०५५

०५५ ...{Loading}...

Griffith

???

०१ तमिन्द्रं जोहवीमि

विश्वास-प्रस्तुतिः ...{Loading}...

तमिन्द्रं॑ जोहवीमि म॒घवा॑नमु॒ग्रं स॒त्रा दधा॑न॒मप्र॑तिष्कुतं॒ शवां॑सि।
मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो॑ व॒वर्त॑द्रा॒ये नो॒ विश्वा॑ सु॒पथा॑ कृणोतु व॒ज्री ॥

०१ तमिन्द्रं जोहवीमि ...{Loading}...

Griffith

Oft, oft I call that Indra, Maghavan the mighty, who evermore possesses power, ever resistless. Holy, most liberal, may he lead us on to riches, and, thunder armed, make all our pathways pleasant for us.

पदपाठः

तम्। इन्द्र॑म्। जो॒ह॒वी॒मि॒। म॒घऽवा॑नम्। उ॒ग्रम्। स॒त्रा। दधा॑नम्। अप्र॑तिऽस्कुतम्। शवां॑सि। मंहि॑ष्ठ। गी॒ऽभिः। आ। च॒। य॒ज्ञियः॑। व॒वर्त॑त्। रा॒ये। नः॒। विश्वा॑। सु॒ऽपथा॑। कृ॒णो॒तु॒। व॒ज्री। ५५.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • रेभः
  • अतिजगती
  • सूक्त-५५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मघवानम्) अत्यन्त धनी, (उग्रम्) प्रचण्ड, (सत्रा) सच्चे (शवांसि) बलों के (दधानम्) धारण करनेवाले (अप्रतिष्कुतम्) बे-रोक गतिवाले (तम्) उस (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले राजा] को (जोहवीमि) मैं बार-बार पुकारता हूँ। (मंहिष्ठः) वह अत्यन्त उदार (यज्ञिय) पूजा योग्य (च) और (वज्री) वज्रधारी [अस्त्र-शस्त्र वाला] (गीर्भिः) हमारी वाणियों से (नः) हमको (राये) धन के लिये (आ) सब प्रकार (ववर्तत्) वर्तमान करे और (विश्वा) सब कर्मों को (सुपथा) सुन्दर मार्गवाला (कृणोतु) बनावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा प्रजा की पुकार सुनकर उन्हें सुमार्ग में चलाकर धन प्राप्त करावे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह तृच ऋग्वेद में है-८।९८ [सायणभाष्य ८६]।१३, १, २ मन्त्र १ सामवेद-पू० ।८।४। और मन्त्र २ पू० ३।७।२ ॥ १−(तम्) प्रसिद्धम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (जोहवीमि) अ० २।१२।३। ह्वेञ् आह्वाने, यङ्लुगन्तात्-लट्। पुनः पुनराह्वयामि (मघवानम्) बहुधनवन्तम् (उग्रम्) प्रचण्डम् (सत्रा) सत्यानि (दधानम्) धारयन्तम् (अप्रतिष्कुतम्) अ० २०।४१।१। अप्रतिगतम् (शवांसि) बलानि (मंहिष्ठः) दातृतमः (गीर्भिः) अस्माकं वाणीभिः (आ) समन्तात् (च) (यज्ञियः) पूजार्हः (ववर्तत्) वर्ततेर्ण्यन्तस्य चङि रूपं लिङर्थे। वर्तयेत। (राये) धनाय (नः) अस्मान् (विश्वा) सर्वाणि कर्माणि (सुपथा) सुपथानि। सुमार्गयुक्तानि (कृणोतु) करोतु (वज्री) शस्त्रास्त्रधारकः ॥

०२ या इन्द्र

विश्वास-प्रस्तुतिः ...{Loading}...

या इ॑न्द्र॒ भुज॒ आभ॑रः॒ स्व᳡र्वाँ॒ असु॑रेभ्यः।
स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥

०२ या इन्द्र ...{Loading}...

Griffith

Indra, what joys as Lord of Light thou broughtest from the Asuras, Prosper therewith, O Maghavan, him who lauds that deed, and those whose grass is trimmed for thee.

पदपाठः

याः। इ॒न्द्र॒। भुजः॑। आ। अभ॑रः। स्वः॑ऽवान्। असु॑रेभ्यः। स्तो॒तार॑म्। इत्। म॒घ॒ऽव॒न्‌। अ॒स्‍य॒। व॒र्ध॒य॒। ये। च॒। त्वे इति॑। वृ॒क्तऽब॑र्हिषः। ५५.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • रेभः
  • बृहती
  • सूक्त-५५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (स्वर्वान्) आनन्दयुक्त तू (याः) जिन (भुजः) भोगसामग्रियों को (असुरेभ्यः) दुष्ट मनुष्यों से (आ अभरः) लाया है, (मघवन्) हे बड़े धनी ! (अस्य) उस अपने (स्तोतारम्) स्तुति करनेवाले को (इत्) अवश्य (वर्धय) बढ़ा (च) और [उन्हें भी], (ये) जो (त्वे) तुझमें (वृक्तबर्हिषः) वृद्धि पानेवाले हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा दुष्टों का धन हरण करके शिष्टों का पालन करे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(याः) (इन्द्र) हे परमैश्वर्यवन् राजन् (भुजः) भोग्यसामग्रीः (आ अभरः) आहृतवानसि (स्वर्वान्) सुखवांस्त्वम् (असुरेभ्यः) सुरविरोधिभ्यो दुष्टेभ्यः सकाशात् (स्तोतारम्) (इत्) एव (मघवन्) हे धनवन् (अस्य) तादृशस्य त्वदीयस्य स्वकीयस्य (वर्धय) वृद्धिमन्तं कुरु (ये) (च) (त्वे) त्वयि राजनि (वृक्तबर्हिषः) अ० २०।२।१। प्राप्तवृद्धयः ॥

०३ यमिन्द्र दधिषे

विश्वास-प्रस्तुतिः ...{Loading}...

यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम्।
यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥

०३ यमिन्द्र दधिषे ...{Loading}...

Griffith

The wasteless share of steeds and kine which, Indra, thou hast fast secured. Grant to the worshipper who presses Soma and gives guerdon, not unto the churl.

पदपाठः

यम्। इ॒न्द्र॒। द॒धि॒षे। त्वम्। अश्व॑म्। गाम्। भा॒गम्। अव्य॑यम्। यज॑माने। सु॒न्व॒ति। दक्षिणाऽवति। तस्मि॑न्। तम्। धे॒हि॒। मा। प॒णौ। ५५.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • रेभः
  • बृहती
  • सूक्त-५५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (यम्) जिस (अश्वम्) घोड़े को, (गाम्) गौ को और (अव्ययम्) अक्षय (भागम्) सेवनीय धन को (त्वम्) तू (दधिषे) धारण करता है, (तम्) उसको (तस्मिन्) उस (सुन्वति) तत्त्व निचोड़नेवाले, (दक्षिणावति) दक्षिणा [प्रतिष्ठा के दान] वाले (यजमाने) यजमान [यज्ञ श्रेष्ठ कर्म करनेवाले] में (धेहि) धारण कर और (पणौ) कुव्यवहारी में (आ) नहीं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा को योग्य है कि अवसर विचारकर घोड़े, गौएँ, सुवर्ण आदि धन दक्षिणा देकर सुपात्रों का सन्मान करे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(यम्) भागम् (इन्द्र) हे परमैश्वर्यवन् राजन् (दधिषे) लडर्थे लिट्। धत्से। धरसि (त्वम्) (अश्वम्) (गाम्) धेनुम् (भागम्) सेवनीयं धनम् (अव्यययम्) अक्षयम् (यजमाने) श्रेष्ठकर्मकर्तरि (सुन्वति) तत्त्वरसं संस्कुर्वाणि (दक्षिणावति) प्रतिष्ठाधनयुक्ते (तस्मिन्) (तम्) भागम् (धेहि) धारय (मा) निषेधे (पणौ) कुव्यवहारिणे असुरे ॥