०३४ ...{Loading}...
Griffith
???
०१ यो जात
विश्वास-प्रस्तुतिः ...{Loading}...
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्।
यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत्।
यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ॥
०१ यो जात ...{Loading}...
Griffith
He who just born, chief God of lofty spirit, by power and might became the God’s protector, Before whose breath, through greatness of his valour, the two worlds trembled, He, O men, is Indra.
पदपाठः
यः। जा॒तः। ए॒व। प्र॒थ॒मः। मन॑स्वान्। दे॒वः। दे॒वान्। क्रतु॑ना। प॒रि॒ऽअभू॑षत्। यस्य॑। शुष्मा॑त्। रोद॑सी॒ इति॑। अभ्य॑सेताम्। नृ॒म्णस्य॑। म॒ह्ना। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (जातः एव) प्रकट होते ही (यः) जिस (प्रथमः) पहिले (मनस्वान्) मननशील (देवः) प्रकाशमान [परमेश्वर] ने (केतुना) अपनी बुद्धि से (देवान्) चलते हुए [पृथिवी आदि लोकों] को (पर्यभूषत्) सब ओर सजाया है। (यस्य) जिसके (शुष्मात्) बल से (नृम्णस्य) मनुष्यों को झुकानेवाले सामर्थ्य की (मह्ना) महिमा के कारण (रोदसी) दोनों आकाश और भूमि (अभ्यसेताम्) भय को प्राप्त हुए हैं, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस अनादि पुरुष ने अपने अनन्त ज्ञान और सामर्थ्य से पृथिवी आदि लोकों को रचकर नियम में रक्खा है, उस परमेश्वर के गुण विचारकर मनुष्य अपना सामर्थ्य बढ़ावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह सूक्त मन्त्र १२, १६ और १७ को छोड़कर ऋग्वेद में है-२।१२।१-१॥१−(यः) इन्द्रः (जातः) प्रकटः सन् (एव) (प्रथमः) आदिमः (मनस्वान्) मननवान् (देवः) प्रकाशमानः परमेश्वरः (देवान्) दिवु गतौ-पचाद्यच्। गच्छतः पृथिव्यादिलोकान् (क्रतुना) प्रज्ञया-निघ०३।९। (पर्यभूषत्) भूष अलङ्कारे लङ्। परितो भूषितवान् (यस्य) (शुष्मात्) बलात् (रोदसी) अ०४।१।४। द्यावापृथिव्यौ (अभ्यसेताम्) भ्यस भये-लङ्। अबिभीताम्-निरु०१०।१०। (नृम्णस्य) अ०४।२४।३। नृ+णम प्रह्वत्वे शब्दे च-पचाद्यच्, आद्यन्तविपर्ययोऽलोपश्च। नॄन् शत्रुभूतान् नमयति प्रह्वीकरोतीति नृम्णं बलम्-निघ०२।९। मनुष्याणां नमयितुः सामर्थ्यस्य (मह्ना) महिम्ना (सः) पूर्वोक्तः (जनासः) हे मनुष्याः (इन्द्रः) परमैश्वर्यवान् परमेश्वरः ॥
०२ यः पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात्।
यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्या॒मस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात्।
यो अ॒न्तरि॑क्षं विम॒मे वरी॑यो॒ यो द्या॒मस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ॥
०२ यः पृथिवीम् ...{Loading}...
Griffith
He who fixed fast and firm the earth that staggered, and set at rest the agitated mountains, Who measured out air’s wider middle region and gave the heaven support, He, O men, is Indra.
पदपाठः
यः। पृ॒थि॒वीम्। व्यथ॑मानाम्। अदृं॑हत्। यः। पर्व॑तान्। प्र। कु॑पितान्। अर॑म्णात्। यः। अ॒न्तरि॑क्षम्। वि॒ऽम॒मे। वरी॑यः। यः। द्याम्। अस्त॑भ्नात्। सः। ज॒ना॒सः॒। इन्द्रः॑। ३३.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (व्यथमानाम्) चलती हुई (पृथिवीम्) पृथिवी को (अदृंहत्) दृढ़ किया है, (यः) जिसने (प्रकुपितान्) कोप करते हुए (पर्वतान्) मेघों को (अरम्णात्) ठहराया है। (यः) जिसने (वरीयः) अधिक चौड़े (अन्तरिक्षम्) आकाश को (विममे) नाप डाला है, (यः) जिसने (द्याम्) सूर्य को (अस्तभ्नात्) खम्भे समान खड़ा किया है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा सूर्य के आकर्षण से पृथिवी को ठहराता, किरणों से खींचे हुए पानी को बरसाता, और आकाश के बीच सूर्य को खम्भे के समान बनाकर अनेक लोकों को उसके आकर्षण में सब ओर घुमाता है, उस परमेश्वर की उपासना से आत्मबल बढ़ाओ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(यः) परमेश्वरः (पृथिवीम्) विस्तीर्णां भूमिम् (व्यथमानाम्) चलन्तीम् (अदृंहत्) दृढीकृतवान्। सूर्यस्याकर्षणे धृतवान् (यः) (पर्वतान्) मेघान् (प्रकुपितान्) प्रक्रुद्धान् (अरम्णात्) रमु क्रीडायाम् श्नाप्रत्ययः, अन्तर्गतण्यर्थः। स्थापितवान् सूर्याकर्षणे (यः) (अन्तरिक्षम्) आकाशम् (विममे) माङ् माने-लिट्। विशेषेण मानं कृतवान् (वरीयः) उरुतरम् (यः) (द्याम्) सूर्यमण्डलम् (अस्तभ्नात्) स्तम्भं यथा स्थापितवान्। अन्यद् गतम् ॥
०३ यो हत्वाहिमरिणात्सप्त
विश्वास-प्रस्तुतिः ...{Loading}...
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑।
यो अश्म॑नोर॒न्तर॒ग्निं ज॑जान सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑।
यो अश्म॑नोर॒न्तर॒ग्निं ज॑जान सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ॥
०३ यो हत्वाहिमरिणात्सप्त ...{Loading}...
Griffith
Who slew the Dragon, freed the Seven Rivers, and draye the kine forth from the cave of Vala, Begat the fire between both stones, the spoiler in warrior’s battle, He, O men, is Indra.
पदपाठः
यः। ह॒त्वा। अहि॑म्। अरि॑णात्। स॒प्त। सिन्धू॑न्। यः। गाः। उ॒त्ऽआज॑त्। अ॒प॒ऽधा। व॒लस्य॑। यः। अश्म॑नोः। अ॒न्तः। अ॒ग्निम्। ज॒जान॑। स॒म्ऽवृक्। स॒मत्ऽसु॑। सः। ज॒ना॒सः॒। इन्द्रः॑। ३३.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (अहिम्) सब ओर चलनेवाले मेघ में (हत्वा) व्यापकर (सप्त) सात (सिन्धून्) बहते हुए समुद्रों [अर्थात् भूर् भुवः आदि सात अवस्थावाले सब लोकों] को (अरिणात्) चलाया है, (वलस्य) बल [सामर्थ्य] के (अपधा) हर्ष से धारण करनेवाले (यः) जिसने (गाः) पृथिवियों को (उदाजत्) उत्तमता से चलाया है। (समत्सु) संग्रामों के बीच (संवृक्) शत्रुओं के रोकनेवाले (यः) जिसने (अश्मनोः) दो व्यापक मेघों वा पत्थरों के (अन्तः) बीच (अग्निम्) अग्नि [बिजुली] को (जजान) उत्पन्न किया है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - भूर्, भुवः, स्वः, महः, जनः, तपः, सत्य, सात लोक संसार की अवस्था विशेष हैं। परमेश्वर मेघ आदि पदार्थों और सात अवस्थावाले समस्त संसार में व्यापकर पृथिवी आदि लोकों को आकर्षण में रखकर, मेघ पाषाण आदि सब वस्तुओं में बिजुली धारण करके परमाणुओं के संयोग-वियोग से अनन्त रचना करता है, उसको जानकर मनुष्य वृद्धि करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इस मन्त्र का मिलान करो-अथर्व-२०।९१।१२॥३−(यः) इन्द्रः (हत्वा) हन हिंसागत्योः। गत्वा। व्याप्य (अहिम्) आङि श्रिहनिभ्यां ह्रस्वश्च। उ०४।१३८। आङ्+हन हिंसागत्योः-इण्, डित्। आहन्तारम्। समन्ताद् गन्तारं मेघम्-निघ०१।१०। (अरिणात्) री गतिरेषणयोः-लङ्। अगमयत् (सप्त) सप्तसंख्याकान् (सिन्धून्) स्यन्दमानान् समुद्रान् इव भूर्भुवः स्वर्महो जनस्तपः सत्यमिति सप्तलोकान् संसारस्य अवस्थाविशेषान् (यः) (गाः) पृथिवीः (उदाजत्) अज गतिक्षेपणयोः-लङ्। उत्तमतया चालितवान् (अपधा) आतश्चोपसर्गे। ण०३।१।१३६। अप+दधातेः-कप्रत्ययः। सुपां सुलुक्०। पा०७।१।३९। विभक्तेर्डा। अपधः। हर्षेण धारकः (वलस्य) सामर्थ्यस्य (यः) (अश्मनोः) व्यापकयोर्मेघयोः पाषाणयोर्वा (अन्तः) मध्ये (अग्निम्) विद्युतम् (जजान) उत्पादयामास (संवृक्) वृजी वर्जने-क्विप्। संवर्जकः। शत्रूणां निवारकः (समत्सु) अ०२०।११।११। सङ्ग्रामेषु। अन्यद् गतम् ॥
०४ येनेमा विश्वा
विश्वास-प्रस्तुतिः ...{Loading}...
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑।
श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑।
श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ॥
०४ येनेमा विश्वा ...{Loading}...
Griffith
By whom this universe was made to tremble, who chased away the humbled brood of demon, Who, like a gambler gathering his winnings, seized the foe’s riches, He, O men, is Indra.
पदपाठः
येन॑। इ॒मा। विश्वा॑। च्यव॑ना। कृ॒तानि॑। यः। दास॑म्। वर्ण॑म्। अध॑रम्। गुहा॑। अक॒रित्यकः॑। श्व॒घ्नीऽइ॑व। यः। जि॒गी॒वान्। ल॒क्षम्। आद॑त्। अ॒र्यः। पु॒ष्टानि॑। सः। ज॒ना॒सः॒। इन्द्रः॑। ३३.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (येन) जिस [परमेश्वर] करके (इमा) यह (विश्वा) सब (च्यवना) चलते हुए लोक (कृतानि) बनाये गये हैं, (यः) जिसने (दासम्) देने योग्य (वर्णम्) रूप को (गुहा) गुहा [गुप्त अवस्था] में (अधरम्) नीचे (अकः) किया है। (यः) जो, (इव) जैसे (श्वघ्नी) वृद्धि पानेवाला (जिगीवान्) विजयी पुरुष (लक्षम्) लक्ष्य [जीते पदार्थ] को, (अर्यः) वैरी के (पुष्टानि) बढ़े हुए धनों को (आदत्) ले लेता है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो सब घूमते हुए लोकों को बनाता है और पदार्थों के रूपों को बीज के भीतर छिपा रखता है और जो दुष्टों को दण्ड देता है, मनुष्य उस परमेश्वर के गुणों को ग्रहण करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(येन) परमेश्वरेण (इमा) इमानि दृश्यमानानि (विश्वा) सर्वाणि (च्यवना) च्युङ् गतौ-ल्युट्। गच्छन्ति जगन्ति। लोकान् (कृतानि) रचितानि (यः) (दासम्) दातव्यम् (वर्णम्) रूपम् (अधरम्) निम्नम् (गुहा) गुहायाम्। गुप्तावस्थायाम् (अकः) करोतेर्लुङ् छान्दसं रूपम्। अकार्षीत् (श्वघ्नी) अ०२०।१७।। श्वन्नुक्षन्पूषन्०। उ०१।१९। टुओश्वि गतिवृद्ध्योः-कनिन्+हन हिंसागत्योः-घञर्थे कप्रत्ययः। श्वघ्न-इति। शुनो वृद्धेर्घ्नः प्राप्तिर्यस्य सः। वृद्धिं गतः (इव) यथा (यः) (जिगीवान्) जि जये क्वसु, छान्दसो दीर्घः। विजयी पुरुषः (लक्षम्) लक्ष्यम्। जितपदार्थम् (आदत्) आदत्ते (अर्यः) षष्ठ्येकवचने छान्दसो यणादेशः। अरेः। शत्रोः (पुष्टानि) समृद्धानि धनानि। अन्यद् गतम् ॥
०५ यं स्मा
विश्वास-प्रस्तुतिः ...{Loading}...
यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम्।
सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं स्मा॑ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नम्।
सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ॥
०५ यं स्मा ...{Loading}...
Griffith
Of whom, the terrible, they ask, Where is He? or verily they say of him, He is not. He wastes the foeman’s wealth like stakes of gamblers. Have faith in him for He, O men, is Indra.
पदपाठः
यम्। स्म॒। पृ॒च्छन्ति॑। कुह॑। सः। इति॑। घो॒रम्। उ॒त। ई॒म्। आ॒हुः॒। न। ए॒षः। अ॒स्ति॒। इति॑। ए॒न॒म्। सः। अ॒र्यः। पु॒ष्टीः। विजः॑ऽइव। आ। मि॒ना॒ति॒। श्रत्। अ॒स्मै॒। ध॒त्त॒। सः। ज॒ना॒सः॒। इन्द्रः॑। ३३.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यम्) जिस (घोरम्) भयानक को [कोई-कोई] (सः) वह (स्म) निश्चय करके (कुह) कहाँ है, (इति) ऐसा (पृच्छन्ति) पूछते हैं, (उत) और [कोई-कोई] (एनम्) इसको, (एषः) वह (अस्ति ईम्) है ही (न) नहीं, (इति) ऐसा (आहुः) कहते हैं। (सः) वह (विजः) विवेकी (इव) ही (अर्यः) वैरी के (पुष्टीः) बढ़े हुए धनों को (आ) सब ओर से (मिनाति) नष्ट करता है, (अस्मै) उसके लिये तुम (श्रत्) सत्य [श्रद्धा] (धत्त) धारण करो, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा की विवेचना मनुष्य अनेक प्रकार करते हैं, और जो सबका आधार है, वही परमेश्वर सबका उपास्य देव है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(यम्) (स्म) एव (पृच्छन्ति) जिज्ञासन्ते (कुह) क्व (सः) (इति) अनेन प्रकारेण। (सेति) सोऽचि लोपे चेत् पादपूरणम्। पा०६।१।१३४। इति सोर्लोपे गुणः। (घोरम्) भयङ्करं परमेश्वरम् (उत) अपि च (ईम्) सर्वतः। निश्चयेन (आहुः) कथयन्ति (न) निषेधे (एषः) (अस्ति) वर्तते (इति) (एनम्) इन्द्रम् (सः) (अर्यः) म०४। अरेः (पुष्टीः) पोषणानि धनानि (विजः) विजिर् पृथग्भावे-कप्रत्ययः। विवेकी (इव) एवार्थे (आ) समन्तात् (मिनाति) मीङ् हिंसायाम्। मीनातेर्निगमे। पा०७।३।८१। इति ह्रस्वः। नाशयति (श्रत्) सत्यम्। श्रद्धाम् (अस्मै) (धत्त) धरत। अन्यद् गतम् ॥
०६ यो रध्रस्य
विश्वास-प्रस्तुतिः ...{Loading}...
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः।
यु॒क्तग्रा॑व्णो॒ यो᳡ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः।
यु॒क्तग्रा॑व्णो॒ यो᳡ऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इन्द्रः॑ ॥
०६ यो रध्रस्य ...{Loading}...
Griffith
Stirrer to action of the poor and lowly, of priest, of suppliant who sings his praises Who, fair-faced, favours him who presseth Soma with stones adjusted, He, O men, is Indra.
पदपाठः
यः। र॒ध्रस्य॑। चो॒दि॒ताः। यः। कृ॒शस्य॑। यः। ब्र॒ह्मणः॑। नाध॑मानस्य। की॒रेः। यु॒क्तऽग्रा॑व्णः। यः। अ॒वि॒ता। सु॒शि॒प्रः। सु॒तऽसो॑मस्य। सः। ज॒ना॒सः॒। इन्द्रः॑। ३३.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (रध्रस्य) धनी का, और (यः) जो (कृशस्य) दुर्बल का, (यः) जो (नाधमानस्य) ऐश्वर्यवाले, (कीरेः) गुणों के व्याख्याता (ब्रह्मणः) ब्रह्मा [ब्रह्मज्ञानी] का (चोदिता) आगे बढ़ानेवाला है। (यः) जो (युक्तग्राव्णः) योगाभ्यासी पण्डित का और (सुतसोमस्य) मोक्ष पा लेनेवाले का (सुशिप्रः) बड़ा सेवनीय (अविता) रक्षक है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उस परमात्मा की उपासना से सदा उत्तम कर्म करें, जो सबको श्रेष्ठ कर्म द्वारा उन्नति के लिये आज्ञा देता है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(यः) परमेश्वरः (रध्रस्य) स्फायितञ्चिवञ्चि०। उ०२।१३। रध हिंसासंराद्ध्योः-रक्। समृद्धस्य। धनिकस्य (चोदिता) प्रेरकः (यः) (कृशस्य) दुर्बलस्य (यः) (ब्रह्मणः) वेदज्ञानिनः पुरुषस्य (नाधमानस्य) नाधृ याच्ञोपतापैश्वर्याशीःषु-शानच्। ऐश्वर्ययुक्तस्य (कीरेः) अ०२०।१७।१२। गुणव्याख्यातुः (युक्तग्राव्णः) युज समाधौ-क्त। अन्येभ्येऽपि दृश्यन्ते। पा०३।२।७। गॄ शब्दे विज्ञापे स्तुतौ च-क्वनिप्। अभ्यस्तयोगस्य पण्डितस्य (यः) (अविता) रक्षकः (सुशिप्रः) स्फायितञ्चिवञ्चि०। उ०२।१३। शेवृ सेवायाम्-रक्, पृषोदरादित्वाद् रूपसिद्धिः। सुसेवनीयः (सुतसोमस्य) षु गतौ प्रसवैश्वर्ययोश्च-क्त, सोमो मोक्षः। प्राप्तमोक्षस्य। अन्यत् गतम् ॥
०७ यस्याश्वासः प्रदिशि
विश्वास-प्रस्तुतिः ...{Loading}...
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः।
यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः।
यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ॥
०७ यस्याश्वासः प्रदिशि ...{Loading}...
Griffith
He under whose supreme control are horses, all chariots, and the hamlets, and the cattle: He who begat the Sun, begat the Morning, leader of waters. He, O men, is Indra.
पदपाठः
यस्य॑। अश्वा॑सः। प्र॒ऽदिशि॑। यस्य॑। गावः॑। यस्य॑। ग्रामाः॑। यस्य॑। विश्वे॑। रथा॑सः। यः। सूर्य॑म्। यः। उ॒षस॑म्। ज॒जान॑। यः। अ॒पाम्। ने॒ता। सः। ज॒ना॒सः॒। इन्द्रः॑। ३३.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्य) जिसकी (प्रदिशि) बड़ी आज्ञा में (अश्वासः) घोड़े, (यस्य) जिसकी [आज्ञा में] (गावः) गाय बैल आदि पशु, (यस्य) जिसकी [आज्ञा में] (ग्रामाः) गाम [मनुष्यसमूह] और (यस्य) जिसकी [आज्ञा में] (विश्वे) सब (रथासः) विहार करानेवाले पदार्थ हैं। (यः) जिसने (सूर्यम्) सूर्य को, (यः) जिसने (उषसम्) प्रभातवेला को (जजान) उत्पन्न किया है, और (यः) जो (अपाम्) जलों का (नेता) पहुँचानेवाला है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा के अनन्त सामर्थ्य से सब उपकारी जीव और पदार्थ उत्पन्न हुए हैं, उस जगदीश्वर की उपासना करके मनुष्य उपकार करें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(यस्य) परमेश्वरस्य (अश्वासः) तुरङ्गाः (प्रदिशि) प्रकृष्टायामाज्ञायाम् (यस्य) (गावः) धेनुवृषभादयः पशवः (यस्य) (ग्रामाः) मनुष्यसमूहाः (यस्य) (विश्वे) (रथासः) विहारसाधनाः पदार्थाः (यः) (सूर्यम्) सवितृमण्डलम् (यः) (उषसम्) प्रत्यूषकालम् (जजान) उत्पादितवान् (यः) (अपाम्) जलानाम् (नेता) प्रापकः। अन्यद् गतम् ॥
०८ यं क्रन्दसी
विश्वास-प्रस्तुतिः ...{Loading}...
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑।
स॑मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यं क्रन्द॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑।
स॑मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इन्द्रः॑ ॥
०८ यं क्रन्दसी ...{Loading}...
Griffith
To whom both armies cry in close encounter, foe against foe, the stronger and the weaker; Whom two invoke upon one chariot mounted, each for himself, He, O ye men, is Indra.
पदपाठः
यम्। क्रन्द॑सी॒ इति॑। सं॒य॒ती इति॑ स॒म्ऽय॒ती। वि॒ह्वये॑ते॒ इति॑। वि॒ऽह्वये॑ते। परे॑। अव॑रे। उ॒भयाः॑। अ॒मित्राः॑। स॒मा॒नम्। चि॒त्। रथ॑म्। आ॒त॒स्थि॒ऽवांसा॑। नाना॑। ह॒वे॒ते॒ इति॑। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.८।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यम्) जिसको (संयती) आपस में जुटी हुई (क्रन्दसी) ललकारती हुई दो सेनाएँ (विह्वयेते) विविध प्रकार पुकारती हैं, (परे) ऊँचे [जीतनेवाले] और (अवरे) नीचे [हारनेवाले] (उभयाः) दोनों पक्ष (अमित्राः) शत्रुदल [पुकारते हैं]। और [जिसको] (समानम्) एक (चित्) ही (रथम्) रथ में (आतस्थिवांसा) चढ़े हुए दोनों [योधा और सारथी] (नाना) बहुत प्रकार से (हवेते) बुलाते हैं, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस इष्टदेव परमात्मा का स्मरण करके सब मनुष्य उत्साही होकर आगे बढ़ते हैं, उसकी उपासना सबको करनी चाहिये ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(यम्) परमेश्वरम् (क्रन्दसी) अ०२।४।३। क्रदि आह्वाने-असुन्, ङीप्, पूर्वसवर्णदीर्घः। क्रन्दस्यौ। आह्वयन्त्यौ द्वे सेने (संयती) इण् गतौ-शतृ। संगच्छमाने (विह्वयेते) विविधमाह्वयतः प्रतिभटान् (परे) प्रकृष्टाः। जेतारः (अवरे) निकृष्टाः। पराजिताः (उभयाः) उभयपक्षाः (अमित्राः) शत्रवः (समानम्) एकम् (चित्) एव (रथम्) यानम् (आतस्थिवांसा) अधितिष्ठन्तौ (नाना) अनेकधा (हवेते) आह्वयतः। अन्यद् गतम् ॥
०९ यस्मान्न ऋते
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते।
यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यस्मा॒न्न ऋ॒ते वि॒जय॑न्ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हव॑न्ते।
यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ॥
०९ यस्मान्न ऋते ...{Loading}...
Griffith
He, without whom men conquer not in battle, whom, warring, they invoke for help and succour; He, all this universe’s type and image, who shakes what never shook, He, men, is Indra.
पदपाठः
यस्मा॑त्। न। ऋ॒ते। वि॒ऽजय॑न्ते। जना॑सः। यम्। युध्य॑मानाः। अव॑से। हव॑न्ते। यः। विश्व॑स्य। प्र॒ति॒ऽमान॑म्। ब॒भूव॑। यः। अ॒च्यु॒त॒ऽच्युत्। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.९।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यस्मात् ऋते) जिसके बिना (जनासः) मनुष्य (न) नहीं (विजयन्ते) विजय पाते हैं, (यम्) जिसको (युध्यमानाः) लड़ते हुए लोग (अवसे) रक्षा के लिये (हवन्ते) पुकारते हैं। (यः) जो (विश्वस्य) संसार का (प्रतिमानम्) प्रत्यक्ष नापने का साधन और (यः) जो (अच्युतच्युत्) नहीं हिलनेवालों का हिलानेवाला (बभूव) है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस जगदीश्वर की उपासना से ही मनुष्य युद्ध में जय पाते हैं, जो सब संसार को ठीक-ठीक जानता और जो अत्यन्त से अत्यन्त दृढ़ स्वभाववालों को वश में रखता है, उसकी उपासना सब करें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(यस्मात्) परमेश्वरात् (न) निषेधे (ऋते) विना (विजयन्ते) विजयं प्राप्नुवन्ति (जनासः) मनुष्याः (यम्) (युध्यमानाः) युद्धं कुर्वाणाः (अवसे) रक्षणाय (हवन्ते) आह्वयन्ति (यः) (विश्वस्य) संसारस्य (प्रतिमानम्) प्रत्यक्षमानसाधनम् (बभूव) लडर्थे लिट्। भवति (यः) (अच्युतच्युत्) अच्युतानाम्, अच्यावयितव्यानां स्थावरादीनां च्यावयिता प्रेरयिता। अन्यद् गतम् ॥
१० यः शश्वतो
विश्वास-प्रस्तुतिः ...{Loading}...
यः शश्व॑तो॒ मह्ये॑नो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑।
यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः शश्व॑तो॒ मह्ये॑नो॒ दधा॑ना॒नम॑न्यमाना॒ञ्छर्वा॑ ज॒घान॑।
यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ॥
१० यः शश्वतो ...{Loading}...
Griffith
He who hath smitten, ere they know their danger, with his hurl- ed weapon many grievous sinners: Who pardons not his boldness who provokes him, who slays the Dasyu, He, O men, is Indra.
पदपाठः
यः। शश्व॑तः। महि॑। एनः॑। दधा॑नात्। अम॑न्यमानान्। शुर्वा॑। ज॒घान॑। यः। शर्ध॑ते। न। अ॒नु॒ऽददा॑ति। शृ॒ध्याम्। यः। दस्योः॑। ह॒न्ता। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१०।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिसने (महि) बड़े (एनः) पाप को (दधानान्) धारण करनेवाले (शश्वतः) बहुत से (अमन्यमानान्) अज्ञानियों को (शर्वा) शासनरूपी वज्र से (जघान) मारा है। (यः) जो (शर्धते) अपमान करनेवाले को (शृध्याम्) उत्साह (न) नहीं (अनुददाति) कभी देता है, और (यः) जो (दस्योः) डाकू का (हन्ता) मारनेवाला है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा पापियों, निन्दकों और डाकुओं को बिना दण्ड दिये नहीं छोड़ता, अर्थात् दण्डनीय को दण्ड ही देता है, उसीको न्यायकारी जगदीश्वर जानो ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(यः) परमेश्वरः (शश्वतः) बहून्-निघ०३।१। (महि) महत् (एनः) पापम् (दधानान्) धरतः (अमन्यमानान्) अज्ञानिनः। शठान् (शर्वा) नुडभावः। शरुणा। शासनरूपवज्रेण (जघान) नाशितवान् (यः) (शर्धते) शृधु शब्दकुत्सायाम्, अपमाने उत्साहे च-शतृ। अपमानं कुर्वते (न) निषेधे (अनुददाति) आनुकूल्येन प्रयच्छति (शृध्याम्) शृधु उत्साहे-क्यप्। शर्धो बलनाम-निघ०२।९। उत्साहम् (यः) (दस्योः) परपदार्थापहारकस्य (हन्ता) घातकः। अन्यद् गतम् ॥
११ यः श्म्बरम्
विश्वास-प्रस्तुतिः ...{Loading}...
यः श्म्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्।
ओ॑जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः श्म्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्।
ओ॑जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्रः॑ ॥
११ यः श्म्बरम् ...{Loading}...
Griffith
He who discovered in the fortieth autumn Sambara dwelling in the midst of mountains: Who slew the Dragon putting forth his vigour, the demon lying there, He, men, is Indra.
पदपाठः
यः। शम्ब॑रम्। पर्व॑तेषु। क्षि॒यन्त॑म्। च॒त्वा॒रिं॒श्याम्। श॒रदि॑। अ॒नु॒ऽअवि॑न्दत्। ओ॒जा॒यमा॑नम्। यः। अहि॑म्। ज॒घान॑। दानु॑म्। शया॑नम्। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.११।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिसने (पर्वतेषु) बादलों में (क्षियन्तम्) रहते हुए (शम्बरम्) चलनेवाले पानी को (चत्वारिंश्याम्) भिक्षा नाश करनेवाले (शरदि) वर्ष में (अन्वविन्दत्) निरन्तर पहुँचाया है। (यः) जिसने (ओजायमानम्) अत्यन्त बल करते हुए, (दानुम्) छेदनेवाले, (शयानम्) पड़े हुए (अहिम्) सब ओर से नाश करनेवाले [विघ्न] को (जघान) नष्ट किया है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा सूखा के समय अकाल में मेह बरसाकर अन्न उत्पन्न करता और क्लेशों का नाश करके शारीरिक और आत्मिक सुख पहुँचाता है, उसीकी उपासना किया करो ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: [सूचना−मन्त्र १२, १६, १७ ऋग्वेद आदि अन्य वेदों में नहीं हैं और इनका पदपाठ गवर्नमेन्ट बुकडिपो बम्बई के पुस्तक में भी नहीं दिया। हम स्वामी विश्वेश्वरानन्द नित्यानन्द कृत पदसूची से संग्रह करके स्वरों को यथासम्भव शोधकर यहाँ लिखते हैं, बुद्धिमान् जन विचार लेवें]११−(यः) इन्द्रः परमेश्वरः (शम्बरम्) कोररन्। उ०४।१। शम्ब सम्बन्धने गतौ च-अरन्, यद्वा शम्+वृञ् वरणे-अप्, वस्य बः। शम्बरो मेघः-निघ०१।१०। शम्बरमुदकम्-१।१२। शम्बरं बलम्-२।९। गतिशीलं जलम् (पर्वतेषु) मेघेषु (क्षियन्तम्) निवसन्तम् (चत्वारिंश्याम्) अशूप्रुषिलटि०। उ०१।११। चत याचने-क्वन्, टाप्+रिश हिंसायाम्-क, गौरादित्वाद् ङीष्, छान्दसो नुम्। चत्वाया भिक्षाया रिश्यां नाशिकायाम् (शरदि) वत्सरे (अन्वविन्दत्) अन्तर्गतण्यर्थः। निरन्तरं प्रापितवान् (ओजायमानम्) कर्तुः क्यङ् सलोपश्च। पा०३।१।११। ओजस्-क्यङ् ओजसोऽप्सरसो नित्यमितरेषां विभाषया। वा० पा०३।१।११। सकारलोपः। ओजो बलम्, तद्वदाचरन्तम्। अतिशयितबलयुक्तम् (यः) (अहिम्) म०३। आहन्तारं समन्ताद् नाशयितारं विघ्नम् (जघान) नाशितवान् (दानुम्) दाभाभ्यां नुः। उ०३।३२। दाप् लवने-नु। छेत्तारम् (शयानम्) कृतशयनमिव वर्तमानम्। अन्यद् गतम् ॥
१२ यः शम्बरम्
विश्वास-प्रस्तुतिः ...{Loading}...
यः श॑म्ब॑रं प॒र्यत॑र॒त्कसी॑भि॒र्योऽचा॑रुका॒स्नापि॑बत्सु॒तस्य॑।
अ॒न्तर्गि॒रौ यज॑मानं ब॒हुं जनं॒ यस्मि॒न्नामू॑र्छ॒त्स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः श॑म्ब॑रं प॒र्यत॑र॒त्कसी॑भि॒र्योऽचा॑रुका॒स्नापि॑बत्सु॒तस्य॑।
अ॒न्तर्गि॒रौ यज॑मानं ब॒हुं जनं॒ यस्मि॒न्नामू॑र्छ॒त्स ज॑नास॒ इन्द्रः॑ ॥
१२ यः शम्बरम् ...{Loading}...
Griffith
Who drank the juice poured at the seas of Order, subduing Sambara by superior prowess, Who hoarded food within the mountain’s hollow wherein he grew in strength, He, men, is Indra.
पदपाठः
यः। शम्ब॑रम्। परि॑। अत॑र॒त्। क॑सीभिः॒। यः। अचा॑रु। का॒स्ना। अपि॑बत्। सु॒तस्य॑। अ॒न्तः। गि॒रौ। यज॑मानम्। ब॒हुम्। जन॒म्। यस्मि॑न्। आमू॑र्च्छ॒त्। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१२।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जिसने (शम्बरम्) मेघ [के समान उपकारी पुरुष] को (कसीभिः) ज्ञानों के साथ (परि) सब प्रकार (अतरत्) तराया है, (यः) जिस (अचारु) अचालु [निश्चल] ने (कास्ना) प्रकाश के साथ (सुतस्य) तत्त्व का (अपिबत्) पान कराया है। और [जिसने] (यस्मिन्) जिस (गिरौ अन्तः) तत्त्वज्ञान के भीतर (बहुम्) बहुत से (यजमानम्) यज्ञ करनेवाले (जनम्) लोगों को (आमूर्छत्) सब प्रकार बढ़ाया है, (जनासः) हे मनुष्यो (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमात्मा उपकारी ज्ञानी पुरुषों को दुःख से पार करता और वैदिक तत्त्वों पर चलनेवालों को बढ़ाता है, हम उस परमेश्वर की भक्ति करें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(यः) इन्द्रः (शम्बरम्) म०११। मेघमिवोपकारिणम् (परि) सर्वतः (अतरत्) तृ तरणे-लङ्। पारं कृतवान् (कसीभिः) अवितॄस्तृतन्त्रिभ्य ईः। उ०३।१८। कस गतिशासनयोः-ईप्रत्ययः। कसतीति गतिकर्मा-निघ०२।१४। ज्ञानैः (यः) (अचारु) चर गतौ-उण्। विभक्तेर्लुक्। अचारुः। अचालुः। निश्चलः (कास्ना) रास्नासास्ना०। उ०३।१। कासृ शब्दे दीप्तौ च-नप्रत्ययः, टाप्, विभक्तेराकारः। कास्नया दीप्त्या (अपिबत्) अन्तर्गतण्यर्थः। पानमकारयत् (सुतस्य) निष्पादितस्य तत्त्वस्य (अन्तः) मध्ये (गिरौ) कॄगॄशृपृ०।४।१४३। गॄ विज्ञापने-इप्रत्ययः। तत्त्वज्ञाने (यजमानम्) (बहुम्) बहुसंख्याकम् (जनम्) मनुष्यसमूहम् (यस्मिन्) ज्ञाने (आमूर्छत्) आङ्+मूर्छा मोहसमुच्छ्राययोः-लङ्। समन्ताद् वर्धितवान्। अन्यद् गतम् ॥
१३ यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे
विश्वास-प्रस्तुतिः ...{Loading}...
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न्।
यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न्।
यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह॑न्तं॒ स ज॑नास॒ इन्द्रः॑ ॥
१३ यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे ...{Loading}...
Griffith
Who, with seven guiding reins, the Bull, the mighty, set the Seven Rivers free to flow at pleasure; Who, thunder-armed, rent Rauhina in pieces when scaling heaven, He, O ye men, is Indra.
पदपाठः
यः। स॒प्तऽर॑श्मिः। वृ॒ष॒भः। तुवि॑ष्मान्। अ॒व॒ऽअसृ॑जत्। सर्त॑वे। स॒प्त। सिन्धू॑न्। यः। रौ॒हि॒णम्। अस्फु॑रत्। वज्र॑बाहुः। द्याम्। आ॒ऽरोह॑न्तम्। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१३।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सप्तरश्मिः) सात प्रकार की [शुक्ल, नील, पीत, रक्त, हरित, कपिश और चित्र] किरणोंवाले सूर्य के समान (यः) जिस (वृषभः) सुख की बरसा करनेवाले, (तुविष्मान्) बलवान् ने (सप्त) सात (सिन्धून्) बहते हुए समुद्रों [के समान भूर् आदि सात लोकों] को (सर्तवे) चलने के लिये (अवासृजत्) विमुक्त किया है। और (यः) जिस (वज्रबाहुः) वज्रसमान भुजाओं वाले [दृढ़ शरीरवाले वीरसदृश] ने (द्याम्) आकाश को (आरोहन्तम्) चढ़ते हुए (रौहिणम्) उपजानेवाले बादल को (अस्फुरत्) घुमड़ाया है [घेरा करके चलाया है], (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - भूर् आदि लोकों के लिये मन्त्र ३ का भावार्थ देखो। जैसे सूर्य अपनी परिधि के लोकों को आकर्षण में रखकर ठहराता है, वैसे ही परमेश्वर सूर्य आदि लोकों को नियम में रखकर चलाता है, और अनावृष्टि हटाकर मेह बरसाकर अन्न आदि उत्पन्न करता है, हे मनुष्यो ! उस परमेश्वर की आज्ञा में चलो ॥१३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १३−(यः) इन्द्रः (सप्तरश्मिः) अ०९।।१। सप्त आदित्यरश्मयः-निरु०४।२६।शुक्लनीलपीतादिवर्णाः सप्तकिरणाः सन्ति यस्य सः। सूर्यलोक इव। (वृषभः) सुखस्य वर्षिता (तुविष्मान्) बलवान् (अवासृजत्) विमुक्तवान् (सर्तवे) गन्तुम् (सप्त) (सिन्धून्) म०३। स्यन्दमानान् समुद्रान् इव भूरादिसप्तलोकान्, संसारस्यावस्थाविशेषान् (यः) (रौहिणम्) रुहेश्च। उ०२।। रुह बीजजन्मनि प्रादुर्भावे च-इनन्, प्रज्ञादित्वादण्। रौहिणो मेघनाम-निघ०१।१०। उत्पादनशीलं मेघम् (अस्फुरत्) स्फुर संचलने। संचालितवान् (वज्रबाहुः) वज्रवत् सारभूताभ्यां बाहुभ्यामुपेतः शूरुपुरुष इव (द्याम्) आकाशम् (आरोहन्तम्) अधितिष्ठन्तम्। अन्यद् गतम् ॥
१४ द्यावा चिदस्मै
विश्वास-प्रस्तुतिः ...{Loading}...
द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयन्ते।
यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ॥
१४ द्यावा चिदस्मै ...{Loading}...
Griffith
Heaven, even, and the earth bow down before him, before his very breath the mountains tremble. Known as the Soma-drinker, armed with thunder, the wielder of the bolt, He, men, is Indra.
पदपाठः
द्यावा॑। चि॒त्। अ॒स्मै॒। पृ॒थि॒वी इति॑। न॒मे॒ते॒ इति॑। शुष्मा॑त्। चि॒त्। अ॒स्य॒। पर्व॑ताः। भ॒य॒न्ते॒। यः। सो॒म॒ऽपाः। नि॒ऽचि॒तः। वज्र॑बाहुः। यः। वज्र॑ऽहस्तः। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१४।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (द्यावा पृथिवी) आकाश और भूमि (चित्) भी (अस्मै) इस [परमेश्वर] के लिये (नमेते) झुकते हैं, (अस्य) इसके (शुष्मात्) बल से (चित्) ही (पर्वताः) मेघ (भयन्ते) डरते हैं। (यः) जो (निचितः) भरपूर, (सोमपाः) ऐश्वर्य का रक्षक, (वज्रबाहुः) वज्रसमान भुजाओंवाला [दृढ़ शरीरवाले वीरसदृश] है और (यः) जो (वज्रहस्तः) वज्र हाथ में रखनेवाले [दृढ़ हथियारवाले शूर सदृश] है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा के नियम में सब बड़े-बड़े और छोटे-छोटे पदार्थ रहते हैं, वही महाबली हमारे ऐश्वर्य का रक्षक है, उसकी शरण में रहकर हम अपना कर्तव्य करें ॥१४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १४−(द्यावा पृथिवी) छान्दसं व्यवधानम्। आकाशभूमिलोकौ (चित्) अपि (अस्मै) परमेश्वराय (नमेते) प्रह्वीभवतः (शुष्मात्) बलात् (चित्) एव (अस्य) परमेश्वस्य (पर्वताः) मेघाः (भयन्ते) छान्दसः शप् आत्मनेपदं च। बिभ्यति (यः) (सोमपाः) ऐश्वर्यरक्षकः-दयानन्दभाष्ये यजु०८।३४। (निचितः) चिञ् चयने-क्त। नितरां राशीकृतः। पूरितः (वज्रबाहुः) म०१३। (यः) (वज्रहस्तः) वज्रो दृढशस्त्रं हस्तयोर्यस्य स शूर इव। अन्यद् गतम् ॥
१५ यः सुन्वन्तमवति
विश्वास-प्रस्तुतिः ...{Loading}...
यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती।
यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः सु॒न्वन्त॒मव॑ति॒ यः पच॑न्तं॒ यः शंस॑न्तं॒ यः श॑शमा॒नमू॒ती।
यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ॥
१५ यः सुन्वन्तमवति ...{Loading}...
Griffith
Who aids with favour him who pours the Soma, and him who brews it, sacrificer, singer; Whose strength our prayer and offered Soma heighten, and this our gift, He, O ye men, is Indra.
पदपाठः
यः। सु॒न्वन्त॑म्। अव॑ति। यः। पच॑न्तम्। यः। शंस॑न्तम्। यः। श॒श॒मा॒नम्। ऊ॒ती। यस्य॑। ब्रह्म॑। वर्ध॑नम्। यस्य॑। सोमः॑। यस्य॑। इ॒दम्। राधः॑। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१५।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (सुन्वन्तम्) तत्त्व निचोड़ते हुए को, (यः) जो (पचन्तम्) पक्के करते हुए को, (यः) जो (शंसन्तम्) गुण बखानते हुए को, (यः) जो (शशमानम्) उद्योग करते हुए को (ऊती) अपनी रक्षा से (अवति) पालता है। (यस्य) जिसका (ब्रह्म) वेद, (यस्य) जिसका (सोमः) मोक्ष और (यस्य) जिसका (इदम्) यह (राधः) धन (वर्धनम्) वृद्धिरूप है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो परमात्मा वेद द्वारा सब मनुष्यों को तत्त्वदर्शी बनने-बनाने का उपदेश करता है, और संसार के सब पदार्थ जिसका ऐश्वर्य प्रकाशित करते हैं, उसका ध्यान करके सब लोग उन्नति करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: [सूचना−पदपाठ के लिये सूचना मन्त्र १२ देखो।]१−(यः) परमेश्वरः (सुन्वन्तम्) तत्त्वं निष्पादयन्तम् (अवति) पालयति (यः) (पचन्तम्) परिपक्वं कुर्वन्तम् (यः) (शंसन्तम्) गुणान् वर्णयन्तम् (यः) (शशमानम्) शश प्लुतगतौ-शानच्। उद्योगं कुर्वन्तम्। (ऊती) रक्षया (यस्य) (ब्रह्म) वेदः (वर्धनम्) वृद्धिरूपम् (यस्य) (सोमः) मोक्षः (यस्य) (इदम्) (राधः) धनम्। अन्यद् गतम् ॥
१६ जातो व्यख्यत्पित्रोरुपस्थे
विश्वास-प्रस्तुतिः ...{Loading}...
जा॒तो व्य᳡ख्यत्पि॒त्रोरु॒पस्थे॒ भुवो॒ न वे॑द जनि॒तुः पर॑स्य।
स्त॑वि॒ष्यमा॑णो॒ नो यो अ॒स्मद्व्र॒ता दे॒वानां॒ स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
जा॒तो व्य᳡ख्यत्पि॒त्रोरु॒पस्थे॒ भुवो॒ न वे॑द जनि॒तुः पर॑स्य।
स्त॑वि॒ष्यमा॑णो॒ नो यो अ॒स्मद्व्र॒ता दे॒वानां॒ स ज॑नास॒ इन्द्रः॑ ॥
१६ जातो व्यख्यत्पित्रोरुपस्थे ...{Loading}...
Griffith
Born, manifested in his Parents’ bosom, He knoweth as a son the Highest Father. He who with vigorous energy assisted the companies of Gods, He, men, is Indra
पदपाठः
जा॒तः। वि। अ॒ख्य॒त्। पि॒त्रोः। उ॒पस्थे॑। भु॒वः॒। न। वे॒द॒। जनि॒तुः। परस्य॑। स्त॒वि॒ष्यमा॑णः। नो इति॑। यः। अ॒स्मत्। व्र॒ता। दे॒वाना॑म्। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१६।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो (जातः) प्रकट होकर (पित्रोः) [हमारे] माता-पिता के (उपस्थे) समीप में (वि अख्यत्) व्याख्यात हुआ है, और (परस्य) [अपने से] दूसरे (जनितुः) जनक और (भुवः) जननी को (न) नहीं (वेद) जानता है, और (देवानाम्) विद्वानों को (स्तविष्यमाणः) स्तुति किया गया [जो] (नो) अभी ही (अस्मत्) हमारे (व्रता) कर्मों को [जानता है], (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो अनादि होने से हमारे पूर्वजों का पूर्वज है, और अजन्मा होने से जिसके माता-पिता नहीं हैं, और सर्वज्ञ होने से सबके कर्मों को जानता है, हम उस जगदीश्वर की उपासना करके अपना सामर्थ्य बढ़ावें ॥१६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: [सूचना−पदपाठ के लिये सूचना मन्त्र १२ देखो।]१६−(जातः) प्रकटः सन् (वि अख्यत्) वि अख्यातोऽभवत् (पित्रोः) अस्माकं मातापित्रोः (उपस्थे) समीपे (भुवः) भू सत्तायाम्-क्विप्। भवन्ति उत्पद्यन्ते सन्ताना यस्यां सा भूः। द्वितीयार्थे षष्ठी। भुवम्। जननीम् (न) निषेधे (वेद) जानाति (जनितुः) जनितारम्। जनकम् (परस्य) परम्। स्वस्माद् भिन्नम् (स्तविष्यमाणः) लृटः सद् वा। पा०३।३।१४। ष्टुञ् स्तुतौ-लृटः शानच्, कर्मणि प्रयोगः। स्तूयमानः (नो) न-उ। न इति सम्प्रत्यर्थे-निरु०७।३१। उ एवार्थे। इदानीमेव (यः) परमेश्वरः (अस्मत्) षष्ठ्यर्थे पञ्चमी। अस्माकम् (व्रता) व्रतानि। कर्माणि-निघ०२।१। (देवानाम्) विदुषां मध्ये। अन्यत् पूर्ववत् ॥
१७ यः सोमकामो
विश्वास-प्रस्तुतिः ...{Loading}...
यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑।
यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः सोम॑कामो॒ हर्य॑श्वः सू॒रिर्यस्मा॒द्रेज॑न्ते॒ भुव॑नानि॒ विश्वा॑।
यो ज॒घान॒ शम्ब॑रं॒ यश्च॒ शुष्णं॒ य ए॑कवी॒रः स ज॑नास॒ इन्द्रः॑ ॥
१७ यः सोमकामो ...{Loading}...
Griffith
Lord of Bay steeds, who loves the flowing Soma, He before whom all living creatures tremble. He who smote Sambara and slaughtered Sushna, He the Sole Hero, He, O men, is Indra.
पदपाठः
यः। सोम॑ऽकामः॒। हरि॑ऽअश्वः। सू॒रिः। यस्मा॑त्। रेज॑न्ते। भुव॑नानि। विश्वा॑। यः। ज॒घान॑। शम्ब॑रम्। यः। च॒। शुष्ण॑म्। यः। ए॒क॒ऽवी॒रः। सः। ज॒ना॒सः॒। इन्द्रः॑। ३४.१७।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो [परमेश्वर] (सोमकामः) ऐश्वर्य चाहनेवाला, (हर्यश्वः) मनुष्यों में व्यापक, (सूरिः) प्रेरक, विद्वान् है, (यस्मात्) जिससे (विश्वा) सब (भुवनानि) लोक (रेजन्ते) थरथराते हैं। (यः) जो (शम्बरम्) मेघ में (च) और (यः) जो (शुष्णम्) सूर्य में (जघान) व्यापा है, (यः) जो (एकवीरः) एकवीर [अकेला शूर] है, (जनासः) हे मनुष्यो ! (सः) वह (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला परमेश्वर] है ॥॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सर्वव्यापक सर्वज्ञ परमात्मा परम ऐश्वर्यवान् होकर सब को ऐश्वर्यवान् बनाता है और जो एकवीर होकर सब संसार को नियम में रखता है, उस इष्ट देव की महिमा विचार कर हम ऐश्वर्य बढ़ावें ॥१७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १७−(यः) परमेश्वरः (सोमकामः) ऐश्वर्यं कामयमानः (हर्यश्वः) हरयो मनुष्याः-निघ०२।३+अशू व्याप्तौ-क्वन्। मनुष्येषु व्यापकः (सूरिः) अ०२।११।४। षू प्रेरणे-क्रि-उ०४।६४। प्रेरको विद्वान् (यस्मात्) परमेश्वरात् (रेजन्ते) रेजत इति भयवेपनयोः-निरु०३।२१। कम्पन्ते (भुवनानि) लोकाः (विश्वा) सर्वाणि (यः) (जघान) हन हिंसागत्योः-लिट्। जगाम। व्याप्तवान् (शम्बरम्) म०१२। मेघम्-निघ०१।१०। (यः) (च) (शुष्णम्) तृषिशुषिरसिभ्यः कित्। उ०३।१२। शुष शोषे-नप्रत्ययः, कित्। रसशोषकं सूर्यम् (यः) (एकवीरः) अ०१९।१३।२। अद्वितीयशूरः। अन्यद् गतम् ॥
१८ यः सुन्वते
विश्वास-प्रस्तुतिः ...{Loading}...
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः।
व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
मूलम् ...{Loading}...
मूलम् (VS)
यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः।
व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
१८ यः सुन्वते ...{Loading}...
Griffith
Thou verily art true strong God who sendest wealth to the man who brews and pours libation. So may we evermore, thy friends, O Indra, address the synod with brave sons about us.
पदपाठः
यः। सु॒न्व॒ते। पच॑ते। दु॒ध्रः। आ। चि॒त्। वाज॑म्। दर्द॑र्षि। सः। किल॑। अ॒सि॒। स॒त्यः। व॒यम्। ते॒। इ॒न्द्र॒। वि॒श्वह॑। प्रि॒यासः॑। सु॒ऽवीरा॑सः। वि॒दथ॑म्। आ। व॒दे॒म॒। ३४.१८।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- त्रिष्टुप्
- सूक्त-३४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यः) जो तू (दुध्रः) पूर्ण होकर (चित्) ही (सुन्वते) तत्त्व निचोड़ते हुए और (पचते) परिपक्व करते हुए के लिये (वाजम्) अत्र [वा बल] (आ दर्दर्षि) फाड़कर देता है, (सः) सो तू (किल) निश्चय करके (सत्यः) सच्चा (असि) है। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले परमेश्वर] (वयम्) हम (ते) तेरे (प्रियासः) प्यारे होकर (सुवीरासः) सुन्दर वीरोंवाले (विश्वह) सब दिनों (विदथम्) ज्ञान का (आ) सब ओर (वदेम) उपदेश करें ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परिपूर्ण सत्यस्वरूप परमात्मा तत्त्वदर्शी परिपक्व ज्ञानियों को धनवान् और बलवान् करता है, उसीके गुणों को विचारकर हम उत्तम वीरोंवाले होवें ॥१८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १८−(यः) परमेश्वरः (सुन्वते) तत्त्वं निष्पादयते (पचते) परिपक्वं कुर्वते (दुध्रः) स्फायितञ्चिवञ्चि०। उ०२।१३। दुह प्रपूरणे-रक्, हस्य धः। पूर्णः सन् (आ) समन्तात् (चित्) अपि (वाजम्) अन्नम्। बलम् (दर्दर्षि) दॄ विदारणे-यङ्लुकि लट्। भृशं विदृणासि। अत्यन्तं ददासि (सः) (किल) निश्चयेन (असि) (सत्यः) यथार्थस्वरूपः (वयम्) (ते) तव (इन्द्र) हे परमैश्वर्यवन् परमात्मन् (विश्वह) अकारलोपो विभक्तेर्लुक् च। विश्वेषु अहःसु दिनेषु (प्रियासः) प्रियाः सन्तः (सुवीरासः) शोभनवीरोपेताः (विदथम्) ज्ञानम् (आ) समन्तात् (वदेम) उपदिशेम ॥