०८७

०८७ ...{Loading}...

Griffith

???

०१ अध्वर्यवोऽरुणं दुग्धमंशुम्

विश्वास-प्रस्तुतिः ...{Loading}...

अध्व॑र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम्।
गौ॒राद्वेदी॑याँ अव॒पान॒मिन्द्रो॑ वि॒श्वाहेद्या॑ति सु॒तसो॑ममि॒च्छन् ॥

०१ अध्वर्यवोऽरुणं दुग्धमंशुम् ...{Loading}...

Griffith

Priests, offer to the Lord of all the people the milked-out stalk of Soma, radiant-coloured. No wild bull knows his drinking-place like Indra who ever seeks him who hath pressed the Soma.

पदपाठः

अध्व॑र्यवः। अ॒रु॒णम्। दु॒ग्धम्। अं॒शुम्। जु॒होत॑न। वृ॒ष॒भाय॑। क्षि॒ती॒नाम्। गौ॒रात्। वेदी॑यान्। अ॒वऽपान॑म्। इन्द्रः॑। वि॒श्वाहा॑। इत्। या॒ति॒। सु॒तऽसो॑मम्। इ॒च्छन्। ८७.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • त्रिष्टुप्
  • सूक्त-८७
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थी के लक्षण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अध्वर्यवः) हे हिंसा न चाहनेवाले पुरुषो ! (अरुणम्) प्राप्ति योग्य, (दुग्धम्) पूरे किये हुए (अंशुम्) भाग को (क्षितीनाम्) मनुष्यों में (वृषभाय) बलवान् के लिये (जुहोतन) दान करो। (अवपानम्) रक्षा साधन को (गौरात्) गौर [हरिण विशेष] से (वेदीयान्) अधिक जाननेवाला (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला पुरुष] (विश्वाहा) सब दिनों (इत्) ही (सुतसोमम्) तत्त्वरस सिद्ध करनेवाले पुरुष को (इच्छन्) चाहता हुआ (याति) चलता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्यों को चाहिये कि बलवान् पुरुष को आदरपूर्वक ग्रहण करें, वह चतुर मनुष्य रक्षासाधनों को औरों से अधिक जानता है, जैसे हरिण व्याधाओं से बचने के उपाय को जानता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह सूक्त ऋग्वेद में है-७।९८।१-७ ॥ १−(अध्वर्यवः) अ० ७।७३।। अहिंसामिच्छवः। याजकाः (अरुणम्) ऋ गतिप्रापणयोः-उनन्। प्रापणीयम् (दुग्धम्) प्रपूर्णम् (अंशुम्) अंशू विभाजने-कु। विभागम् (जुहोतन) दत्त (वृषभाय) श्रेष्ठाय बलयुक्ताय (क्षितीनाम्) क्षितयो मनुष्यनाम-निघ० २।३। मनुष्याणां मध्ये (गौरात्) ऋज्रेन्द्राग्र०। उ० २।२८। गुङ् अव्यक्तशब्दे-रन्। यद्वा। हलश्च। पा० ३।३।१२१। गुरी उद्यमने-घञ्, वृद्धिः पृषोदरादित्वात्। हरिणविशेषात् (वेदीयान्) तुश्छन्दसि। पा० ।३।९। वेतृ-ईयसुन्। तुरिष्ठेमेयःसु। पा० ६।४।१४। तृलोपः। वेतृतरः। विद्वत्तरः (अवपानम्) रक्षासाधनम् (इन्द्रः) परमैश्वर्यवान् पुरुषः (विश्वाहा) विश्वान्यहानि (इत्) एव (याति) गच्छति (सुतसोमम्) सुतः संस्कृतः सोमस्तत्त्वरसो येन तम् (इच्छन्) कामयमानः ॥

०२ यद्दधिषे प्रदिवि

विश्वास-प्रस्तुतिः ...{Loading}...

यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि।
उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥

०२ यद्दधिषे प्रदिवि ...{Loading}...

Griffith

Thou dost desire to drink, each day that passes, the pleasant food which thou hast had aforetime. O Indra, gratified in heart and spirit, drink eagerly the Soma set before thee.

पदपाठः

यत्। द॒धि॒षे। प्र॒ऽदिवि॑। चारु॑। अन्न॑म्। दि॒वेऽदि॑वे। पी॒तिम्। इत्। अ॒स्य॒। व॒क्षि॒। उ॒त। हृ॒दा। उ॒त। मन॑सा। जु॒षा॒णः। उ॒शन्। इ॒न्द्र॒। प्रऽथि॑तान्। पा॒हि॒। सोमा॑न्। ८७.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • त्रिष्टुप्
  • सूक्त-८७
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थी के लक्षण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (यत्) जिस (चारु) उत्तम (अन्नम्) अन्न को (प्रदिवि) पिछले समय में (दधिषे) तूने धारण किया था, (अस्य) उस [अन्न] के (पीतिम्) पान वा भोग को (दिवेदिवे) प्रतिदिन (इत्) ही (वक्षि) तू उपदेश करता है, (उत) और (हृदा) हृदय से (उत) और (मनसा) मनन से (प्रस्थितान्) उपस्थित (सोमान्) ऐश्वर्ययुक्त पदार्थों को (जुषाणः) सेवन करता हुआ और (उशन्) चाहता हुआ तू (पाहि) रक्षित कर ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य उत्तम ज्ञान और पदार्थों को प्राप्त होकर सबके सुख के लिये प्रयत्न करे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(यत्) (दधिषे) धारितवानसि (प्रदिवि) प्रगते दिने काले (चारु) मनोहरम् (अन्नम्) भक्षणीयं पदार्थम् (दिवेदिवे) प्रतिदिनम् (पीतिम्) पानं भोगं वा (इत्) एव (अस्य) अन्नस्य (वक्षि) वच परिभाषणे-लट्। उपदिशसि (उत) अपि च (हृदा) हृदयेन (उत) (मनसा) मननेन (जुषाणः) सेवमानः (उशन्) कामयमानः (इन्द्र) परमैश्वर्यवन् पुरुष (प्रस्थितान्) उपस्थितान् (पाहि) रक्ष (सोमान्) ऐश्वर्ययुक्तान् पदार्थान् ॥

०३ जज्ञानः सोमम्

विश्वास-प्रस्तुतिः ...{Loading}...

ज॑ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच।
एन्द्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥

०३ जज्ञानः सोमम् ...{Loading}...

Griffith

Thou, newly-born, for strength didst drink the Soma; thy mother told thee of thy future greatness. O Indra, thou hast filled mid-air’s wide region, and given the Gods by battle room and freedom.

पदपाठः

ज॒ज्ञा॒नः। सोम॑म्। सह॑से। प॒पा॒थ॒। प्र। ते॒। मा॒ता। म॒हि॒मान॑म्। उ॒वा॒च॒। आ। इ॒न्द्र॒। प॒प्रा॒थ॒। उ॒रु। अ॒न्तरि॑क्षम्। यु॒धा। दे॒वेभ्यः॑। वरि॑वः। च॒क॒र्थ॒। ८७.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • त्रिष्टुप्
  • सूक्त-८७
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थी के लक्षण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले मनुष्य] (जज्ञानः) उत्पन्न होते हुए तूने (सोमम्) सोम [तत्त्व रस] को (सहसे) बल के लिये (पपाथ) पान किया है और (ते) तेरी (माता) ने [तेरे] (महिमानम्) महत्त्व को (प्र) अच्छे प्रकार (उवाच) कहा है। तूने (उरु) विशाल (अन्तरिक्षम्) अन्तरिक्ष को (आ) सब ओर से (पप्राथ) भर दिया और (युधा) युद्ध से (देवेभ्यः) विद्वानों के लिये (वरिवः) सेवनीय धन (चकर्थ) उत्पन्न किया है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - पहिले ही पहिले माता उत्तम शिक्षा से मनुष्य में उत्तम संस्कार उत्पन्न करे, तब वह मनुष्य विद्वान् बलवान् और धनवान् होकर संसार में कीर्ति पाता है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(जज्ञानः) जायमानः (सोमम्) तत्त्वरसम् (सहसे) बलाय (पपाथ) पा पाने रक्षणे च-लिट्। पीतवानसि (प्र) प्रकर्षेण (ते) तव (माता) माननीया जननी (महिमानम्) तव भाविमहत्त्वम् (उवाच) कथयामास (आ) समन्तात् (इन्द्र) परमैश्वर्यवन् मनुष्य (पप्राथ) प्रा पूरणे-लिट्। पूरितवानसि (उरु) विस्तृतम् (अन्तरिक्षम्) अवकाशम् (युधा) युद्धेन (देवेभ्यः) विद्वद्भ्यः (वरिवः) अ० २०।११।७। वरणीयं धनम् (चकर्थ) कृतवानसि ॥

०४ यद्योधया महतो

विश्वास-प्रस्तुतिः ...{Loading}...

यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्साक्षा॑म॒ तान्बा॒हुभिः॒ शाश॑दानान्।
यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥

०४ यद्योधया महतो ...{Loading}...

Griffith

When thou hast urged the arrogant to combat, proud in their strength of arm, we will subdue them. Or, Indra, when thou fightest girt by heroes, we in the glorious fray with thee will conquer.

पदपाठः

यत्। यो॒धयाः॑। म॒ह॒तः। मन्य॑मानान्। साक्षा॑म। तान्। बा॒हुभिः॑। शाश॑दानान्। यत्। वा॒। नृऽभि॑। वृतः॑। इ॒न्द्र॒। अ॒भि॒ऽयुध्याः॑। तम्। त्वया॑। आ॒जिम‌्। सौ॒श्र॒व॒सम्। ज॒ये॒म॒। ८७.४।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • त्रिष्टुप्
  • सूक्त-८७
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थी के लक्षण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी शूर] (यत्) जो तू (महतः मन्यमानान्) अपने को बड़े माननेवालों से [हमको] (योधयाः) लड़ावे, (तान्) उन (शाशदानान्) तीक्ष्ण स्वभाववालों को (बाहुभिः) अपनी भुजाओं से (साक्षाम) हम हरावें। (यत् वा) अथवा (नृभिः) नरों से (वृतः) अङ्गीकार किया हुआ (अभियुध्याः) तू युद्ध करे, (त्वया) तेरे साथ [होकर] (तम्) उस (सौश्रवसम्) बड़े यश वा अन्न देनेवाले (आजिम्) सङ्ग्राम को (जयेम) हम जीतें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सत्य सङ्कल्प के साथ आप कर्मकुशल होकर और दूसरों को कर्मकुशल बनाकर संसार में विजय प्राप्त करें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(यत्) यदि (योधयाः) योधयेः। युद्धं कारयेः-अस्मान् (महतः) पूजनीयान् (मन्यमानान्) जानतः पुरुषान् (साक्षाम) सहेम। अभिभवेम (तान्) (बाहुभिः) भुजैः (शाशदानान्) अ० १।१०।१। शद्लृ शातने-यङ्लुकि शानच्। तीक्ष्णस्वभावान् (यत् वा) यद्वा। अथवा (नृभिः) नेतृभिः (वृतः) स्वीकृतः (इन्द्र) महाप्रतापिन् शूर (अभियुध्याः) अभियुध्येथाः (तम्) प्रसिद्धम् (त्वया) शूरेण सह (आजिम्) सङ्ग्रामम् (सौश्रवसम्) शोभनस्य श्रवसो यशसेऽन्नस्य वा हेतुम् (जयेम) ॥

०५ प्रेन्द्रस्य वोचम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑।
य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑लः॒ सोमो॑ अस्य ॥

०५ प्रेन्द्रस्य वोचम् ...{Loading}...

Griffith

I will declare the earliest deeds of Indra, and recent acts which Maghavan hath accomplished. When he had conquered godless wiles and magic, Soma became his own entire possession.

पदपाठः

प्र। इन्द्र॑स्य। वो॒च॒म्। प्र॒थ॒मा। कृ॒तानि॑। प्र। नूत॑ना। म॒घऽवा॑। या। च॒कार॑। य॒दा। इत्। अदे॑वीः। अस॑हिष्ट। मा॒याः। अथ॑। अ॒भ॒व॒त्। केव॑लः। सोमः॑। अ॒स्य॒। ८७.५।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • त्रिष्टुप्
  • सूक्त-८७
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थी के लक्षण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रस्य) इन्द्र [महाप्रतापी वीर] के (प्रथमा) पहिले और (नूतना) नवीन (कृतानि) कर्मों को, (या) जो (मघवा) उस महाधनी ने (चकार) किये हैं, (प्र प्र) बहुच अच्छे प्रकार (वोचम्) मैं कहूँ। (यदा) जब (इत्) ही (अदेवीः) अदेवी [विद्वानों के विरुद्ध, आसुरी] (मायाः) मायाओं [छल-कपट क्रियाओं] को (असहिष्ट) उसने जीत लिया है, (अथ) तब ही (सोमः) सोम [अमृतरस अर्थात् मोक्ष सुख] (अस्य) उस [पुरुषार्थी] का (केवलः) सेवनीय (अभवत्) हुआ है ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जब मनुष्य प्राचीन और नवीन विद्वानों के सिद्धान्तों को विचारकर दुष्कर्मों का नाश करता है, तब वह मोक्ष सुख पाता है ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: −(प्र प्र) अतिप्रकर्षेण (इन्द्रस्य) महाप्रतापिनो वीरस्य (वोचम्) कथयानि (प्रथमा) प्रथमानि। पुरातनानि (कृतानि) कर्माणि (नूतना) नूतनानि। नवीनानि (मघवा) धनवान् (या) यानि कर्माणि (चकार) कृतवान् (यदा) (इत्) एव (अदेवीः) विदुषां विरुद्धाः। आसुरीः (असहिष्ट) अभ्यभूत् (मायाः) छलकपटक्रियाः (अथ) अनन्तरमेव (अभवत्) (केवलः) सेवनीयः (सोमः) अमृतरसः। मोक्षानन्दः (अस्य) वीरस्य ॥

०६ तवेदं विश्वमभितः

विश्वास-प्रस्तुतिः ...{Loading}...

तवे॒दं विश्व॑म॒भितः॑ पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य।
गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ॥

०६ तवेदं विश्वमभितः ...{Loading}...

Griffith

Thine is this world of flocks and herds around thee, which with the eye of Surya thou beholdest. Thou, Indra, art alone the Lord of cattle: may we enjoy the treasure which thou givest.

पदपाठः

तव॑। इ॒दम्। विश्व॑म्। अ॒भित॑। प॒श॒व्य॑म्। यत्। पश्य॑सि। चक्ष॑सा। सूर्य॑स्य। गवा॑म्। अ॒सि॒। गोऽप॑तिः। एकः॑। इ॒न्द्र॒। भ॒क्षी॒महि॑। ते॒। प्रऽय॑तस्य। वस्वः॑। ८७.६।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • त्रिष्टुप्
  • सूक्त-८७
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थी के लक्षण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी मनुष्य] (इदम्) यह (विश्वम्) सब (पशव्यम्) पशुओं [दोपाये और चौपाये जीवों] के लिये हितकर्म (तव) तेरा है, (यत्) जिसको (सूर्यस्य) सूर्य की (चक्षसा) दृष्टि से (अभितः) सब ओर को (पश्यसि) तू देखता है। (एकः) अकेला तू (गवाम्) विद्वानों की (गोपतिः) विद्याओं का रक्षक (असि) है, (ते) तेरे (प्रयतस्य) उत्तम नियमवाले (वस्वः) धन का (भक्षीमहि) हम सेवन करें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य सूर्य के समान सब ओर को दूरदर्शी होकर सर्वहितकारी होता है, वही विद्या के प्रचार से विद्वानों को सुख देता है ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(तव) (इदम्) दृश्यमानम् (विश्वम्) सर्वम् (अभितः) सर्वतः (पशव्यम्) पशुभ्यो द्विपच्चतुष्पद्भ्यो जीवेभ्यो हितं कर्म (यत्) (पश्यसि) निरीक्षसे (चक्षसा) दृष्ट्या (सूर्यस्य) प्रेरकस्यादित्यस्य (गवाम्) गौः स्तोतृनाम-निघ० ३।१६। विदुषाम् (असि) (गोपतिः) गवां विद्यानां रक्षकः (एकः) अद्वितीयः (इन्द्र) महाप्रतापिन् मनुष्य (भक्षीमहि) अ० १९।८।। भजेमहि, सेविषीमहि (ते) तव (प्रयतस्य) यम-क्त। प्रकृष्टनियमयुक्तस्य (वस्वः) वसुनः। धनस्य ॥

०७ बृहस्पते युवमिन्द्रश्च

विश्वास-प्रस्तुतिः ...{Loading}...

बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पा॑र्थिवस्य।
ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

०७ बृहस्पते युवमिन्द्रश्च ...{Loading}...

Griffith

Ye twain are Lords of wealth in earth and heaven, thou, O Brihaspati, and thou, O Indra . Mean though he be, give wealth to him who lauds you. Preserve us evermore, ye Gods, with blessings.

पदपाठः

बृह॑स्पते। यु॒वम्। इन्द्रः॑। च॒। वस्वः॑। दि॒व्यस्य॑। ई॒शा॒थे॒ इति॑। उ॒त। पार्थि॑वस्य। ध॒त्तम्। र॒यिम्। स्तु॒व॒ते। की॒रये॑। चि॒त्। यू॒यम्। पा॒त॒। स्व॒स्तिऽभिः॑। सदा॑। नः॒। ८७.७।

अधिमन्त्रम् (VC)
  • इन्द्रः, बृहस्पतिः
  • वसिष्ठः
  • त्रिष्टुप्
  • सूक्त-८७
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

पुरुषार्थी के लक्षण का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (बृहस्पते) हे बृहस्पति ! [बड़ी वेदवाणी के रक्षक विद्वान्] (च) और (इन्द्रः) हे इन्द्र ! [महाप्रतापी राजन्] (युवम्) तुम दोनों (दिव्यस्य) आकाश के (उत) और (पार्थिवस्य) पृथिवी के (वस्वः) धन के (ईशाथे) स्वामी हो (स्तुवते) स्तुति करते हुए (कीरये) विद्वान् को (रयिम्) धन (चित्) अवश्य (धत्तम्) तुम दोनों दो, [हे वीरो !] (यूयम्) तुम सब (स्वस्तिभिः) सुखों के साथ (सदा) सदा (नः) हमें (पात) रक्षित रक्खो ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् मन्त्री और पराक्रमी राजा और सब शूर पुरुष आकाशस्थ वायु वृष्टि आदि और पृथिवीस्थ अन्न सुवर्ण आदि का सुप्रबन्ध करके प्रजा की रक्षा करें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र आ चुका है-अ० २०।१७।१२ और चौथे पाद के लिये देखो-अ० २०।३७।११ ॥ ७-अयं मन्त्रो गतः-अ० २०।१७।१२ ॥