०१२ ...{Loading}...
VH anukramaṇī
(१-७) १-६ वसिष्ठः, ७ अत्रिः। इन्द्रः। त्रिष्टुप्।
Griffith
???
०१ उदु ब्रह्माण्यैरत
विश्वास-प्रस्तुतिः ...{Loading}...
उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥
मूलम् ...{Loading}...
मूलम् (VS)
उदु॒ ब्रह्मा॑ण्यैरत श्रव॒स्येन्द्रं॑ सम॒र्ये म॑हया वसिष्ठ।
आ यो विश्वा॑नि॒ शव॑सा त॒तानो॑पश्रो॒ता म॒ ईव॑तो॒ वचां॑सि ॥
०१ उदु ब्रह्माण्यैरत ...{Loading}...
Griffith
Prayers have been offered up through love of glory: Vasishtha, honour Indra in the battle. He who with might extends through all existence hears words which I, his faithful servant, utter.
पदपाठः
उत्। ऊं॒ इति॑ ब्रह्मा॑णि। ऐ॒र॒त॒। श्र॒व॒स्या। इन्द्र॑म्। स॒म॒र्ये। म॒ह॒य॒। व॒सि॒ष्ठ॒। आ। यः। विश्वा॑नि। शव॑सा। त॒तान॑। उ॒प॒ऽश्रो॒ता। मे॒। ईव॑तः। वचां॑सि। १२.१।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठ
- त्रिष्टुप्
- सूक्त-१२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (श्रवस्या) यश के लिये हितकारी (ब्रह्माणि) वेदज्ञानों को (उ) ही (उत् ऐरत) उन [विद्वानों] ने उच्चारण किया है, (वसिष्ठ) हे अतिश्रेष्ठ ! (इन्द्रम्) इन्द्र [महाप्रतापी सेनापति] को (समर्ये) युद्ध में (महय) पूज। (यः) जिस (उपश्रोता) आदर से सुननेवाले [शूर] ने (ईवतः) उद्योगी (मे) मेरे (विश्वानि) सब (वचांसि) वचनों को (शवसा) बल के साथ (आ) अच्छे प्रकार (ततान) फैलाया है ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग उपदेश करें कि सब श्रेष्ठ पुरुष शूरवीर धर्मात्मा जन का सत्कार करें, जिससे वह उद्योगी पुरुषों की शिक्षा को संसार में फैलावे ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: मन्त्र १-६ ऋग्वेद में हैं-७।२३।१-६ ॥ १−(उत् ऐरत) ईर गतौ-लङ्। ते विद्वांस उदीरितवन्तः। उच्चारितवन्तः (उ) एव (ब्रह्माणि) वेदज्ञानानि (श्रवस्या) श्रवस्-यत्। श्रवो धनम्-निघ० २।१०। श्रवसे यशसे हितानि (इन्द्रम्) महाप्रतापिनं सेनापतिम् (समर्ये) मर्यो मनुष्यनाम-निघ० २।३। सह वर्तमाने युद्धे (महय) पूजय (वसिष्ठ) वसु-इष्ठन्। हे अतिशयेन वसो श्रेष्ठ (आ) समन्तात् (यः) इन्द्रः सेनापतिः (विश्वानि) सर्वाणि (शवसा) बलेन (ततान) विस्तारयामास (उपश्रोता) आदरेण श्रवणकर्ता (मे) मम (ईवतः) ईङ् गतौ-क्विप्, ईर्गतिः-मतुप्। गतियुक्तस्य उद्योगिनः पुरुषस्य (वचांसि) वचनानि ॥
०२ अयामि घोष
विश्वास-प्रस्तुतिः ...{Loading}...
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि।
न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
अया॑मि॒ घोष॑ इन्द्र दे॒वजा॑मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा॑चि।
न॒हि स्वमायु॑श्चिकि॒ते जने॑षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ॥
०२ अयामि घोष ...{Loading}...
Griffith
A cry was raised which reached the Gods, O Indra, a cry to them to send us strength in combat. None among men knows his own life’s duration: bear us in safety over these our troubles.
पदपाठः
अया॑मि। घोषः॑। इ॒न्द्र॒। दे॒वऽजा॑भिः। इ॒र॒ज्यन्त॑। यत्। शु॒रुधः॑। विऽवा॑चि। न॒हि। स्वम्। आयुः॑। चि॒कि॒ते। जने॑षु। तानि॑। इत्। अंहा॑सि। अति॑। प॒र्षि॒। अ॒स्मान्। १२.२।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- त्रिष्टुप्
- सूक्त-१२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) हे इन्द्र ! [महाप्रतापी वीर] (देवजामिः) विद्वानों को प्राप्त होनेवाला (घोषः) शब्द (अयामि) ऊँचा किया गया है, (यत्) जिस [शब्द] को (शुरुधः) शीघ्र रोकनेवाले पुरुष (विवाचि) विविध वाणियों से युक्त व्यवहार [वा संग्राम] में (इरज्यन्त) सेवते हैं। (स्वम्) अपने (आयुः) जीवनकाल को (जनेषु) मनुष्यों में (नहि) किसी ने नहीं (चिकिते) जाना है, (तानि) उन (अंहासि) पापों को (इत्) ही (अति) लाँघकर (अस्मान्) हमें (पर्षि) पाल ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य वेदवचनों को भली-भाँति मानता हुआ और मृत्यु को सदा अपने पास जानता हुआ पापों को छोड़ धर्म करने में शीघ्रता करता रहे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अयामि) यमु उपरमे कर्मणि लुङ्। उद्यतः। उच्चैर्गतः (घोषः) शब्दः (इन्द्रः) हे महाप्रतापिन् वीर (देवजामिः) वसिवपियजि०। उ० ४।१२। जमु अदने गतौ च-इञ्। जमतिर्गतिकर्मा-निघ० २।१४। यो देवान् विदुषः पुरुषान् जमति प्राप्नोति सः (इरज्यन्त) लटि रूपम्। इरज्यतिः परिचरणकर्मा-निघ० ३।। इरज्यन्ति। सेवन्ते (यत्) यं घोषम् (शुरुधः) शु गतौ-डु+रुधिर् आवरणे-क्विप्। शवतिर्गतिकर्मा-निघ० २।१४, परिचरणकर्मा-निघ० ३।। आशु इति च शु इति च क्षिप्रनामनी भवतः-निरु० ६।१। शीघ्ररोधनशीलाः (विवाचि) विवाक् संग्रामनाम-निघ० २।१७। विविधवाणीयुक्तं व्यवहारे संग्रामे वा (नहि) न कोऽपि (स्वम्) स्वकीयम् (आयुः) जीवनकालम् (चिकिते) कित ज्ञाने-लिट्। ज्ञातवान् (जनेषु) मनुष्येषु (तानि) प्रसिद्धानि (इत्) एव (अंहांसि) पापानि (अति) अतीत्य उल्लङ्घ्य (पर्षि) पॄ पालनपूरणयोः-लेट्। पालय (अस्मान्) ॥
०३ युजे रथम्
विश्वास-प्रस्तुतिः ...{Loading}...
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥
मूलम् ...{Loading}...
मूलम् (VS)
यु॒जे रथं॑ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा॑णि जुजुषा॒णम॑स्थुः।
वि बा॑धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो॑ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ॥
०३ युजे रथम् ...{Loading}...
Griffith
The Bays, the booty-seeking car I harness: my prayers have reached him who accepts them gladly. Indra, when he had slain resistless Vritras, forced with his might the two world-halves asunder.
पदपाठः
यु॒जे। रथ॑म्। गो॒ऽएष॑णम्। हरिऽभ्याम्। उप॑। ब्रह्मा॑णि। जु॒जु॒षा॒णम्। अ॒स्थुः॒। वि। बाधि॒ष्ट॒। स्यः। रोदसी॑ इति॑। म॒हि॒ऽत्वा। इन्द्रः॑। वृ॒त्राणि॑। अ॒प्र॒ति। ज॒घ॒न्वान्। १२.३।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- त्रिष्टुप्
- सूक्त-१२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (गवेषणम्) भूमि प्राप्त करानेहारे (रथम्) रथ को (हरिभ्याम्) दो घोड़ों से (युजे=युयुजे) उस [सेनापति] ने जोता, (जुजुषाणम्) उस हर्ष करते हुए को (ब्रह्माणि) अनेक धन (उप अस्थुः) उपस्थित हुए। (स्यः) उस (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] ने (वृत्राणि) शत्रुदलों को (अप्रति) बिना रोक (जघन्वान्) मार डालकर (महित्वा) अपने महत्त्व से (रोदसी) दोनों आकाश और भूमि को (वि) विविध प्रकार (बाधिष्ट) बिलोया [मथा] है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो राजा दो घोड़ों के समान वर्तमान शत्रु के नाश और प्रजा के पालनरूप गुणों से राज्य को चलाता है, वह निर्विघ्न होकर भूमि और आकाश के पदार्थों से उपकार लेता है ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(युजे) युजिर् योगे-लिट्। स युयुजे। योजितवान् (रथम्) यानम् (गवेषणम्) गां भूमिं प्रापकम् (हरिभ्याम्) शत्रुनाशनप्रजापालनरूपाभ्यां तुरङ्गाभ्याम्, (उप अस्थुः) उपतिष्ठन्ते सेवन्ते स्म (ब्रह्माणि) धनानि (जुजुषाणम्) जुष तर्के, जुषी प्रीतिसेवनयोः-कानच्। हृष्यन्तं सेनापतिम् (वि) विविधम् (बाधिष्ट) अबाधिष्ट। विलोडितवान् (स्यः) सः (रोदसी) आकाशभूमी (महित्वा) महत्त्वेन (इन्द्रः) महाप्रतापी सेनापतिः (वृत्राणि) शत्रुसैन्यानि (अप्रति) यथा भवति तथा। प्रातिकूल्यस्य विघ्नस्य राहित्येन (जघन्वान्) हन हिंसागत्योः-क्वसु। नाशितवान् ॥
०४ आपश्चित्पिप्यु स्तर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
आप॑श्चित्पिप्यु स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥
मूलम् ...{Loading}...
मूलम् (VS)
आप॑श्चित्पिप्यु स्त॒र्यो॒३॒॑ न गावो॒ नक्ष॑न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र।
या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ॥
०४ आपश्चित्पिप्यु स्तर्यो ...{Loading}...
Griffith
Like barren cows, moreover, swelled the waters: the singers sought thy holy rite, O Indra. Come unto us as with his team comes Vayu: thou, through our solemn hymns, bestowest booty.
पदपाठः
आपः॑। चि॒त्। पि॒प्युः॒। स्त॒र्यः॑। न। गावः॑। नक्ष॑न्। ऋ॒तम्। ज॒रि॒तारः॑। ते॒। इ॒न्द्र॒। या॒हि। वा॒युः। न। नि॒ऽयुतः॑। नः॒। अच्छ॑। त्वम्। हि। धी॒भिः। दय॑से। वि। वाजा॑न्। १२.४।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- त्रिष्टुप्
- सूक्त-१२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) हे इन्द्र ! [महाप्रतापी सेनापति] (स्तर्यः) फैले हुए (आपः चित्) जलों के समान और (गावः न) किरणों के समान (ते) तेरे (जरितारः) स्तुति करनेवाले (पिप्युः) बढ़े हैं, और (ऋतम्) सत्य को (नक्षन्) प्राप्त हुए हैं। (वायुः न) पवन के समान (नियुतः) वेग आदि गुणों को, (त्वम्) तू (अच्छ) अच्छे प्रकार से (नः) हमें (याहि) प्राप्त हो, (हि) क्योंकि (धीभिः) अपनी बुद्धियों वा कर्मों से (वाजान्) विज्ञानियों पर (वि) विविध प्रकार (दयसे) तू दया करता है ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - जो पुरुष फैलते हुए जल और किरणों के समान बढ़कर उपकारी होवें, महासेनापति वायु के समान शीघ्रता करके उन उपकारी सज्जनों को सन्तुष्ट करे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र यजुर्वेद में भी है-३३।१८ ॥ ४−(आपः) जलानि (चित्) उपमार्थे-निरु० १।४। (पिप्युः) ओप्यायी वृद्धौ-लिट्। अभिवृद्धा बभूवुः (स्तर्यः) अवितॄस्तृतन्त्रिभ्य ईः। उ० ३।१८। स्तृञ् आच्छादने-ईप्रत्ययः। विस्तारशीलाः (न) इव-निरु० १।४। (गावः) किरणाः (नक्षन्) णक्ष गतौ-लङ्, अडभावः। प्राप्तवन्तः (ऋतम्) सत्यम् (जरितारः) स्तोतारः (ते) तव (इन्द्रः) महाप्रतापिन् सेनापते (याहि) प्राप्नुहि (वायुः) पवनः (न) इव (नियुतः) नि+यु मिश्रणामिश्रणयोः-क्विप्। नियुतो वायोरादिष्टोपयोजनानि-निघ० १।१। वेगादिगुणान् (नः) अस्मान् (अच्छ) सुष्ठु (त्वम्) (हि) यतः (धीभिः) प्रज्ञाभिः कर्मभिर्वा (दयसे) दय दानगतिरक्षणहिंसादानेषु। दयां करोषि (वि) विविधम्, (वाजान्) विज्ञानवतः ॥
०५ ते त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे।
एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिन्छू॑र॒ सव॑ने मादयस्व ॥
मूलम् ...{Loading}...
मूलम् (VS)
ते त्वा॒ मदा॑ इन्द्र मादयन्तु शु॒ष्मिणं॑ तुवि॒राध॑सं जरि॒त्रे।
एको॑ देव॒त्रा दय॑से॒ हि मर्ता॑न॒स्मिन्छू॑र॒ सव॑ने मादयस्व ॥
०५ ते त्वा ...{Loading}...
Griffith
So may these gladdening draughts rejoice thee, Indra, the Mighty, very bounteous to the singer. Alone among the Gods thou pitiest mortals: O Hero, make thee glad at this libation.
पदपाठः
ते। त्वा॒। मदाः॑। इ॒न्द्र॒। मा॒द॒य॒न्तु॒। शु॒ष्मिण॑म्। तु॒वि॒ऽराध॑सम्। ज॒रि॒त्रे। एकः॑। दे॒व॒ऽत्रा। दय॑से। हि। मर्ता॑न्। अ॒स्मिन्। शू॒र॒। सव॑ने। मा॒द॒य॒स्व॒। १२.५।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- त्रिष्टुप्
- सूक्त-१२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [महाप्रतापी सेनापति] (ते) वे (मदाः) आनन्द करते हुए वीर (शुष्मिणम्) महाबली और (तुविराधसम्) बड़े धनी (त्वा) तुझको (जरित्रे) स्तुति करनेवाले के लिये (मादयन्तु) हर्षित करें। (देवत्रा) विद्वानों में (एकः हि) अकेला ही तू (मर्तान्) मनुष्यों पर (दयसे) दया करता है, (शूर) हे शूर ! (अस्मिन्) इस (सवने) प्रेरणा में [सबको] (मादयस्व) आनन्दित कर ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - सब सैन्यदल अपने पराक्रमों से मुख्य सेनापति को प्रसन्न करें और वह सेनापति भी उन सबों पर पूर्ण दया करे, जिससे शत्रुओं का नाश और प्रजा की रक्षा होवे ॥॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: −(ते) प्रसिद्धाः (त्वा) त्वाम् (मदाः) आनन्दयुक्ताः सुभटाः-दयानन्दभाष्ये, ऋ० ७।२३। (इन्द्रः) (मादयन्तु) हर्षयन्तु (शुष्मिणम्) बलिष्ठम् (तुविराधसम्) बहुधनयुक्तम् (जरित्रे) स्तोत्रे (एकः) अद्वितीयः (देवत्रा) विद्वत्सु (दयसे) म० ४। दयां करोषि (हि) एव (मर्तान्) मनुष्यान् (अस्मिन्) वर्तमाने (शूर) निर्भय (सवने) प्रेरणे (मादयस्व) आनन्दयस्व सर्वानिति शेषः ॥
०६ एवेदिन्द्रं वृषणम्
विश्वास-प्रस्तुतिः ...{Loading}...
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य᳡र्चन्त्य॒र्कैः।
स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
मूलम् ...{Loading}...
मूलम् (VS)
ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य᳡र्चन्त्य॒र्कैः।
स न॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥
०६ एवेदिन्द्रं वृषणम् ...{Loading}...
Griffith
Thus the Vasishthas glorify with praises Indra, the Mighty One, whose arm wields thunder. Praised, may he guard our wealth in kine and heroes. Ye Gods,. preserve us evermore with blessings.
पदपाठः
ए॒व। इत्। इन्द्र॑म्। वृष॑णम्। वज्र॑ऽबाहुम्। वसि॑ष्ठासः। अ॒भि। अ॒र्च॒न्ति॒। अ॒र्कैः। सः। नः॒। स्तु॒तः। वी॒रऽव॑त्। धा॒तु॒। गोऽम॑त्। यू॒यम्। पा॒त॒। स्व॒स्तिऽभिः॑। सदा॑। नः॒। १२.६।
अधिमन्त्रम् (VC)
- इन्द्रः
- वसिष्ठः
- त्रिष्टुप्
- सूक्त-१२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (एव इत्) इस प्रकार से ही (वसिष्ठासः) अत्यन्त वसु [श्रेष्ठ विद्वान् लोग] (वृषणम्) बलवान्, (वज्रबाहुम्) वज्र [शस्त्र-अस्त्रों] को भुजा पर रखनेवाले (इन्द्रम्) इन्द्र [महाप्रतापी सेनापति] को (अर्कैः) पूजनीय विचारों से (अभि अर्चन्ति) यथावत् पूजते हैं। (स्तुतः) स्तुति किया गया (सः) वह (नः) हमारे लिये (वीरवत्) वीरों से युक्त (गोमत्) उत्तम गौओं वाले [राज्य] को (धातु) धारण करे, [हे वीरो !] (यूयम्) तुम सब (स्वस्तिभिः) सुखों से (सदा) सदा (नः) हमें (पात) रक्षित रक्खो ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग विजयी सेनापति को सदा प्रसन्न रक्खें और ऐसा प्रबन्ध होवे कि सब लोग शस्त्र-अस्त्र विद्या में निपुण होकर राज्य की रक्षा करें ॥६॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र यजुर्वेद में भी है-२०।४। और चौथा पाद आगे है-अथ० २०।१७।१२ ३७।११ ८७।७ ॥ ६−(एव) एवम् (इत्) अपि (इन्द्रम्) महाप्रतापिनं सेनापतिम् (वृषणम्) बलवन्तम् (वज्रबाहुम्) शस्त्रास्त्रपाणिम् (वसिष्ठासः) वसु-इष्ठन्, असुक्। अतिशयेन वसवः श्रेष्ठविद्वांसः (अभि) सर्वतः (अर्चन्ति) सत्कुर्वन्ति (अर्कैः) सुविचारैः (सः) (नः) अस्मान् (स्तुतः) प्रशंसितः (वीरवत्) वीरैर्युक्तम् (धातु) दधातु (गोमत्) प्रशस्तधेनुभिर्युक्तं राज्यम् (यूयम्) (पात) रक्षत (स्वस्तिभिः) सुखैः (सदा) (नः) अस्मान् ॥
०७ ऋजीषी वज्री
विश्वास-प्रस्तुतिः ...{Loading}...
ऋ॑जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्य॑न्दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥
मूलम् ...{Loading}...
मूलम् (VS)
ऋ॑जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मी राजा॑ वृत्र॒हा सो॑म॒पावा॑।
यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्य॑न्दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ॥
०७ ऋजीषी वज्री ...{Loading}...
Griffith
Impetuous, Thunderer, strong, quelling the mighty, King, potent, Vritra-slayer, Soma-drinker, May he come hither with his yoked bay horses. May Indra glad- den him at noon libation.
पदपाठः
ऋ॒जी॒षी। व॒ज्री। वृ॒ष॒भः। तु॒रा॒षाट्। शु॒ष्मी। राजा॑। वृ॒त्र॒ऽहा। सो॒म॒ऽपावा॑। यु॒क्त्वा। हरि॑ऽभ्याम्। उप॑। या॒स॒त्। अ॒र्वाङ्। माध्यं॑दिने। सव॑ने। म॒त्स॒त्। इन्द्रः॑। १२.७।
अधिमन्त्रम् (VC)
- इन्द्रः
- अत्रिः
- त्रिष्टुप्
- सूक्त-१२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
सेनापति के कर्तव्य का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (ऋजीषी) महाधनी, (वज्री) वज्रधारी [शस्त्र-अस्त्रोंवाला], (वृषभः) बलवान्, (तुराषाट्) हिंसक शत्रुओं का हरानेवाला, (शुष्मी) बलवान् सेनावाला, (राजा) राजा, (वृत्रहा) वैरियों का मारनेवाला, (सोमपावा) सोम [महौषधियों के रस] का पीनेवाला (इन्द्रः) इन्द्र [महाप्रतापी सेनापति] (हरिभ्याम्) दो घोड़ों से [रथ को] (युक्त्वा) जोतकर (अर्वाङ्) सामने (उप यासत्) आवे और (माध्यन्दिने) मध्याह्न में (सवने) यज्ञ के बीच (मत्सत्) आनन्द पावे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - राजा महाधनी, प्रतापी, शस्त्र-अस्त्रधारी होकर शत्रुओं का नाश करके प्रजा की रक्षा करे और दोपहर दिन के समान लोगों में आनन्द का प्रकाश करे ॥७॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र ऋग्वेद में है-।४०।४ ॥ ७−(ऋजीषी) अर्जेर्ऋज च। उ० ४।२८। अर्ज अर्जने-ईषन्, कित्, ऋजादेशश्च। ऋजीषं धनमस्यास्तीति-इति। महाधनी (वज्री) शस्त्रास्त्रभृत् (वृषभः) बलिष्ठः (तुराषाट्) तुर हिंसायाम्-क+षह अभिभवे-ण्वि, अन्येषामपि दृश्यते। पा० ६।३।१३७। इति दीर्घः। तुराणां हिसकशत्रूणामभिभविता (शुष्मी) शुष्मं बलिष्ठं सैन्यं विद्यते यस्य सः (राजा) शासकः (वृत्रहा) शत्रुहन्ता (सोमपावा) श्रेष्ठौषधिरसस्य पानकर्ता (युक्त्वा) योजयित्वा (हरिभ्याम्) अश्वाभ्याम् (उप यासत्) आगच्छेत् (अर्वाङ्) अभिमुखः (माध्यन्दिने) मध्याह्ने (सवने) यज्ञमध्ये (मत्सत्) आनन्देत् (इन्द्रः) महाप्रतापी सेनापतिः ॥