०१६ ...{Loading}...
VH anukramaṇī
१-१२ अयास्यः। बृहस्पतिः। त्रिष्टुप्।
Griffith
???
०१ उदप्रुतो न
विश्वास-प्रस्तुतिः ...{Loading}...
उ॑द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑।
गि॑रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॒र्का अ॑नावन् ॥
मूलम् ...{Loading}...
मूलम् (VS)
उ॑द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः॑।
गि॑रि॒भ्रजो॒ नोर्मयो॒ मद॑न्तो॒ बृह॒स्पति॑म॒भ्य॒र्का अ॑नावन् ॥
०१ उदप्रुतो न ...{Loading}...
Griffith
Like birds who keep their watch, plashing in water, like the loud voices of the thundering rain-cloud, Like merry streamlets bursting from the mountain thus to Brihaspati our hymns have sounded.
पदपाठः
उ॒द॒ऽप्रुतः॑। न। वयः॑। रक्ष॑माणाः। वाव॑दतः। अ॒भ्रिय॑स्यऽइव। घोषाः॑। गि॒रि॒ऽभ्रजः॑। न। ऊ॒र्मयः॑। मद॑न्तः। बृह॒स्पति॑म्। अ॒भि। अ॒र्काः। अ॒ना॒व॒न्। १६.१।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (उदप्रुतः) जल को प्राप्त हुए, (रक्षमाणः) अपनी रक्षा करते हुए (वयः न) पक्षियों के समान, (वावदतः) बार-बार गरजते हुए (अभ्रियस्य) बादल के (घोषाः इव) शब्दों के समान, (गिरिभ्रजः) पहाड़ों से गिरते हुए, (मदन्तः) तृप्त करते हुए (ऊर्मयः न) जल के प्रवाहों के समान, (अर्काः) पूजनीय पण्डितों ने (बृहस्पतिम्) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] को (अभि) सब ओर से (अनावन्) सराहा है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे पक्षीगण जलाशय में पा-स्नान करके तृप्त होते हैं, जैसे बरसते हुए मेघ अपनी गर्जन से प्रसन्न करते हैं, और जैसे पहाड़ों से बहती हुई नदियाँ अन्न आदि उत्पन्न करती हैं, वैसे ही बुद्धिमान् लोग वेदाभ्यासी पुरुष के गुणों को गाकर आनन्द बढ़ाते हैं ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह सूक्त ऋग्वेद में है-१०।६८।१-१२ ॥ १−(उदप्रुतः) प्रुङ् गतौ-क्विप्। उदकं प्राप्ताः (न) यथा (वयः) पक्षिणः (रक्षमाणाः) आत्मानं पालयन्तः (वावदतः) वदेर्यङ्लुकि शतृ। पुनः पुनः शब्दायमानस्य (अभ्रियस्य) स्वार्थे घप्रत्ययः। अभ्रस्य मेघस्य-निघ० १।१० (इव) यथा (घोषाः) ध्वनयः (गिरिभ्रजः) भ्रशु अधःपतने-क्विप्। शस्य जः। शैलेभ्यः सकाशादधःपतन्तः (न) यथा (ऊर्मयः) जलप्रवाहाः (मदन्तः) तर्पयन्तः (बृहस्पतिम्) बृहत्या वेदवाण्या रक्षकं विद्वांसम् (अभि) सर्वतः (अर्काः) पूजनीयाः पण्डिताः (अनावन्) णु स्तुतौ-लङ्, छान्दसः शप्। अस्तुवन् ॥
०२ सं गोभिरङ्गिरसो
विश्वास-प्रस्तुतिः ...{Loading}...
सं गोभि॑रङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय।
जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सं गोभि॑रङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय।
जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
०२ सं गोभिरङ्गिरसो ...{Loading}...
Griffith
The son of Angiras, meeting the cattle, as Bhaga, brought in Aryaman among us. As Friend of men he decks the wife and husband. As for the race, Brihaspati, nerve our coursers.
पदपाठः
सम्। गोभिः॑। आ॒ङ्गि॒र॒सः। नक्ष॑माणः। भगः॑ऽइव। इत्। अ॒र्य॒मण॑म्। नि॒ना॒य॒। जने॑। मि॒त्रः। न। दम्प॑ती॒ इति॒ दम्ऽप॑ती। अ॒न॒क्ति॒। बृह॑स्पते। वा॒जय॑। आ॒शून्ऽइ॑व। आ॒जौ। १६.२।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (आङ्गिरसः) विज्ञानवाला पुरुष, (भगः इव) ऐश्वर्यवान् के समान (अर्यमणम्) श्रेष्ठों के मान करनेवाले जन को (इत्) ही (नक्षमाणः) पाता हुआ (गोभिः) वाणियों से (सम्) यथावत् (निनाय) लाया है। (जने) मनुष्यों में (मित्रः न) मित्र के समान वह (दम्पती) दोनों स्त्री-पुरुष को (अनक्ति) शोभायमान करता है, (बृहस्पते) हे बृहस्पतिः ! [वेदवाणी के रक्षक] (आजौ) सङ्ग्राम में (अशून् इव) घोड़ों के समान (वाजय) [हमें] वेगवाला कर ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे विज्ञानी पुरुष विद्वानों को पाकर गृहस्थियों को गुणी बनाते आये हैं, और जैसे संग्राम वा घुड़दौड़ के लिये घोड़े शीघ्रगामी होते हैं, वैसे ही मनुष्य विद्वानों के सत्सङ्ग से धर्म में शीघ्रकारी होवें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(सम्) सम्यक् (गोभिः) वाग्भिः (आङ्गिरसः) अङ्गिरस्-अण्। अङ्गिरो विज्ञानं यस्यास्तीति स महाविद्वान् (नक्षमाणः) प्राप्नुवन् (भगः) ऐश्वर्यवान् (इव) यथा (इत्) एव (अर्यमणम्) अ० १।११।१। अर्य+माङ् माने-कनिन्। अर्याणां श्रेष्ठानां मानकर्तारम् (निनाय) आनीतवान् (जने) मनुष्यसमूहे (मित्रः) सुहृत् (न) इव (दम्पती) जायापती (अनक्ति) अञ्जू व्यक्त्यादिषु। शोभायमानौ करोति (बृहस्पते) हे बृहत्या वेदवाण्या रक्षक (वाजय) वेगयुक्तान् कुरु अस्मान् (आशून्) व्यापकान् अश्वान् (इव) यथा (आजौ) अज्यतिभ्यां च। उ० ४।१३१। अज गतिक्षेपणयोः-इण्। सङ्ग्रामे-निघ० २।१७ ॥
०३ साध्वर्या अतिथिनीरिषिरा
विश्वास-प्रस्तुतिः ...{Loading}...
सा॑ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः।
बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
सा॑ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः।
बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥
०३ साध्वर्या अतिथिनीरिषिरा ...{Loading}...
Griffith
Brihaspati, having won them from the mountains, strewed down, like barley out of winnowing-baskets, The vigorous, wandering cows who aid the pious, desired of all, of blameless form, well-coloured.
पदपाठः
सा॒धु॒ऽअ॒र्याः। अ॒ति॒थिनीः॑। इ॒षि॒राः। स्पा॒र्हाः। सु॒ऽवर्णाः॑। अ॒न॒व॒द्यऽरू॑पाः। बृह॒स्पतिः॑। पर्व॑तेभ्यः। वि॒ऽतूर्य॑। निः। गाः। ऊ॒पे॒। यव॑म्ऽइव। स्थि॒विऽभ्यः॑। १६.३।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (साध्वर्याः) साधुओं से पाने योग्य, (अतिथिनीः) अतिथियों को प्राप्त करानेवाली, (इषिराः) वेगवाली, (स्पार्हाः) चाहने योग्य (सुवर्णाः) सुन्दर रीति से स्वीकार योग्य, (अनवद्यरूपाः) अनिन्दित स्वभाववाली (गाः) वाणियों को (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] ने (वितूर्य) शीघ्रता करके (पर्वतेभ्यः) पर्वतों [के समान दृढ़चित्तों] के लिये, (स्थिविभ्यः) कोठियों [के भरने] के लिये (यवम् इव) जैसे अन्न को, (निः ऊपे) फैलाया है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग उत्तम वेदवाणियों का प्रचार करके सबको ऐसा प्रसन्न करें, जैसे किसान लोग बीज बोकर अधिक अन्न प्राप्त करके आनन्दित होते हैं ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(साध्वर्याः) साधुभिः सज्जनैः प्राप्तव्याः (अतिथिनीः) अतिथि+णीञ् प्रापणे-क्विप्। अतिथीनां प्रापयित्रीः (इषिराः) वेगशीलाः (स्पार्हाः) तस्येदम्। पा० ४।३।१२०। स्पृहा-अण्। स्पृहणीयाः। कमनीयाः (सुवर्णाः) सुष्ठु वरणीयाः (अनवद्यरूपाः) अनिन्दितस्वभावाः (बृहस्पतिः) (पर्वतेभ्यः) शैलतुल्यदृढस्वभावानां हिताय (वितूर्व) वि+तुर त्वरणे-ल्यप्। विविधवेगं कृत्वा (निः) निश्चयेन (ऊपे) डुवप बीजसन्ताने-लिट्। विस्तारितवान् (यवम्) अन्नम् (इव) यथा (स्थिविभ्यः) स्थवयः शूकुलाः, तान् भर्तं पूरयितुम् ॥
०४ आप्रुषायन्मधुना ऋतस्य
विश्वास-प्रस्तुतिः ...{Loading}...
आ॑प्रुषा॒यन्मधु॑ना ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः।
बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥
मूलम् ...{Loading}...
मूलम् (VS)
आ॑प्रुषा॒यन्मधु॑ना ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः।
बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या॑ उ॒द्नेव॒ वि त्वचं॑ बिभेद ॥
०४ आप्रुषायन्मधुना ऋतस्य ...{Loading}...
Griffith
As the Sun dews with meath the seat of Order, and casts a flam- ing meteor down from heaven, So from the rock Brihaspati forced the cattle, and cleft the earth’s skin as it were with water.
पदपाठः
आ॒ऽप्रु॒षा॒यन्। मधु॑ना। ऋ॒तस्य॑। योनि॑म्। अ॒व॒ऽक्षि॒पन्। अ॒र्कः। उ॒ल्काम्ऽइ॑व। द्यौः। बृह॒स्पतिः॑। उ॒द्धर॑न्। अश्म॑नः। गाः। भूम्याः॑। उ॒द्नाऽइ॑व। वि। त्वच॑म्। बि॒भे॒द॒। १६.४।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मधुना) ज्ञान के साथ (ऋतस्य) सत्य के (योनिम्) घर [वेद] को (आप्रुषायन्) सब प्रकार सींचते हुए और (द्योः) आकाश से (उल्काम् इव) उल्का [गिरते हुए चमकते तारे] के समान (अवक्षिपन्) फैलाते हुए और (उद्धरन्) ऊँचे धरते हुए, (अर्कः) पूजनीय (बृहस्पतिः) बृहस्पति [बड़ी वेदविद्या के रक्षक महाविद्वान्] ने (अश्मनः) व्यापक [परमात्मा] की (गाः) वाणियों को (वि बिभेद) फैलाया है, (उद्ना इव) जैसे जल से (भूम्याः) भूमि की (त्वचम्) त्वचा को [फैलाते हैं] ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - महाविद्वान् पुरुष विचार के साथ वेदविद्या को बढ़ावे और आकाश से गिरते चमकते तारे के समान प्रकाशमान करे और उच्चभाव के साथ उसे विविध प्रकार फैलावे, जैसे पृथिवी जल से फैलकर उपकारी होती है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(आप्रुषायन्) प्रुष स्नेहनसेचनपूरणेषु-शतृ, विकरणस्य शायजादेशः। सर्वतः सिञ्चन् (मधुना) फलिपाटिनमिमनिजनां०। उ० १।१८। मन ज्ञाने-उप्रत्ययः, नस्य धः। ज्ञानेन (ऋतस्य) सत्यस्य (योनिम्) गृहम्। वेदम् (अवक्षिपन्) विस्तारयन् (अर्कः) पूजनीयः (उल्काम्) रेखाकारे गगनात् पतत्तेजःपुञ्जम् (इव) यथा (द्योः) आकाशात् (बृहस्पतिः) (उद्धरन्) ऊर्ध्वं स्थापयन् (अश्मनः) अशिशकिभ्यां छन्दसि। उ० ४।१४७। अशू व्याप्तौ-मनिन्। व्यापकस्य परमेश्वरस्य (गाः) वाणीः (भूम्याः) पृथिव्याः (उद्ना) उदकेन (इव) यथा (त्वचम्) उपरिदेशम् (वि बिभेद) विस्तारयामास ॥
०५ अप ज्योतिषा
विश्वास-प्रस्तुतिः ...{Loading}...
अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत्।
बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अप॒ ज्योति॑षा॒ तमो॑ अ॒न्तरि॑क्षादु॒द्नः शीपा॑लमिव॒ वात॑ आजत्।
बृह॒स्पति॑रनु॒मृश्या॑ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ॥
०५ अप ज्योतिषा ...{Loading}...
Griffith
Forth from mid-air with light he draye the darkness, as the gale blows a lily from the river. Like the wind grasping at the cloud of Vala, Brihaspati gathered to himself the cattle.
पदपाठः
अप॑। ज्योति॑षा। तमः॑। अ॒न्तरि॑क्षात्। उ॒द्नः। शीपा॑लम्ऽइव। वातः॑। आ॒ज॒त्। बृह॒स्पतिः॑। अ॒नु॒ऽमृश्य॑। व॒लस्य॑। अ॒भ्रम्ऽइ॑व। वातः॑। आ। च॒क्रे॒। आ। गाः। १६.५।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - [जैसे सूर्य] (ज्योतिषा) ज्योति के साथ (अन्तरिक्षात्) आकाश से (तमः) अन्धकार को, और (इव) जैसे (वातः) पवन (उद्नः) जल पर से (शीपालम्) सेवार घास को, और (इव) जैसे (वातः) पवन (अभ्रम्) बादल को, [वैसे ही] (बृहस्पतिः) बृहस्पति [बड़ी वेदविद्या के रक्षक महाविद्वान्] ने (अनुमृश्य) बार-बार विचारकर (वलस्य) हिंसक असुर को (अप आजत्) निकाल दिया है, (आ) और (गाः) वेदवाणियों को (आ चक्रे) स्वीकार किया है ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे सूर्य अन्धकार का, और जैसे पवन सेवार, कमल आदि, और मेघ को हटा देता है, वैसे ही विद्वान् पुरुष दुराचारियों को हटाकर वेद की आज्ञा का पालन करे ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(अप) दूरीकरणे (ज्योतिषा) प्रकाशेन सह (तमः) अन्धकारम् (अन्तरिक्षात्) आकाशात् सूर्यो यथा (उद्नः) उदकात् (शीपालम्) शीङो धुक्लक्वलञ्वालनः। उ० ४।३८। शीङ् स्वप्ने-वालन्, स च कित्, वस्य पः। शैवालम्। उदके लतारूपमुत्पन्नं तृणविशेषम्। जलनीलीम् (इव) यथा (वातः) पवनः (आजत्) अज गतिक्षेपणयोः-लङ्। अगमयत (बृहस्पतिः) बृहत्या वेदवाण्या रक्षकः (अनुमृश्य) निरन्तरं विचार्य (वलस्य) द्वितीयार्थे षष्ठी। हिंसकं दैत्यम् (अभ्रम्) मेघम् (इव) (वातः) (आ) समुच्चये (आ चक्रे) स्वीकृतवान् (गाः) वेदवाणीः ॥
०६ यदा वलस्य
विश्वास-प्रस्तुतिः ...{Loading}...
य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः।
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥
मूलम् ...{Loading}...
मूलम् (VS)
य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो॑भिर॒र्कैः।
द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया॑णाम् ॥
०६ यदा वलस्य ...{Loading}...
Griffith
Brihaspati, when he with fiery lightnings cleft through the weapon of reviling Vala, Consumed him as tongues eat what teeth have compassed: he threw the prisons of the red cows open.
पदपाठः
य॒दा। व॒लस्य॑। पीय॑तः। जसु॑म्। भेत्। बृह॒स्पतिः॑। अ॒ग्नि॒तपः॑ऽभिः। अ॒र्कैः। द॒त्ऽभिः। न। जि॒ह्वा। परि॑ऽविष्टम्। आद॑त्। आ॒विः। नि॒ऽधीन्। अ॒कृ॒णो॒त्। उ॒स्रिया॑णाम्। १६.६।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (यदा) जब (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] ने (अग्नितपोभिः) अग्नि समान तेजवाले (अर्कैः) पूजनीय पण्डितों के साथ (पीयतः) हिंसक (वलस्य) असुर के (जसुम्) हथियार को (भेत्) तोड़ डाला, (न) जैसे (दद्भिः) दाँतों से (परिविष्टम्) घेरे हुए [भोजन] को (जिह्वा) जीभ ने (आदत्) खाया हो, और (उस्रियाणाम्) निवास करनेवाली [प्रजाओं] के (निधीन्) निधियों [सुवर्ण आदि के कोशों] को (आविः अकृणोत्) खोल दिया ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे जीभ दाँतों से घेरे हुए अन्न को खाकर सब अङ्गों को पुष्ट करती है, वैसे ही विद्वान् पुरुष प्रतापी शूर युद्धपण्डितों के साथ दुष्टों को मारकर प्रजा के धनों को बढ़ाकर राज्य में उन्नति करे ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ६−(यदा) यस्मिन् काले (वलस्य) दुष्टस्य। दैत्यस्य (पीयतः) हिंसकस्य (जसुम्) जसु ताडने हिंसायां च-उप्रत्ययः। आयुधम् (भेत्) अभेत्। अभिनत् (बृहस्पतिः) (अग्नितपोभिः) अग्निवत्तेजस्विभिः (अर्कैः) पूजनीयैः पण्डितैः सह (दद्भिः) दन्तशब्दस्य दद्भावः। दन्तः (न) यथा (जिह्वा) रसना (परिविष्टम्) विष्लृ व्याप्तौ-क्त। वेष्टितम्। परिगृहीतं भोजनम् (आदत्) अद भक्षणे-लङ्। अभक्षयत् (आविरकृणोत्) स्पष्टीकृतवान् (निधीन्) सुवर्णादिकोशान् (उस्रियाणाम्) स्फायितञ्चिवञ्चि०। उ० २।१३। वस निवासे-रक्, स्वार्थे घप्रत्ययः, टाप्। निवासशीलानां प्रजानाम् ॥
०७ बृहस्पतिरमत हि
विश्वास-प्रस्तुतिः ...{Loading}...
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत्।
आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥
मूलम् ...{Loading}...
मूलम् (VS)
बृह॒स्पति॒रम॑त॒ हि त्यदा॑सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत्।
आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना॑जत् ॥
०७ बृहस्पतिरमत हि ...{Loading}...
Griffith
That secret name borne by the lowing cattle within the cave Brihaspati discovered, And draye, himself, the bright kine from the mountain, like a bird’s young after the eggs’ disclosure.
पदपाठः
बृह॒स्पतिः॑। अम॑त। हि। त्यत्। आ॒सा॒म्। नाम॑। स्व॒रीणा॑म्। सद॑ने। गुहा॑। यत्। आ॒ण्डाऽइ॑व। भि॒त्त्वा। श॒कु॒नस्य॑। गर्भ॑म्। उत्। उ॒स्रियाः॑। पर्व॑तस्य। त्मना॑। आ॒ज॒त्। १६.७।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] ने (हि) ही (आसाम्) इन (स्वरीणाम्) शब्द करती हुई [वेदवाणियों] के (त्यत्) उस (नाम) यश को (अमत) जाना है, (यत्) जो (गुहा) हृदय के भीतर (सदने) घर में है। (इव) जैसे (आण्डा) अण्डों को (भित्त्वा) तोड़कर (शकुनस्य) पक्षी के (गर्भम्) बच्चे को, [वैसे ही] उस [महाविद्वान्] ने (उस्रियाः) निवास करनेवाली [प्रजाओं] को (पर्वतस्य) पर्वत [समान दृढ़ स्वभाववाले मनुष्य] के (त्मना) आत्मा से (उत् आजत्) उदय किया है ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष अपने हृदय में प्राप्त वेदवाणियों के गुणों को जानकर संसार में इस प्रकार प्रकट करे, जैसे अण्डों के पककर फूटने पर पक्षियों के बच्चे निकलते हैं ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ७ और ८ का पाठ ऋग्वेद, निरु० १०।१२, तथा अथर्ववेदसंहिता गवर्नमेन्ट बुकडिपो बम्बई, और प० सेवकलाल कृष्णदास बम्बई के पुस्तकों के अनुसार लिया है, वैदिक यन्त्रालय अजमेर के पुस्तक का पाठ विचारणीय है कि कदापि छपने में मन्त्र का अङ्क [७] चौथे पाद पर लगने के स्थान पर दूसरे पाद पर लग गया है, क्योंकि उसमें मन्त्र ७ दो पाद का और मन्त्र ८ छह पाद का छपा है ॥ ७−(बृहस्पतिः) बृहत्या वेदवाण्या रक्षकः (अमत) मनु अवबोधने-लुङ्। ज्ञातवान् (हि) निश्चयेन (त्यत्) प्रसिद्धम् (आसाम्) प्रसिद्धानाम् (नाम) यशः। कीर्तिम् (स्वरीणाम्) अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१८। स्वृ शब्दोपतापयोः-ईप्रत्ययः। शब्दायमानानां वेदवाणीनाम् (सदने) गृहे (गुहा) गुहायाम्। हृदये (यत्) (आण्डा) अण्डानि (भित्त्वा) विदार्य (शकुनस्य) पक्षिणः (गर्भम्) बालकम् (उत्) ऊर्ध्वम् (उस्रियाः) म० ६। निवासशीलाः प्रजाः (पर्वतस्य) शैलतुल्यदृढस्वभावस्य पुरुषस्य (त्मना) आत्मना (आजत्) म० । अगमयत् ॥
०८ अश्नापिनद्धं मधु
विश्वास-प्रस्तुतिः ...{Loading}...
अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म्।
निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त॑म्।
निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति॑र्विर॒वेणा॑ वि॒कृत्य॑ ॥
०८ अश्नापिनद्धं मधु ...{Loading}...
Griffith
He looked around on rock-imprisoned sweetness as one who eyes a fish in scanty water. Brihaspati, cleaving through with varied clamour, brought it forth like a bowl from out the timber.
पदपाठः
अश्ना॑। अपि॑ऽनद्धम्। मधु॑। परि॑। अ॒प॒श्य॒त। मत्स्य॑म्। न। दी॒ने। उ॒द॑नि। क्षि॒यन्त॑म्। निः। तत्। ज॒भा॒र॒। च॒म॒सम्। न। वृ॒क्षात्। बृह॒स्पतिः॑। वि॒ऽर॒वेण॑। वि॒ऽकृत्य॑। १६.८।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] ने (अश्ना) फैले हुए [अज्ञान] से (अपिनद्धम्) ढके हुए (मधु) ज्ञान को, (दीने) थोड़े (उदनि) जल में (क्षियन्तम्) रहती हुई (मत्स्यम् न) मछली के समान, (परि) सब ओर से (अपश्यत्) देखा, और (वृक्षात्) वृक्ष से (चमसम् न) अन्न के समान, (तत्) उस [ज्ञान] को (विरवेण) विशेष ध्वनि के साथ (विकृत्य) हल-चल करके (निः जभार) बाहिर लाया ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष जब संसार में अज्ञान के कारण से ज्ञान के फैलाव में ऐसी रोक देखे, जैसे मछली थोड़े जल में नहीं चल-फिर सकती है, वह पुरुष विशेष प्रयत्न करके ज्ञान का विस्तार करे, जैसे वृक्ष से अन्न अर्थात् फल लेकर उपकार करते हैं ॥८॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र ७ की टिप्पणी देखो ॥ ८−(अश्ना) अश्मना। व्यापकेन अज्ञानेन (अपिनद्धम्) पिहितम् (मधु) म० ४। ज्ञानम् (परि) सर्वतः (अपश्यत्) अद्राक्षीत् (मत्स्यम्) जलजन्तुविशेषम् (न) यथा (दीने) क्षीणे। अल्पे (उदनि) उदके (क्षियन्तम्) निवसन्तम् (निर्जभार) निर्जहार। बहिश्चकार (चमसम्) अन्नम्। फलम् (न) यथा (वृक्षात्) तरुसकाशात् (बृहस्पतिः) महाविद्वान् पुरुषः (विरवेण) विशेषध्वनिना (विकृत्य) विकारं गत्वा ॥
०९ सोषामविन्दत्स स्वः
विश्वास-प्रस्तुतिः ...{Loading}...
सोषाम॑विन्द॒त्स स्वः१॒॑ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि।
बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥
मूलम् ...{Loading}...
मूलम् (VS)
सोषाम॑विन्द॒त्स स्वः१॒॑ सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि।
बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥
०९ सोषामविन्दत्स स्वः ...{Loading}...
Griffith
He found the light of heaven, and fire, and Morning: with lucid rays he forced apart the darkness. As from a joint, Brihaspati took the marrow of Vala as he gloried in his cattle.
पदपाठः
सः। उ॒षाम्। अ॒वि॒न्द॒त्। सः। स्व॑१॒ रिति॑ स्वः॑। सः। अ॒ग्निम्। सः। अ॒र्केण॑। वि। ब॒बा॒धे॒। तमां॑सि। बृह॒स्पतिः॑। गोऽव॑पुषः। व॒लस्य॑। निः। म॒ज्जान॑म्। न। पर्व॑णः। ज॒भा॒र॒। १६.९।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (सः) उस (बृहस्पतिः) बृहस्पति [बड़ी वेदविद्या के रक्षक महाविद्वान्] ने (उषाम्) उषा [प्रभातवेला के समान प्रकाशवती बुद्धि] को, (सः) उसने (स्वः) सुख को, (सः) उसने (अग्निम्) अग्नि [समान तेज] को (अविन्दत्) पाया है, (सः) उसने (अर्केण) पूजनीय विचार से (तमांसि) अन्धकारों को (वि बबाधे) हटा दिया है। उसने (गोवपुषः) वज्रसमान दृढ़ शरीरवाले (वलस्य) हिंसक असुर के (पर्वणः) जोड़ से (मज्जानम्) मींग को (न) अव (निः जभार) निकाल डाला है ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् पुरुष उत्तम बुद्धि प्राप्त करके सुख के साथ तेजस्वी होकर अज्ञान का नाश कर दुष्टों को मिटावे ॥९॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ९−(सः) पूर्वोक्तः (उषाम्) उष दाहे-क, टाप्। (प्रभातवेलावत्) प्रकाशवतीं बुद्धिम् (अविन्दत्) विद्लृ लाभे-लङ्। अलभत (सः) (स्वः) सुखम् (सः) (अग्निम्) अग्निवत्प्रतापम् (सः) (अर्केण) पूजनीयेन विचारेण (वि) विशेषेण (बबाधे) बाधितवान्। निराचकार (तमांसि) अन्धकारान् (बृहस्पतिः) बृहत्या वेदवाण्याः रक्षकः (गोवपुषः) गौर्वज्रः। वज्रतुल्यदृढशरीरस्य (निः) बहिर्भावे (मज्जानम्) अ० १।११।४। अस्थिसारम् (न) संप्रति (पर्वणः) सन्धिप्रदेशात् (जभार) जहार। निनाय ॥
१० हिमेव पर्णा
विश्वास-प्रस्तुतिः ...{Loading}...
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः।
अ॑नानुकृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥
मूलम् ...{Loading}...
मूलम् (VS)
हि॒मेव॑ प॒र्णा मु॑षि॒ता वना॑नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः।
अ॑नानुकृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा॑ मि॒थ उ॒च्चरा॑तः ॥
१० हिमेव पर्णा ...{Loading}...
Griffith
As trees for foliage robbed by winter, Vala mourned for the cows Brihaspati had taken. He did a deed ne’er done, ne’er to be equalled, whereby the sun and moon ascend alternate.
पदपाठः
हि॒माऽइ॑व। प॒र्णा। मु॒षि॒ता। वना॑नि। बृह॒स्पति॑ना। अ॒कृ॒प॒य॒त्। व॒लः। गाः। अ॒न॒नु॒ऽकृ॒त्यम्। अ॒पु॒नरिति॑। च॒का॒र॒। यात्। सूर्या॒मासा॑। मि॒थः। उ॒त्ऽचरा॑तः। १६.१०।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (हिमा इव) जैसे हिम [महाशीत] से (मुषिता) उजाड़े गये (पर्णा) पत्तों की (वनानि) वृक्ष, [वैसे ही] (बृहस्पतिना) बृहस्पति [महाविद्वान्] के कारण से (वलः) हिंसक दुष्ट ने (गाः) वेदवाणियों को (अकृपयत्) माना। (अननुकृत्यम्) दूसरों से न करने योग्य, (अपुनः) सबसे बढ़कर कर्म (चकार) उस [महाविद्वान्] ने किया है, (यात्) जैसे (सूर्यामासा) सूर्य और चन्द्रमा (मिथः) आपस में (उच्चरातः) उत्तमता से चलते हैं ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे जाड़े के मारे वृक्ष सूख जाते हैं, वैसे ही विद्वान् पुरुष वेदवाणी के प्रभाव से दुष्टों को मारकर अनुपम कर्म करता हुआ सूर्य और चन्द्रमा के समान सन्मार्ग पर चलता रहे ॥१०॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १०−(हिमा) हिमेन। महाशीतेन (इव) यथा (पर्णा) पर्णानि। वृक्षपत्राणि (मुषिता) मुषितानि। नाशितानि (वनानि) वृक्षाः (बृहस्पतिना) महाविदुषः पुरुषस्य कारणेन (अकृपयत्) कृप चिन्तने-लङ्। अचिन्तयत्। कल्पितवान् (वलः) हिंसको दुष्टः (गाः) वेदवाणीः (अननुकृत्यम्) सांहितिको दीर्घः। अननुकरणीयम्। अन्यैः कर्तुम् अशक्यम् (अपुनः) प्राततेररन्। उ० ।९। पन स्तुतौ-अरन्, अस्य उत्वम्। नास्ति पुनः स्तुत्यं यस्मात् तत्। अत्यन्तस्तुत्यं कर्म (चकार) कृतवान् (यात्) छान्दसो दीर्घः। यत्। यथा (सूर्यामासा) माङ् माने असुन्। मस्यते परिमीयते स्वकलावृद्धिहानिभ्यामिति माश्चन्द्रमाः। (मिथः) परस्परम् (उच्चरातः) उत्तमतया चरतः, गच्छतः ॥
११ अभि श्यावम्
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन्।
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन्।
रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं॑ वि॒दद्गाः ॥
११ अभि श्यावम् ...{Loading}...
Griffith
Like a dark steed adorned with pearl, the Fathers have decorat- ed heaven with constellations. They set the light in day, in night the darkness, Brihaspati cleft the rock and found the cattle.
पदपाठः
अ॒भि। श्या॒वम्। न। कृश॑नेभि ः। अश्व॑म्। नक्ष॑त्रेभिः। पि॒तरः॑। द्याम्। अ॒पिं॒श॒न्। रात्र्या॑म्। तमः॑। अद॑धुः। ज्योतिः॑। अह॑न्। बृह॒स्पतिः॑। भि॒नत्। अद्रि॑म्। वि॒दत्। गाः। १६.११।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (कृशनेभिः) सुवर्णों से (न) जैसे (श्यावम्) शीघ्रगामी (अश्वम्) घोड़े को, [वैसे ही] (पितरः) पालनेवाले [ईश्वरनियमों] ने (नक्षत्रेभिः) तारों से (द्याम्) आकाश को (अभि) सब ओर से (अपिंशन्) सजाया है। और (रात्र्याम्) रात्रि में (तमः) अन्धकार को और (अहन्) दिन में (ज्योतिः) प्रकाश को (अदधुः) रक्खा है, [उसी प्रकार] (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] ने (अद्रिम्) पहाड़ [के समान भारी अज्ञान] को (भिनत्) तोड़ डाला और (गाः) वेदवाणियों को (विदत्) प्राप्त कराया है ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जैसे नक्षत्र, दिन, रात्रि आदि ईश्वर के अटल नियमों पर चलते हैं, विद्वान् जन दृढ़ चित्त से अज्ञान मिटाकर अचल वेदवाणी को फैलावे ॥११॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ११−(अभि) सर्वतः (श्यावम्) अ० ।।८। श्यैङ् गतौ-वप्रत्ययः। शीघ्रगामिनम् (न) यथा (कृशनेभिः) कॄपॄवृजिमन्दिनिधाञः क्युः। उ० २।८१। कृश तनूकरणे-क्यु। कृशनैः सुवर्णालङ्कारैः-निघ० १।२ (अश्वम्) तुरङ्गम् (नक्षत्रेभिः) तारागणैः (पितरः) पालकाः परमेश्वरनियमाः (द्याम्) आकाशम् (अपिंशन्) पिश अवयवे दीपनायां च-लङ्। अदीपयन्। अलम्-कुर्वन् (रात्र्याम्) निशि (तमः) अन्धकारम् (अदधुः) धारितवन्तः (ज्योतिः) प्रकाशम् (अहन्) अह्नि। दिने (बृहस्पतिः) महाविद्वान् पुरुषः (भिनत्) अभिनत्। विदारितवान् (अद्रिम्) शैलतुल्यदृढज्ञानम् (विदत्) बिद्लृ लाभे-लुङ्। अन्तर्गतण्यर्थः। अविदत्। प्रापितवान् (गाः) वेदवाणीः ॥
१२ इदमकर्म नमो
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति।
बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥
मूलम् ...{Loading}...
मूलम् (VS)
इ॒दम॑कर्म॒ नमो॑ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति।
बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि॑र्नो॒ वयो॑ धात् ॥
१२ इदमकर्म नमो ...{Loading}...
Griffith
This homage have we offered to the Cloud-God who thunders out to many in succession. May this Brihaspati vouchsafe us fulness of life with kine and horses, men, and heroes.
पदपाठः
इ॒दम्। अ॒क॒र्म॒। नमः॑। अ॒भ्रि॒याय॑। यः। पूर्वीः॑। अनु॑। आ॒ऽनोन॑वीति। बृह॒स्पतिः॑। सः। हि। गोभिः॑। सः। अश्वैः॑। सः। वी॒रेभिः॑। सः। नृऽभिः॑। नः॒। वयः॑। धा॒त्। १६.१२।
अधिमन्त्रम् (VC)
- बृहस्पतिः
- अयास्यः
- त्रिष्टुप्
- सूक्त-१६
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के गुणों का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इदम्) यह (नमः) नमस्कार (अभ्रियाय) गति में रहनेवाले [पुरुषार्थी मनुष्य] को (अकर्म) हमने किया है, (यः) जो [विद्वान्] (पूर्वीः) पहिली [वेदवाणियों] को (अनु) लगातार (आनोनवीति) सब ओर सराहता रहता है। (सः हि) वही (बृहस्पतिः) बृहस्पति [बड़ी वेदविद्या का रक्षक महाविद्वान्] (गोभिः) गौओं के साथ, (सः) वही (अश्वैः) घोड़ों के साथ, (सः) वही (वीरेभिः) वीरों के साथ, (सः) वही (नृभिः) नेता लोगों के साथ (नः) हमें (वयः) अन्न (धात्) देवे ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब लोग उस महाविद्वान् का सदा सत्कार करें, जो सदा वेदवाणियों का गुण गाकर मनुष्यों को सम्पत्तियों, वीरों और पराक्रमियों से युक्त करके पुष्कल अन्न प्राप्त करावें ॥१२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: १२−(इदम्) (अकर्म) अकार्ष्म। वयं कृतवन्तः (अभ्रियाय) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः। पा० ३।१।१३। अभ्र गतौ-पचाद्यच्। अभ्रं मेघः-निघ० १।१०। समुद्राभ्राद् घः। पा० ४।४।११८। अभ्र-घप्रत्ययो भवार्थे। अभ्रे गतौ भवाय वर्तमानाय। पुरुषार्थिने (यः) विद्वान् (पूर्वीः) आद्या वेदवाणीः (अनु) निरन्तरम् (आनोनवीति) णु स्तुतौ यङ्लुकि। समन्ताद् अत्यर्थं नौति स्तौति (बृहस्पतिः) बृहत्या वेदवाण्या रक्षको महाविद्वान् (सः) (हि) एव (गोभिः) धेनुभिः (सः) (अश्वैः) तुरङ्गैः (सः) (वीरेभिः) वीरैः (सः) (नृभिः) नेतृभिः (नः) अस्मभ्यम् (वयः) वि गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, यद्वा वय गतौ असुन्। अन्नम्-निघ० २।७ (धात्) दध्यात् ॥