०२६ ...{Loading}...
Griffith
???
०१ योगेयोगे तवस्तरम्
विश्वास-प्रस्तुतिः ...{Loading}...
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे।
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे।
सखा॑य॒ इन्द्र॑मू॒तये॑ ॥
०१ योगेयोगे तवस्तरम् ...{Loading}...
Griffith
In every need, in every fray we call, as friends, to succour us Indra the mightiest of all.
पदपाठः
योगे॑ऽयोगे। त॒वःऽत॑रम्। वाजे॑ऽवाजे। ह॒वा॒म॒हे॒। सखा॑यः। इन्द्र॑म्। ऊ॒तये॑। २६.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- शुनःशेपः
- गायत्री
- सूक्त-२६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
१-३ सेनाध्यक्ष के लक्षण का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (योगेयोगे) अवसर-अवसर पर और (वाजेवाजे) सङ्ग्राम-सङ्ग्राम के बीच (तवस्तरम्) अधिक बलवान् (इन्द्रम्) इन्द्र [परम ऐश्वर्यवान् पुरुष] को (ऊतये) रक्षा के लिये (सखायः) मित्र लोग हम (हवामहे) पुकारते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब प्रजागण विद्वान् पुरुषार्थी राजा के साथ मित्रता करके शत्रु से अपनी रक्षा का उपाय करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऊपर आचुका है-अ० १९।२४।७ ॥ १-अयं मन्त्रो व्याख्यातः-अ० १९।२४।७ ॥
०२ आ घा
विश्वास-प्रस्तुतिः ...{Loading}...
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑।
वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ घा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभिः॑।
वाजे॑भि॒रुप॑ नो॒ हव॑म् ॥
०२ आ घा ...{Loading}...
Griffith
If he will hear us let him come with succour of a thousand kinds, And all that strengthens, to our call.
पदपाठः
आ। घ॒। ग॒म॒त्। यदि॑। अव॑त्। स॒ह॒स्रि॒णी॑भिः। ऊ॒तिभिः॑। वाजे॑भिः। उप॑। नः॒। हव॑म्। २६.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- शुनःशेपः
- गायत्री
- सूक्त-२६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
१-३ सेनाध्यक्ष के लक्षण का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदि) जो वह (आ गमत्) आवे, (घ) तो वह (सहस्रिणीभिः) सहस्रों उत्तम पदार्थ पहुँचानेवाली (ऊतिभिः) रक्षाओं से (वाजेभिः) अन्नों के साथ (नः) हमारी (हवम्) पुकार को (उप) आदर से (श्रवत्) सुने ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सेनाध्यक्ष को चाहिये कि दूरदर्शी होकर आवश्यक अन्न आदि पदार्थों का संग्रह करके सबकी यथावत् रक्षा करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र २, ३ ऋग्वेद में है-१।३०।८, ९, और सामवेद में है-उ० १।२। तृच ११ ॥ २−(आ गमत्) गमेर्लेटि अडागमः। आगच्छेत् (यदि) चेत् (श्रवत्) शृणोतेर्लेटि अडागमः। शृणुयात् (सहस्रिणीभिः) प्रशमार्थ इनिः। सहस्राणि प्रशस्तानि पदार्थप्रापणानि यासु ताभिः (ऊतिभिः) रक्षाभिः (वाजेभिः) अन्नैः (उप) पूजायाम् (नः) अस्माकम् (हवम्) आह्वानम् ॥
०३ अनु प्रत्नस्यौकसो
विश्वास-प्रस्तुतिः ...{Loading}...
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म्।
यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
मूलम् ...{Loading}...
मूलम् (VS)
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म्।
यं ते॒ पूर्वं॑ पि॒ता हु॒वे ॥
०३ अनु प्रत्नस्यौकसो ...{Loading}...
Griffith
I call him, mighty to resist, the Hero of our ancient home, Thee whom my sire invoked of old.
पदपाठः
अनु॑। प्र॒त्नस्य॑। ओक॑सः। हु॒वे। तु॒वि॒ऽप्र॒तिम्। नर॑म्। यम्। ते॒। पूर्व॑म्। पि॒ता। हु॒वे। २६.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- शुनःशेपः
- गायत्री
- सूक्त-२६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
१-३ सेनाध्यक्ष के लक्षण का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे मनुष्य !] (प्रत्नस्य) पुराने (ओकसः) घर के [उत्पन्न हुए] (तुविप्रतिम्) बहुत पदार्थों के प्रत्यक्ष पहुँचानेवाले (नरम्) पुरुष को (अनु हुवे) मैं पुकारता हूँ, (यम्) जिस [पुरुष] को (पूर्वम्) पहिले काल में (ते) तेरा (पिता) पिता (हुए) बुलाता था ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो कोई प्रतिष्ठित घराने का पुरुष अपनी प्रतिष्ठा बढ़ाकर उपकार करे, उसको लोग आदर करके बुलावें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अनु) निरन्तरम् (प्रत्नस्य) अ० २०।२४।९। प्राचीनस्य (ओकसः) गृहस्य (हुवे) ह्वेञ् स्पर्धायां शब्दे च-लटि छान्दसं रूपम्। अहं ह्वये। आह्वयामि (तुविप्रतिम्) विनाऽपि प्रत्ययेन पूर्वोत्तरपदयोर्विभाषा लोपो वक्तव्यः। वा० पा० ।३।८३। इति गमयितृशब्दस्य लोपः। तुवीनां बहूनां पदार्थानां प्रतिगमयितारं प्रत्यक्षेण प्रापकम् (नरम्) नेतारम् (यम्) सभाध्यक्षम् (ते) तव (पूर्वम्) पूर्वकाले (पिता) जनकः (हुवे) ह्वेञ्-लिटि छान्दसं रूपम्। जुहुवे। आहूतवान् ॥
०४ युञ्जन्ति ब्रध्नमरुषम्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑।
रोच॑न्ते रोच॒ना दि॒वि ॥
मूलम् ...{Loading}...
मूलम् (VS)
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑।
रोच॑न्ते रोच॒ना दि॒वि ॥
०४ युञ्जन्ति ब्रध्नमरुषम् ...{Loading}...
Griffith
They who stand round him as he moves harness the bright, the ruddy steed: The lights are shining in the sky.
पदपाठः
यु॒ञ्जन्ति॑। ब्र॒ध्नम्। अ॒रु॒षम्। चर॑न्तम्। परि॑। त॒स्थुषः॑। रोच॑न्ते। रो॒च॒ना। दि॒वि। २६.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-२६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
४-६ परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (तस्थुषः) मनुष्यादि प्राणियों और लोकों में (परि) सब ओर से (चरन्तम्) व्यापे हुए, (ब्रध्नम्) महान् (अरुषम्) हिंसारहित [परमात्मा] को (रोचना) प्रकाशमान पदार्थ (दिवि) व्यवहार के बीच (युञ्जन्ति) ध्यान में रखते और (रोचन्ते) प्रकाशित होते हैं ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - परमाणुओं से लेकर सूर्य आदि लोक और सब प्राणी सर्वव्यापक, सर्वनियन्ता परमात्मा की आज्ञा को मानते हैं, उसीकी उपासना से मनुष्य पदार्थों का ज्ञान प्राप्त करके आत्मा की उन्नति करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ४-६ ऋग्वेद में है-१।६।१-३, सामवेद में-उ० ६।३। तृच १४ और आगे हैं-अ० २०।४७।१०-१२ तथा ६९।९-११। मन्त्र ४, यजुर्वेद में है-२३।, ६ और मन्त्र ४ महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका उपासनाविषय में व्याख्यात है ॥ ४−(युञ्जन्ति) युज समाधौ। ध्यायन्ति (ब्रध्नम्) अ० ७।२२।२। महान्तम्-निघ० ३।३। (अरुषम्) रुष हिंसायाम्-अप्रत्ययः। अहिंसकम् (चरन्तम्) व्याप्नुवन्तम् (परि) सर्वतः (तस्थुषः) तिष्ठतेः क्वसुः शसि रूपम्। तस्थुष इति मनुष्यनाम-निघ० २।३। मनुष्यादिप्राणिनो लोकांश्च (रोचन्ते) प्रकाशन्ते (रोचना) रुच दीप्तावभिप्रीतौ च-युच्, शेर्लोपः। रोचनानि। प्रकाशमानानि वस्तूनि (दिवि) व्यवहारे ॥
०५ युञ्जन्त्यस्य काम्या
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
मूलम् ...{Loading}...
मूलम् (VS)
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥
०५ युञ्जन्त्यस्य काम्या ...{Loading}...
Griffith
On both sides of the car they yoke the two bay coursers dear to him, Bold, tawny, bearers of the thief.
पदपाठः
यु॒ञ्जन्ति॑। अ॒स्य॒। काम्या॑। ह॒री इति॑। विऽप॑क्षसा। रथे॑। शोणा॑। धृ॒ष्णू इति॑। नृ॒ऽवाह॑सा। २६.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-२६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
४-६ परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अस्य) इस [परमात्मा-म० ४] के (काम्या) चाहने योग्य, (विपक्षसा) विविध प्रकार ग्रहण करनेवाले, (शोणा) व्यापक, (धृष्णू) निर्भय, (नृवाहसा) नेताओं [दूसरों के चलानेवाले सूर्य आदि लोकों] के चलानेवाले (हरी) दोनों धारण आकर्षण गुणों को (रथे) रमणीय जगत् के बीच (युञ्जन्ति) वे [प्रकाशमान पदार्थ-म० ४] ध्यान में रखते हैं ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस परमात्मा के धारण आकर्षण सामर्थ्य में सूर्य आदि पिण्ड ठहर कर अन्य लोकों और प्राणियों को चलाते हैं, मनुष्य उन सब पदार्थों से उपकार लेकर उस ईश्वर को धन्यवाद दें ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(युञ्जन्ति) समाधौ कुर्वन्ति तानि रोचनानि-म० ४ (अस्य) परमेश्वरस्य-म० ४ (काम्या) कमु कान्तौ-ण्यत्। सुपां सुलुक्०। पा० ७।१।३९। इत्यत्र सर्वत्र विभक्तेराकारः। कमनीयौ (हरी) हरणशीलौ धारणाकर्षणगुणौ (विपक्षसा) पक्ष परिग्रहे-असुन्। विविधग्रहणशीलौ (रथे) रमणीये जगति (शोणा) शोणृ वर्णगत्योः-घञ्। व्यापकौ। (धृष्णू) ञिधृषा प्रागल्भ्ये-क्नु। धर्षकौ। निर्भयौ (नृवाहसा) वहिहाधाञ्भ्यश्छन्दसि। उ० ४।२२१। वह प्रापणे-असुन् णित्। नॄणां नेतॄणां सूर्यादिलोकानां गमयितारौ ॥
०६ केतुं कृण्वन्नकेतवे
विश्वास-प्रस्तुतिः ...{Loading}...
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑।
समु॒षद्भि॑रजायथाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑।
समु॒षद्भि॑रजायथाः ॥
०६ केतुं कृण्वन्नकेतवे ...{Loading}...
Griffith
Thou, making light where no light was, and form, O Men! where form was not, Wast born together with the Dawns.
पदपाठः
के॒तुम्। कृ॒ण्वन्। अ॒के॒तवे॑। पेशः॑। म॒र्याः॒। अ॒पे॒शसे॑। सम्। उ॒षत्ऽभिः॑। अ॒जा॒य॒थाः॒। २६.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- मधुच्छन्दाः
- गायत्री
- सूक्त-२६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
४-६ परमेश्वर के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मर्याः) हे मनुष्यो ! (अकेतवे) अज्ञान हटाने के लिये (केतुम्) ज्ञान को और (अपेशसे) निर्धनता मिटाने के लिये (पेशः) सुवर्ण आदि धन को (कृण्वन्) करता हुआ वह [परमात्मा-मन्त्र० , ६] (उषद्भिः) प्रकाशमान गुणों के साथ (सम्) अच्छे प्रकार (अजायथाः) प्रकट हुआ है ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य प्रयत्न करके परमात्मा को विचारते हुए सृष्टि के पदार्थों से उपकार लेकर ज्ञानी और धनी होवें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र यजुर्वेद में भी है-२६।३७ और महर्षिदयानन्दकृत ऋग्वेदादिभाष्यभूमिका पृष्ठ ३०७ ग्रन्थप्रामाण्याप्रामाण्यविषय में भी व्याख्यात है ॥ ६−(केतुम्) केतुरिति प्रज्ञानाम-निघ० ३।९। प्रज्ञानम् (कृण्वन्) कृवि हिंसाकरणयोः-शतृ। कुर्वन् सन् सः परमेश्वरः-म० , ६ (अकेतवे) क्रियार्थोपपदस्य च कर्मणि स्थानिनः। पा० २।३।१४। इति तुमुनः कर्मणि चतुर्थी। अज्ञानं नाशयितुम् (पेशः) पिश गतौ-अवयवे दीपनायां च-असुन्। पेश इति हिरण्यनाम-निघ० १।२। पेश इति रूपनाम पिंशतेर्विपिशितं भवति निरु० ८।११। सुवर्णादिधनं रूपं वा (मर्याः) मनुष्याः (अपेशसे) निर्धनतां नाशयितुम् (सम्) सम्यक् (उषद्भिः) उष दाहे-शतृ। प्रकाशमानैर्गुणैः (अजायथाः) प्रथमपुरुषस्य मध्यमपुरुषः। अजायत। प्रादुरभवत् ॥