०६८ ...{Loading}...
Griffith
???
०१ सुरूपकृत्नुमूतये सुदुघामिव
विश्वास-प्रस्तुतिः ...{Loading}...
सु॑रूपकृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑।
जु॑हू॒मसि॒ द्यवि॑द्यवि ॥
मूलम् ...{Loading}...
मूलम् (VS)
सु॑रूपकृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑।
जु॑हू॒मसि॒ द्यवि॑द्यवि ॥
०१ सुरूपकृत्नुमूतये सुदुघामिव ...{Loading}...
Griffith
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ । जु॒हू॒मसि॒ द्यवि॑द्यवि ॥१॥
पदपाठः
सु॒रू॒प॒ऽकृ॒त्नुम्। ऊ॒तये॑। सु॒दुघाम्ऽइव। गो॒ऽदुहे॑। जु॒हू॒मसि॑। द्यवि॑ऽद्यवि। ६८.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सुरूपकृत्नुम्) सुन्दर स्वभावों के बनानेवाले [राजा] को (ऊतये) रक्षा के लिये (द्यविद्यवि) दिन-दिन (जुहूमसि) हम बुलाते हैं, (इव) जैसे (सुदुघाम्) बड़ी दुधेल गौ को (गोदुहे) गौ दोहनेवाले के लिये ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे दुधेल गौ को दूध दोहने के लिये प्रीति से बुलाते हैं, वैसे ही प्रजागण विद्या आदि शुभ गुणों के बढ़ानेवाले राजा का आश्रय लेकर उन्नति करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-३ आचुके हैं-अ० २०।७।१-३ ॥ १-३−एते मन्त्रा व्याख्याताः-अ० २०।७।१-३ ॥
०२ उप नः
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब।
गो॒दा इद्रे॒वतो॒ मदः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब।
गो॒दा इद्रे॒वतो॒ मदः॑ ॥
०२ उप नः ...{Loading}...
Griffith
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब । गो॒दा इद् रे॒वतो॒ मदः॑ ॥२॥
पदपाठः
उप॑। नः॒। सव॑ना। आ। ग॒हि॒। सोम॑स्य। सो॒म॒ऽपाः॒। पि॒ब॒। गो॒ऽदाः। इत्। रे॒वतः॑। मदः॑। ६८.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सोमपाः) हे ऐश्वर्य के रक्षक ! [राजन्] (नः) हमारे लिये (सवना) ऐश्वर्ययुक्त पदार्थों को (उप) समीप से (आ गहि) तू प्राप्त हो और (सोमस्य) सोम [तत्त्वरस] का (पिब) पान कर, (रेवतः) धनवान् पुरुष का (मदः) हर्ष (इत्) ही (गोदाः) दृष्टि का देनेवाला है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा ऐश्वर्यवान् और दूरदर्शी होकर प्रसन्नतापूर्वक प्रजा को ज्ञानवान् बनावें। ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १-३−एते मन्त्रा व्याख्याताः-अ० २०।७।१-३ ॥
०३ अथा ते
विश्वास-प्रस्तुतिः ...{Loading}...
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्।
मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥
०३ अथा ते ...{Loading}...
Griffith
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम्। मा नो॒ अति॑ ख्य॒ आ ग॑हि ॥३॥
पदपाठः
अथ॑। ते॒। अन्त॑मानाम्। वि॒द्याम॑। सु॒ऽम॒ती॒नाम्। मा। नः॒। अति॑। ख्यः॒। आ। ग॒हि॒। ६८.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (अथ) और (ते) तेरी (अन्तमानाम्) अत्यन्त समीप रहनेवाली (सुमतीनाम्) सुन्दर बुद्धियों का (विद्याम) हम ज्ञान करें। तू (नः) हमें (अति) छोड़कर (मा ख्यः) मत बोल, (आ गहि) तू आ ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब राजा पूर्ण रीति से प्रजापालन करता है, प्रजागण उसकी धार्मिक नीतियों से लाभ उठाकर उससे प्रीति करते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १-३−एते मन्त्रा व्याख्याताः-अ० २०।७।१-३ ॥
०४ परेहि विग्रमस्तृतमिन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म्।
यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म्।
यस्ते॒ सखि॑भ्य॒ आ वर॑म् ॥
०४ परेहि विग्रमस्तृतमिन्द्रम् ...{Loading}...
Griffith
Go to the wise unconquered One, ask thou of Indra, skilled in song, Him who is better than thy friends.
पदपाठः
परा॑। इ॒हि॒। विग्र॑म्। अस्तृ॑तम्। इन्द्र॑म्। पृ॒च्छ॒। वि॒पः॒ऽचित॑म्। यः। ते॒। सखि॑ऽभ्यः। आ। वर॑म्। ६८.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे जिज्ञासु !] तू (परा) समीप (इहि) जा, और (विग्रम्) बुद्धिमान्, (अस्तृतम्) अजेय, (विपश्चितम्) आप्त विद्वान्, (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले मनुष्य] से (पृच्छ) पूँछ, (यः) जो [मनुष्य] (ते) तेरे (सखिभ्यः) मित्रों के लिये (आ) सब प्रकार (वरम्) श्रेष्ठ [मित्र] है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को चाहिये कि आप्त विद्वानों से प्रश्नोत्तर के साथ शङ्कानिवृत्ति करके सत्य का ग्रहण करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ४-१० ऋग्वेद में हैं-१।४।४-१० ॥ ४−(परा) समीपे (इहि) गच्छ (विग्रम्) अन्येष्वपि दृश्यते। पा० ३।२।१०१। ग्रह उपादाने-डप्रत्ययः। विविधं गृह्णात्यर्थान् यः स विग्रः। वेर्ग्रो वक्तव्यः। वा० पा० ।४।११९। इति विपूर्वकनासिकाशब्दस्य ग्रः समासान्तादेशः। णस कौटिल्ये-ण्वुल्। विगता नासिका कुटिलता यस्य सः। विग्रहति मेधाविनाम-निघ० ३।१। मेधाविनम् (अस्तृतम्) अहिंसितम्। अजेयम् (इन्द्रम्) परमैश्वर्ययुक्तं मनुष्यम् (पृच्छ) जिज्ञासस्व। प्रश्नं कुरु (विपश्चितम्) आप्तविद्वांसम् (यः) विद्वान् (ते) तव (सखिभ्यः) मित्राणां हिताय (आ) समन्तात् (वरम्) श्रेष्ठं मित्रम् ॥
०५ उत ब्रुवन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत।
दधा॑ना॒ इन्द्र॒ इद्दुवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत।
दधा॑ना॒ इन्द्र॒ इद्दुवः॑ ॥
०५ उत ब्रुवन्तु ...{Loading}...
Griffith
Whether the men who mock us say, Depart unto another place, Ye who serve Indra and none else;
पदपाठः
उ॒त। ब्रु॒व॒न्तु॒। नः॒। निदः॑। निः। अ॒न्यतः॑। चि॒त्। आ॒र॒त॒। दधा॑नाः। इन्द्रे॑। इत्। दुवः॑। ६८.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रे) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] में (इत्) ही (दुवः) सेवा को (दधानाः) धारण करते हुए पुरुष (उत) निश्चय करके (नः) हमारे (निदः) निन्दकों से (ब्रुवन्तु) कहें−“(अन्यतः) दूसरे देश को (चित्) अवश्य (निः आरत) तुम निकल जाओ ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा में दृढ़ विश्वास करके दुराचारियों को दण्ड देकर देश से निकाल दें ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(उत) निश्चयेन (ब्रुवन्तु) कथयन्तु (नः) अस्माकम् (निदः) णिदि कुत्सायाम्-क्विप्, नुमभावः। निन्दकान् (निः) बहिर्भावे (अन्यतः) इतराभ्योऽपि दृश्यते। पा० ।३।१४। द्वितीयार्थे तसिल्। अन्यं देशम् (चित्) अवश्यम् (आरत) ऋ गतौ-लुङ् लोडर्थे। गच्छत यूयम् (दधानाः) दधातेः शानच्। धारयन्तः (इन्द्रे) परमैश्वर्ययुक्ते परमेश्वरे (इत्) एव (दुवः) दुवस् परिचरणोपतापयोः-क्विप्। दुवस्यतिः परिचरणकर्मा-निघ० २।। परिचर्याम् ॥
०६ उत नः
विश्वास-प्रस्तुतिः ...{Loading}...
उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॒त नः॑ सु॒भगाँ॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि ॥
०६ उत नः ...{Loading}...
Griffith
Or whether, God of wondrous deeds, all our true people call us blest, Still may we dwell in Indra’s care.
पदपाठः
उ॒त। नः॒। सु॒ऽभगा॑न्। अ॒रिः। वो॒चेयुः॑। द॒स्म॒। कृ॒ष्टयः॑। स्यामः॑। इत्। इन्द्र॑स्य। शर्म॑णि। ६८.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (दस्म) हे दर्शनीय ! [परमात्मा] (अरिः=अरयः) प्रेरण करनेवाले [वा वैरी] (कृष्टयः) मनुष्य (उत) भी (नः) हमको (सुभगान्) बड़े ऐश्वर्यवाला (वोचेयुः) कहें, [तो भी] (इन्द्रस्य) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] की (इत्) ही (शर्मणि) शरण में (स्याम) हम रहें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - चाहे मनुष्य ऐसे बड़े हो जावें कि बड़े-बड़े लोग और वैरी लोग भी उन्हें बड़ा जानें, तो भी वे अभिमान छोड़कर परमेश्वर की शरण में रहकर उन्नति करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(उत) अपि च (नः) अस्मान् (सुभगान्) बह्वैश्वर्योपेतान् (अरिः) अच इः। उ० ४।१३९। ऋ गतिप्रापणयोः-इप्रत्ययः। बहुवचनस्यैकवचनम्। अरयः प्रेरकाः। नायकाः। शत्रवः (वोचेयुः) वच परिभाषणे-आशीर्लिङ् प्रथमस्य बहुवचने। लिङ्याशिष्यङ्। पा० ३।१।८६। इति विकरणस्थान्यङ् प्रत्ययः। वच उम्। पा० ७।४।२०। उमागमः। उच्यासुः। उपदिश्यासुः (दस्म) अ० २०।१७।२। हे दर्शनीय (कृष्टयः) अ० ३।२४।३। मनुष्याः (स्याम) भवेम (इत्) एव (इन्द्रस्य) परमेश्वरस्य (शर्मणि) सुखे। शरणे ॥
०७ एमाशुमाशवे भर
विश्वास-प्रस्तुतिः ...{Loading}...
एमाशुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम्।
प॑त॒यन्म॑न्द॒यत्स॑खम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
एमाशुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम्।
प॑त॒यन्म॑न्द॒यत्स॑खम् ॥
०७ एमाशुमाशवे भर ...{Loading}...
Griffith
Unto the swift One bring the swift, man-cheering, grace of sacrifice. That to the Friend gives wings and joy.
पदपाठः
आ। ई॒म्। आ॒शुम्। आ॒शवे॑। भ॒र॒। य॒ज्ञ॒ऽश्रि॑य॑म्। नृ॒ऽमाद॑नम्। प॒त॒यत्। म॒न्द॒यत्ऽस॑ख्यम्। ६८.७।
अधिमन्त्रम् (VC)
- इन्द्र
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे इन्द्र परमेश्वर !] (आशवे) वेगवाले [रथ आदि] के लिये (यज्ञश्रियम्) यज्ञ [संगतिकरण] से लक्ष्मी बढ़ानेवाले, (नृमादनम्) मनुष्यों को आनन्द देनेवाले (आशुम्) वेग आदि गुणवाले [अग्नि, वायु आदि] पदार्थ और (ईम्) प्राप्तियोग्य जल को और (पतयत्) स्वामिपन देनेवाले, (मन्दयत्सखम्) मित्रों को आनन्द देनेवाले धन को (आ) सब प्रकार (भर) भर दे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को उचित है कि अग्नि वायु जल आदि पदार्थों से विज्ञान द्वारा उपकार लेकर सुखी होवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(आ) समन्तात् (ईम्) प्राप्तव्यं जलम्-निघ० १।१२। (आशुम्) कृवापा०। उ० १।१। अशूङ् व्याप्तौ-उण्। वेगादिगुणवन्तमग्निवाय्वादिपदार्थसमूहम् (आशवे) वेगादिगुणयुक्तरथादिहिताय (भर) देहि (यज्ञश्रियम्) संगतिकरणेन लक्ष्मीदातारम् (नृमादनम्) नॄणां मनुष्याणां हर्षहेतुम् (पतयत्) तत् करोति तदाचष्टे। वा० पा० ३।१।२६। पति-णिच् ततः शतृ। पतित्वसम्पादकम् (मन्दयत् सखम्) मन्दयन्तः सखायो यस्मिंस्तद्धनम् ॥
०८ अस्य पीत्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः।
प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः।
प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
०८ अस्य पीत्वा ...{Loading}...
Griffith
Thou, Satakratu, drankest this and wast the Vritras’ slayer; thou. Helpest the warrior in the fray.
पदपाठः
अ॒स्य॒। पी॒त्वा। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। घ॒नः। वृ॒त्राणा॑म्। अ॒भ॒वः॒। प्र। आ॒वः॒। वाजे॑षु। वा॒जिन॑म्। ६८.८।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों कर्मोंवाले ! [वीर पुरुष] (अस्य) इस [तत्त्व रस] का (पीत्वा) पान करके तू (वृत्राणाम्) रोकनेवाले शत्रुओं का (घनः) मारनेवाला (अभवः) हुआ है और (वाजेषु) सङ्ग्रामों में (वाजिनम्) पराक्रमी वीर को (प्र) अच्छे प्रकार (आवः) तूने बचाया है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो वीर पुरुष वेदविद्या का रस चखता रहता है, वह परमेश्वर की कृपा से शत्रुओं को मारकर अपने वीर लोगों की रक्षा करता है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(अस्य) सोमस्य। तत्त्वरसस्य (पीत्वा) पानं कृत्वा (शतक्रतो) हे बहुकर्मन् (घनः) मूर्तौ घनः। पा० ३।३।७७। हन्तेरप् मूर्तिभिन्नार्थेऽपि। हन्ता। धातुकः (वृत्राणाम्) आवरकाणां शत्रूणाम् (अभवः) (प्र) प्रकर्षेण (आवः) रक्षितवानसि (वाजेषु) सङ्ग्रामेषु (वाजिनम्) पराक्रमिणं पुरुषम् ॥
०९ तं त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो।
धना॑नामिन्द्र सा॒तये॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो।
धना॑नामिन्द्र सा॒तये॑ ॥
०९ तं त्वा ...{Loading}...
Griffith
We strengthen, Satakratu, thee, yea, thee the powerfull in fight, That, Indra, we may win us wealth.
पदपाठः
तम्। त्वा॒। वाजे॑षु। वा॒जिन॑म्। वा॒जया॑मः। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। धना॑नाम्। इ॒न्द्र॒। सा॒तये॑। ६८.९।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों [असंख्य] वस्तुओं में बुद्धिवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले जगदीश्वर] (वाजेषु) सङ्ग्रामों के बीच (वाजिनम्) महाबलवान् (तम्) उस (त्वा) तुझको (धनानाम्) धनों के (सातये) भोगने के लिये (वाजयामः) हम प्राप्त होते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमेश्वर की आज्ञा पालन से जितेन्द्रिय बलवान् होकर सब विघ्न हटाकर सुख भोगें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(तम्) तादृशम् (त्वा) त्वाम् (वाजेषु) सङ्ग्रामेषु (वाजिनम्) महाबलवन्तम् (वाजयामः) वज गतौ, चुरादिः। प्राप्नुमः (शतक्रतो) शतेष्वसंख्यातेषु वस्तुषु क्रतुः प्रज्ञा यस्य तत्सम्बुद्धौ (धनानाम्) (इन्द्र) परमैश्वर्यवन् परमात्मन् (सातये) सेवनाय। लाभाय ॥
१० यो रायोऽवनिर्महान्त्सुपारः
विश्वास-प्रस्तुतिः ...{Loading}...
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑।
तस्मा॒ इन्द्रा॑य गायत ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑।
तस्मा॒ इन्द्रा॑य गायत ॥
१० यो रायोऽवनिर्महान्त्सुपारः ...{Loading}...
Griffith
To him the mighty stream of wealth, prompt Friend of him who pours the juice, Yea, to this Indra sing your song.
पदपाठः
यः। रा॒यः। अ॒वनिः॑। म॒हान्। सु॒ऽपा॒रः। सु॒न्व॒तः। सखा॑। तस्मै॑। इन्द्रा॑य। गा॒य॒त॒। ६८.१०।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (रायः) धन का (अवनिः) रक्षक वा स्वामी (महान्) [बड़ा गुणी वा बली], (सुपारः) भले प्रकार पार लगानेवाला, (सुन्वतः) तत्त्वरस निकालनेवाले पुरुष का (सखा) मित्र है, [हे मनुष्यो !] (तस्मै) उस (इन्द्राय) इन्द्र [बड़े ऐश्वर्यवाले परमेश्वर] के लिये (गायत) तुम गान करो ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य जगदीश्वर परमात्मा की उपासना से तत्त्व का ग्रहण करके पुरुषार्थ से धर्म का सेवन करें ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(यः) परमेश्वरः (रायः) धनस्य (अवनिः) अ० २०।३।१०। रक्षकः। स्वामी (महान्) गुणेन बलेन वाधिकः (सुपारः) पार कर्मसमाप्तौ-पचाद्यच्। सुष्ठु पारयिता (सुन्वतः) तत्त्वरसं निष्पादयतः पुरुषस्य (सखा) प्रियः (तस्मै) (इन्द्राय) परमैश्वर्यवते जगदीश्वराय (गायत) गानं कुरुत ॥
११ आ त्वेता
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत।
सखा॑यः॒ स्तोम॑वाहसः ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत।
सखा॑यः॒ स्तोम॑वाहसः ॥
११ आ त्वेता ...{Loading}...
Griffith
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत । सखा॑य॒ स्तोम॑वाहसः ॥११॥
पदपाठः
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्तोमवाहसः) हे बड़ाई के प्राप्त करानेवाले (सखायः) मित्रो ! (तु) शीघ्र (आ इत) आओ, (आ) और (नि षीदत) बैठो, और (पुरूणाम्) पालन करनेवालों के (पुरुतमम्) अत्यन्त पालन करनेवाले, (वार्याणाम्) श्रेष्ठ पदार्थों वा धनों के (ईशानम्) स्वामी (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले], (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमेश्वर] को (सचा) सदा मेल के साथ (सोमे) सोम [तत्त्वरस] (सुते) सिद्ध होने पर (अभि) सब ओर से (प्र) अच्छे प्रकार (गायत) गावो ॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परस्पर उपकार के लिये धैर्य और प्रीति के साथ परमात्मा के गुणों के विचार से निश्चित सिद्धान्त करके ऐश्वर्य बढ़ावें ॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ११, १२ ऋग्वेद में है-१।।१, २ सामवेद-उ० १।२।१०। मन्त्र ११ साम०-पू० २।७।१० ॥ ११−(आ इत्) आगच्छत (तु) शीघ्रम् (आ) समुच्चये (नि षीदत) उपविशत (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (अभि) सर्वतः (प्र) प्रकर्षेण (गायत) स्तुत (सखायः) हे सुहृदः (स्तोमवाहसः) अर्त्तिस्तुसुहु० उ० १।१४०। स्तौतेर्मन्। वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। वह प्रापणे-असुन् स च णित्। स्तुतिप्रापकाः ॥
१२ पुरूतमं पुरूणामीशानम्
विश्वास-प्रस्तुतिः ...{Loading}...
पु॑रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम्।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
पु॑रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम्।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते ॥
१२ पुरूतमं पुरूणामीशानम् ...{Loading}...
Griffith
To him the richest of the rich, the Lord of treasures excellent, Indra, with Soma juice outpoured.
पदपाठः
पु॒रू॒तम॑म्। पु॒रू॒णाम्। ईशा॑नम्। वार्या॑णाम्। इन्द्र॑म्। सोमे॑। सचा॑। सु॒ते। ६८.१२।
अधिमन्त्रम् (VC)
- इन्द्र
- मधुच्छन्दाः
- गायत्री
- सूक्त-६८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (स्तोमवाहसः) हे बड़ाई के प्राप्त करानेवाले (सखायः) मित्रो ! (तु) शीघ्र (आ इत) आओ, (आ) और (नि षीदत) बैठो, और (पुरूणाम्) पालन करनेवालों के (पुरुतमम्) अत्यन्त पालन करनेवाले, (वार्याणाम्) श्रेष्ठ पदार्थों वा धनों के (ईशानम्) स्वामी (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले], (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमेश्वर] को (सचा) सदा मेल के साथ (सोमे) सोम [तत्त्वरस] (सुते) सिद्ध होने पर (अभि) सब ओर से (प्र) अच्छे प्रकार (गायत) गावो ॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग परस्पर उपकार के लिये धैर्य और प्रीति के साथ परमात्मा के गुणों के विचार से निश्चित सिद्धान्त करके ऐश्वर्य बढ़ावें ॥११, १२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ११, १२ ऋग्वेद में है-१।।१, २ सामवेद-उ० १।२।१०। मन्त्र ११ साम०-पू० २।७।१० ॥ १२−(पुरुतमम्) पॄभिदिव्यधि०। उ० १।२३। पॄ पालनपूरणयोः-कु। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। इत्युत्त्वम्, अतिशायने तमप्। अतिशयेन पालकम् (पुरूणाम्) पालकानाम् (ईशानम्) स्वामिनम् (वार्याणाम्) ऋहलोर्ण्यत्। पा० ३।१।१२४। वृङ् सम्भक्तौ वृञ् वरणे वा-ण्यत् वरणीयानां श्रेष्ठानां पदार्थानां धनानां वा (इन्द्रम्) वीप्सायां द्विर्वचनम्। परमात्मानम् (सोमे) तत्त्वरसे (सचा) समवायेन (सुते) संस्कृते ॥