०१०

०१० ...{Loading}...

VH anukramaṇī

१-२ मेध्यातिथिः। इन्द्रः। प्रगाथ। (बृहती+ सतोबृहती)।

Griffith

???

०१ उदु त्ये

विश्वास-प्रस्तुतिः ...{Loading}...

उदु॒ त्ये मधु॑मत्तमा॒ गिर॒ स्तोमा॑स ईरते।
स॑त्रा॒जितो॑ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा॑ इव ॥

०१ उदु त्ये ...{Loading}...

Griffith

These songs of ours exceeding sweet, these hymns of praise as- cend to thee, Like ever-conquering chariots that display their strength, gain wealth and give unfailing aid.

पदपाठः

उत्। ऊं॒ इति॑। त्ये। मधु॑मत्ऽतमाः। गिरः॑। स्तोमा॑सः। ई॒र॒ते॒। स॒त्रा॒जितः॑। ध॒न॒ऽसाः। अक्षि॑तऽऊतयः। वा॒ज॒ऽयन्तः॑। रथाः॑ऽइव। १०.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मेध्यातिथिः
  • प्रगाथः
  • सूक्त-१०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ईश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (त्ये) वे (मधुमत्तमाः) अतिमधुर (स्तोमासः) स्तोत्र (उ) और (गिरः) वाणियाँ (उत् ईरते) ऊँची जाती हैं। (इव) जैसे (सत्राजितः) सत्य से जीतनेवाले, (धनसाः) धन देनेवाले, (अक्षितोतयः) अक्षय रक्षा करनेवाले, (वाजयन्तः) बल प्रकट करते हुए (रथाः) रथ [आगे बढ़ते हैं] ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे शूर वीरों के रथ रणक्षेत्र में विजय पाने के लिये उमङ्ग से चलते हैं, वैसे ही मनुष्य दोषों और दुष्टों को वश में करने के लिये परमात्मा की स्तुति को बड़े आनन्द से किया करें ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: मन्त्र १, २ ऋग्वेद में है-८।३।१, १६, साम० उ० ६।१।६ और आगे हैं-अ० २०।९।१, २ तथा म० १ साम० पू० ३।६।९ में भी है ॥ १−(उत्) ऊर्ध्वम् (उ) चार्थे (त्ये) ते (मधुमत्तमाः) अतिशयेन मधुराः (गिरः) वाण्यः (स्तोमासः) स्तोत्राणि (ईरते) गच्छन्ति (सत्राजितः) सत्रा सत्यनाम-निघ० ३।१०। सत्रा सत्येन जेतारः (धनसाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। षण संभक्तौ-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इत्यात्वम्। धनानां संभक्तारः। धनप्रदाः (अक्षितोतयः) अक्षीणरक्षणाः (वाजयन्तः) वाज-क्यच्, शतृ। वाजं बलमिच्छन्तः (रथाः) युद्धयानानि (इव) यथा ॥

०२ कण्वा इव

विश्वास-प्रस्तुतिः ...{Loading}...

कण्वा॑ इव॒ भृग॑वः॒ सूर्या॑ इव॒ विश्व॒मिद्धी॒तमा॑नशुः।
इन्द्रं॒ स्तोमे॑भिर्म॒हय॑न्त आ॒यवः॑ प्रि॒यमे॑धासो अस्वरन् ॥

०२ कण्वा इव ...{Loading}...

Griffith

The Bhrigus are like suns, like Kanvas, and have gained all that their thoughts were bent to win. The living men of Priyamedha’s race have sung exalting Indra with their lauds.

पदपाठः

कण्वाः॑ऽइव। भृग॑वः। सूर्या॑ऽइव। विश्व॑सु। इत्। धी॒तम्। आ॒न॒शुः॒। इन्द्र॑म्। स्तोमे॑भिः। म॒हय॑न्तः। आ॒यवः॑। प्रि॒यमे॑धासः। अ॒स्व॒र॒न्। १०.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • मेध्यातिथिः
  • प्रगाथः
  • सूक्त-१०
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

ईश्वर की उपासना का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (कण्वाः इव) बुद्धिमानों के समान और (सूर्याः इव) सूर्यों के समान [तेजस्वी], (भृगवः) परिपक्व ज्ञानवाले, (महयन्तः) पूजते हुए, (प्रियमेधासः) यज्ञ को प्रिय जाननेवाले (आयवः) मनुष्यों ने (विश्वम्) व्यापक, (धीतम्) ध्यान किये गये (इन्द्रम्) इन्द्र [परमात्मा] को (इत्) ही (स्तोमेभिः) स्तोत्रों से (आनशुः) पाया है और (अस्वरन्) उच्चारा है ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य बुद्धिमानों और सूर्यों के समान प्रतापी होकर परमात्मा के गुणों को गाते हुए आत्मोन्नति करें ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(कण्वाः) मेधाविनः (इव) यथा (भृगवः) सू० ९।३। परिपक्वज्ञानिनः (सूर्याः) प्रकाशमानाः सूर्यलोकाः (इव) यथा (विश्वम्) व्यापकम् (इत्) एव (धीतम्) ध्यातम् (आनशुः) प्रापुः (इन्द्रम्) परमात्मानम् (स्तोमेभिः) स्तोत्रैः (महयन्तः) पूजयन्तः (आयवः) मनुष्याः-निघ० २।३ (प्रियमेधासः) मिधृ मेधृ संगमे हिंसामेधयोश्च-घञ्, असुक् च। मेधो यज्ञनाम-निघ० ३।१७। मेधा यज्ञाः प्रिया येषां ते (अस्वरन्) शब्दम् अकुर्वन्। उच्चारितवन्तः ॥