०५२ ...{Loading}...
Griffith
???
०१ वयं घ
विश्वास-प्रस्तुतिः ...{Loading}...
व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः।
प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
मूलम् ...{Loading}...
मूलम् (VS)
व॒यं घ॑ त्वा सु॒ताव॑न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः।
प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ॥
०१ वयं घ ...{Loading}...
Griffith
We compass thee like waters, we whose grass is trimmed and Soma pressed. Here where the filter pours its stream thy worshipper round thee, O Vritra-slayer, sit.
पदपाठः
व॒यम्। घ॒। त्वा॒। सु॒तऽव॑न्तः। आपः॑। न वृ॒क्तऽब॑र्हिषः। प॒वित्र॑स्य। प्र॒ऽस्रव॑णेषु। वृ॒त्र॒ऽह॒न्। परि॑। स्तो॒तारः॑। आ॒स॒ते॒। ५२.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः
- बृहती
- सूक्त-५२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृत्रहन्) हे शत्रुनाशक ! [परमात्मन्] (सुतवन्तः) तत्त्व के धारण करनेवाले, (वृक्तबर्हिषः) हिंसा त्यागनेवाले [अथवा वृद्धि पानेवाले विद्वान्], (स्तोतारः) स्तुति करनेवाले (वयम्) हम लोग (घ) निश्चय करके (त्वाम्) तुझको (परि आसते) सेवते हैं, (पवित्रस्य) शुद्ध स्थान के (प्रस्रवणेषु) झरनों में (आपः न) जैसे जल [ठहरते हैं] ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - तत्त्वग्राही विद्वान् लोग उस परमात्मा के ही ध्यान में शान्ति पाते हैं, जैसे बहता हुआ पानी शुद्ध चौरस स्थान में आकर ठहर जाता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह तृच ऋग्वेद में है-८।३३।१-३ सामवेद उ० २।२। तृच १२ और आगे है-अथर्व० २०।७।१४-१६, तथा मन्त्र १ साम० पू० ३।७।९ ॥ १−(वयम्) उपासकाः (घ) एव (त्वा) त्वाम् (सुतवन्तः) तत्त्वस्य धारकाः (आपः) जलानि (न) यथा (वृक्तबर्हिषः) वृजी वर्जने-क्त। श्वीदितो निष्ठायाम्-इट्प्रतिषेधः। बृंहेर्नलोपश्च। उ० २।१०९। बर्ह परिभाषणहिंसाच्छादनेषु-इसि यद्वा वृक आदाने-क्त+बृहि वृद्धौ-इसि, नलोपः। त्यक्तहिंसाः। प्राप्तवृद्धयः। ऋत्विजः-निघ० ३।१८। (पवित्रस्य) शुद्धदेशस्य (प्रस्रवणेषु) निर्झरेषु (वृत्रहन्) हे शत्रुनाशक (परि) सर्वतः (स्तोतारः) स्तावकाः (परि आसते) उत्तमपुरुषस्य प्रथमपुरुषः। उपास्महे। सेवामहे ॥
०२ स्वरन्ति त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑।
क॒दा सु॒तं तृ॑षा॒ण ओ॑क॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥
मूलम् ...{Loading}...
मूलम् (VS)
स्वर॑न्ति त्वा सु॒ते नरो॒ वसो॑ निरे॒क उ॒क्थिनः॑।
क॒दा सु॒तं तृ॑षा॒ण ओ॑क॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ॥
०२ स्वरन्ति त्वा ...{Loading}...
Griffith
Men, Vasu! by the Soma, with lauds call thee to the foremost place. When comest thou athirst unto the juice as home, O Indra, like a bellowing bull?
पदपाठः
स्वर॑न्ति। त्वा॒। सु॒ते। नरः॑। वसो॒ इति॑। नि॒रे॒के। उ॒क्थिनः॑। क॒दा। सु॒तम्। तृ॒षा॒णः। ओकः॑। आ। ग॒मः॒। इन्द्र॑। स्व॒ब्दीऽइ॑व। वंस॑गः। ५२.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः
- बृहती
- सूक्त-५२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वसो) हे श्रेष्ठ ! [परमात्मन्] (उक्थिनः) कहने योग्य वचनोंवाले (नरः) नर [नेता लोग] (निरेके) निःशङ्क स्थान में (सुते) सार पदार्थ के निमित्त (त्वा) तुझको (स्वरन्ति) पुकारते हैं−(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मा] (कदा) कब (तृषाणः) प्यासे [के समान] तू (सुतम्) पुत्र को (ओकः) घर में (आ गमः) प्राप्त होगा, (स्वब्दी इव) जैसे सुन्दर जल देनेवाला मेघ (वंसगः) सेवनीय पदार्थों का प्राप्त करानेवाला [होता है] ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जब मनुष्य सार पदार्थ पाने के लिये परमात्मा की भक्ति निर्भय होकर करता है, परमात्मा उसको इस प्रकार चाहता है, जैसे प्यासा जल को, और जगदीश्वर इस प्रकार उसका उपकार करता है, जैसे सूखा के पीछे मेह आनन्द देता है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(स्वरन्ति) शब्दायन्ते। आह्वयन्ति (त्वा) त्वाम् (सुते) सारपदार्थनिमित्ते (नरः) मनुष्याः (वसो) हे श्रेष्ठ (निरेके) रेक शङ्कायाम्-अच्। निःशङ्कस्थाने (उक्थिनः) वक्तव्यवचनोपेताः (कदा) (सुतम्) पुत्रम् (तृषाणः) युधिबुधिदृशः किच्च। उ० २।९०। ञितृषा पिपासायाम्-आनच्, कित्। पिपासुरिव (ओकः) गृहम् (आ गमः) आगच्छेः (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (स्वब्दी) सु+अप्+ददातेः-क, स्वब्द-इनि। सु शोभनानाम् अपां जलानां दानवान् मेघः (इव) यथा (वंसगः) अ० १८।३।३६। वन संभक्तौ-सप्रत्ययः+गमयतेर्डः। सेवनीयपदार्थानां प्रापयिता ॥
०३ कण्वेभिर्धृष्णवा धृषद्वाजम्
विश्वास-प्रस्तुतिः ...{Loading}...
कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म्।
पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म्।
पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥
०३ कण्वेभिर्धृष्णवा धृषद्वाजम् ...{Loading}...
Griffith
कण्वे॑भिर्धृष्ण॒वा धृ॒षद् वाजं॑ दर्षि सह॒स्रिण॑म्।
पि॒शङ्ग॑रूपं मघवन् विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥३॥
पदपाठः
कण्वे॑भिः। धृ॒ष्णो॒ इति॑। आ। धृ॒षत्। वाज॑म्। द॒र्षि॒। स॒ह॒स्रिण॑म्। पि॒शङ्ग॑ऽरूपम्। म॒घ॒ऽव॒न्। वि॒ऽच॒र्ष॒णे॒। म॒क्षु। गोऽम॑न्तम्। ई॒म॒हे॒। ५२.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेध्यातिथिः
- बृहती
- सूक्त-५२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमात्मा की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (धृष्णो) हे निर्भय ! [परमात्मन्] (धृषत्) दृढ़ता से (कण्वेभिः) बुद्धिमानों करके [किये हुए] (सहस्रिणम्) सहस्रों आनन्दवाले (वाजम्) वेग का (आ दर्षि) तू आदर करता है। (मघवन्) हे धनवाले ! (विचर्षणे) हे दूरदर्शी ! (पिशङ्गरूपम्) अवयवों को रूप देनेवाले, (गोमन्तम्) वेदवाणीवाले [तुझ] से (मक्षु) शीघ्र (ईमहे) हम प्रार्थना करते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वह परमात्मा परमाणुओं से सूर्य आदि बड़े-बड़े लोकों को बनानेवाला है, उस निर्भय की उपासना से मनुष्य धर्मात्मा होकर निर्भय होवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(कण्वेभिः) मेधाविभिः (धृष्णो) हे प्रगल्भ (आ) (धृषत्) वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च। उ० २।८४। ञिधृषा प्रागल्भ्ये-अति, विभक्तेर्लुक्। निर्भयत्वेन (वाजम्) वेगम्। पौरुषम् (दर्षि) दृङ् आदरे-लट्, अदादित्वं छान्दसम्। आद्रियसे। सत्कारेण गृह्णासि (सहस्रिणम्) सहस्रहर्षोपेतम् (पिशङ्गरूपम्) अ० ९।४।२२। पिश अवयवे-अङ्गच्+रूप रूपकरणे-अच्। अवयवानां रूपकर्तारम् (मघवन्) हे धनवन् (विचर्षणे) अ० २०।।१। हे बहुदर्शिन् (मक्षु) शीघ्रम् (गोमन्तम्) वेदवाणीयुक्तम् (ईमहे) याचामहे ॥