०२४ ...{Loading}...
VH anukramaṇī
१-९ विश्वामित्रः। इन्द्रः। गायत्री।
Griffith
???
०१ उप नः
विश्वास-प्रस्तुतिः ...{Loading}...
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम्।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥
मूलम् ...{Loading}...
मूलम् (VS)
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम्।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः ॥
०१ उप नः ...{Loading}...
Griffith
Come to the juice that we have pressed, to Soma, Indra! blent with milk: Come, favouring us, thy bay-drawn car!
पदपाठः
उप॑। नः॒। सु॒तम्। आ। ग॒हि॒। सोम॑म्। इ॒न्द्र॒। गोऽआ॑शिरम्। हरि॑ऽभ्याम्। यः। ते॒। अ॒स्म॒ऽयुः। २४.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले विद्वान्] (नः) हमारे (सुतम्) सिद्ध किये हुए, (गवाशिरम्) पृथिवी पर फैले हुए (सोमम्) ऐश्वर्य को (उप) समीप में (आ गहि) सब ओर से प्राप्त हो, (यः) जो (ते) तेरा [ऐश्वर्य] (हरिभ्याम्) दो घोड़ों [के समान व्यापक बल और पराक्रम] से (अस्मयुः) हमें चाहनेवाला है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग पृथिवी के सब वैभवों को एक दूसरे के लिये उपयोगी बनावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह सूक्त ऋग्वेद में है-३।४२।१-९ ॥ १−(उप) समीपे (नः) अस्माकम् (सुतम्) संस्कृतम् (आ) समन्तात् (गहि) प्राप्नुहि (सोमम्) ऐश्वर्यम् (इन्द्र) हे परमैश्वर्यवन् विद्वन् (गवाशिरम्) अ० २०।२२।६। अशेर्नित्। उ० १।२। गो+आङ्+अशू व्याप्तौ-किरन्। पृथिव्यां व्याप्तम् (हरिभ्याम्)। अ० २०।२३।१। अश्वसदृशाभ्यां व्यापकाभ्यां बलपराक्रमाभ्याम् (यः) सोमः। ऐश्वर्यम् (ते) तव (अस्मयुः) अ० २०।२३।७। अस्मान् कामयमानः ॥
०२ तमिन्द्र मदमा
विश्वास-प्रस्तुतिः ...{Loading}...
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम्।
कु॒विन्न्व᳡स्य तृ॒प्णवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम्।
कु॒विन्न्व᳡स्य तृ॒प्णवः॑ ॥
०२ तमिन्द्र मदमा ...{Loading}...
Griffith
Come, Indra, to this gladdening drink, placed on the grass, pressed out with stones: Wilt thou not drink thy fill thereof?
पदपाठः
तम्। इ॒न्द्र॒। मद॑म्। आ। ग॒हि॒। ब॒र्हिः॒ऽस्थाम्। ग्राव॑ऽभिः। सु॒तम्। कु॒वित्। नु। अ॒स्य। तृ॒प्णवः॑। २४.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले विद्वान्] तू (ग्रावभिः) पण्डितों करके (सुतम्) सिद्ध किये हुए (बर्हिष्ठाम्) उत्तम आसन पर रक्खे हुए (तम्) उस (मदम्) कल्याणकारक पदार्थ को (नु) शीघ्र (आ) सब प्रकार (गहि) प्राप्त हो, वे [पण्डित लोग] (कुवित्) बहुत प्रकार से (अस्य) इस [कल्याणकारक पदार्थ] का (तृप्णवः) हर्ष पानेवाले हैं ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग प्रीति के साथ एक-दूसरे को उत्तम पदार्थों का दान करके आनन्द पावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(तम्) प्रसिद्धम् (इन्द्रः) (मदम्) मदी हर्षे-अच्। कल्याणकरं पदार्थम् (आ) समन्तात् (गहि) प्राप्नुहि (बर्हिष्ठाम्) बर्हिस्+ष्ठा गतिनिवृत्तौ-क्विप्। बर्हिषि उत्तमासने स्थितम् (ग्रावभिः) अ० ३।१०।। गॄ विज्ञापने स्तुतौ च-क्वनिप्। शास्त्रविज्ञापकैः पण्डितैः (सुतम्) संस्कृतम् (कुवित्) बहुनाम-निघ० ३।१। बहुप्रकारेण (नु) क्षिप्रम् (अस्य) कल्याणकरस्य पदार्थस्य (तृप्णवः) त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। तृप प्रीणने-क्नु। तृप्तिशीलाः ॥
०३ इन्द्रमित्था गिरो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः।
आ॒वृते॒ सोम॑पीतये ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑मि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः।
आ॒वृते॒ सोम॑पीतये ॥
०३ इन्द्रमित्था गिरो ...{Loading}...
Griffith
To Indra have my songs of praise gone forth, thus rapidly sent hence, To turn him to the Soma-draught.
पदपाठः
इन्द्र॑म्। इ॒त्था। गिरः॑। मम॑। अच्छ॑। अ॒गुः॒। इ॒षि॒ताः। इ॒तः। आ॒ऽवृते॑। सोम॑ऽपीतये। २४.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इत्था) इस प्रकार से (मम) मेरी (इषिताः) प्रेरणा की गयीं (गिरः) वाणियाँ (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] को (सोमपीतये) सोमरस [उत्तम ओषधि] पीने के लिये (आवृते) घूमने को (अच्छ) अच्छे प्रकार (इतः) यहाँ से (अगुः) गयी हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग विद्वानों का सत्कार उत्तम रीति से करते रहें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (इत्था) अनेन प्रकारेण (गिरः) वाण्यः (मम) (अच्छ) सुरीत्या (अगुः) इण् गतौ-लुङ्। अगमन्। प्राप्ताः (इषिताः) प्रेरिताः (इतः) अस्मात् स्थानात् (आवृते) वृतु वर्तने-सम्पदादिः क्विप्। आवर्तनाय। आगमनाय (सोमपीतये) महौषधिरसस्य पानाय ॥
०४ इन्द्रं सोमस्य
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ॥
०४ इन्द्रं सोमस्य ...{Loading}...
Griffith
Hither with songs of praise we call Indra to drink the Soma. juice: Will he not come to us by lauds?
पदपाठः
इन्द्र॑म्। सोम॑स्य। पी॒तये॑। स्तोमैः॑। इ॒ह॒। ह॒वा॒म॒है॒। उ॒क्थेभिः॑। कु॒वित्। आ॒ऽगम॑त्। २४.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवाले पुरुष] को (सोमस्य) सोमरस [महौषधि] के (पीतये) पीने के लिये (स्तोमैः) स्तुतियों के साथ (इह) यहाँ (हवामहे) हम बुलाते हैं। वह (उक्थेभिः) अपने उपदेशों के साथ (कुवित्) बहुत बार (आगमत्) आवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग विद्वानों के बुलाने से प्रसन्न होकर जाया-आया करें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(इन्द्रम्) परमैश्वर्यवन्तं पुरुषम् (सोमस्य) महौषधिरसस्य (पीतये) पानाय (स्तोमैः) स्तोत्रैः (इह) अत्र (हवामहे) आह्वयामः (उक्थेभिः) कथनीयोपदेशैः (कुवित्) म० २। बहुवारम् (आगमत्) गमेर्लेटि अडागमः। आगच्छेत् ॥
०५ इन्द्र सोमाः
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो।
ज॒ठरे॑ वाजिनीवसो ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो।
ज॒ठरे॑ वाजिनीवसो ॥
०५ इन्द्र सोमाः ...{Loading}...
Griffith
Indra, these Somas are expressed, Take them within thy belly, Lord Of Hundred Powers, thou Prince of wealth.
पदपाठः
इन्द्र॑। सोमाः॑। सु॒ताः। इ॒मे। तान्। द॒धि॒ष्व॒। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। ज॒ठरे॑। वा॒जि॒नी॒व॒सो॒ इति॑। वाजिनीऽवसो। २४.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों कर्मों वा बुद्धियोंवाले, (वाजिनीवसो) अन्नयुक्त क्रियाओं में बसानेवाले ! (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (जठरे) प्रसिद्ध हुए जगत् में (इमे) यह (सोमाः) पदार्थ (सुताः) उत्पन्न हुए हैं, (तान्) उनको (दधिष्व) धारण कर ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य सृष्टि के पदार्थों की विद्या जानकर ऐश्वर्यवान् होवें ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(इन्द्र) हे परमैश्वर्यवन् (सोमाः) पदार्थाः (सुताः) निष्पन्नाः (इमे) दृश्यमानाः (तान्) (दधिष्व) धत्स्व। धर (शतक्रतो) हे बहुकर्मन् ! बहुप्रज्ञ (जठरे) जनेररष्ठ च। उ० ।३८। जनी प्रादुर्भावे-अरप्रत्ययः, ठश्चान्तादेशः। प्रादुर्भूते जगति। जातेऽस्मिन् जगति दयानन्दभाष्ये (वाजिनीवसो) वाजोऽन्नम्-निघ० २।७। तस्माद्-इनि, ङीप्। हे अन्नयुक्तासु क्रियासु वासयितः ॥
०६ विद्मा हि
विश्वास-प्रस्तुतिः ...{Loading}...
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे।
अधा॑ ते सु॒म्नमी॑महे ॥
मूलम् ...{Loading}...
मूलम् (VS)
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे।
अधा॑ ते सु॒म्नमी॑महे ॥
०६ विद्मा हि ...{Loading}...
Griffith
We know thee winner of the spoil and resolute in battles, Sage! Therefore thy blessing we implore.
पदपाठः
वि॒द्म। हि। त्वा॒। ध॒न॒म्ऽज॒यम्। वाजे॑षु। द॒धृ॒षम्। क॒वे॒। अध॑। ते॒। सु॒म्नम्। ई॒म॒हे॒। २४.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कवे) हे विद्वान् ! (त्वा) तुझको (हि) ही (धनंजयम्) धन जीतनेवाला और (वाजेषु) सङ्ग्रामों में (दधृषम्) अत्यन्त निर्भय (विद्म) हम जानते हैं। (अध) इसलिये (ते) तेरे लिये (सुम्नम्) सुख की (ईमहे) हम प्रार्थना करते हैं ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो मनुष्य धनी, शूर और परोपकारी होवे, उसके लिये सुख पहुँचाने को सब प्रयत्न करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(विद्म) वयं जानीमः (हि) एव (त्वा) त्वाम् (धनञ्जयम्) अ० ३।१४।२। धनस्य जेतारम् (वाजेषु) सङ्ग्रामेषु (दधृषम्) ञिधृषा प्रागल्भ्ये यङ्लुकि पचाद्यच्। अतिप्रगल्भम् (कवे) हे मेधाविन्-निघ० ३।१। (अध) अथ। अतः (ते) तुभ्यम् (सुम्नम्) सुखम् (ईमहे) याचामहे ॥
०७ इममिन्द्र गवाशिरम्
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब।
आ॒गत्या॒ वृष॑भिः सु॒तम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब।
आ॒गत्या॒ वृष॑भिः सु॒तम् ॥
०७ इममिन्द्र गवाशिरम् ...{Loading}...
Griffith
Borne hither by thy stallions, drink, Indra, this juice which we have pressed, Mingled with barley and with milk.
पदपाठः
इ॒मम्। इ॒न्द्र॒। गोऽआ॑शिरम्। यव॑ऽआशिरम्। च॒। नः॒। पि॒ब॒। आ॒ऽगत्य॑। वृष॑ऽभिः। सु॒तम्। २४.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (नः) हमारे (इमम्) इस (वृषभिः) बलवानों करके (सुतम्) सिद्ध किये गये (गवाशिरम्) पृथिवी पर फैले हुए (च) और (यवाशिरम्) अन्न के भोजनवाले पदार्थ को (आगत्य) आकर (पिब) पी ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य संसार के बीच उत्तम पदार्थों का भोजन-पान करके बलवान् होवें ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(इमम्) (इन्द्र) हे परमैश्वर्यवन् (गवाशिरम्) म० १। पृथिव्यां व्याप्तम् (यवाशिरम्) अशेर्नित्। उ० १।२। यव+आङ्+अश भोजने-किरन्। अन्नभोजनयुक्तं पदार्थम् (च) (नः) अस्माकम् (पिब) (आगत्य) अस्मान् प्राप्य (वृषभिः) बलवद्भिः (सुतम्) साधितम् ॥
०८ तुभ्येदिन्द्र स्व
विश्वास-प्रस्तुतिः ...{Loading}...
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑।
ए॒ष रा॑रन्तु ते हृ॒दि ॥
मूलम् ...{Loading}...
मूलम् (VS)
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑।
ए॒ष रा॑रन्तु ते हृ॒दि ॥
०८ तुभ्येदिन्द्र स्व ...{Loading}...
Griffith
Indra, for thee in thine own place I urge the Soma for thy draught: Deep in thy heart let it remain.
पदपाठः
तुभ्य॑। इत्। इ॒न्द्र॒। स्वे। ओ॒क्ये॑। सोम॑म्। चो॒दा॒मि॒। पी॒तये॑। ए॒षः। र॒र॒न्तु॒। ते॒। हृ॒दि। २४.८।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले जन] (तुभ्य) तेरे लिये (इत्) ही (स्वे) अपने (ओक्ये) घर में (पीतये) पीने को (सोमम्) सोमरस [महौषधि] (चोदयामि) भेजता हूँ। (एषः) यह (ते) तेरे (हृदि) हृदय में (रारन्तु) अत्यन्त रमे ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उत्तम-उत्तम पदार्थों को रुचि के साथ खावें, जिससे हृदय में उत्तम रस उत्पन्न होकर सब शरीर में फैले और बल बढ़े ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ८−(तुभ्य) सुपां सुलुक्०। पा० ७।१।३९। विभक्तेर्लुक्। तुभ्यम् (इत्) एव (इन्द्र) हे परमैश्वर्यवन् (स्वे) स्वकीये (ओक्ये) ऋहलोर्ण्यत्। पा० ३।१।१२४। उच समवाये-ण्यत् कुत्वं च। ओकसि। गृहे (सोमम्) महौषधिरसम् (चोदामि) प्रेरयामि (पीतये) पानाय (एषः) सोमः (रारन्तु) रमु क्रीडायाम्-यङ्लुकि लोट्, नुमभावश्छान्दसः सांहितिको दीर्घः। भृशं रमताम् (ते) तव (हृदि) हृदये ॥
०९ त्वां सुतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे।
कु॑शि॒कासो॑ अव॒स्यवः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे।
कु॑शि॒कासो॑ अव॒स्यवः॑ ॥
०९ त्वां सुतस्य ...{Loading}...
Griffith
We call on thee, the Ancient One, Indra, to drink the Soma juice, We Kusikas who seek thine aid.
पदपाठः
त्वाम्। सु॒तस्य॑। पी॒तये॑। प्र॒त्नम्। इ॒न्द्र॒। ह॒वा॒म॒हे॒। कु॒शि॒कासः॑। अ॒व॒स्यवः॑। २४.९।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२४
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (त्वां प्रत्नम्) तुझ पुराने का (सुतस्य) सिद्ध किये हुए रस के (पीतये) पीने के लिये (कुशिकासः) मिलनेवाले, (अवस्यवः) रक्षा चाहनेवाले हम (हवामहे) बुलाते हैं ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य अनुभवी पुराने बुद्धिमानों से आदर करके शिक्षा लेवें ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(त्वाम्) (सुतस्य) संस्कृतस्य रसस्य (पीतये) पानाय (प्रत्नम्) नश्च पुराणे प्रात्। वा० पा० ।४।२। प्र-त्नप्-प्रत्ययः। पुराणम्-निघ० ३।२७। अनुभविपुरुषम् (इन्द्र) (हवामहे) आह्वयामः (कुशिकासः) वृश्चिकृष्योः किकन्। उ० २।४०। कुश संश्लेषणे-किकन्, असुगागमः। कुशिको राजा बभूव क्रोशतेः शब्दकर्मणः क्रंशतेर्वा स्यात् प्रकाशयतिकर्मणः साधु विक्रोशयितार्थानामिति वा-निरु० २।२। संगन्तारो वयम् (अवस्यवः) अ० २०।१४।१। रक्षाकामः ॥