०४१

०४१ ...{Loading}...

Griffith

???

०१ इन्द्रो दधीचो

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रो॑ दधी॒चो अ॒स्थभि॑र्वृ॒त्राण्यप्र॑तिष्कुतः।
ज॒घान॑ नव॒तीर्नव॑ ॥

०१ इन्द्रो दधीचो ...{Loading}...

Griffith

With bones of Dadhyach for his arms, Indra, resistless in attack, Struck nine-and-ninety Vritras dead,

पदपाठः

इन्द्रः॑। द॒धी॒चः। अ॒स्थऽभिः॑। वृ॒त्राणि॑। अप्र॑तिऽस्कुतः। ज॒घान॑। न॒व॒तीः। नव॑। ४१.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • गोतमः
  • गायत्री
  • सूक्त-४१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अप्रतिष्कुतः) बे-रोक गतिवाले (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले सेनापति] ने (दधीचः) पोषण प्राप्त करानेवाले पुरुष की (अस्थभिः) गतियों से (नव नवतीः) नौ नब्बे [९*९०=८१० अर्थात् बहुत से] (वृत्राणि) रोकनेवाले शत्रुओं को (जघान) मारा है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रतापी राजा प्रजापोषक वीरों के समान अनेक उपाय करके शत्रुओं को मारे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह तृच ऋग्वेद में है-१।८४।१३-१, सामवेद-उ० ३।१। ८, मन्त्र १ सामवेद पू० २।९।। और मन्त्र ३ पू० २।६।३ ॥ १−(इन्द्रः) परमैश्वर्यवान् सेनापतिः (दधीचः) भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ वक्तव्यौ। वा० पा० ३।२।१७१। दधातेः-कि प्रत्ययः, यद्वा सर्वधातुभ्य इन्। उ० ४।११८। दध दाने धारणे च-इन्। ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च। पा० ३।२।९। दधि+अञ्चु गतिपूजनयोः अन्तर्गतण्यर्थः-क्विन्। दधिं पोषणम् अञ्चयति प्रापयतीति दध्यङ् तस्य। पोषणप्राप्तस्य पुरुषस्य दध्यङ् प्रत्यचो ध्यानमिति वा प्रत्यक्तमस्मिन् ध्यानमिति वा-निरु० १२।३३। (अस्थभिः) असिसञ्जिभ्यां क्थिन्। उ० ३।१४। अस भुवि, गतिदीप्त्यादानेषु, यद्वा असु क्षेपणे-क्थिन्। छन्दस्यपि दृश्यते। पा० ७।१।७६। अनङादेशः। गतिभिः। उपायैः (वृत्राणि) आवरकान् शत्रून् (अप्रतिष्कुतः) स्कुञ् आप्रवणे आगमने-क्त। अप्रतिष्कुतोऽप्रतिष्कृतोऽप्रतिस्खलितो वा-निरु० ६।१६। अप्रतिगतः। अनिरुद्धः (जघान) नाशितवान् (नव नवतीः) नव वारं नवतीः। दशोत्तराण्यष्टशतानि। बहुसंख्याकानि ॥

०२ इच्छनश्वस्य यच्छिरः

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒च्छनश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम्।
तद्वि॑दच्छर्य॒णाव॑ति ॥

०२ इच्छनश्वस्य यच्छिरः ...{Loading}...

Griffith

He, searching for the horse’s head, removed among the moun- tains, found At Saryanavan what he sought.

पदपाठः

इ॒च्छन्। अश्व॑स्य। यत्। शिरः॑। पर्व॑तेषु। अप॑ऽश्रितम्। तत्। वि॒द॒त्। श॒र्य॒णाऽव॑ति। ४१.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • गोतमः
  • गायत्री
  • सूक्त-४१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अश्वस्य) काम में व्यापनेवाले बलवान् पुरुष का (यत्) जो (शिरः) शिर [मस्तक वा विचारसामर्थ्य] (पर्वतेषु) मेघों [के समान उपकारी मनुष्यों] में (अपश्रितम्) आश्रित है, (तत्) उस [विचारसामर्थ्य] को (इच्छन्) चाहते हुए पुरुष ने (शर्यणावति) तीर चलाने के स्थान संग्राम में (विदत्) पाया है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो पुरुष विद्वानों के समान अपना विचारसामर्थ्य बढ़ाना चाहे, वह परिश्रम के साथ ऐसा प्रयत्न करे, जैसे शूर सेनापति सङ्ग्राम में प्रयत्न करता है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(इच्छन्) कामयमानः (अश्वस्य) कर्मसु व्यापकस्य बलवतः पुरुषस्य (यत्) (शिरः) मस्तकसामर्थ्यम्। विचारशक्तिम् (पर्वतेषु) मेघेषु। मेघतुल्यसर्वोपकारिषु मनुष्येषु (अपश्रितम्) आसेवितम् (तत्) मस्तकसामर्थ्यम् (विदत्) अविदत्। प्राप्तवान् (शर्यणावति) मध्वादिभ्यश्च। पा० ४।२।८६। शर्यणा-मतुप्, शरयाणशब्दस्य शर्याण, शर्यणा इति रूपद्वयं पृषोदरादित्वात् शराणां तीराणां यानेन गमनेन युक्ते सङ्ग्रामे ॥

०३ अत्राह गोरमन्वत

विश्वास-प्रस्तुतिः ...{Loading}...

अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य᳡म्।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥

०३ अत्राह गोरमन्वत ...{Loading}...

Griffith

Then verily they recognized the essential form of Tvashtar’s Bull. Here in the mansion of the Moon.

पदपाठः

अत्र॑। अह॑। गोः। अ॒म॒न्व॒त॒। नाम॑। त्वष्टुः॑। अ॒पी॒च्य॑म्। इ॒त्था। च॒न्द्रम॑सः। गृ॒हे। ४१.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • गोतमः
  • गायत्री
  • सूक्त-४१
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अत्र) यहाँ [राज्यव्यवहार में] (अह) निश्चय करके (गोः) पृथिवी के, (इत्था) इसी प्रकार (चन्द्रमसः) चन्द्रमा के (गृहे) घर [लोक] में (त्वष्टुः) छेदन करनेवाले सूर्य के (अपीच्यम्) भीतर रक्खे हुए (नाम) झुकाव [आकर्षण] को (अमन्वत) उन्होंने जाना है ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे ईश्वर के नियम से सूर्य अपने प्रकाश और आकर्षण द्वारा पृथिवी और चन्द्र आदि लोकों को उनके मार्ग में दृढ़ रखता है, वैसे ही राजा अपनी सुनीति से प्रजा को धर्म में लगावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र निरुक्त ४।२। में भी व्याख्यात है ॥ ३−(अत्र) राज्यव्यवहारे (अह) निश्चयेन (गोः) पृथिव्याः (अमन्वत) मनु अवबोधने-लङ्। अजानन् ते विद्वांसः (नाम) नामन्सीमन्व्योमन्०। उ० ४।११। नमतेः-मनिन् धातोर्मलोपो दीर्घश्च, नाम उदकनाम-निघ० १।१२। नमनम्। आकर्षणम् (त्वष्टुः) छेदकस्य सूर्यस्य (अपीच्यम्) आ० १८।१।३६। अपि+अञ्चतेः-क्विन्, यत्। अन्तर्हितम्-निघ० ३।२। (इत्था) अनेन प्रकारेण (चन्द्रमसः) चन्द्ररूपे (गृहे) लोके ॥