०२३

०२३ ...{Loading}...

VH anukramaṇī

१-९ विश्वामित्रः। इन्द्रः। गायत्री।

Griffith

???

०१ आ तू

विश्वास-प्रस्तुतिः ...{Loading}...

आ तू न॑ इन्द्र म॒द्र्य᳡ग्घुवा॒नः सोम॑पीतये।
हरि॑भ्यां याह्यद्रिवः ॥

०१ आ तू ...{Loading}...

Griffith

Invoked to drink the Soma juice come with thy bay steeds, Thunder-armed! Come, Indra, hitherward, to me.

पदपाठः

आ। तु। नः॒। इ॒न्द्र॒। म॒द्र्य॑क्। हु॒वा॒नः। सोम॑ऽपीतये। हरि॑ऽभ्याम्। या॒हि॒। अ॒द्रि॒ऽवः॒। २३.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (अद्रिवः) हे वज्रधारी (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (सोमपीतये) पदार्थों की रक्षा के लिये (हुवानः) बुलाया गया, (मद्र्यक्) मुझको प्राप्त होता हुआ तू (हरिभ्याम्) दो घोड़ों [के समान व्यापक बल और पराक्रम] से (नः) हमको (तु) शीघ्र (आ याहि) प्राप्त हो ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा अपनी प्रजा के पदार्थों की रक्षा के लिये बल और पराक्रम के साथ शीघ्र उपाय करे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह सूक्त ऋग्वेद में है-३।४१।१-९ ॥ १−(आ याहि) आगच्छ (तु) शीघ्रम् (नः) अस्मान् (इन्द्र) हे परमैश्वर्यवन् राजन् (मद्र्यक्) ऋत्विग्दधृक्०। पा० ३।२।९। अस्मत्+अञ्चु गतिपूजनयोः-क्विन्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। अस्मच्छब्दस्यैकवचने मपर्यन्तस्य म इत्यादेशः। विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये। पा० ६।३।९२। इति टेः अद्रि इत्यादेशः। माम् अञ्चति प्राप्नोति यः सः (हुवानः) हूयमानः (सोमपीतये) अ० १७।१।१। सोमानां पदार्थानां पीती रक्षणं यस्मिन् व्यवहारे तस्मिन्-दयानन्दभाष्य ऋक्० १।२१।३। (हरिभ्याम्) अश्वसदृशाभ्यां व्यापकाभ्यां बलपराक्रमाभ्याम् (अद्रिवः) अ० २०।२०।४। हे वज्रिन् ॥

०२ सत्तो होता

विश्वास-प्रस्तुतिः ...{Loading}...

स॒त्तो होता॑ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा॑नु॒षक्।
अयु॑ज्रन्प्रा॒तरद्र॑यः ॥

०२ सत्तो होता ...{Loading}...

Griffith

Our priest is seated true to time; the grass is regularly strewn; The pressing-stones were set at morn.

पदपाठः

स॒त्तः। होता॑। नः॒। ऋ॒त्वियः॑। ति॒स्ति॒रे। ब॒र्हिः। आ॒नु॒षक्। अयु॑ज्रन्। प्रा॒तः। अद्र॑यः। २३.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (नः) हमारा (होता) ग्रहण करनेवाला, (ऋत्वियः) सब ऋतुओं में प्राप्त होनेवाला [राजा] (सत्तः) बैठा है, (बर्हिः) उत्तम आसन (आनुषक्) निरन्तर [यथाविधि] (तिस्तिरे) बिछाया गया है, (अद्रयः) मेघ [के समान उपकारी पुरुष] (प्रातः) प्रातःकाल में (अयुज्रन्) जुड़ गये हैं ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् लोग एकत्र होकर प्रजापालक राजा का उत्तम आसन आदि से सत्कार करके हित के लिये निवेदन करें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(सत्तः) षद्लृ विशरणगत्यवसादनेषु-क्त। निषण्णोऽस्ति (होता) आदाता (नः) अस्माकम् (ऋत्वियः) अ० ३।२०।१। सर्वकालेषु प्राप्तः (तिस्तिरे) स्तॄञ् आच्छादने-कर्मणि लिट्। ॠत इद्धातोः। पा० ७।१।१००। इति इत्वम्, द्विर्वचनम्। शर्पूर्वाः खयः। पा० ७।४।६१। इति तकारस्य शेषः। लिटस्तझयोरेशिरेच्। पा० ३।४।८१। इति एश् इत्यादेशः। आच्छादितं बभूव (बर्हिः) उत्तममासनम् (आनुषक्) अ० ४।३२।१। निरन्तरम्। यथाविधि (अयुज्रन्) संगता अभूवन् (प्रातः) प्रातःकाले (अद्रयः) अद्रिर्मेघनाम-निघ० १।१०। मेघा इवोपकारिणः पुरुषाः ॥

०३ इमा ब्रह्म

विश्वास-प्रस्तुतिः ...{Loading}...

इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी॑द।
वी॒हि शू॑र पुरो॒डाश॑म् ॥

०३ इमा ब्रह्म ...{Loading}...

Griffith

These prayers, O thou who bearest prayer, are offered. Seat thee on the grass. Hero, enjoy the offered cake.

पदपाठः

इ॒मा। ब्रह्म॑। ब्र॒ह्म॒ऽवा॒हः॒। क्रि॒यन्ते॑। आ। ब॒र्हिः। सी॒द॒। वी॒हि। शू॒र॒। पु॒रो॒लाश॑म्। २३.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (ब्रह्मवाहः) हे अन्न पहुँचानेवाले ! (इमा) यह (ब्रह्म) वेदज्ञान (क्रियन्ते) किये जाते हैं, (बर्हिः) उत्तम आसन पर (आ सीद) बैठ। (शूर) हे शूर ! [दुष्टनाशक] (पुरोडाशम्) अच्छे बने हुए अन्न का (वीहि) भोजन कर ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - प्रजागण अन्नदाता राजा को उत्तम आसन पर बैठा कर और उत्तम पदार्थ भेंट करके वेद अनुकूल निवेदन करें ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(इमा) इमानि (ब्रह्म) ब्रह्माणि। वेदज्ञानानि (ब्रह्मवाहः) वसेर्णित्। उ० ४।२१८। वह प्रापणे-असुन् णित्। ब्रह्म अन्ननाम-निघ० २।७। हे अन्नप्रापक। अन्नदातः (क्रियन्ते) अनुष्ठीयन्ते (बर्हिः) उत्तमासनम् (आसीद) उपविश (वीहि) (भक्षय) (शूर) हे दुष्टनाशक (पुरोडाशम्) अ० ८।८।२२। सुसंस्कृतमन्नम् ॥

०४ रारन्धि सवनेषु

विश्वास-प्रस्तुतिः ...{Loading}...

रा॑र॒न्धि सव॑नेषु ण ए॒षु स्तोमे॑षु वृत्रहन्।
उ॒क्थेष्वि॑न्द्र गिर्वणः ॥

०४ रारन्धि सवनेषु ...{Loading}...

Griffith

O Vritra-slayer, be thou pleased with these libations, with these hymns, Song-loving Indra, with our lauds.

पदपाठः

र॒र॒न्धि। सव॑नेषु। नः॒। ए॒षु। स्तोमे॑षु। वृ॒त्र॒ऽह॒न्। उ॒क्थेषु॑। इ॒न्द्र॒। गि॒र्व॒णः॒। २३.४।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (वृत्रहन्) हे धन रखनेवाले ! (गिर्वणः) हे स्तुतियों से सेवनीय (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (एषु) इन (सवनेषु) ऐश्वर्यों में, (स्तोमेषु) बड़ाइयों में और (उक्थेषु) वचनों में (नः) हमें (रारन्धि) रमा ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा प्रयत्न करे कि सब लोग मन, वचन, कर्म से पुरुषार्थ करके सुखी रहें ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(रारन्धि) रमतेर्लोटि शपः श्लुः, हेर्धिः, अन्तर्गतण्यर्थः। रमय (सवनेषु) ऐश्वर्येषु (नः) अस्मान् (एषु) (स्तोमेषु) प्रशंसासु (वृत्रहन्) वृत्रं धननाम-निघ० २।१०। हन्तिर्गतिकर्मा-निघ० २।१४। हे धनप्रापक (उक्थेषु) वचनेषु (इन्द्र) हे परमैश्वर्यवन् राजन् (गिर्वणः) अ० २०।१।४। हे स्तुतिभिः सेवनीय ॥

०५ मतयः सोमपामुरुम्

विश्वास-प्रस्तुतिः ...{Loading}...

म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति॑म्।
इन्द्रं॑ व॒त्सं न मा॒तरः॑ ॥

०५ मतयः सोमपामुरुम् ...{Loading}...

Griffith

Our hymns caress the Lord of Strength, vast, drinker of the Soma’s juice, Indra, as mother-cows their calf.

पदपाठः

म॒तयः॑। सो॒म॒ऽपाम्। उ॒रुम्। रि॒हन्ति॑। शव॑सः। पति॑म्। इन्द्र॑म्। व॒त्सम्। न। मा॒तरः॑। २३.५।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (मतयः) बुद्धिमान् लोग (सोमपाम्) ऐश्वर्य के रक्षक (उरुम्) महान्, (शवसः) बल के (पतिम्) पालनेवाले (इन्द्रम्) इन्द्र [बड़े ऐश्वर्यवान् राजा] को (रिहन्ति) पियार करते हैं, (न) जैसे (मातरः) मातेँ [गौएँ] (वत्सम्) बछड़े को ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे गौएँ अपने बछड़ों से प्रीति करती हैं, वैसे ही बुद्धिमान् लोग न्यायकारी राजा से प्रीति करें ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: −(मतयः) मेधाविनः-निघ० ३।१। (सोमपाम्) ऐश्वर्यरक्षकम् (उरुम्) महान्तम् (रिहन्ति) रिहतिरर्चतिकर्मा-निघ० ३।१४। कामयन्ते (शवसः) बलस्य (पतिम्) पालकम् (इन्द्रम्) परमैश्वर्यवन्तं राजानम् (वत्सम्) गोशिशुम् (न) इव (मातरः) जनन्यो गावः ॥

०६ स मन्दस्वा

विश्वास-प्रस्तुतिः ...{Loading}...

स म॑न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳡ म॒हे।
न स्तो॒तारं॑ नि॒दे क॑रः ॥

०६ स मन्दस्वा ...{Loading}...

Griffith

Delight thee with the juice we pour for thine own great munificence: Yield not thy singer to reproach.

पदपाठः

सः। म॒न्द॒स्व॒। हि। अन्ध॑सः। राध॑से। त॒न्वा॑। म॒हे। न। स्तो॒तार॑म्। नि॒दे। क॒रः॒। २३.६।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे राजन् !] (सः) सो तू (हि) ही (तन्वा) अपने शरीर के साथ (महे) बड़े (राधसे) धन के लिये (अन्धसः) अन्न से (मन्दस्व) आनन्द कर, और (स्तोतारम्) स्तुति करनेवाले विद्वान् को (निदे) निन्दा के लिये (न) मत (करः) कर ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - शरीर और आत्मा की उन्नति चाहनेवाला पुरुष विद्वानों की निन्दा कभी न करे ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(सः) स त्वम् (मन्दस्व) आनन्द (हि) अवश्यम् (अन्धसः) अन्नात् (राधसे) संसाधकाय धनाय (तन्वा) शरीरेण (महे) महते (न) निषेधे (स्तोतारम्) स्तावकं विद्वांसम् (निदे) णिदि कुत्सायाम्-क्विप्, नुमभावः। निन्दायै (करः) करोतेर्लेटि, अडागमः। कुर्याः ॥

०७ वयमिन्द्र त्वायवो

विश्वास-प्रस्तुतिः ...{Loading}...

व॒यमि॑न्द्र त्वा॒यवो॑ ह॒विष्म॑न्तो जरामहे।
उ॒त त्वम॑स्म॒युर्व॑सो ॥

०७ वयमिन्द्र त्वायवो ...{Loading}...

Griffith

We, Indra, dearly loving thee, bearing oblation, sing thee hymns: Thou, Vasu, nearly lovest us.

पदपाठः

व॒यम्। इ॒न्द्र॒। त्वा॒ऽयवः॑। ह॒विष्म॑न्तः। ज॒रा॒म॒हे॒। उ॒त। त्वम्। अ॒स्म॒ऽयुः। व॒सो॒ इति॑। २३.७।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (त्वायवः) तुझे चाहनेवाले (उत) और (हविष्मन्तः) देने योग्य वस्तुओंवाले (वयम्) हम [तुझको] (जरामहे) सराहते हैं। (वसो) हे वसु ! [श्रेष्ठ वा निवास करानेवाले] (त्वम्) तू (अस्मयुः) हमें चाहनेवाला है ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा और प्रजा प्रीति करके उन्नति के साथ सुखी रहें ॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(वयम्) (इन्द्र) हे परमैश्वर्यवन् राजन् (त्वायवः) सुप आत्मनः क्यच्। पा० ३।१।८। युष्मद्-क्यच्। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। क्याच्छन्दसि। पा० ३”।२।१७०। इति उप्रत्ययः। त्वां कामयमानाः (हविष्मन्तः) दातव्यवस्तूपेताः (जरामहे) स्तुमः, त्वाम् (उत) अपि च (त्वम्) (अस्मयुः) अस्मद्-क्यचि उ प्रत्ययो दकारलोपश्छान्दसः। अस्मान् कामयमानः (वसो) हे श्रेष्ठ ! निवासयितः ॥

०८ मारे अस्मद्वि

विश्वास-प्रस्तुतिः ...{Loading}...

मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या॑हि।
इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ॥

०८ मारे अस्मद्वि ...{Loading}...

Griffith

O thou to whom thy Bays are dear, loose not thy horses far from us: Here glad thee, Indra, Lord Divine.

पदपाठः

मा। आ॒रे। अ॒स्मत्। वि। मु॒मु॒चः॒। हरि॑ऽप्रिय। अ॒र्वाङ्। या॒हि॒। इन्द्र॑। स्व॒धा॒ऽवः॒। मत्स्व॑। इ॒ह। २३.८।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (हरिप्रिय) हे मनुष्यों के प्रिय ! [अपने को] (अस्मत्) हमसे (आरे) दूर (मा वि मुमुचः) कभी न छोड़, (अर्वाङ्) इधर चलता हुआ (याहि) चल। (स्वधावः) हे बहुत अन्नवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (इह) यहाँ (मत्स्व) आनन्द कर ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जहाँ पर राजा और प्रजा प्रीति के साथ रहते हैं और कोई किसी को नहीं छोड़ते, उस राज्य में अन्न आदि बढ़ते रहते हैं ॥८॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ८−(मा) निषेधे (आरे) दूरे (अस्मत्) अस्मत्तः (वि) वियुज्य (मुमुचः) मुच्लृ मोक्षणे ण्यन्तस्य छान्दसे लुङि चङि रूपम्, अभ्यासस्य दीर्घाभावः, माङ्योगेऽडभावः। मोचय-आत्मानम् (हरिप्रिय) हरयो मनुष्य-नाम-निघ० २।३। हरीणां मनुष्याणां प्रिय हितकर (अर्वाङ्) अभिमुखं गच्छन् (याहि) गच्छ (इन्द्र) हे परमैश्वर्यवन् राजन् (स्वधावः) बह्वन्नवन् (मत्स्व) आनन्द (इह) अत्र ॥

०९ अर्वाञ्चं त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒र्वाञ्चं॑ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना॑।
घृ॒तस्नू॑ ब॒र्हिरा॒सदे॑ ॥

०९ अर्वाञ्चं त्वा ...{Loading}...

Griffith

May long-maned courses, dropping oil, bring thee on swift car hitherward. Indra, to seat thee on the grass.

पदपाठः

अ॒र्वाञ्च॑म्। त्वा॒। सु॒खे। रथे॑। वह॑ताम्। इ॒न्द्र॒। के॒शिना॑। घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑। ब॒र्हिः। आ॒ऽसदे॑। २३.९।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • विश्वामित्रः
  • गायत्री
  • सूक्त-२३
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

राजा और प्रजा के कर्तव्य का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (सुखे) सुख देनेवाले [सब ओर चलनेवाले] (रथे) रथ में (आसदे) बैठने के लिये (केशिना) प्रकाश [अग्नि] वाले और (घृतस्नू) जल को भाप से टपकानेवाले [दो पदार्थ] (अर्वाञ्चम्) नीचे चलते हुए (त्वा) तुझको (बर्हिः) आकाश में (वहताम्) पहुँचावें ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - विद्वान् राजा विज्ञानी शिल्पियों द्वारा अग्नि और जल से चलनेवाले विमान को पृथिवी से आकाश में और आकाश से पृथिवी पर जाने के लिये बनवावे ॥९॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ९−(अर्वाञ्चम्) अधोगच्छन्तम् (त्वा) त्वाम् (सुखे) सुखकरे सर्वदिक्षु गमनशीले (रथे) रमणीये याने विमाने (वहताम्) द्विकर्मकः। प्रापयताम् (इन्द्र) हे परमैश्वर्यवन् राजन् (केशिना) अ० ९।१०।२६। काशृ दीप्तौ-अच् घञ् वा, इनि, काशी सन् केशी। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद् वा-निरु० १२।२। प्रकाशवन्तौ अग्नियुक्तौ (घृतस्नू) घृतम् उदकनाम-निघ० १।१२। ष्णु प्रस्रवणे-क्विप्। घृतस्य जलस्य स्नु वाष्पेण स्रवणं ययोस्तौ पदार्थौ (बर्हिः) अन्तरिक्षं प्रति-निघ० १।३। (आसदे) कृत्यार्थे तवैकेन्केन्यत्वनः। पा० ३।४।१४। सीदतेः केन्-प्रत्ययः कृत्यार्थे। आसादनाय। उपवेशनाय ॥