०५४ ...{Loading}...
Griffith
???
०१ विश्वाः पृतना
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑।
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं॑ स॒जूस्त॑तक्षु॒रिन्द्रं॑ जज॒नुश्च॑ रा॒जसे॑।
क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं॑ तर॒स्विन॑म् ॥
०१ विश्वाः पृतना ...{Loading}...
Griffith
Of one accord they made and formed for kingship Indra, the Hero who in all encounters overcometh, Most eminent for power, destroyer in the conflict, fierce and exceeding strong, stalwart and full of vigour.
पदपाठः
विश्वाः॑। पृत॑नाः। अ॒भि॒ऽभूत॑रम्। नर॑म्। स॒ऽजूः। त॒त॒क्षुः॒। इन्द्र॑म्। ज॒ज॒नुः। च॒। रा॒जसे॑। क्रत्वा॑। वरि॑ष्ठम्। वरे॑। आ॒ऽमुरि॑म्। उ॒त। उ॒ग्रम्। ओजि॑ष्ठम्। त॒वस॑म्। त॒र॒स्विन॑म्। ५४.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- रेभः
- अतिजगती
- सूक्त-५४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (विश्वाः) सब (पृतनाः) सङ्ग्रामों के (अभिभूतरम्) अत्यन्त मिटानेवाले, (क्रत्वा) अपनी बुद्धि से (वरे) श्रेष्ठ व्यवहार में (वरिष्ठम्) अतिश्रेष्ठ, (आमुरिम्) शत्रुओं के घेर लेने [वा मार डालनेवाले], (उग्रम्) प्रचण्ड (ओजिष्ठम्) अत्यन्त पराक्रमी, (तवसम्) महाबली (उत) और (तरस्विनम्) बड़े उत्साही (नरम्) नर को (राजसे) राज्य के लिये (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाला राजा] को (सजूः) मिलकर (ततक्षुः) उन्होंने [प्रजाजनों ने] बनाया (च) और (जजनुः) प्रसिद्ध किया है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागणों को उचित है कि जो मनुष्य सबमें श्रेष्ठ गुणी प्रतापी होवे, उसीको सब मिलकर रक्षा के लिये राजा बनावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह तृच ऋग्वेद में है-८।९७ [सायणभाष्य ८६]।१०-१२। कुछ भेद से सामवेद-उ० ३।१। तृच १४। तथा म० १-पू० ४।९।१ ॥ १−(विश्वाः) सर्वाः (पृतनाः) सङ्ग्रामान् (अभिभूतरम्) अभिभवतेः-क्विप्, तरप्। अत्यर्थम् अभिभवितारं नाशयितारम् (नरम्) नेतारम् (सजूः) संगत्य (ततक्षुः) तक्षतिः करोतिकर्मा-निरु० ४।१९। कृतवन्तः (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (जजनुः) जनी प्रादुर्भावे-लिट्। प्रादुष्कृतवन्तः (च) (राजसे) राजृ दीप्तौ ऐश्वर्ये च-असुन्। राज्याय (क्रत्वा) क्रतुना। प्रज्ञया-निघ० ३।९। (वरिष्ठम्) श्रेष्ठतमम् (वरे) श्रेष्ठव्यवहारे (आमुरिम्) भुजेः किच्च। उ० ४।१४२। आ+मुर संवेष्टने यद्वा मॄ हिंसायाम्-इप्रत्ययः, कित्। उदोष्ठ्यपूर्वस्य। पा० ७।१।१०२। इत्युत्वम्। आभिमुख्येन वेष्टयितारं मारयितारं वा शत्रूणाम् (उत) अपि च (उग्रम्) प्रचण्डम् (ओजिष्ठम्) ओजस्वितमम् (तवसम्) अर्शआद्यच्। बलवन्तम् (तरस्विनम्) वेगवन्तम्। परमोत्साहिनम् ॥
०२ समीं रेभासो
विश्वास-प्रस्तुतिः ...{Loading}...
समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑।
स्व᳡र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
समीं॑ रे॒भासो॑ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये॑।
स्व᳡र्पतिं॒ यदीं॑ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ॥
०२ समीं रेभासो ...{Loading}...
Griffith
Bards joined in song to Indra so that he might drink the Soma juice, The Lord of Light, that he whose laws stand fast might aid with power and with help he gives.
पदपाठः
सम्। ई॒म्। रे॒भासः॑। अ॒स्व॒र॒न्। इन्द्र॑म्। सोम॑स्य। पी॒तवे॑। स्वः॑अपतिम्। यत्। ई॒म्। वृ॒धे। धृ॒तऽव्र॑तः। हि। ओज॑सा। सम्। ऊ॒तिऽभिः॑। ५४.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- रेभः
- उपरिष्टाद्बृहती
- सूक्त-५४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (रेभासः) पुकारनेवाले [प्रजागण] (सोमस्य) तत्त्वरस के (पीतये) पीने के लिये (यत्) जब (ईम् ईम्) अवश्य प्राप्ति के योग्य (स्वर्पतिम्) सुख के रक्षक (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] को (सम्) मिलकर (अस्वरन्) पुकारने लगे, [तब] (वृधे) बढ़ती के लिये (धृतव्रतः) नियम धारण करनेवाला [वह पुरुष] (हि) निश्चय करके (ओजसा) बल से और (ऊतिभिः) रक्षाओं से (सम्) मिलकर [उन्हें पुकारने लगा] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण अपनी रक्षा के लिये राजा की सहायता चाहें, और राजा राज्य की रक्षा के लिये उनसे सहायता ले, इस प्रकार राजा और प्रजा परस्पर प्रीति करके आनन्द भोगें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सम्) संगत्य (ईम्) प्राप्तव्यम् (रेभासः) रेभृ शब्दे-अच् असुक् च। शब्दायमानाः प्रजाजनाः (अस्वरन्) अशब्दयन्। आहूतवन्तः (इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (सोमस्य) तत्त्वरसस्य (पीतये) पानाय (स्वर्पतिम्) सुखस्य रक्षकम् (यत्) यदा (ईम्) वीप्सायां द्विर्वचनम्। प्राप्तव्यमेव (वृधे) वृद्धये (धृतव्रतः) स्वीकृतनियमः (हि) निश्चयेन (ओजसा) बलेन (सम्) संगत्य (ऊतिभिः) रक्षाभिः ॥
०३ नेमिं नमन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑।
सु॑दी॒तयो॑ वो अ॒द्रुहो॑ऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑।
सु॑दी॒तयो॑ वो अ॒द्रुहो॑ऽपि॒ कर्णे॑ तर॒स्विनः॒ समृक्व॑भिः ॥
०३ नेमिं नमन्ति ...{Loading}...
Griffith
The holy sages form a ring, looking and singing to the Ram. Your very bright inciters, void of all deceit, are with the chan- ters nigh to hear.
पदपाठः
ने॒मिम्। न॒म॒न्ति॒। चक्ष॑सा। मे॒षम्। विप्राः॑। अ॒भि॒ऽस्वरा॑। सु॒ऽदी॒तयः॑। वः॒। अ॒द्रुहः॑। अपि॑। कर्णे॑। त॒र॒स्विनः॑। सम्। ऋक्व॑ऽभिः। ५४.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- रेभः
- उपरिष्टाद्बृहती
- सूक्त-५४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (विप्राः) बुद्धिमान् (सुदीतयः) बहुत प्रकाशवाले, (अद्रुहः) द्रोह न करनेवाले, (तरस्विनः) बड़े उत्साहवाले पुरुष (वः) तुम्हारे लिये (कर्णे) कान में (अपि) ही (अभिस्वरा) सब प्रकार से वाणी के साथ (ऋक्वभिः) स्तुतिवाले कर्मों द्वारा (नेमिम्) नेता (मेषम्) सुख से सींचनेवाले [वीर] को (चक्षसा) दर्शन के साथ (सम्) मिलकर (नमन्ति) झुकते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - उत्साही बुद्धिमान् लोग प्रजा के सुख के लिये राजा को सुन्दर नियमों और सत्कार के साथ धर्मपथ का निवेदन करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(नेमिम्) नियो मिः। उ० ४।४३। णीञ् प्रापणे-मि। नेतारम् (नमन्ति) नमस्कुर्वन्ति (चक्षसा) दर्शनेन (मेषम्) मिष सेचने-अच्। सुखस्य सेक्तारम् (विप्राः) मेधाविनः (अभिस्वरा) स्वृ शब्दोपतापयोः-विट्। अभिस्वरेण। सर्वतः शब्देन (सुदीतयः) पलोपः। शोभनदीप्तयः (वः) युष्मभ्यम् (अद्रुहः) अद्रोग्धारः (अपि) (कर्णे) श्रोत्रे (तरस्विनः) उत्साहिनः (सम्) संगत्य (ऋक्वभिः) अ० १८।१।४७। ऋच स्तुतौ-क्विप्, मत्वर्थे-वनिप्। स्तुतिमद्भिः कर्मभिः ॥