिनः (सन्तु) (दूढ्यः) दुर्धियः। दुर्बुद्धयः। (अश्वाः) तुरङ्गाः (येषाम्) (दुर्युजः) युज संयमने-क्विन्। दुर्योजनीयाः। अतिप्रबलाः (आयुयुज्रे) युज संयमने-कर्मणि लिट्। सम्यग् बद्धाः स्थितिं प्राप्ता बभूवुः (इत्था) अनेन प्रकारेण (ये) (प्राक्) प्रकृष्टगमने (उपरे) उप+रमतेर्ड प्रत्ययः। उपरतौ निवृत्तौ। विषयत्यागे (सन्ति) (दावने) ददातेः-वनिप्। दानाय (पुरूणि) बहूनि (यत्र) यस्मिन् दाने (वयुनानि) कर्माणि (भोजना) भोजनानि। पालनसाधनानि धनानि-निघ० २।१ ॥
०८ गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः
विश्वास-प्रस्तुतिः ...{Loading}...
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत्।
स॑मीची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
मूलम् ...{Loading}...
मूलम् (VS)
गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र॑न्दद॒न्तरि॑क्षाणि कोपयत्।
स॑मीची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ॥
०८ गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः ...{Loading}...
Griffith
He firmly fixed the plains and mountains as they shook. Dyaus thundered forth and made the air’s mid-region quake. He stays apart the two confronting bowls; he sings lauds in the potent Soma’s joy when he hath drunk.
पदपाठः
गि॒रीन्। अज्रा॑न्। रेज॑मानान्। अ॒धा॒र॒य॒त्। द्यौः। क्र॒न्द॒न्। अ॒न्तरि॑क्षाणि। को॒प॒य॒त्। स॒मी॒ची॒ने इति॑ स॒म् ई॒ची॒ने। धि॒षणे॒ इति॑। वि। स्क॒भा॒य॒ति॒। वृष्णः॑। पी॒त्वा। मद॑। उ॒क्थानि॑। शं॒स॒ति॒। ९४.८।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- जगती
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (क्रन्दत्) पुकारता हुआ (द्यौः) प्रकाशमान परमात्मा (अज्रान्) चलते हुए और (रेजमानान्) काँपते हुए (गिरीन्) मेघों को (अधारयत्) धारण करता और (अन्तरिक्षाणि) आकाशस्थ लोकों को (कोपयत्) प्रकाशित करता, (समीचीने) आपस में मिले हुए (धिषणे) दोनों सूर्य और भूमि को (वि) विविध प्रकार (स्कभायति) थाँभता और (वृषाः) ऐश्वर्यों को (पीत्वा) ग्रहण करके (मदे) आनन्द में (उक्थानि) कहने योग्य वचनों का (शंसति) उपदेश करता है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा भाप रूप मेघ को धारण करके वृष्टि करता, जगत् को उष्णता, सूर्य, भूमि आदि लोकों को आकर्षण द्वारा दृढ़ रखता और ऋषियों द्वारा वेदों का उपदेश करता है, सब मनुष्य उसी की उपासना करें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(गिरीन्) मेघान् (अज्रान्) अ० २०।६१।। शीघ्रगमनान् (रेजमानान्) कम्पयमानान् (अधारयत्) धारयति (द्यौः) प्रकाशमानः परमात्मा (क्रन्दत्) क्रदि आह्वाने रोदने च-शतृ। क्रन्दन्। आह्वयन् (अन्तरिक्षाणि) आकाशस्थलोका (कोपयत्) कुप द्युतौ क्रोधे च। दीपयति। प्रकाशयति (समीचीने) संगच्छमाने (धिषणे) अ० २०।३१।। द्यावापृथिव्यौ-निघ० ३।३०। सूर्यभूमिलोकौ (वि) विविधम् (स्कभायति) स्तभ्नाति स्तम्भयति (वृषाः) वृषु सेचने ऐश्वर्ये च-कनिन्। ऐश्वर्याणि (पीत्वा) गृहीत्वा (मदे) आनन्दे (उक्थानि) कथनीयानि वचनानि (शंसति) उपदिशति ॥
०९ इमं बिभर्मि
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑।
अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं᳡ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना॑रु॒जासि॑ मघवञ्छफा॒रुजः॑।
अ॒स्मिन्त्सु ते॒ सव॑ने अस्त्वो॒क्यं᳡ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ॥
०९ इमं बिभर्मि ...{Loading}...
Griffith
I bear this deftly-fashioned goad of thine wherewith thou, Maghavan, shalt break the strikers with the hoof. At the libation mayst thou be well satisfied. Partake the juice, partake the banquet, Bounteous Lord.
पदपाठः
इ॒मम्। बि॒भ॒र्मि॒। सुऽकृ॑तम्। ते॒। अ॒ङ्कु॒शम्। येन॑। आ॒ऽरु॒जासि॑। म॒घ॒ऽव॒न्। श॒फ॒ऽआ॒रुजः॑। अ॒स्मिन्। सु। ते। सव॑ने। अ॒स्तु॒। ओ॒क्य॑म्। सु॒ते। इ॒ष्टौ। म॒घ॒ऽव॒न्। बो॒धि॒। आऽभ॑गः। ९४.९।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- जगती
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मघवन्) हे महाधनी ! (इमम्) इस (सुकृतम्) दृढ़ बने हुए (अङ्कुशम्) अङ्कुश को (ते) तेरे लिये (बिभर्भि) मैं रखता हूँ, (येन) जिस [कारण] से (शफारुजः) शान्ति भंजकों को (आरुजासि) तू नष्ट करे। (अस्मिन्) इस (सवने) ऐश्वर्य के बीच (ते) तेरा (ओक्यम्) निवास (सु) भले प्रकार (अस्तु) होवे, (इष्टौ) यज्ञ [देवपूजा, संगतिकरण और दान] के बीच (सुते) सिद्ध किये हुए तत्त्व रस में (मघवन्) हे महाधनी ! (आभगः) बड़ा ऐश्वर्य (बोधि) जाना जाता है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग राजा की रक्षा के लिये अङ्कुश आदि हथियार धारण करके शत्रुओं को हटाकर ऐश्वर्य बढ़ावें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(इमम्) दृश्यमानम् (बिभर्भि) धरामि (सुकृतम्) दृढनिर्मितम् (ते) तुभ्यम् (अङ्कुशम्) आयुधविशेषम् (येन) कारणेन (आरुजासि) आरुजसि। आभिमुख्येन पीडयसि (मघवन्) हे धनवन् (शफारुजः) अ० ८।३।२१। शम शान्तौ-अच्, मस्य फः, शफ+आ+रुजो भङ्गे-क्विप्। शान्तिसम्भञ्जकान् (अस्मिन्) (सु) सुष्ठु (ते) तव (सवने) ऐश्वर्ये (अस्तु) (ओक्यम्) ओकः। निवासः (सुते) संस्कृते तत्त्वरसे (इष्टौ) यज्ञे। देवपूजादिव्यवहारे (मघवन्) (बोधि) अबोधि। ज्ञायते (आभगः) समन्ताद् ऐश्वर्यम् ॥
१० गोभिष्टरेमामतिं दुरेवाम्
विश्वास-प्रस्तुतिः ...{Loading}...
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्।
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
मूलम् ...{Loading}...
मूलम् (VS)
गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे॑न॒ क्षुधं॑ पुरुहूत॒ विश्वा॑म्।
व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥
१० गोभिष्टरेमामतिं दुरेवाम् ...{Loading}...
Griffith
O Much-invoked, may we subdue all famine and evil want with store of grain and cattle. May we allied, as first in rank, with princes, obtain possessions by our own exertions.
पदपाठः
गीभिः॑। त॒रे॒म॒। अम॑तिम्। दुः॒ऽएवा॑म्। यवे॑न। क्षुध॑म्। पु॒रु॒ऽहू॒त॒। विश्वा॑म्। व॒यम्। राज॑ऽभिः। प्र॒थ॒माः। धना॑नि। अ॒स्माके॑न। वृ॒जने॑न। ज॒ये॒म॒। ९४.१०।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- त्रिष्टुप्
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुरुहूत) हे बहुतों से बुलाये गये ! [राजन्] (गोभिः) विद्याओं से (दुरेवाम्) दुर्गतिवाली (अमतिम्) कुमति [वा कङ्गाली] को और (यवेन) अन्न से (विश्वाम्) सब (क्षुधम्) भूख को (तरेम) हम हटावें। (वयम्) हम (राजभिः) राजाओं के साथ (प्रथमाः) प्रथम श्रेणीवाले होकर (धनानि) अनेक धनों को (अस्माकेन) अपने (वृजनेन) बल से (जयेम) जीतें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्न करके विद्याओं द्वारा कुमति और निर्धनता हटाकर भोजन पदार्थ प्राप्त करें और अपने भुज बल से महाधनी होकर राजाओं के साथ प्रथम श्रेणीवाले होवें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १०, ११ आचुके हैं-अ० २०।१७।१०, ११। और कुछ भेद से-२०।८९।१०, ११ ॥ १०, ११−मन्त्रौ व्याख्यातौ-अ० २०।१७।१०, ११ ॥
११ बृहस्पतिर्नः परि
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृह॒स्पति॑र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः।
इन्द्रः॑ पु॒रस्ता॑दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ॥
११ बृहस्पतिर्नः परि ...{Loading}...
Griffith
Brihaspati protect us from the rearward, and from above, and from below, from sinners! May Indra from the front and from the centre, as friend to friends, vouchsafe us room and freedom.
पदपाठः
बृह॒स्पतिः॑। नः॒। परि॑। पा॒तु॒। प॒श्चात्। उ॒त। उत्ऽत॑रस्मात्। अध॑रात्। अ॒घ॒ऽयोः। इन्द्रः॑। पु॒रस्ता॑त्। उ॒त। म॒ध्य॒तः। नः॒। सखा॑। सखि॑ऽभ्यः। वरि॑वः। कृ॒णो॒तु॒। ९४.११।
अधिमन्त्रम् (VC)
- इन्द्रः
- कृष्णः
- त्रिष्टुप्
- सूक्त-९४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहस्पतिः) बृहस्पति [बड़े शूरों का रक्षक सेनापति] (नः) हमें (पश्चात्) पीछे से (उत्तरस्मात्) ऊपर से (उत) और (अधरात्) नीचे से (अघायोः) बुरा चीतनेवाले शत्रु से (परि पातु) सब प्रकार बचावे। (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (पुरस्तात्) आगे से (उत) और (मध्यतः) मध्य से (नः) हमारे लिये (वरिवः) सेवनीय धन (कृणोतु) करे, (सखा) [जैसे] मित्र (सखिभ्यः) मित्रों के लिये [करता है] ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वीरों में महावीर और प्रतापियों में महाप्रतापी होकर दुष्टों से प्रजा की सदा रक्षा करें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०, ११−मन्त्रौ व्याख्यातौ-अ० २०।१७।१०, ११ ॥