०९३

०९३ ...{Loading}...

०१ उत्त्वा मन्दन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

उत्त्वा॑ मन्दन्तु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः।
अव॑ ब्रह्म॒द्विषो॑ जहि ॥

०१ उत्त्वा मन्दन्तु ...{Loading}...

Griffith

May our hymns give thee great delight. Display thy bounty, Thunderer. Drive off the enemies of prayer.

पदपाठः

उत्। त्वा॒। म॒न्द॒न्तु॒। स्तोमाः॑। कृ॒णु॒ष्व। राधः॑। अ॒द्रि॒वः॒। अव॑। ब्र॒ह्म॒ऽद्विषः॑। ज॒हि॒। ९३.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • प्रगाथः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अद्रिवः) हे अन्नवाले ! [वा वज्रवाले परमेश्वर !] (त्वा) तुझको (स्तोमाः) स्तुति करनेवाले लोग (उत्) अच्छे प्रकार (मदन्तु) प्रसन्न करें, तू [हमारे लिये] (राधः) धन (कृणुष्व) कर, (ब्रह्मद्विषः) वेदद्वेषियों को (अव जहि) नष्ट कर दे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य परमात्मा के गुणों को जानकर विद्याधन और सुवर्ण आदि धन बढ़ावें और अधर्मियों का नाश करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: मन्त्र १-३ ऋग्वेद में है-८।६४ [सायणभाष्य ३], १-३ और कुछ भेद से सामवेद में हैं-उ० ६।१। तृच ३ और मन्त्र १ साम०-पू० ३।१।१ ॥ १−(उत्) उत्तमतया (त्वा) (मदन्तु) तर्पयन्तु (स्तोमाः) स्तावकाः (कृणुष्व) कुरु (राधः) विद्यासुवर्णादिधनम् (अद्रिवः) अदिशदिभूशुभिभ्यः क्रिन्। उ० ४।६। अद भक्षणे-क्रिन्। हे अन्नवन्। वज्रिन् (अव जहि) विनाशय (ब्रह्मद्विषः) वेदद्वेष्टॄन् ॥

०२ पदा पणीँरराधसो

विश्वास-प्रस्तुतिः ...{Loading}...

प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि।
न॒हि त्वा॒ कश्च॒न प्रति॑ ॥

०२ पदा पणीँरराधसो ...{Loading}...

Griffith

Crush with thy foot the niggard churls who bring no gifts. Might art thou: There is not one to equal thee.

पदपाठः

प॒दा। प॒णीन्। अ॒रा॒धसः॑। नि। बा॒ध॒स्व॒। म॒हान्। अ॒सि॒। न॒हि। त्वा॒। कः। च॒न। प्रति॑। ९३.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • प्रगाथः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे परमेश्वर !] तू (पदा) अपनी व्याप्ति से (अराधसः) आराधना न करनेवाले (पणीन्) कुव्यवहारी पुरुषों को (नि बाधस्व) रोकता रह, तू (महान्) महान् (असि) है। (कः चन) कोई भी (त्वा प्रति) तेरे समान (नहि) नहीं है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा सर्वव्यापक होकर दुष्टों का नाश और धर्मात्माओं की रक्षा करता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(पदा) पद गतौ स्थैर्ये च-क्विप्। गत्या। व्याप्त्या (पणीन्) कुव्यवहारिणः पुरुषान् (अराधसः) अराधसमनाराधयन्तम्-निरु० ।१७। अनाराधनाशीलान् (नि) नितराम् (बाधस्व) विलोडय। अपवृणु (महान्) (असि) (नहि) (कश्चन) कश्चिदपि (त्वा प्रति) त्वया सदृशः ॥

०३ त्वमीशिषे सुतानामिन्द्र

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमी॑शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम्।
त्वं राजा॒ जना॑नाम् ॥

०३ त्वमीशिषे सुतानामिन्द्र ...{Loading}...

Griffith

Thou art the Lord of Soma pressed, Soma unpressed is also thine, Thou art the Sovran of the folk.

पदपाठः

त्वम्। ई॒षि॒षे॒। सु॒तानाम्॑। इन्द्र॑। त्वम्। असु॑तानाम्। त्वम्। राजा॑। जना॑नाम्। ९३.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • प्रगाथः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परमेश्वर] (त्वम्) तू (सुतानाम्) उत्पन्न हुए पदार्थों का, और (त्वम्) तू (असुतानाम्) न उत्पन्न हुए [परमाणुरूप] पदार्थों का (ईशिषे) स्वामी है, (त्वम्) तू (जनानाम्) उत्पन्न होनेवालों का (राजा) राजा है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ही परमाणुओं के संयोग-वियोग से भूत, भविष्यत् और वर्तमान सृष्टि का स्वामी है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(त्वम्) (ईशिषे) ईश्वरो भवसि (सुतानाम्) उत्पन्नानां पदार्थानाम् (इन्द्र) हे परमेश्वर (त्वम्) (असुतानाम्) अनुत्पन्नानां परमाणुरूपपदार्थानाम् (त्वम्) (राजा) (जनानाम्) जनिष्यमाणानाम् ॥

०४ ईङ्खयन्तीरपस्युव इन्द्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते।
भे॑जा॒नासः॑ सु॒वीर्य॑म् ॥

०४ ईङ्खयन्तीरपस्युव इन्द्रम् ...{Loading}...

Griffith

Swaying about the active Ones came nigh to Indra at his birth, And shared his great heroic might.

पदपाठः

ई॒ङ्खय॑न्तीः। अ॒प॒स्युवः॑। इन्द्र॑म्। जा॒तम्। उप॑। आ॒स॒ते॒। भे॒जा॒नासः॑। सु॒ऽवीर्य॑म्। ९३.४।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • देवजामयः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ईङ्खयन्तीः) चेष्टा करती हुई, (अपस्युवः) काम चाहनेवाली, (सुवीर्यम्) बड़े सामर्थ्य को (भेजानासः) सेवन करती हुई प्रजाएँ (जातम्) प्रकट हुए (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] की (उप आसते) उपासना करती हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - यह सब पदार्थ परमेश्वर के नियम से चेष्टा करते हुए और अपने कर्तव्य करते हुए उस जगदीश्वर की आज्ञा में रहते हैं ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: मन्त्र ४-८ ऋग्वेद में हैं १०।१३।१- मन्त्र ४ सामवेद पू० २।९।१ ॥ ४−(ईङ्खयन्तीः) ईखि गतौ-शतृ। गच्छन्त्यः। चेष्टमानाः (अपस्युवः) अपः कर्मात्मन इच्छन्त्यः (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (जातम्) प्रादुर्भूतम् (उप आसते) परिचरन्ति (भेजानासः) छान्दसं रूपम्। भजमानाः (सुवीर्यम्) शोभनं बलम् ॥

०५ त्वमिन्द्र बलादधि

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः।
त्वं वृ॑ष॒न्वृषेद॑सि ॥

०५ त्वमिन्द्र बलादधि ...{Loading}...

Griffith

Based upon strength and victory and power, O Indra is thy birth. Thou, Mighty One, art strong indeed.

पदपाठः

त्वम्। इ॒न्द्र॒। बला॑त्। अधि॑। सह॑सः। जा॒तः। ओज॑सः। त्वम्। वृ॒ष॒न्। वृषा॑। इत्। अ॒सि॒। ९३.५।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • देवजामयः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (त्वम्) तू (बलात्) बल से, (ओजसः) पराक्रम [धैर्य] और (सहसः) जयशीलता से (अधि) अधिक करके (जातः) प्रसिद्ध है। (वृषन्) हे बलवान् ! (त्वम्) तू (वृषा इत्) बलवान् ही (असि) है ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा अपने अनन्त सामर्थ्य से सबको अपने वश में रखता है ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र कुछ भेद से सामवेद में भी है-पू० २।३।६ ॥ −(त्वम्) (इन्द्र) (बलात्) (अधि) अधिकृत्य (सहसः) अभिभवनात्। जयशीलत्वात् (जातः) प्रसिद्धः (ओजसः) पराक्रमात्। धैर्यात् (त्वम्) (वृषन्) हे बलवन् (वृषा) बलवान् (इत्) एव (असि) ॥

०६ त्वमिन्द्रासि वृत्रहा

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॑न्द्रासि वृत्र॒हा व्य१॒॑न्तरि॑क्ष॒मति॑रः।
उद्द्याम॑स्तभ्ना॒ ओज॑सा ॥

०६ त्वमिन्द्रासि वृत्रहा ...{Loading}...

Griffith

Thou art the Vritra-slayer, thou, Indra, hast spread the firmament: Thou hast with might upheld the heavens.

पदपाठः

त्वम्। इ॒न्द्र॒। अ॒सि॒। वृत्र॒ऽहा। वि। अ॒न्तरि॑क्षम्। अ॒ति॒रः॒। उत्। द्याम्। अ॒स्त॒भ्ना॒ ः। ओजसा। ९३.६।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • देवजामयः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (त्वम्) तू (वृत्रहा) अन्धकारनाशक (असि) है, (अन्तरिक्षम्) आकाश को (वि अतिरः) तूने फैलाया है, और (ओजसा) पराक्रम के साथ (द्याम्) चमकते हुए सूर्य को (उत्) उत्तम रीति से (अस्तभ्नाः) थाँभा है ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमेश्वर ही आकर्षण नियम से सूर्य आदि लोकों को अपने-अपने स्थान पर आकाश में स्थिर रखता है ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(त्वम्) (इन्द्र), परमैश्वर्यवन् परमात्मन् (असि) (वृत्रहा) अन्धकारनाशकः (अन्तरिक्षम्) आकाशम् (वि अतिरः) तॄ तरणे-लङ्, अदादित्वम्। विस्तारितवानसि (उत्) उत्तमतया (द्याम्) द्योतमानं सूर्यम् (अस्तभ्नाः) स्तम्भितवानसि (ओजसा) पराक्रमेण ॥

०७ त्वमिन्द्र सजोषसमर्कम्

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः।
वज्रं॒ शिशा॑न॒ ओज॑सा ॥

०७ त्वमिन्द्र सजोषसमर्कम् ...{Loading}...

Griffith

Thou, Indra, bearest in thine arms the lightning that accords with thee, Whetting thy thunderbolt with might.

पदपाठः

त्वम्। इ॒न्द्र॒। स॒ऽजोष॑सम्। अ॒र्कम्। ब‍ि॒भ॒र्षि॒। बा॒ह्वोः। वज्र॑म्। शिशा॑नः। ओज॑सा। ९३.७।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • देवजामयः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमेश्वर] (ओजसा) पराक्रम से (वज्रम्) वज्र को (शिशानः) तीक्ष्ण करता हुआ (त्वम्) तू (सजोषसम्) प्रीतियुक्त [वा विचारवान्] (अर्कम्) पूजनीय विद्वान् को (बाह्वोः) दोनों भुजाओं पर [जैसे] (बिभर्षि) धारण करता है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा दुष्टों का नाश करता हुआ आज्ञाकारी विचारशील विद्वानों को अपने प्रेम की गोद में बिठाकर बढ़ाता है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(त्वम्) (इन्द्र) परमैश्वर्यवन् परमात्मन् (सजोषसम्) प्रीत्या विचारेण वा सह वर्तमानम् (अर्कम्) पूजनीयं पण्डितम् (बिभर्षि) धारयसि (बाह्वोः) भुजयोः (वज्रम्) (शिशानः) निश्यन्। तीक्ष्णीकुर्वन् (ओजसा) पराक्रमेण ॥७॥

०८ त्वमिन्द्राभिभूरसि विश्वा

विश्वास-प्रस्तुतिः ...{Loading}...

त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा।
स विश्वा॒ भुव॒ आभ॑वः ॥

०८ त्वमिन्द्राभिभूरसि विश्वा ...{Loading}...

Griffith

Thou, Indra, art pre-eminent over all creatures in thy strength: Thou hast pervaded every place.

पदपाठः

त्वम्। इ॒न्द्र॒। अ॒भि॒ऽभूः। अ॒सि॒। विश्वा॑। जा॒तानि॑। ओज॑सा। सः। विश्वाः॑। भुवः॑। आ। अ॒भ॒वः॒। ९३.८।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • देवजामयः
  • गायत्री
  • सूक्त-९३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

परमेश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परमेश्वर] (त्वम्) तू (ओजसा) पराक्रम से (विश्वा) सब (जातानि) उत्पन्न वस्तुओं को (अभिभूः) वश में रखनेवाला (असि) है, (सः) सो तू (विश्वाः) सब (भुवः) भूमियों को (आ) सब ओर से (अभवः) प्राप्त हुआ है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - परमात्मा सब संसार को वश में रखकर सब स्थानों में व्यापक है ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(त्वम्) (इन्द्र) परमैश्वर्यवन् परमात्मन् (अभिभूः) अभिभविता। वशीकर्ता (असि) (विश्वा) सर्वाणि (जातानि) उत्पन्नानि भूतानि (ओजसा) पराक्रमेण (सः) स त्वम् (विश्वाः) सर्वाः (भुवः) भूमीः (आ) समन्तात् (अभवः) भू प्राप्तौ–। प्राप्तवानसि ॥