०८२

०८२ ...{Loading}...

Griffith

???

०१ यदिन्द्र यावतस्त्वमेतावदहमीशीय

विश्वास-प्रस्तुतिः ...{Loading}...

यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य।
स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥

०१ यदिन्द्र यावतस्त्वमेतावदहमीशीय ...{Loading}...

Griffith

If I, O Indra, were the lord of riches ample as thine own, I should support the singer, God who scatterest wealth! and! not abandon him to woe.

पदपाठः

यत्। इ॒न्द्र॒। याव॑तः। त्वम्। ए॒ताव॑त्। अ॒हम्। ईशी॑य। स्तो॒तार॑म्। इत्। दि॒धि॒षे॒य॒। र॒द॒व॒सो॒ इति॑ रदऽवसो। न। पा॒प॒ऽत्वाय॑। रा॒सी॒य॒। ८२.१‍।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • प्रगाथः
  • सूक्त-८२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजपुरुषों और प्रजाजनों के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (रदावसो) हे धनों के खोदनेवाले ! (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (त्वम्) तू (यावतः) जितने धन का [स्वामी है, उसमें से] (अहम्) मैं (एतावत्) इतने का (ईशीय) स्वामी हो जाऊँ, (यत्) जितने से (स्तोतारम्) गुणव्याख्याता [विद्वान्] को (इत्) अवश्य (दिधिषेय) पोषण करूँ और (पापत्वाय) पाप होने के लिये [उसको] (न) न (रासीय) दूँ ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा प्रजा परस्पर ऐसी प्रीति रक्खें कि सब लोग विद्वान् होवें और पदार्थों के गुण जानकर धर्म से एक-दूसरे का पालन करें और कभी पाप कर्म न करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: दोनों मन्त्र ऋग्वेद में हैं-७।३२।१८, १९। साम० उ० ९”।२।९, मन्त्र १ साम०-पू० ४।२।८ ॥ १−(यत्) यावता धनेन (इन्द्र) परमैश्वर्यवन् राजन् (यावतः) यत्परिमाणस्य धनस्य (त्वम्) ईशिषे इति शेषः, तस्मात् इति च (एतावत्) षष्ठ्या लुक्। एतावतो धनस्य (अहम्) (ईशीय) ईश्वरः स्वामी भवेयम् (स्तोतारम्) गुणव्याख्यातारं विद्वांसम् (इत्) अवश्यम् (दिधिषेय) धि धारणे-सन्, विधिलिङ् आत्मनेपदं छान्दसम्। धर्तुमिच्छेयम्। धरेयम् (रदावसो) रद विलेखने-अच्। रदति उत्खनति वसूनि धनानि यस्तत्-सम्बुद्धौ (न) निषेधे (पापत्वाय) पापस्य भावाय (रासीय) दद्याम् ॥

०२ शिक्षेयमिन्महयते दिवेदिवे

विश्वास-प्रस्तुतिः ...{Loading}...

शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑।
न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥

०२ शिक्षेयमिन्महयते दिवेदिवे ...{Loading}...

Griffith

Each day would I enrich the man who sang my praise, in what- soever place he were. No kinship is there better, Maghavan, than thine: a father even) is no more.

पदपाठः

शिक्षे॑यम्। इत्। म॒ह॒ऽय॒ते। दि॒वेऽदि॑वे। रा॒यः। आ। कु॒ह॒चि॒त्ऽविदे॑। न॒हि। त्वत्। अ॒न्यत्। म॒घ॒ऽव॒न्। नः॒। आप्य॑म्। वस्यः॑। अस्ति॑। पि॒ता। च॒न। ८२.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • वसिष्ठः
  • प्रगाथः
  • सूक्त-८२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजपुरुषों और प्रजाजनों के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मघवन्) हे महाधनी ! [राजन्] (महयते) सत्कार करनेवाले (कुहचिद्विदे) कहीं भी विद्यमान पुरुष के लिये (इत्) अवश्य (रायः) धनों को (दिवेदिवे) दिन-दिन (आ) सब प्रकार से (शिक्षेयम्) मैं दूँ, (त्वत्) तुझसे (अन्यत्) दूसरा (नः) हमारा (आप्यम्) पाने योग्य (वस्यः) श्रेष्ठ वस्तु और (पिता) पिता (चन) भी (नहि) नहीं (अस्ति) है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग सब स्थानों के सुपात्रों को धन देकर विद्यावृद्धि करें और पूरे राजभक्त होकर सर्वहितकारी कर्म करते रहें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(शिक्षेयम्) शिक्षतिर्दानकर्मा-निघ० ३।२०। दद्याम् (इत्) अवश्यम् (महयते) पूजयते। सत्कुर्वते (दिवेदिवे) प्रतिदिनम् (रायः) धनानि (आ) समन्तात् (कुहचिद्विदे) विद सत्तायाम्-क्विप्। क्वापि विद्यमानाय जनाय (नहि) (त्वत्) त्वत्तः (अन्यत्) भिन्नं वस्तु (मघवन्) धनवन् (नः) अस्माकम् (आप्यम्) प्रापणीयम् (वस्यः) वसीयः। वसुतरम्। श्रेष्ठतरम् (अस्ति) (पिता) पालयिता (चन) अपि ॥