०३३

०३३ ...{Loading}...

Griffith

???

०१ अप्सु धूतस्य

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व।
मि॑मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥

०१ अप्सु धूतस्य ...{Loading}...

Griffith

Drink of the juice which men have washed in waters and fill the- full, O Lord of tawny horses. O Indra, hearer of the laud, with Soma which stones have mix- ed for thee enhance thy rapture.

पदपाठः

अ॒प्ऽसु। धू॒तस्य॑। ह॒रि॒ऽवः॒। पिब॑। इ॒ह। नृऽभिः॑। सु॒तस्य॑। ज॒ठर॑म्। पृ॒ण॒स्व॒। मि॒मि॒क्षुः। यम्। अद्र॑यः। इ॒न्द्र॒। तुभ्य॑म्। तेभिः॑। व॒र्ध॒स्व॒। मद॑म्। उ॒क्थ॒ऽवा॒हः॒। ३३.१।

अधिमन्त्रम् (VC)
  • हरिः
  • अष्टकः
  • त्रिष्टुप्
  • सूक्त-३३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (हरिवः) हे श्रेष्ठ मनुष्योंवाले ! (अप्सु) प्रजाओं के बीच (नृभिः) नरों [नेताओं] करके (धूतस्य) शोधे हुए (सुतस्य) निचोड़ [सिद्धान्त] का (इह) यहाँ पर (पिब) पान कर और (जठरम्) प्रसिद्ध हुए जगत् को (पृणस्व) सन्तुष्ट कर। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (अद्रयः) मेघों [के समान उपकारी पुरुषों] ने (तुभ्यम्) तेरे लिये (यम्) जिस [आनन्द] को (मिमिक्षुः) सींचना चाहा है, (उक्थवाहः) हे वचनों पर चलनेवाले ! [सत्यवादी] (तेभिः) उन [पुरुषों] के साथ (मदम्) उस आनन्द को (वर्धस्व) तू बढ़ा ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो राजा विद्वानों के संशोधित सिद्धान्तों को मानकर प्रजा को प्रसन्न रखता है, प्रजा भी उसे आनन्द देती है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह सूक्त ऋग्वेद में है-१०।१०४।२-४॥१−(अप्सु) आपः, आप्ताः प्रजाः, दयानन्दभाष्ये-६।२७। प्रजासु (धूतस्य) धावु गतिशुद्धयोः-क्त। छान्दसं रूपम्। धौतस्य शोधितस्य (हरिवः) हे श्रेष्ठमनुष्ययुक्त (पिब) पानं कुरु (इह) अत्र (नृभिः) नेतृभिः सह (सुतस्य) अभिषुतस्य शोधितस्य सिद्धान्तस्य (जठरम्) अ०२०।२४।। प्रादुर्भूतं संसारम् (पृणस्व) तर्पय (मिमिक्षुः) मिह सेचने-सन्, लिट् मेढुं सेक्तुमैच्छन् (यम्) आनन्दम् (अद्रयः) अद्रिर्मेघनाम-निघ०१।१०। मेघसमानोपकारिणः पुरुषाः (इन्द्र) हे परमैश्वर्यवन् राजन् (तुभ्यम्)। (तेभिः) तैः पुरुषैः (वर्धस्व) वर्धय (मदम्) आनन्दम् (उक्थवाहः) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ०४।२।७। उक्थ+वह प्रापणे-असि, णित्। हे उक्थेषु वचनेषु वहनशील। सत्यवादिन् ॥

०२ प्रोग्रां पीतिम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य॑म्।
इन्द्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥

०२ प्रोग्रां पीतिम् ...{Loading}...

Griffith

To make thee start, a strong true draught I offer to thee the Bull, O thou whom bay steeds carry. Here take delight, O Indra, in our voices while thou art hymned with power and all our spirit.

पदपाठः

प्र। उ॒ग्राम्। पी॒तिम्। वृष्णे॑। इ॒य॒र्मि॒। स॒त्याम्। प्र॒ऽयै। सु॒तस्य॑। ह॒रि॒ऽअ॒श्व॒। तुभ्य॑म्। इन्द्र॑। धेना॑भिः। इ॒ह। मा॒द॒य॒स्व॒। धी॒भिः। विश्वा॑भिः। शच्या॑। गृ॒णा॒नः। ३३.२।

अधिमन्त्रम् (VC)
  • हरिः
  • अष्टकः
  • त्रिष्टुप्
  • सूक्त-३३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (हर्यश्व) हे वायुसमान फुरतीले घोड़ोंवाले ! (वृष्णे तुभ्यम्) तुझ महाबली को (प्रयै) आगे चलने के लिये (सुतस्य) निचोड़ [सिद्धान्त] का (उग्राम्) तीव्र, (सत्यम्) सत्यगुणवाला (पीतिम्) घूँट (प्र इयर्मि) आगे रखता हूँ। (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले विद्वान्] (धेनाभिः) वेदवाणियों द्वारा (इह) यहाँ पर (विश्वाभिः) समस्त (धीभिः) बुद्धियों से और (शच्या) कर्म से (गृणानः) उपदेश करता हुआ तू (मादयस्व) आनन्द दे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो मनुष्य फुरतीली सेनावाला ज्ञानवान् और बलवान् हो, सब लोग आदर करके उस बुद्धिमान् कर्मकुशल की वैदिक शिक्षाओं से आनन्द पावें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र ऊपर आ चुका है-अ०२०।२।७॥२-अयं मन्त्रो व्याख्यातः-अ०२०।२।७॥

०३ ऊती शचीवस्तव

विश्वास-प्रस्तुतिः ...{Loading}...

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये᳡ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः।
प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या॑सः ॥

०३ ऊती शचीवस्तव ...{Loading}...

Griffith

O mighty Indra, through thine aid, thy prowess, obtaining life, zealous, and skilled in worship. Men in the house who share the sacred banquet stand singing praise that brings them store of children.

पदपाठः

ऊ॒ती। श॒ची॒ऽवः॒। तव॑। वी॒र्ये॑ण। वयः॑। दधा॑नाः। उ॒शिजः॑। ऋ॒त॒ऽज्ञाः। प्र॒जाऽव॑त्। इ॒न्द्र॒। मनु॑षः। दु॒रो॒णे। त॒स्थुः। गृ॒णन्तः॑। स॒ध॒ऽमा॒द्या॑सः। ३३.३।

अधिमन्त्रम् (VC)
  • हरिः
  • अष्टकः
  • त्रिष्टुप्
  • सूक्त-३३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा के धर्म का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शचीवः) हे बुद्धिमान् (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (तव) तेरी (ऊती) रक्षा से और (वीर्येण) वीरता से (प्रजावत्) उत्तम प्रजावाले (वयः) जीवन को (दधानाः) धारण करते हुए, (उशिजः) प्रीतियुक्त बुद्धिमान् (ऋतज्ञाः) सत्य शास्त्र जाननेवाले (मनुषः) मननशील मनुष्य (दुरोणे) घर के बीच (गृणन्तः) गुण बखानते हुए (सधमाद्यासः) मिलकर आनन्द मनाते हुए (तस्थुः) ठहरते हैं ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - बुद्धिमान् जितेन्द्रिय प्रधान पुरुष अपनी नीतिकुशलता से ऐसा प्रबन्ध करें कि सब मनुष्य विद्वान् होकर उत्तम सन्तान और भृत्य आदि सहित आनन्द से रहें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: इति तृतीयेऽनुवाके तृतीयः पर्यायः॥ इति तृतीयोऽनुवाकः ॥३−(ऊती) ऊत्या। रक्षणेन (शचीवः) अ०२०।२१।३। हे प्रशस्तप्रज्ञावन् (तव) (वीर्येण) वीरकर्मणा (वयः) जीवनम् (दधानाः) धारयन्तः (उशिजः) अ०२०।११।४। कामयमाना मेधाविनः (ऋतज्ञाः) सत्यशास्त्रस्य ज्ञातारः (प्रजावत्) उत्तमप्रजायुक्तम् (इन्द्र) (मनुषः) जनेरुसिः। उ०२।११। मन ज्ञाने-उसि। मननशीला मनुष्याः (दुरोणे) अ०।।६। गृहे-निघ०३।४। (तस्थुः) लङर्थे लिट्। तिष्ठन्ति (गृणन्तः) स्तुवन्तः। गुणान् विज्ञापयन्तः (सधमाद्यासः) मद हर्षे-ण्यत्। सह हृष्यन्तः ॥