०३० ...{Loading}...
Griffith
???
०१ प्र ते
विश्वास-प्रस्तुतिः ...{Loading}...
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म्।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मद॑म्।
घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ॥
०१ प्र ते ...{Loading}...
Griffith
In the great synod will I laud thy two bay steeds: I prize the sweet strong drink of thee the Warrior-God, His who pours lovely oil as’twere with yellow drops. Let my songs enter thee whose form hath golden tints.
पदपाठः
प्र। ते॒। म॒हे। वि॒दथे॑। शंसि॒ष॒म्। ह॒री इति॑। ते॒। व॒न्वे॒। व॒नुषः॑। ह॒र्य॒तम्। मद॑म्। घृ॒तम्। न। यः। हरि॑ऽभिः। चारु॑। सेच॑ते। आ। त्वा॒। वि॒श॒न्तु॒। हरि॑ऽवर्पसम्। गिरिः॑। ३०.१।
अधिमन्त्रम् (VC)
- हरिः
- बरुः सर्वहरिर्वा
- जगती
- सूक्त-३०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बल और पराक्रम का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे शूर !] (महे) बड़े (विदथे) समाज के बीच (ते) तेरे (हरी) दुःख हरनेवाले दोनों बल और पराक्रम की (प्र शंसिषम्) मैं प्रशंसा करता हूँ, और (वनुषः ते) तुझ शूर के (हर्यतम्) कामनायोग्य (मदम्) आनन्द को (प्र वन्वे) माँगता हूँ। (यः) जो आप (हरिभिः) वीर पुरुषों के साथ (घृतम् न) जल के समान (चारु) रमणीय धन को (सेचते) बरसाते हैं, (हरिवर्पसम्) सिंहरूप (त्वा) उस तुझमें (गिरः) स्तुतियाँ (आ) सब ओर से (विशन्तु) प्रवेश करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बली, पराक्रमी, धनी, दानी पुरुष संसार में बड़ाई पाता है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह सूक्त ऋग्वेद में है-१०।९६।१-। इस सूक्त का मिलान करो ऋग्वेद-म० ३। सू० ४४ ॥ १−(प्र) (ते) तव (महे) मह पूजायाम्-घञर्थे क। महति (विदथे) अ० १।१३।४। विद ज्ञाने अथप्रत्ययः। समाजे (शंसिषम्) शंसु स्तुतौ-लडर्थे लुङ्, अडभावः। स्तौमि (हरी) दुःखहरणशीलौ बलपराक्रमौ (प्र ते) तव (वन्वे) वनु याचने-लट्। अहं याचे (वनुषः) जनेरुसिः। उ० २।११। वन हिंसायाम्-उसि। शत्रुहिंसकस्य शूरस्य (हर्यतम्) भृमृदृशियजि०। उ० ३।११०। हर्य कान्तौ-अतच्। कमनीयम् (मदम्) आनन्दम् (घृतम्) उदकम् (न) इव (यः) भवान् (हरिभिः) वीरमनुष्यैः (चारु) रमणीयं धनम् (सेचते) सिञ्चति। वर्षयति (आ) समन्तात् (त्वा) त्वाम् (विशन्तु) प्रविशन्तु। प्राप्नुवन्तु (हरिवर्पसम्) वृङ्शीङ्भ्यां रूपस्वाङ्गयोः पुट् च। उ० ४।२०१। वृङ् वरणे-असुन् पुट् च। वर्पो रूपनाम-निघ० ३।७। हरे सिंहस्य रूपमिव रूपं यस्य तम्। महाबलवन्तम् (गिरः) स्तुतयः ॥
०२ हरिं हि
विश्वास-प्रस्तुतिः ...{Loading}...
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑।
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
मूलम् ...{Loading}...
मूलम् (VS)
हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी॑ दि॒व्यं यथा॒ सदः॑।
आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा॑य शू॒षं हरि॑वन्तमर्चत ॥
०२ हरिं हि ...{Loading}...
Griffith
Ye who–in concert sing unto the gold-hued place, like bay steeds driving onward to the heavenly seat, For Indra laud ye strength allied with tawny steeds, laud him whom cows content as’twere with yellow drops.
पदपाठः
हरि॑म्। हि। योनि॑म्। अ॒भि। ये। स॒म्ऽअस्व॑रन्। हि॒न्वन्तः॑। ह॒री इति॑। दि॒व्यम्। यथा॑। सदः॑। आ। यम्। पृ॒णन्ति॑। हरि॑ऽभिः। न। धे॒नवः॑। इन्द्रा॑य। शू॒षम्। हरि॑ऽवन्तम्। अ॒र्च॒त॒। ३०.२।
अधिमन्त्रम् (VC)
- हरिः
- बरुः सर्वहरिर्वा
- जगती
- सूक्त-३०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बल और पराक्रम का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हरी) दुःख हरनेवाले दोनों बल और पराक्रम को (हिन्वन्तः) बढ़ाते हुए (ये) जो लोग (दिव्यम्) दिव्य गुणवाले (सदः यथा) समाज के समान (हरिम्) दुःख मिटानेवाले [सेनापति] को (हि) निश्चय करके (योनिम् अभि) न्याय घर में (समस्वरन्) अच्छे प्रकार सराहते हैं, और (यम्) जिस [सेनापति] को (हरिभिः) शूर पुरुषों सहित (धेनवः न) गौओं के समान [जो] (आ) सब ओर से (पृणन्ति) तृप्त करते हैं, (इन्द्राय) ऐश्वर्य के लिये (शूषम्) सुख से (हरिवन्तम्) उस शूर पुरुषोंवाले [सेनापति को] (अर्चत) तुम पूजो ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण न्यायकारी वीर राजा को शूर विद्वानों के सहित प्रसन्न करके आनन्दित रहें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(हरिम्) दुःखहर्तारं सेनापतिम् (हि) निश्चयेन (योनिम्) न्यायगृहम् (अभि) प्रति (ये) पुरुषाः (समस्वरन्) स्वृ शब्दोपतापयोः-लडर्थे लङ्। सम्यक् स्तुवन्ति (हिन्वन्तः) हि गतिवृद्ध्योः-शतृ। वर्धयन्तः (हरी) दुःखहर्तारौ बलपराक्रमौ (दिव्यम्) उत्तमगुणविशिष्टम् (यथा) (सदः) समाजः (आ) समन्तात् (यम्) सेनापतिम् (पृणन्ति) पृण तर्पणे। तर्पयन्ति (हरिभिः) शूरमनुष्यैः सह (न) यथा (धेनवः) गावः (इन्द्राय) ऐश्वर्याय (शूषम्) शूषं सुखनाम-निघ० ३।६। सुखेन (हरिवन्तम्) शूरपुरुषैर्युक्तम् (अर्चत) पूजयत ॥
०३ सो अस्य
विश्वास-प्रस्तुतिः ...{Loading}...
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
मूलम् ...{Loading}...
मूलम् (VS)
सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः।
द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥
०३ सो अस्य ...{Loading}...
Griffith
His is that thunderbolt, of iron, golden-hued, gold-coloured, very dear, and yellow in his arms; Bright with strong teeth, destroying with its tawny rage. In Indra are set fast all forms of golden hue.
पदपाठः
सः। अ॒स्य॒। वज्रः॑। हरि॑तः। यः। आ॒य॒सः। हरिः॑। निका॑मः। हरिः॑। आ। गभ॑स्त्योः। द्यु॒म्नी। सु॒ऽशि॒प्रः। हरि॑मन्युऽसायकः। इन्द्रे॑। नि। रू॒पा। हरि॑ता। मि॒मि॒क्षि॒रे॒। ३०.३।
अधिमन्त्रम् (VC)
- हरिः
- बरुः सर्वहरिर्वा
- जगती
- सूक्त-३०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बल और पराक्रम का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस [सेनापति] का (सः) वह (हरितः) शत्रुनाशक, (आयसः) लोहे का बना (वज्रः) वज्र [शस्त्र] है, (यः) जो (गभस्त्योः) दोनों भुजाओं पर (निकामः) बड़ा प्रिय, (हरिः) सिंह [के समान] (आ) और (हरिः) सूर्य [के समान] (द्युम्नी) तेजस्वी, (सुशिप्रः) बहुत काटनेवाला [बड़ा कटीला वा दन्तीला] और (हरिमन्युसायकः) सर्प [के समान शत्रु] के क्रोध का नाश करनेवाला है। (इन्द्रे) इन्द्र [बड़े ऐश्वर्यवाले सेनापति] में (हरिता) स्वीकार करने योग्य (रूपा) रूप [सुन्दरपन] (नि) दृढ़ करके (मिमिक्षिरे) सींचे गये हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनापति दृढ़ तीक्ष्ण हथियारों से शत्रुओं का नाश करके अपने उत्तम गुणों से प्रजा का पालन करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(सः) प्रसिद्धः (अस्य) सेनापतेः (वज्रः) दण्डशस्त्रम् (हरितः) हृश्याभ्यामितन्। उ० ३।९३। हृञ् नाशने-इतन्। शत्रुनाशकः (यः) वज्रः (आयसः) लोहनिर्मितः (हरिः) सिंह इव (निकामः) नितरां कमनीयः प्रियः (हरिः) सूर्य इव (आ) समुच्चये (गभस्त्योः) गम्यते ज्ञायते इति गः विषयः, गम-ड, तं बभस्ति भासयति दीपयतीति। क्तिच्क्तौ च। पा० ३।३।७। भस दीप्तौ-क्तिच्। गभस्ती बाहूनाम-निघ० २-४। भुजयोः (द्युम्नी) अ० ६।३।३। द्युत दीप्तौ-नप्रत्ययः, कित्, तस्य मः, द्युम्न-इति। दीप्तिमान् (सुशिप्रः) अ० २०।४।१। शिञ् निशाने छेदने-रक् पुक् च। बहुच्छेदकः। बहुकण्टकः। बहुदन्तः (हरिमन्युसायकः) हरेः सर्पस्येव शत्रोः क्रोधस्य नाशकः (इन्द्रे) परमैश्वर्यवति सेनापतौ (नि) नितराम् (रूपा) सौन्दर्याणि (हरिता) हृञ् स्वीकारे-इतन्। स्वीकरणीयानि (मिमिक्षिरे) मिह सेचने-सन्-कर्मणि लडर्थे लिट्। मेढुं सेक्तुम् इष्टानि भवन्ति। सिक्तानि सन्ति ॥
०४ दिवि न
विश्वास-प्रस्तुतिः ...{Loading}...
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑।
तु॒दद॒हिं हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑।
तु॒दद॒हिं हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ॥
०४ दिवि न ...{Loading}...
Griffith
As if a lovely ray were laid upon the sky, the golden thunder- bolt spread out as in a race. That iron bolt with yellow jaw smote Ahi down. A thousand flames had he who bore the tawny-hued.
पदपाठः
दि॒वि। न। के॒तुः। अधि॑। धा॒यि॒। ह॒र्य॒तः। वि॒व्यच॑त्। वज्रः॑। हरि॑तः। न। रंह्या॑। तु॒दत्। अहि॑म्। हरि॑ऽशिप्रः। यः। आ॒य॒सः। स॒हस्र॑ऽशोकाः। अ॒भ॒व॒त्। ह॒रि॒म्ऽभ॒रः। ३०.४।
अधिमन्त्रम् (VC)
- हरिः
- बरुः सर्वहरिर्वा
- जगती
- सूक्त-३०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बल और पराक्रम का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (न) जैसे (हर्यतः) रमणीक (केतुः) प्रकाश (दिवि) आकाश में (अधि) ऊपर (धायि) रक्खा गया है, (वज्रः) वह वज्रधारी (रंह्या) वेग के साथ (हरितः न) सिंह के समान (विव्यचत्) व्याप गया, और (आयसः) लोहे के बने हुए [अति दृढ़], (हरिशिप्रः) सिंह के समान मुखवाले (यः) जिसने (अहिम्) सर्प [समान शत्रु] को (तुदत्) छेदा है, वह (सहस्रशोकाः) सहस्रों प्रकाशवाला होकर (हरिंभरः) मनुष्यों का पालनेवाला (अभवत्) हुआ है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - तेजस्वी न्यायकारी राजा दुष्ट पापियों को शीघ्र दण्ड देकर अनेक प्रकार से प्रजा का पालन करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(दिवि) प्रकाशे (न) यथा (केतुः) प्रज्ञापकः प्रकाशः (अधि) उपरि (धायि) अधायि। निहितो वर्तते (हर्यतः) कमनीयः (विव्यचत्) व्यच व्याजीकरणे भेदे व्याप्तौ-णिचि लुङ्, अडभावः। व्याप्नोत् (वज्रः) अर्शआद्यच्। वज्रवान् (हरितः) सिंहः (न) इव (रंह्या) रंहणेन वेगेन (तुदत्) अतुदत्। हिंसितवान् (अहिम्) आहन्तारं सर्पमिव शत्रुम् (हरिशिप्रः) स्फायितञ्चिवञ्चि०। उ० २।१३। शिञ् निशाने छेदने-रक्, पुक् च। शिप्रे हनूनासिके वा-निरु० ६।१७। हरेः सिंहस्य मुखमिव मुखं यस्य सः (यः) (आयसः) लोहनिर्मितः। अतिदृढः (सहस्रशोकाः) गतिकारकोपपदयोः पूर्वपदप्रकृतिस्वरत्वं च। उ० ४।२२७। सहस्र+ई शुचिर् पूतीभावे-असि। सहस्रप्रकाशः (अभवत्) (हरिंभरः), संज्ञायां भृतॄवृजि०। पा० ३।२।४६। हरि+भृञ् भरणे-खच्, मुमागमः। हरयो मनुष्याः निघ० ३।२। मनुष्याणां पोषकः ॥
०५ त्वन्त्वमहर्यथा उपस्तुतः
विश्वास-प्रस्तुतिः ...{Loading}...
त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः।
त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥
०५ त्वन्त्वमहर्यथा उपस्तुतः ...{Loading}...
Griffith
Thou, thou, when praised by men who sacrificed of old, hadst pleasure in their lauds, O Indra golden-haired. All that befits thy song of praise thou welcomest, the perfect: pleasant gift, O golden-hued from birth.
पदपाठः
त्वम्ऽत्व॑म्। अ॒ह॒र्य॒थाः॒। उप॑ऽस्तुतः। पूर्वे॑भिः। इ॒न्द्र॒। ह॒रि॒के॒श॒। यज्व॑ऽभिः। त्वम्। ह॒र्य॒सि॒। तव॑। विश्व॑म्। उ॒क्थ्य॑म्। असा॑मि। राधः॑। ह॒रि॒ऽजा॒त॒। ह॒र्य॒तम्। ३०.५।
अधिमन्त्रम् (VC)
- हरिः
- बरुः सर्वहरिर्वा
- जगती
- सूक्त-३०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
बल और पराक्रम का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हरिकेश) हे सूर्यसमान तेजवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (पूर्वेभिः) समस्त (यज्वभिः) यज्ञ करनेवालों करके (उपस्तुतः) आदर से स्तुति किया गया, (त्वं त्वम्) तू ही तू (अहर्यथाः) प्रिय हुआ है। (हरिजात) हे मनुष्यों में प्रसिद्ध ! (त्वम्) तू (हर्यसि) प्रीति करता है, (विश्वम्) सब (उक्थ्यम्) बड़ाई योग्य वस्तु और (असामि) न समाप्त होनेवाला [अनन्त] (हर्यतम्) चाहने योग्य (राधः) धन (तव) तेरा है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - शुभ गुणी के कारण जिस राज से सब विद्वान् प्रीति करते हैं और जो सबसे प्रीति करता है, उसके राज्य में बहुत सम्पत्ति और धन होता है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(त्वं त्वम्) त्वमेव (अहर्यथाः) अकामयथाः। प्रियोऽभवः (उपस्तुतः) आदरेण प्रशंसितः (पूर्वेभिः) समस्तैः (इन्द्र) हे परमैश्वर्यवन् राजन् (हरिकेश) केशा रश्मयः काशनाद् वा प्रकाशनाद् वा-निरु० १२।२। हे सूर्यवत् प्रकाशवन् (यज्वभिः) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। यज देवपूजादिषु ङ्वनिप्। यज्ञकर्तृभिः (त्वम्) (हर्यसि) कामयसे (तव) (विश्वम्) सर्वम् (उक्थ्यम्) प्रशस्यम् (असामि) भुवः कित्। उ० ४।४। षो अन्तकर्मणि-मिप्रत्ययः। असामि सामिप्रतिषिद्धं सामि स्यतेः असुसमाप्तम्-निरु० ६।२३। असमाप्तम्। अनन्तम् (राधः) धनम् (हरिजात) हे हरिषु मनुष्येषु प्रसिद्ध (हर्यतम्) कमनीयम् ॥