०२० ...{Loading}...
VH anukramaṇī
(१-७) १-४ विश्वामित्रः, ५-७ गृत्समदः। इन्द्रः। गायत्री।
Griffith
???
०१ शुष्मिन्तमं न
विश्वास-प्रस्तुतिः ...{Loading}...
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम्।
इन्द्र॒ सोमं॑ शतक्रतो ॥
मूलम् ...{Loading}...
मूलम् (VS)
शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम्।
इन्द्र॒ सोमं॑ शतक्रतो ॥
०१ शुष्मिन्तमं न ...{Loading}...
Griffith
Drink thou the Soma for our help, bright, vigilant, exceeding strong, O Indra, Lord of Hundred Powers.
पदपाठः
शु॒ष्मिन्ऽत॑मम्। नः॒। ऊ॒तये॑। द्यु॒म्निन॑म्। पा॒हि॒। जागृ॑विम्। इन्द्र॑। सोम॑म्। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। २०.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों कर्मों वा बुद्धियोंवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (नः) हमारी (ऊतये) रक्षा के लिये (शुष्मिन्तमम्) अत्यन्त बलवान्, (द्युम्निनम्) अत्यन्त धनी वा यशस्वी और (जागृविम्) जागनेवाले [चौकस] पुरुष की और (सोमम्) ऐश्वर्य की (पाहि) रक्षा कर ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा धर्मात्मा शूर वीरों की और सबके ऐश्वर्य की यथावत् रक्षा करके प्रजा का पालन करे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-४ ऋग्वेद में हैं-३।३७।८-११ और पूरा सूक्त आगे है-अथर्व० २०।७।४-१० ॥ १−(शुष्मिन्तमम्) नाद्घस्य। पा० ८।२।१७। इति नुडागमः। अतिशयेन बलवन्तम् (नः) अस्माकम् (ऊतये) रक्षायै (द्युम्निनम्) धनिनम्। यशस्विनम् (पाहि) (जागृविम्) जॄश्रॄस्तॄजागृभ्यः क्विन्। उ० ४।४। जागृ निद्राक्षये-क्विन्। जागरूकम्। सावधानम् (इन्द्रः) (सोमम्) ऐश्वर्यम् (शतक्रतो) हे बहुकर्मन्। बहुप्रज्ञ ॥
०२ इन्द्रियाणि शतक्रतो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॑न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॑न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥
०२ इन्द्रियाणि शतक्रतो ...{Loading}...
Griffith
O Satakratu, powers which thou mid the Five Races hast dis- played These, Indra, do I claim of thee.
पदपाठः
इ॒न्द्रि॒याणि॑। श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो। या। ते॒। जने॑षु। प॒ञ्चऽसु॑। इन्द्र॑। तानि॑। ते॒। आ। वृ॒णे॒। २०..२।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शतक्रतो) हे सैकड़ों कर्मों वा बुद्धियोंवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (या) जो (ते) तेरे (इन्द्रियाणि) इन्द्र [ऐश्वर्यवान्] के चिह्न धनादि (पञ्चसु जनेषु) पञ्च [मुख्य] लोगों में हैं। (ते) तेरे (तानि) उन [चिह्नों] को (आ) सब प्रकार (वृणे) मैं स्वीकार करता हूँ ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - बुद्धिमान् धार्मिक राजा बड़े-बड़े अधिकारियों का आदर करके प्रजा की रक्षा करे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(इन्द्रियाणि) इन्द्रियं धननाम-निघ० २।१०। इन्द्रस्य परमैश्वर्यवतः पुरुषस्य लिङ्गानि धनादीनि (शतक्रतो) म० १ (या) यानि (ते) तव (जनेषु) पुरुषेषु (पञ्चसु) पचि व्यक्तीकरणे-कनिन्। प्रधानेषु (इन्द्रः) (तानि) लिङ्गानि (ते) तव (आ) समन्तात् (वृणे) स्वीकरोमि ॥
०३ अगन्निन्द्र श्रवो
विश्वास-प्रस्तुतिः ...{Loading}...
अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म्।
उत्ते॒ शुष्मं॑ तिरामसि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अग॑न्निन्द्र॒ श्रवो॑ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर॑म्।
उत्ते॒ शुष्मं॑ तिरामसि ॥
०३ अगन्निन्द्र श्रवो ...{Loading}...
Griffith
Indra, great glory hast thou gained. Win splendid fame which none may mar: We make thy might perpetual.
पदपाठः
अग॑न्। इ॒न्द्र॒। अवः॑। बृ॒हत्। द्यु॒म्नम्। द॒धि॒ष्व॒। दु॒स्तर॑म्। उत्। ते॒। शुष्म॑म्। ति॒रा॒म॒सि॒। २०.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- गायत्री
- सूक्त-२०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (बृहत्) बड़ा (श्रवः) अन्न [हमको] (अगन्) प्राप्त हुआ है, (दुस्तरम्) दुस्तर [अजेय] (द्युम्नम्) चमकनेवाले यश को (दधिष्व) तू धारण कर। (ते) तेरे (शुष्मम्) बल को (उत् तिरामसि) हम बढ़ाते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस राजा के कारण बहुत अन्न आदि पदार्थ मिलें, प्रजागण उसके बल बढ़ाने में सदा प्रयत्न करें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(अगन्) अ० २।९।३। गमेर्लुङि छान्दसं रूपम्। अगमत्। प्राप्नोत्-अस्मानिति शेषः (श्रवः) अन्नम् (बृहत्) महत् (द्युम्नम्) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। द्युत दीप्तौ-नप्रत्ययः, तकारस्य मः। द्युम्नं द्योतते यशो वाऽन्नं वा-निरु० ।। द्योतमानं यशः (दधिष्व) धर (दुस्तरम्) दुःखेन तरणीयं जेयम् (ते) तव (शुष्मम्) बलम् (उत् तिरामसि) प्रवर्धयामः ॥
०४ अर्वावतो न
विश्वास-प्रस्तुतिः ...{Loading}...
अ॑र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑।
उ॑ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॑र्वा॒वतो॑ न॒ आ ग॒ह्यथो॑ शक्र परा॒वतः॑।
उ॑ लो॒को यस्ते॑ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ॥
०४ अर्वावतो न ...{Loading}...
Griffith
Come to us either from anear, or, Sakra, come from far away. Indra, wherever be thy home, come to us thence, O Thunder- armed.
पदपाठः
अ॒र्वा॒ऽवतः॑। नः॒। आ। ग॒हि॒। अथो॒ इति॑। श॒क्र॒। प॒रा॒वतः॑। ऊं॒ इति॑। लो॒कः। यः। ते॒। अ॒द्रि॒ऽवः॒। इन्द्र॑। इ॒ह। ततः॑। आ। ग॒हि॒। २.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- विश्वामित्रः
- अनुष्टुप्
- सूक्त-२०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (शक्र) हे समर्थ ! (अर्वावतः) समीप से (अथो) और (परावतः) दूर से (नः) हमें (आ गहि) प्राप्त हो, (अद्रिवः) हे वज्रधारी (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (उ) और (यः) जो (ते) तेरा (लोकः) स्थान है, (ततः) वहाँ से (इह) यहाँ पर (आ गहि) तू आ ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अधिकारियों द्वारा समीप और दूर से प्रजा की सुधि रक्खे और उनको आप भी जानकर देखा करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: इस मन्त्र का पूर्वार्द्ध कुछ भेद से आ चुका है-अ० २०।६।८ ॥ ४−(अर्वावतः) समीपात् (नः) अस्मान् (आ गहि) आगच्छ। प्राप्नुहि (अथो) अपि च (शक्र) हे शक्तिमन् (परावतः) दूरात् (उ) चार्थे (लोकः) स्थानम् (यः) (ते) तव (अद्रिवः) अदिशदिभूशुभिभ्यः क्रिन्। उ० ४।६। अद भक्षणे-क्रिन्। मतुवसो रु सम्बुद्धौ छन्दसि। पा० ८।३।१। इति रुत्वम्। अद्रिवः=अद्रिवन्, अद्रिरादृणात्येनेनापि वात्तेः स्यात्-निरु० ४।४। अत्ति शत्रून् भक्षयतीति, अद्रिर्वज्रस्तद्वन् (इन्द्र) हे परमैश्वर्यवन् राजन् (इह) अत्र (ततः) तस्मात् स्थानात् (आ गहि) आगच्छ ॥
०५ इन्द्रो अङ्गम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ अ॒ङ्गं म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्।
स हि स्थि॒रो विच॑र्षणिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ अ॒ङ्गं म॒हद्भ॒यम॒भी षदप॑ चुच्यवत्।
स हि स्थि॒रो विच॑र्षणिः ॥
०५ इन्द्रो अङ्गम् ...{Loading}...
Griffith
Verily Indra, conquering all, driveth even mighty fear away; For firm is he and swift to act.
पदपाठः
इन्द्रः॑। अ॒ङ्ग। म॒हत्। भ॒वम्। अ॒भि। सत्। अप॑। चु॒च्य॒व॒त्। सः। हि। स्थि॒रः। विऽच॑र्षणि। २०.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- गायत्री
- सूक्त-२०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अङ्ग) हे विद्वान् ! (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाले राजा] ने (महत्) बड़े और (अभि) सब ओर से (सत्) वर्तमान (भयम्) भय को (अप चुच्यवत्) हटा दिया है। (सः हि) वही (स्थिर) दृढ़ और (विचर्षणिः) विशेष देखनेवाला है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा दृढ़स्वभाव और सावधान रहकर दुष्टों से प्रजा की रक्षा करे ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र -७ ऋग्वेद में है-२।४१।१०-१२ और मन्त्र सामवेद में हैं-पू० ३।१।७ ॥ −(इन्द्रः) परमैश्वर्यवान् राजा (अङ्ग) सम्बोधने (महत्) अधिकम् (अभि) सर्वतः (सत्) अस भुवि-शतृ। भवत्। वर्तमानम् (अप) दूरे (चुच्यवत्) च्युङ् गतौ-लुङि णिलोपे, उपधाह्रस्वत्वम्, अडभावः। अपसारितवान् (सः) (हि) एव (स्थिरः) दृढः (विचर्षणिः) विशेषेण द्रष्टा-निघ० ३।११ ॥
०६ इन्द्रश्च मृलयाति
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॑श्च मृ॒लया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्।
भ॒द्रं भ॑वाति नः पु॒रः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॑श्च मृ॒लया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत्।
भ॒द्रं भ॑वाति नः पु॒रः ॥
०६ इन्द्रश्च मृलयाति ...{Loading}...
Griffith
Indra be gracious unto us: sin shall not reach us afterward . And good shall be before us still,
पदपाठः
इन्द्रः॑। च॒। मृ॒लया॑ति। नः॒। न। नः॒। प॒श्चात्। अ॒घम्। न॒श॒त्। भ॒द्रम्। भ॒वा॒ति॒। नः॒। पु॒रः। २०.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- गायत्री
- सूक्त-२०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (च) निश्चय करके (नः) हमें (मृलयाति) सुखी करे, (अघम्) पाप (नः) हमको (पश्चात्) पीछे (न) न (नशत्) नाश करे। (भद्रम्) कल्याण (नः) हमारे लिये (पुरस्तात्) आगे (भवाति) होवे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्यों को योग्य है कि धर्मात्मा राजा के प्रबन्ध में रहकर पापों से बचकर सुख भोगें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(इन्द्रः) परमैश्वर्यवान् राजा (च) अवधारणे (मृलयाति) डस्य लः। मृडयाति सुखयेत् (नः) अस्मान् (न) निषेधे (नः) अस्मान् (पश्चात्) पश्चात् काले (अघम्) पापम् (नशत्) नाशयेत् (भद्रम्) कल्याणम् (भवाति) भूयात् (नः) अस्मभ्यम् (पुरः) पुरस्तात् (अग्रे) ॥
०७ इन्द्र आशाभ्यस्परि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्।
जेता॒ शत्रू॒न्विच॑र्षणिः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत्।
जेता॒ शत्रू॒न्विच॑र्षणिः ॥
०७ इन्द्र आशाभ्यस्परि ...{Loading}...
Griffith
From all the regions of the world let Indra send security. The foe-subduer, swift to act.
पदपाठः
इन्द्रः॑। आशा॑भ्यः। परि॑। सर्वा॑भ्यः। अभ॑यम्। क॒र॒त्। जेता॑। शत्रू॑न्। विऽच॑र्षणि। २०.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- गृत्समदः
- गायत्री
- सूक्त-२०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के धर्म का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) इन्द्र [बड़े ऐश्वर्यवाला राजा] (सर्वाभ्यः) सब (आशाभ्यः) आशाओं [गहरी इच्छाओं] के लिये (अभयम्) अभय (परि) सब ओर से (करत्) करे। वह (शत्रून् जेता) शत्रूओं को जीतनेवाला और (विचर्षणिः) विशेष देखनेवाला है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा अपने न्याययुक्त प्रबन्ध से विघ्नों को हटाकर प्रजा की उन्नति की गहरी इच्छाओं को पूरा करे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ७−(इन्द्रः) परमैश्वर्यवान् राजा (आशाभ्यः) अभिलाषाणां सिद्धये (परि) सर्वतः (सर्वाभ्यः) (अभयम्) भयराहित्यम् (करत्) कुर्यात् (जेता) न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।३।६९। इति तृनन्तत्वात् ष्ठ्यभावः। विजयन् (शत्रून्) (विचर्षणिः) म० । विशेषद्रष्टा ॥