०६१ ...{Loading}...
Griffith
???
०१ तं ते
विश्वास-प्रस्तुतिः ...{Loading}...
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम्।
उ॑ लोककृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम्।
उ॑ लोककृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म् ॥
०१ तं ते ...{Loading}...
Griffith
We sing this strong and wild delight of thine which conquers in the fray, Which, Caster of the Stone, gives room and shine like gold.
पदपाठः
तम्। ते॒। मद॑म्। मणी॒म॒सि॒। वृष॑णम्। पृ॒तऽसु। स॒स॒हिम्। ऊं॒ इति॑। लो॒क॒ऽकृ॒त्नुम्। अ॒द्रि॒ऽवः॒। ह॒रि॒ऽश्रिय॑म्। ६१.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्तिः, अश्वसूक्तिः
- उष्णिक्
- सूक्त-६१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अद्रिवः) हे मेघों के धारण करनेवाले ! [परमेश्वर] (ते) तेरे (तम्) उस (वृषणम्) महाबलवाले, (पृत्सु) सङ्ग्रामों में (ससहिम्) विजय करनेवाले, (लोककृत्नुम्) लोकों के बनानेवाले (उ) और (हरिश्रियम्) मनुष्यों में श्री [सेवनीय सम्पत्ति वा शोभा] देनेवाले (मदम्) आनन्द की (गृणीमसि) हम स्तुति करते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - पृथिवी आदि सब लोकों के रचनेवाले, मनुष्यों को सबमें श्रेष्ठ बनानेवाले न्यायकारी परमेश्वर की स्तुति से हम समर्थ होकर आनन्द बढ़ावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-३ ऋग्वेद में है-८।।४-६, सामवेद-उ० २।२। तृच १८ मन्त्र १- पू० ४।१०।३ ॥ १−(तम्) प्रसिद्धम् (ते) तव (मदम्) आनन्दम् (गृणीमसि) मस इकारागमः। स्तुमः (वृषणम्) महाबलवन्तम् (पृत्सु) संग्रामेषु (ससहिम्) अ० ३।१८।। अभिभवितारम्। विजयितारम् (उ) च (लोककृत्नुम्) कृहनिभ्यां क्त्नुः। उ० ३।३०। करोतेः क्त्नु। लोकानां कर्तारम् (अद्रिवः) हे मेघधारिन् (हरिश्रियम्) हरिषु मनुष्येषु श्रीः श्रयणीया सेव्या सम्पत्तिः शोभा वा यस्मात् तम् ॥
०२ येन ज्योतींष्यायवे
विश्वास-प्रस्तुतिः ...{Loading}...
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ।
म॑न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ।
म॑न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
०२ येन ज्योतींष्यायवे ...{Loading}...
Griffith
Wherewith thou also foundest lights for Ayu and for Manu’s sake: Now joying in!!this sacred grass thou beamest forth.
पदपाठः
येन॑। ज्योतीं॑षि। आ॒यवे॑। मन॑वे। च॒। वि॒वेदि॑थ। म॒न्दा॒नः। अ॒स्य। ब॒र्हिषः॑। वि। रा॒ज॒सि॒। ६१.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्तिः, अश्वसूक्तिः
- उष्णिक्
- सूक्त-६१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (येन) जिस [यज्ञ] के द्वारा (आयवे) गतिशील [उद्योगी] (च) और (मनवे) मननशील मनुष्य के लिये (ज्योतींषि) ज्योतियों को (विवेदिथ) तूने प्राप्त कराया है, (मन्दानः) आनन्द करता हुआ तू (अस्य) उस (बर्हिषः) बढ़े हुए यज्ञ [संसार] का (वि) विशेष करके (राजसि) राजा है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा ने संसार के बीच, सूर्य, अग्नि, बिजुली, वायु आदि रचकर पुरुषार्थी विचारवान् पुरुष के लिये ऐश्वर्य पाने के अनन्त साधन दिये हैं, वही परमेश्वर सब सृष्टि का स्वामी है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(येन) बर्हिषा। यज्ञेन (ज्योतींषि) सूर्याग्निविद्युद्वाय्वादीन् (आयवे) छन्दसीणः उ० १।२। इण् गतौ-उण्। गतिशीलाय (मनवे) मननशीलाय मनुष्याय (च) (विवेदिथ) विद्लृ लाभे-लिट्। प्रापितवानसि (मन्दानः) अ० २०।९।१। आमोदयिता (अस्य) प्रसिद्धस्य (बर्हिषः) प्रवृद्धस्य यज्ञस्य (वि) विशेषेण (राजसि) ईशिषे ॥
०३ तदद्या चित्त
विश्वास-प्रस्तुतिः ...{Loading}...
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑।
वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑।
वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ॥
०३ तदद्या चित्त ...{Loading}...
Griffith
This day to singers of the hymn praise, as of old, this, might of thine. Win thou the waters, day by day, thralls of the strong.
पदपाठः
तत्। अ॒द्य। चि॒त्। ते॒। उ॒क्थिनः॑। अनु॑। स्तु॒व॒न्ति॒। पू॒र्वऽथा॑। वृष॑ऽपत्नी। अ॒पः। ज॒य॒। दि॒वेऽदि॑वे। ६१.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्तिः, अश्वसूक्तिः
- उष्णिक्
- सूक्त-६१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमेश्वर !] (ते) तेरे (तत्) उस [सामर्थ्य] को (उक्थिनः) कहने योग्य के कहनेहारे पुरुष (अद्यचित्) अब भी (पूर्वथा) पहिले के समान (अनु) लगातार (स्तुवन्ति) गाते हैं। [जिस सामर्थ्य से] (वृषपत्नीः) बलवान् [तुझ परमात्मा] से रक्षा की हुई (अपः) प्रजाओं को (दिवेदिवे) दिन-दिन (जय) तू जीतता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विज्ञानी सूक्ष्मदर्शी लोग परमात्मा की उस शक्ति को देखकर समर्थ होते हैं, जिस शक्ति से वह सब सृष्टि को रचकर सदा अपने वश में रखता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(तत्) सामर्थ्यम् (अद्य) इदानीम् (चित्) अपि (ते) तव (उक्थिनः) वक्तव्यस्य वक्तारः (अनु) निरन्तरम् (स्तुवन्ति) प्रशंसन्ति (पूर्वथा) पूर्वकाले यथा (वृषपत्नीः) वृषा बलवान् परमात्मा पती रक्षको यासां ताः (अपः) प्रजा (जय) लडर्थे लोट्। जयसि। वशीकरोषि (दिवे-दिवे) प्रतिदिनम् ॥
०४ तम्वभि प्र
विश्वास-प्रस्तुतिः ...{Loading}...
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम्।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥
मूलम् ...{Loading}...
मूलम् (VS)
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम्।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत ॥
०४ तम्वभि प्र ...{Loading}...
Griffith
Sing forth to him whom many men invoke, to him whom many laud: Invite the potent Indra with your songs of praise;
पदपाठः
तम्। ऊं॒ इति॑। अ॒भि। प्र। गा॒य॒त॒। पु॒रु॒ऽहू॒तम्। पु॒रु॒स्तु॒तम्। इन्द्र॑म्। गी॒ऽभिः। त॒वि॒षम्। आ। वि॒वा॒स॒त॒। ६१.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्तिः, अश्वसूक्तिः
- उष्णिक्
- सूक्त-६१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे विद्वानो !] (तम् उ) उस ही (पुरुहूतम्) बहुत पुकारे हुए, (पुरुष्टुतम्) बहुत बड़ाई किये हुए, (तविषम्) महान् (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] को (अभि) सब ओर से (प्र) भले प्रकार (गायत) गाओ, और (गीर्भिः) वाणियों से (आ) सब प्रकार (विवासत) सत्कार करो ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - हे मनुष्यो ! वह परमात्मा सबसे बड़ा है, उसीके गुणों को हृदय में धारण करके आत्मबल बढ़ाओ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ४-६ ऋग्वेद में है-८।१।१-३ और आगे हैं-अ० २०।६०।८-१० और मन्त्र १ सामवेद में है-पू० ४।१०।३ ॥ ४−(तम्) प्रसिद्धम् (उ) एव (अभि) सर्वतः (प्र) प्रकर्षेण (गायत) स्तुत (पुरुहूतम्) बहुविधाहूतम् (पुरुष्टुतम्) बहुप्रशंसितम् (इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (गीर्भिः) वाणीभिः (तविषम्) महान्तम् (आ) समन्तात् (विवासत) परिचरत। सेवध्वम्-निघ० ३। ॥
०५ यस्य द्विबर्हसो
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी।
गि॒रीँरज्राँ॑ अ॒पः स्व᳡र्वृषत्व॒ना ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो॑ दा॒धार॒ रोद॑सी।
गि॒रीँरज्राँ॑ अ॒पः स्व᳡र्वृषत्व॒ना ॥
०५ यस्य द्विबर्हसो ...{Loading}...
Griffith
Whose lofty might–for doubly strong is he–supports the heaven and earth. And hills and plains and floods and light with manly power.
पदपाठः
यस्य॑। द्वि॒ऽबर्ह॑सः। बृ॒हत्। सहः॑। दा॒धार॑। रोद॑सी॒ इति॑। गि॒रीन्। अज्रा॑न्। अ॒पः। स्वः॑। वृ॒ष॒ऽत्व॒ना। ६१.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्तिः, अश्वसूक्तिः
- उष्णिक्
- सूक्त-६१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्विबर्हसः) दोनों विद्या और पुरुषार्थ में बढ़े हुए (यस्य) जिस [परमात्मा] के (बृहत्) बड़े (सहः) सामर्थ्य ने (रोदसी) सूर्य और भूमि, (अज्रान्) शीघ्रगामी (गिरीन्) मेघों, (अपः) जलों [समुद्र आदि] और (स्वः) प्रकाश को (वृषत्वना) बल के साथ (दाधार) धारण किया है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अकेला महाविद्वान् और महापुरुषार्थी परमात्मा सबको परस्पर धारण-आकर्षण से चलाता हुआ अपने विश्वासी भक्तों को उनके पुरुषार्थ के अनुसार धन और कीर्ति देता है ॥, ६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(यस्य) परमात्मनः (द्विबर्हसः) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। द्वि+बर्ह प्राधान्ये-असि। द्वयोर्विद्यापुरुषार्थयोः परिवृद्धस्य (बृहत्) महत् (सहः) सामर्थ्यम् (दाधार) धारितवान् (रोदसी) द्यावापृथिव्यौ (गिरीन्) मेघान् (अज्रान्) स्फायितञ्चिवञ्चिशकि०। उ० २।१३। अज गतिक्षेपणयोः-रक्, वीभावाभावः। क्षिप्रान्-निघ० २।१। शीघ्रगमनान् (अपः) जलानि समुद्रादीनि (स्वः) प्रकाशम् (वृषत्वना) वृषत्वेन। वीर्येण ॥॥
०६ स राजसि
विश्वास-प्रस्तुतिः ...{Loading}...
स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे।
इन्द्र॒ जैत्रा॑ श्रवस्या᳡ च॒ यन्त॑वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
स रा॑जसि पुरुष्टुतँ॒ एको॑ वृ॒त्राणि॑ जिघ्नसे।
इन्द्र॒ जैत्रा॑ श्रवस्या᳡ च॒ यन्त॑वे ॥
०६ स राजसि ...{Loading}...
Griffith
Such, praised by many! thou art King: alone thou smitest foe- men dead, To gain, O Indra, spoils of war and high renown.
पदपाठः
सः। रा॒ज॒सि॒। पु॒रु॒ऽस्तु॒त॒। एकः॑। वृ॒त्राणि॑। जि॒घ्न॒से॒। इन्द्र॑। जैत्रा॑। श्र॒व॒स्या॑। च॒। यन्त॑वे। ६१.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- गोषूक्तिः, अश्वसूक्तिः
- उष्णिक्
- सूक्त-६१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (पुरुष्टुत) हे बहुत स्तुति किये हुए (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (सः) सो (एकः) अकेला तू (जैत्रा) जीतनेवालों के योग्य धनों (च) और (श्रवस्या) यश के लिये हितकारी कर्मों को (यन्तवे) नियम में रखने के लिये, (राजसि) राज्य करता है और (वृत्राणि) रोकनेवाले विघ्नों को (जिघ्नसे) मिटाता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - अकेला महाविद्वान् और महापुरुषार्थी परमात्मा सबको परस्पर धारण-आकर्षण से चलाता हुआ अपने विश्वासी भक्तों को उनके पुरषार्थ के अनुसार धन और कीर्ति देता है ॥, ६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(सः) तादृशस्त्वम् (राजसि) ईशिषे (पुरुष्टुत) बहुष्टुत (एकः) अद्वितीयः (वृत्राणि) आवरकान्। विघ्नान् (जिघ्नसे) हंसि। नाशयसि (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (जैत्रा) जेतृ-अण्। जेतॄणां योग्यानि धनानि (श्रवस्या) अ० २०।१२।१। यशसे हितानि कर्माणि (च) (यन्तवे) यन्तुं नियन्तु वशीकर्तुम् ॥