०६४ ...{Loading}...
Griffith
???
०१ एन्द्र नो
विश्वास-प्रस्तुतिः ...{Loading}...
एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः।
गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो॑ह्यः।
गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ॥
०१ एन्द्र नो ...{Loading}...
Griffith
Come unto us, O Indra, dear, still conquering, unconcealable, Vast as a mountain spread on all sides, Lord of heaven.
पदपाठः
आ। इ॒न्द्र॒। नः॒। ग॒धि॒। प्रि॒यः। स॒त्रा॒ऽजित्। अगो॑ह्यः। गि॒रिः। न। वि॒श्वतः॑। पृ॒थुः। पतिः॑। दि॒वः। ६४.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधः
- उष्णिक्
- सूक्त-६४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (प्रियः) प्यारा, (सत्राजित्) सत्य से जीतनेवाला, (अगोह्यः) न छिपनेवाला तू (नः) हमको (आ) सब ओर से (गधि) प्राप्त हो, तू (गिरिः न) मेह के समान (विश्वतः) सब ओर से (पृथुः) फैला हुआ, (दिवः) प्राप्तियोग्य सुख का (पतिः) स्वामी है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वहितकारी, सर्वनियन्ता, सर्वव्यापक परमात्मा की उपासना से मनुष्य आनन्द प्राप्त करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-३ ऋग्वेद में है-८।९८ [सायणभाष्य ८७]।४-६, सामवेद-उ० ।१। तृच १९ मन्त्र १-साम० पू० ।१।३ ॥ १−(आ) समन्तात् (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (नः) अस्मान् (गधि) गहि। गच्छ। प्राप्नुहि (प्रियः) हितकरः (सत्राजित्) सत्येन जेता (अगोह्यः) अगोपनीयः। सुप्रकटः (गिरिः) मेघः (न) इव (विश्वतः) सर्वतः (पृथुः) विस्तृतः (पतिः) स्वामी (दिवः) स्वर्गस्य। सुखस्य ॥
०२ अभि हि
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी।
इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी।
इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ॥
०२ अभि हि ...{Loading}...
Griffith
O truthful Soma-drinker, thou art mightier than both the worlds. Thou strengthenest him who pours libation, Lord of heaven.
पदपाठः
अ॒भि। हि। स॒त्य॒। सो॒म॒ऽपाः॒। उ॒भे इति॑। ब॒भूथ॑। रोद॑सी॒ इति॑। इन्द्र॑। असि॑। सु॒न्व॒तः। वृ॒धः। पतिः॑। दि॒वः। ६४.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधः
- उष्णिक्
- सूक्त-६४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सत्य) हे सत्यस्वरूप ! (सोमपाः) हे ऐश्वर्यरक्षक ! (हि) निश्चय करके (उभे) दोनों (रोदसी) सूर्य और भूमि को (अभि बभूथ) तूने वश में किया है, (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवान् परमात्मन्] तू (सुन्वतः) तत्त्वरस निचोड़नेवाले पुरुष का (वृधः) बढ़ानेवाला, (दिवः) सुख का (पतिः) स्वामी (असि) है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सूर्य और पृथिवी आदि लोकों के रचनेवाले परमात्मा की उपासना से हम तत्त्वज्ञान प्राप्त करके वृद्धि करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अभि बभूथ) अभिबभूविथ। अभिभूतवानसि (हि) निश्चयेन (सत्य) हे अविनाशिस्वरूप (सोमपाः) हे ऐश्वर्यरक्षक (उभे) द्वे (रोदसी) द्यावापृथिव्यौ (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (असि) भवसि (सुन्वतः) तत्त्वरसं संस्कुर्वतः पुरुषस्य (वृधः) वर्धयिता। अन्यद् गतम् ॥
०३ त्वं हि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑।
ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑।
ह॒न्ता दस्यो॒र्मनो॑र्वृ॒धः पति॑र्दि॒वः ॥
०३ त्वं हि ...{Loading}...
Griffith
For thou art, he, O Indra, who stormest all castles of the foe, Slayer of Dasyus, man’s supporter, Lord of heaven.
पदपाठः
त्वम्। हि। शश्व॑तीनाम्। इन्द्र॑। द॒र्ता। पु॒राम्। असि॑। ह॒न्ता। दस्योः॑। मनोः॑। वृ॒धः। पतिः॑। दि॒वः। ६४.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- नृमेधः
- उष्णिक्
- सूक्त-६४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (त्वम्) तू (हि) ही [शत्रुओं की] (शश्वतीनाम्) सब (पुराम्) नगरियों का (दर्ता) तोड़नेवाला, (दस्योः) डाकू का (हन्ता) मारनेवाला और (मनोः) ज्ञानी का (वृधः) बढ़ानेवाला, (दिवः) सुख का (पतिः) स्वामी (असि) है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा सब विघ्नों को मिटाकर अपने भक्तों की उन्नति करके सुख देता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(त्वम्) (हि) एव (शश्वतीनाम्) बह्वीनाम्। सर्वासाम् (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (दर्ता) विदारयिता (पुराम्) शत्रुनगरीणाम् (असि) (हन्ता) घातकः (दस्योः) परधनापहर्तुः (मनोः) मननशीलस्य। अन्यत् पूर्ववत् ॥
०४ एदु मध्वो
विश्वास-प्रस्तुतिः ...{Loading}...
एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः।
ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः ॥
मूलम् ...{Loading}...
मूलम् (VS)
एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः।
ए॒वा हि वी॒र स्तव॑ते स॒दावृ॑धः ॥
०४ एदु मध्वो ...{Loading}...
Griffith
O ministering priest, pour out of the sweet juice what gladdens most. So is the Hero praised who ever prospers us.
पदपाठः
आ। इत्। ऊं॒ इति॑। मध्वः॑। म॒दिन्ऽत॑रम्। सि॒ञ्च। वा॒। अ॒ध्व॒र्यो॒ इति॑। अन्ध॑सः। ए॒व। हि। वी॒रः। स्तव॑ते। स॒दाऽवृ॑धः। ६४.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वमनाः
- उष्णिक्
- सूक्त-६४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अध्वर्यो) हे हिंसा न चाहनेवाले पुरुष ! (मध्वः) ज्ञान [मधुविद्या] के (वा) और (अन्धसः) अन्न के (मदिन्तरम्) अधिक आनन्द देनेवाले रस को (इत् उ) अवश्य ही (आ) सब ओर (सिञ्च) सींच, (सदावृधः) सदा बढ़ानेवाला (वीरः) वीर (एव) इस प्रकार (हि) ही (स्तवते) स्तुति किया जाता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष हिंसा कर्म छोड़कर विद्या और अन्न आदि की प्राप्ति के तत्त्वसिद्धान्तों का प्रकाश करके वीरों के समान कीर्ति पावे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ४-६ ऋग्वेद में हैं-८।२४।१६-१८, कुछ भेद से सामवेद-उ० ८।२। तृच १०, मन्त्र ४-साम०-पू० ४।१०। ॥ ४−(आ) समन्तात् (इत्) अवश्यम् (उ) अवधारणे (मध्वः) मधुनः। निश्चितज्ञानस्य (मदिन्तरम्) नाद् घस्य। पा० ८।२।१७। इति तरपो नुडागमः। मादयितृतरं रसम् (सिञ्च) सिक्तं कुरु (वा) चार्थे (अध्वर्यो) अ० १८।४।१। हे अहिंसामिच्छुक (एव) एवम् (हि) निश्चयेन (वीरः) शूरः (स्तवते) स्तूयते (सदावृधः) सर्वदा वर्धयिता ॥
०५ इन्द्र स्थातर्हरीणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम्।
उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम्।
उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥
०५ इन्द्र स्थातर्हरीणाम् ...{Loading}...
Griffith
Indra whom tawny coursers bear, praise such a thine,. preeminent None by his power or by his goodness hath attained
पदपाठः
इन्द्र॑। स्था॒तः॒। ह॒री॒णा॒म्। नकिः॑। ते॒। पू॒र्व्यऽस्तु॑तिम्। उत्। आ॒नं॒श॒। शव॑सा। न। भ॒न्दना॑। ६४.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वमनाः
- उष्णिक्
- सूक्त-६४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हरीणाम्) दुःख हरनेवाले मनुष्यों में (स्थातः) ठहरनेवाले (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (ते) तेरी (पूर्व्यस्तुतिम्) प्राचीन बड़ाई को (नकिः) न किसी ने (शवसा) अपने बल से और (न) न (भन्दना) शुभ कर्म से (उत् आनंश) पाया है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - संसार के बीच एक परमात्मा ही सर्वशक्तिमान् और सर्वदुःखनाशक है, उसीकी उपासना से मनुष्य उपकार शक्ति बढ़ावे ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(इन्द्र) हे परमैश्वर्यवन् परमात्मन् (स्थातः) हे स्थितिशील (हरीणाम्) हरयो मनुष्यनाम-निघ० २।३। दुःखहर्तॄणां मनुष्याणां मध्ये (नकिः) न कश्चिदपि (ते) तव (पूर्व्यस्तुतिम्) पूर्व्यं पुराणनाम-घि० ३।२७। प्राचीनप्रशंसाम् (उत्) (आनंश) अशू व्याप्तौ-लिट्। प्राप्तवान् (शवसा) स्वबलेन (न) निषेधे (भन्दना) भदि कल्याणे सुखे च-युच्, विभक्तेराकारः। शुभकर्मणा ॥
०६ तं वो
विश्वास-प्रस्तुतिः ...{Loading}...
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑।
अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑।
अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥
०६ तं वो ...{Loading}...
Griffith
We seeking glory, have invoked this Master of all power and’ might. Who must be glorified by constant sacrifice.
पदपाठः
तम्। वः॒। वाजा॑नाम्। पति॑म्। अहू॑महि। अ॒व॒स्यवः॑। अप्रा॑युऽभिः। य॒ज्ञेभिः॑। व॒वृ॒धेन्य॑म्। ६४.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वमनाः
- उष्णिक्
- सूक्त-६४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (वः) तुम्हारे लिये (तम्) उस (वाजानाम्) बलों के (पतिम्) स्वामी, (अप्रायुभिः) बिना भूल (यज्ञेभिः) पूजनीय व्यवहारों से (वावृधेन्यम्) बढ़ानेवाले [परमात्मा] को (श्रवस्यवः) कीर्ति चाहनेवाले हम लोगों ने (अहूमहि) पुकारा है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! सब बलों के दाता, सदा उपकार करके बढ़ानेवाले परमात्मा की आराधना से हम सामर्थ्य बढ़ाकर कीर्ति पावें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(तम्) प्रसिद्धम् (वः) युष्मदर्थम् (वाजानाम्) बलानाम् (पतिम्) स्वामिनम् (अहूमहि) ह्वयतेर्लुङ्। वयमाहूतवन्तः (श्रवस्यवः) कीर्तिकामाः (अप्रायुभिः) न+प्र+आङ्+युञ् बन्धने, यद्वा युङ् निन्दने-डु। निर्बन्धैः। निरालसैः। अप्रमोदिभिः (यज्ञेभिः) पूजनीयव्यवहारैः (ववृधेन्यम्) वृञ एण्यः। उ० ३।९८। वृधु वृद्धौ-एण्यः, स च कित् द्वित्वं च, अन्तर्गतण्यर्थः। वर्धयितारम् ॥