०१८ ...{Loading}...
VH anukramaṇī
(१-६) १-३ मेधातिथिः प्रियमेधाश्च, ४-६ वसिष्ठः। इन्द्रः। गायत्री।
Griffith
???
०१ वयमु त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः।
कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥
मूलम् ...{Loading}...
मूलम् (VS)
व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः।
कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥
०१ वयमु त्वा ...{Loading}...
Griffith
This, even this, O Indra, we implore: as thy devoted friends, The Kanvas praise thee with their hymns.
पदपाठः
व॒यम्। ऊं॒ इति॑। त्वा॒। त॒दित्ऽअ॑र्थाः। इन्द्र॑। त्वा॒ऽवन्तः॑। सखा॑यः। कण्वाः॑। उ॒क्थेभिः॑। ज॒र॒न्ते॒। १८.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः, प्रियमेधः
- गायत्री
- सूक्त-१८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले राजन्] (तदिदर्थाः) उस तुझसे प्रयोजन रखनेवाले [तेरे ही भक्त], (त्वायन्तः) तुझे चाहते हुए, (सखायः) मित्र, (कण्वाः) बुद्धिमान् लोग (वयम्) हम (त्वा) तुझको (उ) ही (उक्थेभिः) अपने वचनों से (जरन्ते=जरामहे) सराहते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् प्रजागण धर्मात्मा राजा से कृतज्ञ होकर गुणों का ग्रहण करें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-३ ऋग्वेद में हैं-८।२।१६-१८ और सामवेद में हैं-उ० १।२। तृच ३, तथा मन्त्र १ सामवेद में है-पू० २।७।३ ॥ १−(वयम्) प्रजागणः (च) एव (त्वा) त्वाम् (तदिदर्थाः) स त्वमेव अर्थः प्रयोजनं येषां तादृशाः। तवैव भक्ताः (इन्द्र) हे परमैश्वर्यवन् राजन् (त्वायन्तः) त्वामात्मन इच्छन्तः (सखायः) सखिभूताः (कण्वाः) मेधाविनः (उक्थेभिः) कथनीयवचनैः (जरन्ते) उत्तमस्य प्रथमपुरुषः। जरामहे। स्तुमः ॥
०२ न घेमन्यदा
विश्वास-प्रस्तुतिः ...{Loading}...
न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ।
तवेदु॒ स्तोमं॑ चिकेत ॥
मूलम् ...{Loading}...
मूलम् (VS)
न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ।
तवेदु॒ स्तोमं॑ चिकेत ॥
०२ न घेमन्यदा ...{Loading}...
Griffith
Naught else, O Thunderer, have I praised in the skilled singer’s eulogy: On thy laud only have I thought.
पदपाठः
न। घ॒। ई॒म्। अ॒न्यत्। आ। प॒प॒न॒। वज्रि॑न्। अ॒पसः॑। नवि॑ष्टौ। तव॑। इत्। ऊं॒ इति॑। स्तोम॑म्। चि॒के॒त॒। १८.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः, प्रियमेधः
- गायत्री
- सूक्त-१८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वज्रिन्) हे वज्रधारी राजन् ! (नविष्टौ) स्तुति की इच्छा में (अपसः) [तेरे] कर्म से (अन्वत्) दूसरे [कर्म] को (न घ ईम्) कभी भी नहीं (आ पपन) मैंने सराहा है। (तव इत् उ) तेरे ही (स्तोमम्) स्तुतियोग्य व्यवहार को (चिकेत) मैंने जाना है ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - प्रजागण स्तुतियोग्य उपकारी कामों में प्रतापी धर्मात्मा राजा से सहायता लेते रहें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(न) निषेधे (घ) अवश्यम् (ईम्) एव (अन्यत्) भिन्नम् (आ) समन्तात् (पपन) पन स्तुतौ-णलि लिटि रूपम्। स्तुतवानस्मि (वज्रिन्) हे वज्रधारिन् (अपसः) कर्मणः सकाशात् (नविष्टौ) णु स्तुतौ-अप्+इष इच्छायाम्-क्तिन्। शकन्ध्वादित्वात् पररूपम्। नवस्य स्तुतेः इष्टौ इच्छायाम् (तव) (इत्) एव (उ) अवधारणे (स्तोमम्) स्तुत्यं व्यवहारम् (चिकेत) कित ज्ञाने-लिट्। अहं ज्ञातवानस्मि ॥
०३ इच्छन्ति देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति।
यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति।
यन्ति॑ प्र॒माद॒मत॑न्द्राः ॥
०३ इच्छन्ति देवाः ...{Loading}...
Griffith
The Gods seek him who presses out the Soma; they desire not sleep: Incessantly they punish sloth.
पदपाठः
इ॒च्छन्ति॑। दे॒वाः। सु॒न्वन्त॑म्। न। स्वप्ना॑य। स्पृ॒ह॒य॒न्ति॒। यन्ति॑। प्र॒ऽमाद॑म्। अत॑न्द्रा। १८.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- मेधातिथिः, प्रियमेधः
- गायत्री
- सूक्त-१८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवाः) विद्वान् लोग (सुन्वन्तम्) तत्त्व को निचोड़नेवाले को (इच्छन्ति) चाहते हैं, (स्वप्नाय) निद्रा को (न) नहीं (स्पृहयन्ति) चाहते हैं, और (अतन्द्राः) निरालसी होकर (प्रमादम्) भूलवाले को (यन्ति) दण्ड देते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - दूरदर्शी विद्वान् पुरुष कर्मकुशल चौकन्ने लोगों से प्रसन्न रहें और ढिल्लर निकम्मों को दण्ड देवें ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इच्छन्ति) कामयन्ते (देवाः) विद्वांसः (सुन्वन्तम्) तत्त्वस्य निष्पादकम् (न) निषेधे (स्वप्नाय) स्पृहेरीप्सितः। पा० १।४।३६। इति कर्मणि चतुर्थी। स्वप्नम्। आलस्यम् (स्पृहयन्ति) इच्छन्ति (यन्ति) यम नियमने, अदादित्वं बहुवचनस्यैकवचनत्वं च छान्दसम्। यम्यन्ति। नियम्यन्ति। दण्डयन्ति (प्रमादम्) अर्शआद्यच्। प्रमादिनम्। अनवधानत्वम् (अतन्द्राः) अनलसाः ॥
०४ वयमिन्द्र त्वायवोऽभि
विश्वास-प्रस्तुतिः ...{Loading}...
व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन्।
वि॒द्धि त्व१॒॑स्य नो॑ वसो ॥
मूलम् ...{Loading}...
मूलम् (VS)
व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन्।
वि॒द्धि त्व१॒॑स्य नो॑ वसो ॥
०४ वयमिन्द्र त्वायवोऽभि ...{Loading}...
Griffith
Faithful to thee we loudly sing, heroic Indra, songs to thee. Mark, gracious Lord, this act of ours.
पदपाठः
व॒यम्। इ॒न्द्र॒। त्वा॒ऽयवः॑। अ॒भि। प्र। नो॒नु॒मः॒। वृ॒ष॒न्। वि॒द्धि। तु। अ॒स्य। नः॒। व॒सो॒ इति॑। १८.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- गायत्री
- सूक्त-१८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृषन्) हे महाबली ! (इन्द्रः) इन्द्र [महाप्रतापी राजन्] (त्वायवः) तुझे चाहते हुए (वयम्) हम (अभि) सब ओर को (प्र) अच्छे प्रकार (नोनुमः) सराहते हैं। (वसो) हे बसानेवाले ! (नः) हमारे (अस्य) इस [कर्म] का (तु) शीघ्र (विद्धि) ज्ञान कर ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जिस प्रकार प्रजागण धर्मात्मा राजा से प्रीति करें, वैसे ही राजा भी धार्मिक प्रजा को चाहे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ४-६ ऋग्वेद में हैं-७।३१।४-६ और मन्त्र ४ सामवेद में है-पू० २।४।८ ॥ ४−(वयम्) (इन्द्रः) (त्वायवः) मृगय्वादयश्च। उ० १।३७। युष्मत्+या प्रापणे-कुप्रत्ययः। यद्वा सुप आत्मनः क्यच्। पा० ३।१।८। युष्मत्-क्यच्, उप्रत्ययः। प्रत्ययोत्तरपदयोश्च। पा० ७।२।९८। मपर्यन्तस्य त्वादेशः। त्वदित्यत्र तलोपः, अकारदीर्घत्वं च छान्दसम्। त्वां प्राप्ताः। त्वां कामयमानाः (अभि) सर्वतः (प्र) प्रकर्षेण (नोनुमः) णु स्तुतौ-यङ्लुक्। भृशं स्तुमः (वृषन्) हे बलवन् (विद्धि) ज्ञानं कुरु (तु) शीघ्रम् (अस्य) कर्मणः (नः) अस्माकम् (वसो) हे वासयितः ॥
०५ मा नो
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे।
त्वे अपि॒ क्रतु॒र्मम॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे।
त्वे अपि॒ क्रतु॒र्मम॑ ॥
०५ मा नो ...{Loading}...
Griffith
Give us not up to man’s reproach, to foeman’s hateful calumny: In thee alone is all my strength.
पदपाठः
मा। नः॒। नि॒दे। च॒। वक्त॑वे। अ॒र्यः। र॒न्धीः॒। अरा॑व्णे। त्वे इति॑। अपि॑। क्रतुः॑। मम॑। १८.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- गायत्री
- सूक्त-१८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [हे राजन् !] (अर्यः) स्वामी तू (नः) हमको (निदे) निन्दक के, (च) और (वक्तवे) बकवादी (अराव्णे) अदानी पुरुष के (मा रन्धीः) वश में मत कर। (त्वे) तुझमें (अपि) ही (मम) मेरी (क्रतुः) बुद्धि है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा प्रजा में श्रेष्ठ कर्मों का प्रचार करे और गुणों में दोष लगानेवाले निन्दकों को हटावे ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(मा) निषेधे (नः) अस्मान् (निदे) निन्दकाय (च) (वक्तवे) सितनिगमि०। उ० १।६९। वच परिभाषणे-तुन्। परुषभाषिणे। बकवादिने (अर्यः) स्वामी त्वम् (मा रन्धीः) रध हिंसापाकयोः-लुङ्। रधिजभोरचि। पा० ७।१।६१। इति नुमागमः। रध्यतिर्वशगमनेऽपि-निरु० १०।४०। मा नाशय। मा वशीकुरु (अराव्णे) रा दाने-वनिप्। अदानिने (त्वे) त्वयि (अपि) एव (क्रतुः) प्रज्ञा (मम) ॥
०६ त्वं वर्मासि
विश्वास-प्रस्तुतिः ...{Loading}...
त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन्।
त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥
मूलम् ...{Loading}...
मूलम् (VS)
त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन्।
त्वया॒ प्रति॑ ब्रुवे यु॒जा ॥
०६ त्वं वर्मासि ...{Loading}...
Griffith
Thou art mine ample coat of mail, my champion, Vritra-slayes, thou. With thee for Friend I brave the foe.
पदपाठः
त्वम्। वर्म॑। अ॒सि॒। स॒ऽप्रथः॑। पु॒रः॒ऽयो॒धः। च॒। वृ॒त्र॒ऽह॒न्। त्वया॑। प्रति॑। ब्रु॒वे॒। यु॒जा। १८.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- गायत्री
- सूक्त-१८
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
राजा और प्रजा के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (वृत्रहन्) हे दुष्टनाशक ! (त्वम्) तू (सप्रथः) चौड़े (वर्म) कवच [के समान] (च) और (पुरोयुधः) सामने से युद्ध करनेवाला (असि) है। (त्वया युजा) तुझ मिलनसार के साथ [वैरियों को] (प्रति ब्रुवे) मैं ललकारता हूँ ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - धर्मात्मा वीर राजा के साथ होकर प्रजागण शत्रुओं को मारें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(त्वम्) (वर्म) कवचमिव (असि) (सप्रथः) सविस्तारम् (पुरोयुधः) उग्रतो योद्धा (च) (वृत्रहन्) हे दुष्टनाशक (त्वया) (प्रति ब्रुवे) प्रत्यक्षं प्रतिकूलं वा कथयामि भर्त्सयामि (युजा) संगन्त्रा। मित्रेण ॥