०४२ ...{Loading}...
Griffith
???
०१ वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम्
विश्वास-प्रस्तुतिः ...{Loading}...
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म्।
इन्द्रा॒त्परि॑ त॒न्वं᳡ ममे ॥
मूलम् ...{Loading}...
मूलम् (VS)
वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश॑म्।
इन्द्रा॒त्परि॑ त॒न्वं᳡ ममे ॥
०१ वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ...{Loading}...
Griffith
From Indra have I measured an eight-footed and nine-cornered. song, Delicate, faithful to the Law.
पदपाठः
वाच॒म्। अ॒ष्टाऽप॑दीम्। अ॒हम्। नव॑ऽस्रक्तिम्। ऋ॒त॒ऽस्पृश॑म्। इन्द्रा॑त्। परि॑। त॒न्व॑म्। म॒मे॒। ४२.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- कुरुसुतिः
- गायत्री
- सूक्त-४२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अष्टापदीम्) आठ पद [छोटाई, हलकाई, प्राप्ति, स्वतन्त्रता, बड़ाई, ईश्वरपन, जितेन्द्रियता और सत्य सङ्कल्प, आठ ऐश्वर्य] प्राप्त करानेवाली, (नवस्रक्तिम्) नौ [मन, बुद्धि सहित दो कान, दो नथने, दो आँखें और एक मुख] से प्राप्त योग्य, (ऋतस्पृशम्) सत्य नियम की प्राप्ति करानेवाली, (तन्वम्) विस्तीर्ण [वा सूक्ष्म] (वाचम्) वेदवाणी को (इन्द्रात्) इन्द्र [बड़े ऐश्वर्यवाले परमात्मा] से (अहम्) मैंने (परि ममे) नापा है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा ने अपनी वेदवाणी सबके हित के लिये दी है, उसके द्वारा मनुष्य इन्द्रियों की स्वस्थता से [अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥] यह आठ ऐश्वर्य पाता है। हम लोग उचित प्रबन्ध से उसे विचार कर अपना जीवन सुधारें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इस मन्त्र का मिलान करो-अथर्व० १३।१।४२। यह सूक्त ऋग्वेद में है-८।७६ [सायणभाष्य ६]। १२, ११, १० और कुछ भेद से सामवेद-उ० ३।२। तृच ९ ॥ १−(वाचम्) वेदवाणीम् (अष्टापदीम्) अ० १३।१।४२। अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इत्यष्टैश्वर्याणि पदानि प्राप्तव्यानि यया ताम् (अहम्) उपासकः (नवस्रक्तिम्) स्रक् स्रकि गतौ-क्तिन्। मनोबुद्धिसहितैः सप्तशीर्षण्यच्छिद्रैः प्राप्तव्याम्। नवपदीम्-अ० १३।१।४२। (ऋतस्पृशम्) ऋतस्य सत्यनियमस्य स्पर्शयित्रीं प्रापयित्रीम् (इन्द्रात्) परमैश्वर्ययुक्तात् परमेश्वरात् (तन्वम्) विस्तृतां सूक्ष्मां वा (परि ममे) परिमापितवानस्मि। सर्वतो ज्ञातवानस्मि ॥
०२ अनु त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम्।
इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम्।
इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ॥
०२ अनु त्वा ...{Loading}...
Griffith
Indra, both worlds complained to thee when uttering thy fearful roar, What time thou smotest Dasyus dead.
पदपाठः
अनु॑। त्वा॒। रोद॑सी॒ इति॑। उ॒भे इति॑। क्रक्ष॑माणम्। अ॒कृ॒पे॒ता॒म्। इन्द्र॑। इन्द्र॑। यत्। द॒स्यु॒ऽहा। अभ॑वः। ४२.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- कुरुसुतिः
- गायत्री
- सूक्त-४२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमात्मन्] (क्रक्षमाणम्) आकर्षण करते हुए [वश में करते हुए] (त्वा अनु) तेरे पीछे (उभे) दोनों (रोदसी) आकाश और भूमि (अकृपेताम्) समर्थ हुए हैं, (यत्) जबकि तू (दस्युहा) शत्रुओं [विघ्नों] का नाश करनेवाला (अभवः) हुआ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमेश्वर ने अन्धकार आदि विघ्नों को हटाकर वायु, जल, अन्न आदि पदार्थ उत्पन्न करके सब लोकों को धारण किया है, वैसे ही मनुष्य अविद्या मिटाकर परस्पर रक्षा करें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अनु) अनुसृत्य (त्वा) त्वाम् (रोदसी) आकाशभूमी (उभे) (क्रक्षमाणम्) कृष विलेखने आकर्षणे-लृट्। स्यतासी लृलुटोः। पा० ३।१।३३। इति स्य। लृटः सद्वा। पा० ३।३।१४। लृटः शानच्, यकारलोपश्छान्दसः। क्रक्ष्यमाणम्। आकर्षन्तम् वशे कुर्वन्तम् (अकृपेताम्) कृपू सामर्थ्ये लङ्। समर्थेऽभवताम् (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (यत्) यदा (दस्युहा) शत्रूणां विघ्नानां नाशकः (अभवः) ॥
०३ उत्तिष्ठन्नोजसा सह
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः।
सोम॑मिन्द्र च॒मू सु॒तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः।
सोम॑मिन्द्र च॒मू सु॒तम् ॥
०३ उत्तिष्ठन्नोजसा सह ...{Loading}...
Griffith
Arising in thy might thy jaws thou shookest, Indra, having quaffed The Soma poured into the bowls.
पदपाठः
उ॒त्ऽतिष्ठ॑न्। ओज॑सा। स॒ह। पी॒त्वी। शिप्र इति॑। अ॒वे॒प॒यः॒। सोम॑म्। इ॒न्द्र॒। च॒मू इति॑। सु॒तम्। ४२.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- कुरुसुतिः
- गायत्री
- सूक्त-४२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
मनुष्य के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले मनुष्य] (ओजसा सह) पराक्रम के साथ (उत्तिष्ठन्) उठते हुए तूने (चमू) चमसे में (सुतम्) सिद्ध किया हुआ (सोमम्) सोम [अन्न आदि महौषधियों का रस] (पीत्वी) पीकर (शिप्रे) दोनों जबड़ों को (अवेपयः) हिलाया है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे प्राणी दाँतों को चलाकर अन्न आदि खा आनन्द पाते हैं, वैसे ही मनुष्य बल पराक्रम करके अभीष्ट फल प्राप्त करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(उत्तिष्ठन्) ऊर्ध्वं गच्छन् (ओजसा) बलेन (सह) (पीत्वी) अ० २०।६।७। पीत्वा (शिप्रे) अ० २०।३१।४। हनू (अवेपयः) अकम्पयः चालितवानसि (सोमम्) अन्नादिमहौषधिरसम् (चमू) सुपां सुलुक्०। पा० ७।१।३९। सप्तम्याः पूर्वसवर्णः। चम्वाम्। भोजनपात्रे। चमसे (सुतम्) संस्कृतम् ॥