०४९ ...{Loading}...
Griffith
???
०१ यच्छक्रा वाचमारुहन्नन्तरिक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
यच्छ॒क्रा वाच॒मारु॑हन्न॒न्तरि॑क्षं सिषासथः।
सं दे॒वा अ॑मद॒न्वृषा॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यच्छ॒क्रा वाच॒मारु॑हन्न॒न्तरि॑क्षं सिषासथः।
सं दे॒वा अ॑मद॒न्वृषा॑ ॥
०१ यच्छक्रा वाचमारुहन्नन्तरिक्षम् ...{Loading}...
Griffith
When voices, fain to win mid-air, ascended to the Mighty One, The vigorous God was filled with joy.
पदपाठः
यत्। श॒क्राः। वाच॒म्। आरु॑हन्। अ॒न्तरि॑क्षम्। सिषासथः। सम्। दे॒वाः। अ॑म॒दन्। वृषा॑। ४९.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- खिलः
- गायत्री
- सूक्त-४९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यत्) जब (वृषा) बलवान् परमेश्वर (सिषासथः) दान की इच्छा करनेवाला [हुआ], [नव] (शक्राः) समर्थ (देवाः) विद्वानों ने (वाचम्) वाणी [वेदवाणी] को (अन्तरिक्षम्) हृदय आकाश में (आरुहन्) बोया और (सम्) ठीक रीति से (अमदन्) आनन्द पाया ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा की दी हुई वेदवाणी को पाकर विद्वान् लोग समर्थ होकर आनन्द पावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: [सूचना−मन्त्र १-३ ऋग्वेद आदि अन्य वेदों में नहीं है, और इनका पदपाठ भी गवर्नमेन्ट बुकडिपो बम्बई के पुस्तक में नहीं है, आगे सूचना−सूक्त ४८ मन्र १-३ देखो ॥]सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता में इस मन्त्र का यह पाठ है−यच्छ॒क्रं वाच॒ आरु॑हन्न॒न्तरि॑क्षं॒ सिषा॑सतीः। सं दे॒वो अ॑मद॒द् वृषा॑ ॥१॥ (यत्) जब (अन्तरिक्षम्) हृदय आकाश को (सिषासतीः) सेवने की इच्छा करती हुई (वाचः) वाणियाँ (शक्रम्) समर्थ [जीव] को (आरुहन्) प्रकट हुई, [तब] (देवः) विजय चाहनेवाले (वृषा) बलवान् पुरुष ने (सम्) ठीक-ठीक (अमदत्) आनन्द पाया ॥१॥जब मनुष्य हृदय के भाव प्रकट करने के लिये परमेश्वरनियम से बोलने की शक्ति पाता है, तब वह व्यवहारों की सिद्धि करके सुखी होता है ॥१॥ १−(यत्) यदा (शक्राः) समर्थाः (वाचः) वाणीम् (आरुहन्) बीजवत् स्थापितवन्तः (अन्तरिक्षम्) हृदयाकाशं प्रति (सिषासथः) शीङ्शपिरुगमि०। उ० ३।११३। षणु दाने-सनि अथप्रत्ययः। दानेच्छुकः-आसीत् इति शेषः (सम्) सम्यक् (देवाः) विद्वांसः (अमदन्) आनन्दं प्राप्नुवन् (वृषा) बलिष्ठः परमेश्वरः ॥ १−(यत्) यदा (शक्रम्) समर्थजीवम् (वाचः) वाण्यः (आरुहन्) प्रादुरभवन् (अन्तरिक्षम्) हृदयाकाशम् (सिषासतीः) षण सम्भक्तौ, सन्, शतृ, ङीप्। सेवितुमिच्छन्त्यः (सम्) सम्यक् (देवः) विजिगीषुः (अमदत्) हर्षं प्राप्नोत् (वृषा) बलवान् पुरुषः ॥
०२ शक्रो वाचमधृष्टायोरुवाचो
विश्वास-प्रस्तुतिः ...{Loading}...
श॒क्रो वाच॒मधृ॑ष्टा॒योरु॑वाचो॒ अधृ॑ष्णुहि।
मंहि॑ष्ठ॒ आ म॑द॒र्दिवि॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒क्रो वाच॒मधृ॑ष्टा॒योरु॑वाचो॒ अधृ॑ष्णुहि।
मंहि॑ष्ठ॒ आ म॑द॒र्दिवि॑ ॥
०२ शक्रो वाचमधृष्टायोरुवाचो ...{Loading}...
Griffith
Praise with the voice the Mighty, praise the awful with the voice: in heaven He, the most bounteous, hath been glad.
पदपाठः
श॒क्रः। वा॒च॒म्। अधृ॑ष्टा॒य। उरु॑वा॒चः। अधृ॑ष्णुहि। मंहि॑ष्ठः॒। आ। म॑द॒र्दिवि॑। ४९.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- खिलः
- गायत्री
- सूक्त-४९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे विद्वान् !] (शक्रः) शक्तिमान् तू (उरुवाचः) बहुत बड़ी वाणीवाले [परमेश्वर] की (वाचम्) वाणी को (अधृष्टाय) डरे हुए पुरुष के लिये (अधृष्णुहि) मत शक्तिहीन कर। वह [परमेश्वर] (मदर्दिवि) दीनता जीतने में (आ) सब ओर से (मंहिष्ठः) अत्यन्त उदार है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष दीन-हीन पुरुषों के सुधार के लिये संकोच छोड़कर शक्तिमती वेदवाणी का उपदेश करें, क्योंकि परमात्मा उद्योगी के लिये महादानी है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता में इस मन्त्र का यह पाठ है−श॒क्रं वा॒चाभिष्टु॑हि घो॒रं वा॒चाभिष्टु॑हि। मंहि॑ष्ठ॒ आ म॑दद्द्वि॒वि ॥२॥ [हे विद्वान् !] (वाचा) वाणी से (शक्रम्) शक्तिमान् [परमेश्वर] की (अभिष्टुहि) सब ओर से बड़ाई कर, (वाचा) वाणी से (घोरम्) भयङ्कर [विघ्ननाशक] की (अभिष्टुहि) सब प्रकार स्तुति कर। (मंहिष्ठः) वह अत्यन्त उदार (दिवि) जीतने की इच्छा में (आ) सब ओर से (मदत्) आनन्ददाता है ॥२॥मनुष्य अनेक विद्याएँ प्राप्त करके जगदीश्वर परमात्मा के गुणों का ग्रहण करके संसार में विजयी होकर सुख पावें ॥२॥ २−(शक्रः) शक्तिमांस्त्वम् (वाचम्) वाणीम् (अधृष्टाय) ञिधृषा प्रागल्भ्ये-क्त। अप्रगल्भाय। भयभीताय (उरुवाचः) विस्तीर्णवाणीयुक्तस्य परमेश्वरस्य (अधृष्णुहि) नञ्+धृष शक्तिबन्धे-लोट्। नञ्। पा० २।२।६। इति नञ्तत्पुरुषसमासः। नञो नलोपस्तिङि क्षेपे। वा०। पा० २।२।६। तिङा सह समासे नञो नलोपः। शक्तिहीनां मा कुरु (मंहिष्ठः) अतिशयेन दाता (आ) समन्तात् (मदर्दिवि) प्राततेररन्। उ० ।९। मदी हर्षग्लेपनयोः-अरन्, ग्लेपनादैन्यम्+दिवु विजिगीषायाम्-डिवि। दैन्यस्य विजिगीषायाम् ॥ २−(शक्रम्) शक्तिमन्तं परमात्मानम् (वाचा) वाण्या (अभिष्टुहि) सर्वतः प्रशंस (घोरम्) भयङ्करम्। विघ्ननाशकम् (वाचा) (अभिष्टुहि) (मंहिष्ठः) अतिशयेन दाता (आ) समन्तात् (मदत्) संश्चत्तृपद्वेहत्। उ० २।८। मदी, तर्पणे-अतिप्रत्ययः। आनन्दयिता (दिवि) विजिगीषायाम् ॥
०३ शक्रो वाचमधृष्णुहि
विश्वास-प्रस्तुतिः ...{Loading}...
श॒क्रो वाच॒मधृ॑ष्णुहि॒ धाम॑धर्म॒न्वि रा॑जति।
विम॑दन्ब॒र्हिरास॑रन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
श॒क्रो वाच॒मधृ॑ष्णुहि॒ धाम॑धर्म॒न्वि रा॑जति।
विम॑दन्ब॒र्हिरास॑रन् ॥
०३ शक्रो वाचमधृष्णुहि ...{Loading}...
Griffith
Praise with the voice the Mighty: he rules in each realm. In transport he Hath set upon the sacred grass.
पदपाठः
श॒क्रः। वाच॒म्। अधृ॑ष्णुहि। धाम॑। धर्म॑न्। वि। रा॑जति। विम॑दन्। ब॒र्हिः। आ॒सर॑न्। ४९.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- खिलः
- गायत्री
- सूक्त-४९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (शक्रः) शक्तिमान् तू (वाचम्) वाणी [वेदवाणी] को (अधृष्णुहि) मत शक्तीहीन कर, वह [परमात्मा] (विमदन्) विशेष रीति से आनन्द करत हुआ, (बर्हिः) उत्तम आसन (आसरन्) पाता हुआ (धाम) धाम-धाम [जगह-जगह] और (धर्मन्) धर्म-धर्म [प्रत्येक धारण करने योग्य कर्तव्य व्यवहार] में (वि राजति) विराजता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - समर्थ विद्वान् पुरुष वेदवाणी के उपदेश से शक्ति बढ़ावे, वह आनन्दस्वरूप परमात्मा अन्तर्यामी होकर सबको शक्ति देता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: सूचना−पं० सेवकलाल कृष्णदास परिशोधित संहिता में इस मन्त्र का वह पाठ है−श॒क्रं वा॒चाभि ष्टु॑हि॒ धाम॑न्धाम॒न् विरा॑जति। वि॒मद॑न् ब॒र्हिरास॑दन् ॥३॥ [हे मनुष्य !] (वाचा) वाणी से (शक्रम्) शक्तिमान् [परमेश्वर] की (अभि ष्टुहि) सब ओर से बड़ाई कर, वह [परमात्मा] (विमदन्) विशेष रीति से आनन्द करता हुआ (बर्हिः) उत्तम आसन पर (आ सदन्) बैठा हुआ (धामन् धामन्) धाम-धाम [जगह-जगह] में (वि राजति) विराजता है ॥३॥मनुष्य घट-घट वासी परमात्मा का सदा ध्यान रखकर अपनी अवस्था सुधारता रहे ॥३॥ ३−(शक्रः) शक्तिमांस्त्वम् (वाचम्) वेदवाणीम् (अधृष्णुहि) म० २। शक्तिहीनां मा कुरु (धाम) धाम्नि धाम्नि। प्रत्येकस्थाने (धर्मन्) धर्मणि धर्मणि। प्रत्येकधारणीये कर्तव्ये व्यवहारे (वि) विविधम् (राजति) शोभते (विमदन्) विशेषेण हृष्यन् (बर्हिः) उत्तमासनम् (आसरन्) प्राप्नुवन् ॥ ३−(शक्रम्) शक्तिमन्तं परमात्मानम् (वाचा) (अभि ष्टुहि) (धाम) धामन्। धामनि धामनि। प्रत्येकस्थाने (वि) विशेषेण (राजति) शोभते (विमदन्) विशेषेण हृष्यन् (बर्हिः) उत्तमासनम् (आ सदन्) आतिष्ठन् ॥
०४ तं वो
विश्वास-प्रस्तुतिः ...{Loading}...
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥
०४ तं वो ...{Loading}...
Griffith
As cows low to their calf in stalls, so with our songs we glorify This Indra, even your wondrous God who checks attack, who joys in the delightful juice.
पदपाठः
तम्। वः॒। द॒स्मम्। ऋ॒ति॒ऽसह॑म्। वसोः॑। म॒न्दा॒नम्। अन्ध॑सः। अ॒भि। व॒त्सम्। न। स्वस॑रेषु। धे॒नवः॑। इन्द्र॑म्। गी॒ऽभिः। न॒वा॒म॒हे॒। ४९.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- नोधाः
- प्रगाथः
- सूक्त-४९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्यो !] (वः) तुम्हारे लिये (तम्) उस (दस्मम्) दर्शनीय, (ऋतीषहम्) शत्रुओं के हरानेवाले, (वसोः) धन से और (अन्धसः) अन्न से (मन्दमानम्) आनन्द देनेवाले (इन्द्रम्) इन्द्र [परम ऐश्वर्यवाले परमात्मा] को (गीर्भिः) वाणियों से (अभि) सब प्रकार (नवामहे) हम सराहते हैं, (न) जैसे (धेनवः) गौएँ (स्वसरेषु) घरों में [वर्तमान] (वत्सम्) बछड़े को [हिङ्कारती हैं] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा अनेक धन और अन्न आदि देकर हमें तृप्त करता है, उसे ऐसी प्रीति से हम स्मरण करें, जैसे गौएँ दोहने के समय घर में बँधे छोटे बच्चों को पुकारती हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ४-७ ऊपर आचुके हैं-अ० २०।९।१-४ ॥ ४-७−एते मन्त्रा व्याख्याताः-अ० २०।९।१-४ ॥
०५ द्युक्षं सुदानुम्
विश्वास-प्रस्तुतिः ...{Loading}...
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
मूलम् ...{Loading}...
मूलम् (VS)
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम्।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥
०५ द्युक्षं सुदानुम् ...{Loading}...
Griffith
Celestial, bounteous Giver, God, with power and might, rich, mountain-like, in precious things. Him soon we see for foodful booty rich in kine, brought hundredfold and thousandfold.
पदपाठः
द्यु॒क्षम्। सु॒ऽदानु॑म्। तावि॑षीभिः। आऽवृ॑तम्। गि॒रिम्। न। पु॒रु॒ऽभोज॑सम्। क्षु॒ऽमन्त॑म्। वाज॑म्। श॒तिन॑म्। स॒ह॒स्रिण॑म्। म॒क्षु॒। गोऽम॑न्तम्। ई॒म॒हे॒। ४९.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- नोधाः
- प्रगाथः
- सूक्त-४९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्युक्षम्) व्यवहारों में गतिवाले, (सुदानुम्) बड़े दानी, (तविषीभिः) सेनाओं से (आवृतम्) भरपूर, (गिरिम् न) मेघ के समान (पुरुभोजसम्) बहुत पालन करनेवाले (क्षुमन्तम्) अन्नवाले, (वाजम्) बलवाले, (शतिनम्) सैकड़ों उत्तम पदार्थोंवाले, (सहस्रिणम्) सहस्रों श्रेष्ठ गुणवाले, (गोमन्तम्) उत्तम गौओंवाले [शूर पुरुष] को (मक्षु) शीघ्र [इन्द्र परमात्मा से] (ईमहे) हम माँगते हैं ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य परमात्मा से प्रार्थना करके प्रयत्न करें कि वे अपने सन्तानों अधिकारियों और प्रजाजनों सहित शूरवीर होकर व्यवहारकुशल होवें ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४-७−एते मन्त्रा व्याख्याताः-अ० २०।९।१-४ ॥
०६ तत्त्वा यामि
विश्वास-प्रस्तुतिः ...{Loading}...
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तत्त्वा॑ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये।
येना॒ यति॑भ्यो॒ भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मावि॑थ ॥
०६ तत्त्वा यामि ...{Loading}...
Griffith
I crave of thee that hero strength–that thou mayst first regard this prayer Wherewith thou helpest Bhrigu and the Yatis and Praskanva when the prize was staked.
पदपाठः
तत्। त्वा॒। या॒मि॒। सु॒ऽवीर्य॑म्। तत्। ब्रह्म॑। पू॒र्वऽचि॑त्तये। येन॑। यति॑ऽभ्यः। भृग॑वे। धने॑। हि॒ते। येन॑। प्रस्क॑ण्वम्। आवि॑थ। ४९.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः
- प्रगाथः
- सूक्त-४९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे परमात्मन् !] (त्वा) तुझसे (तत्) वह (सुवीर्यम्) बड़ा वीरत्व और (तत्) वह (ब्रह्म) बढ़ता हुआ अन्न (पूर्वचित्तये) पहिले ज्ञान के लिये (यामि) मैं माँगता हूँ। (येन) जिस [वीरत्व और अन्न] से (धने हिते) धन के स्थापित होने पर (यतिभ्यः) यतियों [यत्नशीलों] के लिये (भृगवे=भृगुम्) परिपक्व ज्ञानी को और (येन) जिससे (प्रस्कण्वम्) बड़े बुद्धिमान् पुरुष को (आविथ) तूने बचाया है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को परमात्मा की उपासना करके पुरुषार्थ के साथ पराक्रमी, अन्नवान् और धनी होना चाहिये, जिसके अनुकरण से प्रयत्नशील पुरुष सुरक्षित रहें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४-७−एते मन्त्रा व्याख्याताः-अ० २०।९।१-४ ॥
०७ येना समुद्रमसृजो
विश्वास-प्रस्तुतिः ...{Loading}...
येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
मूलम् ...{Loading}...
मूलम् (VS)
येना॑ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ वृष्णि॑ ते॒ शवः॑।
स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ॥
०७ येना समुद्रमसृजो ...{Loading}...
Griffith
Wherewith thou sentest mighty waters to the sea–Indra, that manly strength of thine. For ever unattainable is this power of him to whom the worlds have cried aloud.
पदपाठः
येन॑। स॒मु॒द्रम्। असृ॑जः। म॒हीः। अ॒पः। तत्। इ॒न्द्र॒। वृष्णि॑। ते॒। शवः॑। स॒द्यः। सः। अ॒स्य॒। म॒हि॒मा। न। स॒म्ऽनशे॑। यम्। क्षो॒णीः। अ॒नु॒ऽच॒क्र॒दे। ४९.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः
- प्रगाथः
- सूक्त-४९
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
ईश्वर की उपासना का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येन) जिस [बल] से (समुद्रम्) समुद्र में (महीः) शक्तिवाले (अपः) जलों को (असृजः) तूने उत्पन्न किया है, (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवान् जगदीश्वर] (तत्) वह (ते) तेरा (वृष्णि) पराक्रमयुक्त (शवः) बल है। (सद्यः) अभी (अस्य) इस [परमात्मा] की (सः) वह (महिमा) महिमा [हमसे] (न) नहीं (संनशे) पाने योग्य है, (यम्) जिस [परमात्मा] को (क्षोणीः) लोकों ने (अनुचक्रदे) निरन्तर पुकारा है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा ने मेघमण्डल में और पृथिवी पर जलादि पदार्थ और सब लोकों को उत्पन्न करके अपने वश में रक्खा है, उसकी महिमा की सीमा को सृष्टि में कोई भी नहीं पा सकता ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४-७−एते मन्त्रा व्याख्याताः-अ० २०।९।१-४ ॥