०७१ ...{Loading}...
Griffith
???
०१ महाँ इन्द्रः
विश्वास-प्रस्तुतिः ...{Loading}...
म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑।
द्यौर्न प्र॑थि॒ना शवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑।
द्यौर्न प्र॑थि॒ना शवः॑ ॥
०१ महाँ इन्द्रः ...{Loading}...
Griffith
Mighty is Indra, yea, supreme; greatness becomes the Thunderer! Wide as the heaven extends his power;
पदपाठः
म॒हान्। इन्द्रः॑। प॒रः। च॒। नु। म॒हि॒ऽत्वम्। अ॒स्तु॒। व॒ज्रिणे॑। द्यौः। न। प्र॒थि॒ना। शवः॑। ७१.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (महान्) महान् (च) और (परः) श्रेष्ठ (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] (प्रथिना) फैलाव से (द्यौः न) सूर्य के प्रकाश के समान है, (नु) इसलिये (वज्रिणे) उस महापराक्रमी [परमेश्वर] के लिये (महित्वम्) महत्व और (शवः) बल (अस्तु) होवे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सर्वश्रेष्ठ परमेश्वर को धन्यवाद देते हुए विद्याओं द्वारा अपना ऐश्वर्य और बल बढ़ावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-६ ऋग्वेद में हैं-२।८।-१० और म० १-साम०-पू० २।८।२ ॥ १−(महान्) शुभगुणैः पूजनीयः (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (परः) उत्कृष्टः (च) (नु) अस्मात् कारणात् (महित्वम्) सर्वधातुभ्य इन्। उ० ४।१८। मह पूजायाम्-इन्, भावे त्वप्रत्ययः। महत्वम् (अस्तु) (वज्रिणे) तस्मै महापराक्रमिणे परमेश्वराय (द्यौः) सूर्यप्रकाशः (न) यथा (प्रथिना) पृथु-इमनिच्, मकारलोपः। प्रथिम्ना। विस्तारेण (शवः) बलम् ॥
०२ समोहे वा
विश्वास-प्रस्तुतिः ...{Loading}...
स॑मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ।
विप्रा॑सो वा धिया॒यवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
स॑मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ।
विप्रा॑सो वा धिया॒यवः॑ ॥
०२ समोहे वा ...{Loading}...
Griffith
Which aideth those to win them sons who come as heroes to the fight, Or singers loving holy thoughts.
पदपाठः
स॒म्ऽओ॒हे। वा॒। ये। आश॑त। नरः॑। तो॒कस्य॑। सनि॑तौ। विप्रा॑सः। वा॒। धि॒या॒ऽयवः॑। ७१.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ये) जो (नरः) नर [नेता लोग] (समोहे) सङ्ग्राम में (वा) और (तोकस्य) सन्तान के (सनितौ) सेवन [पोषण, अध्यापन आदि] में (आशत) लगे हैं, वे (विप्रासः) विद्वान् (वा) और (धियायवः) बुद्धि की कामनावाले हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य साङ्ग्रामिक नीति से प्रजा की रक्षा और सामान्य प्रबन्ध से विद्या की वृद्धि करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(समोहे) सम्+उहिर् अर्दने-घञ्। संग्रामे-निघ० २।१७। (वा) चार्थे (ये) (आशत) अशू व्याप्तौ-लुङ्, च्लेर्लोपः, आडागमः। व्याप्ता अभवन् (नरः) नेतारः (तोकस्य) अ० १।१३।२। तु वृद्धौ पूर्त्तौ च-कप्रत्ययः। सन्तानस्य-निघ० २।२। (सनितौ) षण सम्भक्तौ-क्तिन्। तितुत्रेष्वग्रहादीनामिति वक्तव्यम्। वा० पा० ७।२।९। इडागमः। सेवने। पोषणाध्यापनादौ (विप्रासः) विप्राः। मेधाविनः (वा) चार्थे (धियायवः) धि धारणे-कप्रत्ययः, टाप्। धीयते धार्यते सा धिया प्रज्ञा, ततः क्यच्, उप्रत्ययः। बुद्धिकामाः ॥
०३ यः कुक्षिः
विश्वास-प्रस्तुतिः ...{Loading}...
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते।
उ॒र्वीरापो॒ न का॒कुदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते।
उ॒र्वीरापो॒ न का॒कुदः॑ ॥
०३ यः कुक्षिः ...{Loading}...
Griffith
His belly drinking deepest draughts of Soma like an ocean swells, Like wide streams from the cope of heaven.
पदपाठः
यः। कु॒क्षिः। सो॒म॒ऽपात॑मः। स॒मु॒द्रःऽइ॑व। पिन्व॑ते। उ॒र्वीः। आपः॑। न। का॒कुदः॑। ७१.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (कुक्षिः) तत्त्वरस निकालनेवाला, (सोमपमातमः) ऐश्वर्य का अत्यन्त रक्षक मनुष्य (समुद्रः इव) समुद्र के समान (उर्वीः) भूमियों को और (काकुदः न) वेदवाणी जाननेवाले के समान (आपः) शुभकर्म को (पिन्वते) सींचता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विज्ञानी, ऐश्वर्यवान् दूरदर्शी सत्यवादी पुरुष ही प्रजारक्षक होता है ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: म० ४-६ आचुके हैं अ० २०।६०।४-६ ॥ ३−(यः) पुरुषः (कुक्षिः) प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१। कुष निष्कर्षे-क्सि। तत्त्वनिष्कर्षकः (सोमपातमः) अतिशयेनैश्वर्यरक्षकः (समुद्रः) उदधिः (इव) यथा (पिन्वते) सिञ्चति (उर्वीः) पृथिवीः (आपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्नोतेः-असुन्। शुभकर्म (न) यथा (काकुदः) सम्पदादिभ्यः क्विप्। वा० पा० ३।३।९४। कै शब्दे-क्विप्+कु शब्दे-क्विप्, तुगागमः, तकारस्य दः। कां शब्दनं कौति वदति सा काकुत्। काकुत् इति वाङ्नाम-निघ० १।११। तदधीते तद् वेद। पा० ४।२।९। काकुद्-अण्। वेदवाणीवेत्ता ॥
०४ एवा ह्यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही।
प॒क्वा शाखा॒ न दा॒शुषे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही।
प॒क्वा शाखा॒ न दा॒शुषे॑ ॥
०४ एवा ह्यस्य ...{Loading}...
Griffith
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही। प॒क्वा शाखा॒ न दा॒शुषे॑ ॥४॥
पदपाठः
ए॒व। हि। अ॒स्य॒। सू॒नृता॑। वि॒ऽर॒प्शी। गोऽम॑ती। म॒ही। प॒क्वा। शाखा॑। न। दा॒शुषे॑। ७१.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) उस [मनुष्य] की (सूनृता) अन्नवाली क्रिया (एव) निश्चय करके (हि) ही (विरप्शी) स्पष्ट वाणीवाली, (गोमती) श्रेष्ठ दृष्टिवाली, (मही) सत्कारयोग्य (पक्वा) परिपक्व [फूल-फूल वाली] (शाखा न) शाखा के समान (दाशुषे) आत्मदानी पुरुष के लिये [होवे] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विज्ञानी, ऐश्वर्यवान् दूरदर्शी सत्यवादी पुरुष ही प्रजारक्षक होता है ॥३, ४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: म० ४-६ आचुके हैं अ० २०।६०।४-६ ॥ ४-६−एते मन्त्रा व्याख्याताः-अ० २०।६०।४-६ ॥
०५ एवा हि
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते।
स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते।
स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे॑ ॥
०५ एवा हि ...{Loading}...
Griffith
ए॒वा हि ते॒ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते । स॒द्यश्चि॒त् सन्ति॑ दा॒शुषे॑ ॥५॥
पदपाठः
ए॒व। हि। ते॒। विऽभू॑तयः। ऊ॒तयः॑। इ॒न्द्र॒। माऽव॑ते। स॒द्यः। चि॒त्। सन्ति॑। दा॒शुषे॑। ७१.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (एव) निश्चय करके (हि) ही (ते) तेरे (विभूतयः) अनेक ऐश्वर्य (मावते) मेरे तुल्य (दाशुषे) आत्मदानी के लिये (सद्यः चित्) तुरन्त ही (ऊतयः) रक्षासाधन (सन्ति) होते हैं ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अपना ऐश्वर्य श्रेष्ठ उपकारी पुरुषों की रक्षा में लगाता रहे ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४-६−एते मन्त्रा व्याख्याताः-अ० २०।६०।४-६ ॥
०६ एवा ह्यस्य
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑।
इन्द्रा॑य॒ सोम॑पीतये ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑।
इन्द्रा॑य॒ सोम॑पीतये ॥
०६ एवा ह्यस्य ...{Loading}...
Griffith
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ । इन्द्रा॑य॒ सोम॑पीतये ॥६॥
पदपाठः
ए॒व। हि। अ॒स्य॒। काम्या॑। स्तोमः॑। उ॒क्थम्। च॒। शंस्या॑। इन्द्रा॑य। सोम॑ऽपीतये। ७१.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एव) निश्चय करके (हि) ही (अस्य) उस [सभापति] के (काम्या) मनोहर और (शंस्या) प्रशंसनीय (स्तोमः) उत्तम गुण (च) और (उक्थम्) कहने योग्य कर्म (इन्द्राय) ऐश्वर्यवान् पुरुष के लिये (सोमपीतये) सोमरस पीने के निमित्त [हैं] ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उत्तम गुणी पुरुष को सभापति बनाकर सब मनुष्य ऐश्वर्यवाले और तत्त्वज्ञानवाले होवें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४-६−एते मन्त्रा व्याख्याताः-अ० २०।६०।४-६ ॥
०७ इन्द्रेहि मत्स्यन्धसो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः।
म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे॑भिः सोम॒पर्व॑भिः।
म॒हाँ अ॑भि॒ष्टिरोज॑सा ॥
०७ इन्द्रेहि मत्स्यन्धसो ...{Loading}...
Griffith
Come, Indra, and delight thee with the juice at all the Soma feasts, Protector, mighty in thy strength.
पदपाठः
इन्द्र॑। आ। इ॒हि॒। मत्सि॑। अन्ध॑सः। विश्वे॑भिः। सो॒म॒पर्व॑ऽभिः। म॒हान्। अ॒भि॒ष्टिः। ओज॑सा। ७१.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले परमात्मन्] (आ इहि) तू प्राप्त हो, और (विश्वेभिः) सब (सोमपर्वभिः) ऐश्वर्य के उत्सवों के साथ (अन्धसः) अन्न से (मत्सि) तृप्त कर, तू (ओजसा) बल से (महान्) महान् और (अभिष्टिः) सब प्रकार पूजनीय है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा का सहाय लेकर आपस में मिलकर विद्या द्वारा ऐश्वर्य बढ़ाने और अन्न आदि पदार्थ प्राप्त करने के लिये प्रयत्न करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ७-१६ ऋग्वेद में है-१।९।१-१०, मन्त्र ७ यजुर्वेद ३३।२ और सामवेद-पू० २।९।६ ॥ ७−(इन्द्र) परमैश्वर्यवन् परमात्मन् (आ) समन्तात् (इहि) प्राप्नुहि (मत्सि) श्यनो लुक्। मादयस्व। हर्षाय (अन्धसः) अन्नात् (विश्वेभिः) सर्वैः (सोमपर्वभिः) अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७। सोम+पॄ पालनपूरणयोः-वनिप्। सोमस्य ऐश्वर्यस्य पर्वभिरुत्सवैः (महान्) उत्कृष्टः (अभिष्टिः) यजेः-क्तिन्, यद्वा इष गतौ-क्तिन्। एमन्नादिषु छन्दसि पररूपं वक्तव्यम्। वा० पा० ६।१।९४। इति पररूपम्। सर्वतः पूजनीयः (ओजसा) बलेन ॥
०८ एमेनं सृजता
विश्वास-प्रस्तुतिः ...{Loading}...
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑।
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
मूलम् ...{Loading}...
मूलम् (VS)
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑।
चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
०८ एमेनं सृजता ...{Loading}...
Griffith
To Indra pour ye forth the juice, the active gladdening juice, to him The gladdening omnific God.
पदपाठः
आ। ई॒म्। ए॒न॒म्। सृ॒ज॒त॒। सु॒ते। म॒न्दिम्। इन्द्रा॑य। म॒न्दिने॑। चक्रि॑म्। विश्वा॑नि। चक्र॑ये। ७१.८।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे विद्वानो !] (सुते) उत्पन्न जगत् में (मन्दिम्) आनन्द बढ़ानेवाले, (चक्रिम्) कार्य सिद्ध करनेवाले (एनम्) इस (ईम्) प्राप्तियोग्य बोध को (मन्दिने) गतिशील, (विश्वानि) सब कर्मों के (चक्रये) कर चुकनेवाले (इन्द्राय) इन्द्र [परम ऐश्वर्यवाले मनुष्य के लिये] (आ) सब प्रकार (सृजत) उत्पन्न करो ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग शिल्पविद्या से लेकर मोक्षपर्यन्त ज्ञान का उपदेश करके सब मनुष्यों को कर्मवीर बनावें ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(आ) समन्तात् (ईम्) प्राप्तव्यं बोधम् (एनम्) प्रसिद्धम् (सृजत) उत्पादयत। सम्पादयत (सुते) उत्पन्ने जगति (मन्दिम्) खनिकष्यञ्ज्यसिवसि०-उ० ४।१४०। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु-इप्रत्ययः। आनन्दयितारम् (इन्द्राय) परमैश्वर्यवते मनुष्याय (मन्दिने) अ० २०।१७।४। मोदयित्रे (चक्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। डुकृञ् करणे-किन्प्रत्ययः। कार्यकर्तारम् (विश्वानि) सर्वाणि कर्माणि अस्य चक्रये इति कृदन्तेन योगेऽपि। न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।३।६९। किकिनौ लिट् चेति किकिनोर्लिड्वद्भावेन षष्ठीनिषेधे द्वितीया (चक्रये) करोतेः किन् पूर्ववत्। कृतवते ॥
०९ मत्स्वा सुशिप्र
विश्वास-प्रस्तुतिः ...{Loading}...
मत्स्वा॑ सुशिप्र म॒न्दिभि॒ स्तोमे॑भिर्विश्वचर्षणे।
सचै॒षु सव॑ने॒ष्वा ॥
मूलम् ...{Loading}...
मूलम् (VS)
मत्स्वा॑ सुशिप्र म॒न्दिभि॒ स्तोमे॑भिर्विश्वचर्षणे।
सचै॒षु सव॑ने॒ष्वा ॥
०९ मत्स्वा सुशिप्र ...{Loading}...
Griffith
O Lord of all men, fair of cheek, rejoice thee in the gladdening buds, Present at these drink-offerings.
पदपाठः
मत्स्व॑। सु॒ऽशि॒प्र॒। म॒न्दिऽभिः॑। स्तोमे॑भिः। वि॒श्व॒ऽच॒र्ष॒णे॒। सचा॑। ए॒षु। सव॑नेषु। आ। ७१.९।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सुशिप्र) हे बड़े ज्ञानी ! (विश्वचर्षणे) हे सब गतिशील मनुष्यों के स्वामी ! [वा सबके देखनेवाले परमेश्वर] (मन्दिभिः) हर्ष देनेवाले (स्तोमेभिः) स्तुतियोग्य व्यवहारों के साथ (सचा) सदा मेल से (एषु) इन (सवनेषु) ऐश्वर्यवाले पदार्थों में (आ) अच्छे प्रकार (मत्स्व) आनन्दित कर ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वज्ञ सर्वदर्शक परमेश्वर के गुणों को धारण करके मनुष्य दूरदर्शी और पुरुषार्थी होकर सबको सुखी करें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(मत्स्व) हर्षय (सुशिप्र) अ० २०।४।१। सृप्लृ गतौ-रक् सृशब्दस्य शिभावः। सृपः सर्पणादिदमपीतरत् सृपमेतस्मादेव सर्पिर्वा तैलं वा…….सुशिप्रमेतेन व्याख्यातम्-निरु० ६।१७। हे बहुज्ञानयुक्त [मन्दिभिः] म० ८। हर्षयितृभिः (स्तोमेभिः) स्तुत्यव्यवहारैः (विश्वचर्षणे) चर्षणयो मनुष्यनाम-निघ० २।३। सर्वे चरणशीला मनुष्या यस्य तत्सम्बुद्धौ। हे सर्वमनुष्यस्वामिन् ! हे सर्वदर्शक-निघ० ३।११। (सचा) समवायेन (एषु) प्रत्यक्षेषु (सवनेषु) ऐश्वर्ययुक्तेषु पदार्थेषु (आ) समन्तात् ॥
१० असृग्रमिन्द्र ते
विश्वास-प्रस्तुतिः ...{Loading}...
असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत।
अजो॑षा वृष॒भं पति॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत।
अजो॑षा वृष॒भं पति॑म् ॥
१० असृग्रमिन्द्र ते ...{Loading}...
Griffith
Songs have outpoured themselves to thee, Indra, the strong, the guardian Lord. And raised themselves unsatisfied.
पदपाठः
असृ॑ग्रम्। इ॒न्द्र॒। ते॒। गिरः॑। प्रति॑। त्वाम्। उत्। अ॒हा॒स॒त॒। अजो॑षाः। वृ॒ष॒भम्। पति॑म्। ७१.१०।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मा] (ते) तेरी (अजोषाः) अत्यन्त प्रीति करनेवाली [जिनसे अधिक हितकारी दूसरा नहीं, वे] (गिरः) वेदवाणियाँ (असृग्रम्) गति देनेवाले, (वृषभम्) सुखों के बरसानेवाले [वा बलवान्] (पतिं त्वाम्) तुझ स्वामी को [प्रति] प्रत्यक्ष करके (उत् अहासत) ऊँची गयी हैं ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा के प्रकाशित अनन्त हितकारी वेदों को विचारकर विद्वान् लोग उसको अद्वितीय अनन्त सामर्थ्यवाला जानकर सदा पुरुषार्थ करें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(असृग्रम्) अस गतिदीप्त्यादानेषु-ऋजि प्रत्ययः+रा दाने-क। गतिदातारम् (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (ते) तव (गिरः) वेदवाण्यः (प्रति) प्रत्यक्षेण (त्वाम्) परमेश्वरम् (उत्) उत्कर्षेण (अहासत) ओहाङ् गतौ-लुङ्। प्राप्नुवन् (अजोषाः) जुषी प्रीतिसेवनयोः-घञ्, टाप्-नास्ति अधिकप्रीतिकरा यस्याः सकाशात् सा अजोषा, यथा अनुत्तमः, अनुदारा, अमूलः इत्यादिपदानि। अत्यन्तहितकारिण्यः (वृषभम्) सुखवर्षकम् (पतिम्) स्वामिनम् ॥
११ सं चोदय
विश्वास-प्रस्तुतिः ...{Loading}...
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्।
अस॒दित्ते॑ वि॒भु प्र॒भु ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्।
अस॒दित्ते॑ वि॒भु प्र॒भु ॥
११ सं चोदय ...{Loading}...
Griffith
Send to us bounty manifold, O Indra, worthy of our wish, For power supreme is only thine.
पदपाठः
सम्। चो॒द॒य॒। चि॒त्रम्। अ॒र्वाक्। राधः॑। इ॒न्द्र॒। वरे॑ण्यम्। अस॑त्। इत्। ते॒। वि॒ऽभु। प्र॒ऽभु। ७१.११।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले जगदीश्वर] (चित्रम्) अद्भुत, (वरेण्यम्) अतिश्रेष्ठ (राधः) सिद्धि करनेवाले धन का (अर्वाक्) सन्मुख (सम्) ठीक-ठीक (चोदय) भेज, (ते) तेरा (इत्) ही (विभु) व्यापक और (प्रभु) प्रबल सामर्थ्य (असत्) है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य पुरुषार्थ करके परमात्मा के अनन्त भण्डार से विचित्र पदार्थों को प्राप्त करके इष्टसिद्धि करें ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(सम्) सम्यक् (चोदय) प्रेरय। प्रापय (चित्रम्) अद्भुतम् (अर्वाक्) अभिमुखम् (राधः) सिद्धिकरं धनम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (वरेण्यम्) वृञ एण्यः। उ० ३।६८। वृञ् वरणे-एण्य। अतिश्रेष्ठम् (असत्) लडर्थे लेट्। अस्ति (इत्) एव (ते) तव (विभु) व्यापकम् (प्रभु) प्रबलं सामर्थ्यम् ॥
१२ अस्मान्त्सु तत्र
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः।
तुवि॑द्युम्न॒ यश॑स्वतः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्मान्त्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः।
तुवि॑द्युम्न॒ यश॑स्वतः ॥
१२ अस्मान्त्सु तत्र ...{Loading}...
Griffith
O Indra, stimulate thereto us emulously fain for wealth. And glorious, O most splendid One.
पदपाठः
अ॒स्मान्। सु। तत्र॑। चो॒द॒य॒। इन्द्र॑। रा॒ये। रभ॑स्वतः। तुवि॑ऽद्यु॒म्न। यश॑स्वतः। ७१.१२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तुविद्युम्न) हे अत्यन्त धनवाले (इन्द्र) इन्द्र ! [परम ऐश्वर्यवाले परमात्मन्] (राये) धन के लिये (रभस्वतः) उपाय सोचकर आरम्भ करनेवाले, (यशस्वतः) यश रखनेवाले (अस्मान्) हमको (तत्र) वहाँ [श्रेष्ठ कर्म में] (सु) अच्छे प्रकार (चोदय) पहुँचा ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा में विश्वास करके पहिले से विचारकर कार्य सिद्ध करें और कीर्तिमान् होवें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(अस्मान्) धार्मिकान् (सु) सुष्ठु (तत्र) प्रसिद्धे श्रेष्ठकर्मणि (चोदय) प्रेरय (इन्द्र) परमैश्वर्यवन् परमात्मन् (राये) धनाय (रभस्वतः) रभ राभस्ये=कार्योपक्रमे-असुन्, मतुप्। उपायज्ञानपूर्वकारम्भयुक्तान् (तुविद्युम्न) बहुधनिन् (यशस्वतः) कीर्तिमतः ॥
१३ सं गोमदिन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत्।
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो॑ बृ॒हत्।
वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ॥
१३ सं गोमदिन्द्र ...{Loading}...
Griffith
Give, Indra, wide and lofty fame, wealthy in cattle and in strength, Lasting our life-time, failing not.
पदपाठः
सम्। गोऽम॑त्। इ॒न्द्र॒। वाज॑ऽवत्। अ॒स्मे इति॑। पृ॒थु। श्रवः॑। बृ॒हत्। वि॒श्वऽआयुः। धे॒हि॒। अक्षि॑तम्। ७१.१३।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमेश्वर] (अस्मे) हमको (गोमत्) बहुत भूमिवाला, (वाजवत्) बहुत अन्नवाला, (पृथु) फैला हुआ, (बृहत्) बढ़ता हुआ, (विश्वायुः) पूरे जीवन तक रहनेवाला, (अक्षितम्) अक्षय [न घटनेवाला] (श्रवः) सुनने योग्य यश वा धन (सम्) अच्छे प्रकार (धेहि) दे ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि परमात्मा की भक्ति के साथ ब्रह्मचर्य से विद्या प्राप्त करें और बहुत यश और धन पाकर चक्रवर्त्ती राजा होकर संसार को सुख दें और आप सुखी होवें ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(सम्) सम्यक् (गोमत्) बहुभूमियुक्तम् (इन्द्र) परमेश्वर (वाजवत्) बह्वन्नवत् (अस्मे) अस्मभ्यम् (पृथु) विस्तृतम् (श्रवः) श्रवणीयं यशो धनं वा (बृहत्) वर्धमानम् (विश्वायुः) सर्वजीवनपर्याप्तम् (धेहि) देहि (अक्षितम्) अक्षीणम्। हानिरहितम् ॥
१४ अस्मे धेहि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम्।
इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्मे धे॑हि॒ श्रवो॑ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम्।
इन्द्र॒ ता र॒थिनी॒रिषः॑ ॥
१४ अस्मे धेहि ...{Loading}...
Griffith
Grant us high fame, O Indra, grant riches bestowing thousands, those Fair fruits of earth borne home in wains.
पदपाठः
अ॒स्मे इति॑। धे॒हि॒। श्रवः॑। बृ॒हत्। द्यु॒म्नम्। स॒ह॒स्र॒ऽसात॑मम्। इन्द्र॑। ताः। र॒थिनीः॑। इषः॑। ७१.१४।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) हे इन्द्र ! [बड़े ऐश्वर्यवाले जगदीश्वर] (अस्मे) हमको (बृहत्) बढ़ता हुआ (श्रवः) सुनने योग्य धन और (सहस्रसातमम्) सहस्रों सुखों का देनेवाला (द्युम्नम्) चमकता हुआ यश और (ताः) वे [प्रसिद्ध] (रथिनी) रथों [यान विमान आदि] वाली (इषः) चलती हुई सेनाएँ (धेहि) दे ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा की प्रार्थनापूर्वक बहुत धन, कीर्ति और सेना के संग्रह से शत्रुओं का नाश करके सुख को प्राप्त होवें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(अस्मे) अस्मभ्यम् (धेहि) देहि (श्रवः) श्रवणीयं धनम् (बृहत्) वर्धमानम् (द्युम्नम्) अ० ६।३।३। द्योतमानं यशः (सहस्रसातमम्) जनसनखनक्रमगमो विट्। पा० ३।२।६७। षणु दाने-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। नकारस्य आकारः, ततस्तमप्। अतिशयेन सहस्रसुखप्रदम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (ताः) प्रसिद्धाः (रथिनीः) बहुयानविमानादियुक्ताः (इषः) इष गतौ-क्विप्। गतिशीलाः सेनाः ॥
१५ वसोरिन्द्रं वसुपतिम्
विश्वास-प्रस्तुतिः ...{Loading}...
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म्।
होम॒ गन्ता॑रमू॒तये॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म्।
होम॒ गन्ता॑रमू॒तये॑ ॥
१५ वसोरिन्द्रं वसुपतिम् ...{Loading}...
Griffith
Praising with songs the praise-worthy who cometh to our aid, we call Indra, the Treasure-Lord of wealth.
पदपाठः
वसोः॑। इन्द्र॑म्। वसु॑ऽपतिम्। गी॒ऽभिः। गृ॒णन्तः॑। ऋ॒ग्मिय॑म्। होम॑। गन्ता॑रम्। ऊ॒तये॑। ७१.१५।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गीर्भिः) वेदवाणियों से (गृणन्तः) स्तुति करते हुए हम (वसुपतिम्) वसुओं [अग्नि, पृथिवी, वायु, अन्तरिक्ष, आदित्य वा सूर्यलोक, द्यौ वा आकाश, चन्द्रलोक और तारागणों] के स्वामी, (ऋग्मियम्) स्तुतियोग्य, (गन्तारम्) ज्ञानवाले (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमेश्वर] को (वसोः) श्रेष्ठगुण की (ऊतये) रक्षा के लिये (होम) बुलाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सब ऐश्वर्य के दाता और न्यायकारी परमात्मा की प्रार्थना और उत्तम गुणों की धारणा से राज्य लक्ष्मी को प्राप्त होकर उन्नति करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १−(वसोः) श्रेष्ठगुणस्य (इन्द्रम्) परमैश्वर्यवन्तं परमेश्वरम् (वसुपतिम्) अष्टवसूनामग्निपृथिव्यादीनां स्वामिनम्। अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसवः-दयानन्दभाष्ये, ऋक्० १।९।९। (गीर्भिः) वेदवाणीभिः (गृणन्तः) स्तुवन्तः (ऋग्मियम्) अर्त्तिस्तुसुहु०। उ० १।१४०। ऋच स्तुतौ-मक्, कुत्वं जश्त्वं च, ऋग्म, स्तुतिः, तदर्हति ऋग्मियः। पात्राद्घंश्च। पा० ।१।६८। अर्हार्थे-घन्, यद्वा बाहुलकात् घच्। ऋग्मियमृग्मन्तमिति वार्चनीयमिति वा पूजनीयमिति वा-निरु० ७।२६। स्तुतियोग्यम् (होम) ह्वेञ् स्पर्धायां शब्दे च-लङ्। बहुलं छन्दसि। पा० २।४।७३। शपो लुक्। छन्दस्युभयथा। ३।४।११७। उभयसंज्ञात्वे गुणसम्प्रसारणे, सकारलोपश्छान्दसः। आह्वयामः (गन्तारम्) गच्छतेः-तृन्। ज्ञातारम् (ऊतये) रक्षायै ॥
१६ सुतेसुते न्योकसे
विश्वास-प्रस्तुतिः ...{Loading}...
सु॒तेसु॑ते॒ न्यो᳡कसे बृ॒हद्बृ॑ह॒त एद॒रिः।
इन्द्रा॑य शू॒षम॑र्चति ॥
मूलम् ...{Loading}...
मूलम् (VS)
सु॒तेसु॑ते॒ न्यो᳡कसे बृ॒हद्बृ॑ह॒त एद॒रिः।
इन्द्रा॑य शू॒षम॑र्चति ॥
१६ सुतेसुते न्योकसे ...{Loading}...
Griffith
To lofty Indra, dweller by each libation, the pious man Sings forth aloud a strengthening hymn.
पदपाठः
सु॒तेऽसु॑ते। निऽओ॑कसे। बृ॒हत्। बृ॒ह॒ते। आ। इत्। अ॒रिः। इन्द्रा॑य। शू॒षम्। अ॒र्च॒ति॒। ७१.१६।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-७१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अरिः) शत्रु (इत्) भी (सुतेसुते) उत्पन्न हुए उत्पन्न हुए पदार्थ में (न्योकसे) निश्चित स्थानवाले, (बृहते) महान् (इन्द्राय) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] के (बृहत्) बढ़े हुए (शूषम्) बल को (आ) सब प्रकार (अर्चति) पूजता है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - संसार में विचित्र पदार्थों की रचना और गुण देखकर वेदविरोधी नास्तिक भी परमात्मा के सामर्थ्य को मानकर उसकी शरण लेता है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इति षष्ठोऽनुवाकः ॥ १६−(सुते-सुते) उत्पन्न उत्पन्ने पदार्थे (न्योकसे) अञ्च्यञ्जियुजिभृजिभ्यः कुश्च। उ० ४।२१६। उच समवाये-असुन्, न्यङ्कादित्वात् कुत्वम्। ओक इति निवासनामोच्यते-निरु० २।३।६२। निश्चितनिवासयुक्तस्य (बृहत्) वर्धमानम् (बृहते) महतः (आ) समन्तात् (इत्) एव (अरिः) शत्रुः (इन्द्राय) परमैश्वर्यवतः परमेश्वरस्य (शूषम्) पीयेरूषन्। उ० ४।७६। शुष शोषणे-ऊषन् ङित्। शत्रुशोषकं बलम् निघ० २।९०। (अर्चति) पूजयति ॥