०६५ ...{Loading}...
Griffith
???
०१ एतो न्विन्द्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म्।
कृ॒ष्टीर्यो विश्वा॑ अ॒भ्य॒स्त्येक॒ इत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑यः॒ स्तोम्यं॒ नर॑म्।
कृ॒ष्टीर्यो विश्वा॑ अ॒भ्य॒स्त्येक॒ इत् ॥
०१ एतो न्विन्द्रम् ...{Loading}...
Griffith
Come, sing we praise to Indra, friends! the Hero who deserves the laud, Him who with none to aid o’ercomes all tribes of men.
पदपाठः
एतो॒ इति॑। नु। इन्द्र॑म्। स्तवा॑म। सखा॑यः। स्तोम्य॑म्। नर॑म्। कृ॒ष्टीः। यः। विश्वाः॑। अ॒भि। अस्ति॑। एकः॑। इत्। ६५.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वमनाः
- उष्णिक्
- सूक्त-६५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सखायः) हे मित्रो ! (नु) शीघ्र (एतो) आओ भी, (स्तोम्यम्) स्तुतियोग्य, (नरम्) नेता [प्रेरक] (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] की (स्तवाम) हम स्तुति करें, (यः) जो (एकः) अकेला (इत्) ही (विश्वाः) सब (कृष्टीः) मनुष्यों को (अभि अस्ति) वश में रखता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हम सब मिलकर सर्वशक्तिमान् परमात्मा की स्तुति करके आनन्द पावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-३ ऋग्वेद में है-गत सूक्त से आगे, ८।२४।१९-२१। म० १ साम०-पू० ४।१०।७ ॥ १−(एतो) आ, इत उ। आगच्छतैव (नु) क्षिप्रम् (इन्द्रम्) परमेश्वरम् (स्तवाम) प्रशंसाम (सखायः) हे सुहृदः (स्तोम्यम्) स्तुतियोग्यम् (नरम्) नेतारम्। प्रेरकम् (कृष्टीः) मनुष्यप्रजाः (विश्वाः) सर्वाः (यः) (अभि अस्ति) अभिभवति। वशीकरोति (एकः) असहायः (इत्) एव ॥
०२ अगोरुधाय गविषे
विश्वास-प्रस्तुतिः ...{Loading}...
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑।
घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥
मूलम् ...{Loading}...
मूलम् (VS)
अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑।
घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥
०२ अगोरुधाय गविषे ...{Loading}...
Griffith
To him who wins the kine, who keeps no cattle back, celestial God, Speak wondrous speech more sweet than butter and than mead.
पदपाठः
अगो॑ऽरुधाय। गो॒ऽइषे॑। द्युक्षाय॑। दस्म्य॑म्। वचः॑। घृ॒तात्। स्वादी॑यः। मधु॑नः। च॒। वो॒च॒त॒। ६५.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वमनाः
- उष्णिक्
- सूक्त-६५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अगोरुधाय) दृष्टि को न रोकनेवाले, (गविषे) स्तोताओं [गुणव्याख्याताओं] को चाहनेवाले, (द्युक्षाय) व्यवहारों में गतिवाले, [उस परमेश्वर] के लिये (घृतात्) घृत से (च) और (मधुनः) मधु [रस विशेष] से (स्वादीयः) अधिक स्वादु और (दस्म्यम्) दर्शनीय [विचारणीय] (वचः) वचन (वोचत) तुम बोलो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम परमेश्वर की स्तुति नम्रतापूर्वक करके अपना सामर्थ्य बढ़ाओ, वह जगदीश्वर अनन्त बली, अनन्त धनी और अनन्त दानी है ॥२, ३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अगोरुधाय) गमेर्डोः। उ० २।६७। गच्छतेर्डो, रुधिर् आवरणे-कप्रत्ययः। अदृष्टिरोधकस्य (गविषे) गो+इषु इच्छायाम्-क्विप्। गौः स्तोतृनाम-निघ० ३।१६। स्तोतॄन् इच्छवे (द्युक्षाय) अ० २०।९।२। व्यवहारेषु गतिशीलाय (दस्म्यम्) अ० २०।१७।२। दस्म-यत्। दर्शनार्हम्। विचारणीयम् (वचः) वचनम् (घृतात्) आज्यात् (स्वादीयः) स्वादुतरम् (मधुनः) रसविशेषम् (च) (वोचत) लोडर्थे लुङ्, अडभावः। ब्रूत ॥
०३ यस्यामितानि वीर्या
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे।
ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्यामि॑तानि वी॒र्या॒३॒॑ न राधः॒ पर्ये॑तवे।
ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥
०३ यस्यामितानि वीर्या ...{Loading}...
Griffith
Whose hero powers are measureless, whose bounty ne’er may be surpassed, Whose liberality, like light, is over all.
पदपाठः
यस्य॑। अमि॑तानि। वी॒र्या। न। राधः॑। परि॑ऽएतवे। ज्योतिः॑। न। विश्व॑म्। अ॒भि। अस्ति॑। दक्षि॑णा। ६५.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वमनाः
- उष्णिक्
- सूक्त-६५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिस [परमात्मा] के (वीर्या) वीर कर्म (अमितानि) बे-नाप हैं, [जिसका] (राधः) धन (पर्येतवे) पार पाने योग्य (न) नहीं है, और [जिसकी] (दक्षिणा) दक्षिणा [दानशक्ति], (ज्योतिः न) प्रकाश के समान (विश्वम् अभि) सब पर फैलकर (अस्ति) वर्तमान है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! तुम परमेश्वर की स्तुति नम्रतापूर्वक करके अपना सामर्थ्य बढ़ाओ, वह जगदीश्वर अनन्त बली, अनन्त धनी और अनन्त दानी है ॥२, ३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(यस्य) इन्द्रस्य। परमेश्वरस्य (अमितानि) परिमाणरहितानि (वीर्या) वीरकर्माणि (न) निषेधे (राधः) धनम् (पर्येतवे) इण् गतौ-तवेन्। परिगन्तुं प्राप्तुं शक्यम् (ज्योतिः) तेजः (न) यथा (विश्वम्) सर्वं जगत् (अभि) अभीत्य। व्याप्य (अस्ति) वर्तते (दक्षिणा) दानशक्तिः ॥