००५

००५ ...{Loading}...

VH anukramaṇī

१-७ इरिम्बिठिः। इन्द्रः। गायत्री।

Griffith

???

०१ अयमु त्वा

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यमु॑ त्वा विचर्षणे॒ जनी॑रिवा॒भि संवृ॑तः।
प्र सोम॑ इन्द्र सर्पतु ॥

०१ अयमु त्वा ...{Loading}...

Griffith

Like women, let this Soma juice invested with its raiment, glide.. Most active Indra, close to thee.

पदपाठः

अ॒यम्। ऊं॒ इति॑। त्वा॒। वि॒ऽच॒र्ष॒णे॒। जनीः॑ऽइव। अ॒भि। सम्ऽवृ॑तः। प्र। सोमः॑। इ॒न्द्र॒। स॒र्प॒तु॒। ५.१।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • इरिम्बिठिः
  • गायत्री
  • सूक्त-५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सोम रस के सेवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (विचर्षणे) हे दूरदर्शी (इन्द्र) इन्द्र ! [परम ऐश्वर्यवाले पुरुष] (अयम् उ) यही (अभि) सब प्रकार (संवृतः) यथाविधि स्वीकार किया हुआ (सोमः) सोम [महौषधियों का रस], (जनीः इव) कुलस्त्रियों के समान, (त्वा) तुझको (प्र) अच्छे प्रकार (सर्पतु) प्राप्त होवे ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जैसे कुलस्त्रियाँ अपने सन्तान आदि का हित करती हैं, वैसे ही सद्वैद्यों का सिद्ध किया हुआ महौषधियों का रस सुखदायक होता है ॥१॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: मन्त्र १-७ ऋग्वेद में है-८।१७।६-१३ ॥ १−(अयम्) (उ) एव (त्वा) त्वाम् (विचर्षणे) कृषेरादेश्च चः। उ० २।१०४। वि+कृष विलेखने-अनि, कस्य चः। विचर्षणिः पश्यतिकर्मा-निघ० ३।११। हे विविधं द्रष्टः। दूरदर्शिन् (जनीः) जनयः। कुलस्त्रियः (इव) यथा (अभि) अभितः। सर्वप्रकारेण (संवृतः) सम्यक् स्वीकृतः (प्र) प्रकर्षेण (सोमः) महौषधिरसः (इन्द्र) हे परमैश्वर्यवन् पुरुष (सर्पतु) प्राप्नोतु ॥

०२ तुविग्रीवो वपोदरः

विश्वास-प्रस्तुतिः ...{Loading}...

तु॑वि॒ग्रीवो॑ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ सदे॑।
इन्द्रो॑ वृ॒त्राणि॑ जिघ्नते ॥

०२ तुविग्रीवो वपोदरः ...{Loading}...

Griffith

Mighty in bulk, strong-necked, stout-armed in the wild rapture. of the juice Doth Indra smite the foemen dead.

पदपाठः

तु॒वि॒ऽग्रीवः॑। व॒पाऽउ॑दरः। सु॒ऽबा॒हुः। अन्‍ध॑सः। मदे॑। इन्द्रः॑। वृ॒त्राणि॑। जि॒घ्न॒ते॒। ५.२।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • इरिम्बिठिः
  • गायत्री
  • सूक्त-५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सोम रस के सेवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (तुविग्रीवः) दृढ़ गलेवाला, (वपोदरः) चर्बी से युक्त पेटवाला, (सुबाहुः) बलवान् भुजाओंवाला (इन्द्रः) इन्द्र [परम ऐश्वर्यवाला पुरुष] (अन्धसः) अन्न रस के (मदे) आनन्द में (वृत्राणि) वैरियों को (जिघ्नते) मारे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य उत्तम ओषधियों के यथावत् सेवन से पुष्ट और बलवान् होकर शत्रुओं का नाश करे ॥२॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: २−(तुविग्रीवः) दृढकण्ठः (वपोदरः) वपा वसा मेद उदरे यस्य सः (सुबाहुः) प्रभूतबलभुजः (अन्धसः) अन्नरसस्य (मदे) हर्षे (इन्द्रः) परमैश्वर्यवान् पुरुषः (वृत्राणि) शत्रून् (जिघ्नते) हन्तेर्लेट्। लेटोऽडाटौ। पा० ३।४।९४। अडागमः, शपः श्लुः। बहुलं छन्दसि। पा० ७।४।७८। अभ्यासस्य इत्त्वम्। हन्यात्। मारयेत् ॥

०३ इन्द्र प्रेहि

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा॑न॒ ओज॑सा।
वृ॒त्राणि॑ वृत्रहं जहि ॥

०३ इन्द्र प्रेहि ...{Loading}...

Griffith

Indra, advance, go forward thou who by thy might art Lord of all. Slay, Vritra-slayer slay thy foes.

पदपाठः

इन्द्र॑। प्र। इ॒हि॒। पु॒रः। त्वम्। विश्व॑स्य। ईशा॑नः। ओज॑सा। वृ॒त्राणि॑। वृ॒त्र॒ऽह॒न्। ज॒हि॒। ५.३।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • इरिम्बिठिः
  • गायत्री
  • सूक्त-५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सोम रस के सेवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [परम ऐश्वर्यवाले राजन् !] (ओजसा) अपने बल से (विश्वस्य) सबका (ईशानः) स्वामी (त्वम्) तू (पुरः) सामने से (प्र इहि) आगे बढ़। (वृत्रहन्) हे वैरियों के नाश करनेवाले ! (वृत्राणि) वैरियों को (जहि) नाश कर ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य महाबली होकर आगे बढ़ता हुआ सब विघ्नों को मिटावे ॥३॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ३−(इन्द्र) (प्र) प्रकर्षेण (इहि) गच्छ (पुरः) अग्रतः (त्वम्) (विश्वस्य) सर्वस्य (ईशानः) स्वामी (ओजसा) स्वबलेन (वृत्राणि) शत्रून् (वृत्रहन्) हे शत्रुनाशक (जहि) नाशय ॥

०४ दीर्घस्ते अस्त्वङ्कुशो

विश्वास-प्रस्तुतिः ...{Loading}...

दी॒र्घस्ते॑ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि।
यज॑मानाय सुन्व॒ते ॥

०४ दीर्घस्ते अस्त्वङ्कुशो ...{Loading}...

Griffith

Long be thy grasping-hook wherewith thou givest treasure unto- him Who pours the juice and worships thee.

पदपाठः

दी॒र्घः। ते॒। अ॒स्तु॒। अ॒ङ्कु॒शः। येन॑। वसु॑। प्र॒ऽयच्छ॑स‍ि। यज॑मानाय। सु॒न्व॒ते। ५.४।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • इरिम्बिठिः
  • गायत्री
  • सूक्त-५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सोम रस के सेवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - [हे शूर !] (ते) तेरा (अङ्कुशः) अङ्कुश [दण्डसाधन] (दीर्घः) लम्बा (अस्तु) होवे, (येन) जिसके कारण से (सुन्वते) तत्त्व रस निचोड़नेवाले (यजमानाय) यजमान [दाता पुरुष] को (वसु) धन (प्रयच्छसि) तू देता है ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - राजा दुष्टों के दण्ड देने में निष्पक्ष और प्रचण्ड होकर सज्जनों का मान बढ़ावे ॥४॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ४−(दीर्घः) आयतः। विस्तृतः (ते) तव (अस्तु) (अङ्कुशः) वक्राग्रो लौहास्त्रभेदः। दण्डसाधनम् (येन) कारणेन (वसु) धनम् (प्रयच्छसि) ददासि (यजमानाय) दानिने पुरुषाय (सुन्वते) तत्त्वरसं निष्पादयते ॥

०५ अयं त

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒यं त॑ इन्द्र॒ सोमो॒ निपू॑तो॒ अधि॑ ब॒र्हिषि॑।
एही॑म॒स्य द्रवा॒ पिब॑ ॥

०५ अयं त ...{Loading}...

Griffith

Here, Indra, is thy Soma draught, made pure upon the sacred. grass. Run hither, come and drink thereof.

पदपाठः

अ॒यम्। ते॒। इ॒न्द्र॒। सोमः॑। निऽपू॑तः। अधि॑। ब॒र्हिषि॑। आ। इ॒हि॒। ई॒म्। अ॒स्य। द्रव॑। पिब॑। ५.५।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • इरिम्बिठिः
  • गायत्री
  • सूक्त-५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सोम रस के सेवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (इन्द्रः) हे इन्द्र ! [परम ऐश्वर्यवाले राजन् !] (ते) तेरे लिये (अयम्) यह (निपूतः) छाना हुआ (सोमः) सोम [महौषधियों का रस] (बर्हिषि अधि) बढ़िया आसन के ऊपर [है]। (आ इहि) तू आ, (ईम्) अब (द्रव) दौड़ और (अस्य) इसका (पिब) पान कर ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - उत्तम सोमरस उत्तम आसन पर वैठकर रुचि से पीना चाहिये ॥॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: यह मन्त्र सामवेद में है-पू० २।७। और मन्त्र -७ सामवेद में है-उ० १।२। तृच ॥ −(अयम्) (ते) तुभ्यम् (इन्द्रः) (सोमः) सदौषधिरसः (निपूतः) नितरां शोधितः (अधि) उपरि (बर्हिषि) प्रवृद्धासने (एहि) आगच्छ (ईम्) इदानीम् (अस्य) सोमस्य (द्रव) त्वरया आगच्छ (पिब) पानं कुरु ॥

०६ शाचिगो शाचिपूजनायम्

विश्वास-प्रस्तुतिः ...{Loading}...

शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः।
आख॑ण्डल॒ प्र हू॑यसे ॥

०६ शाचिगो शाचिपूजनायम् ...{Loading}...

Griffith

Famed for thy radiance, worshipped well! this juice is shed for thy delight: Thou art invoked, Akhandala!

पदपाठः

शाचि॑गो॒ इति॒ शाचि॑ऽगो। शाचि॑ऽपूजन। अ॒यम्। रणा॑य। ते॒। सु॒तः। आख॑ण्डल। प्र। हू॒य॒से॒। ५.६।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • इरिम्बिठिः
  • गायत्री
  • सूक्त-५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सोम रस के सेवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शाचिगो) हे स्पष्ट वाणियोंवाले ! (शाचिपूजन) हे प्रसिद्ध सत्कारवाले ! (अयम्) यह [सोमरस] (ते) तेरे लिये (रणाय) रण जीतने को (सुतः) सिद्ध किया गया है। (आखण्डल) हे [शत्रुओं के] खण्ड-खण्ड करनेवाले ! (प्र हूयसे) तू आवाहन किया जाता है ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - मनुष्य सत्यवक्ता, सत्य कीर्तिवाले पुरुष का सत्कार उत्तम पदार्थों से करें ॥६॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ६−(शाचिगो) वसिवपियजि०। उ० ४।१२। शच व्यक्तायां वाचि-इञ्। गौरिति वाङ्नाम-निघ० १।११। शाचयः स्पष्टा गावो यस्य स शाचिगुः। हे स्पष्टवाक् (शाचिपूजन) हे प्रख्यातसत्कार (अयम्) सोमरसः (रणाय) रणं युद्धं जेतुम् (ते) तुभ्यम् (सुतः) संस्कृतः (आखण्डल) मङ्गेरलच्। उ० ।७०। आङ्+खडि भेदने-अलच्। हे शत्रूणां सर्वथा खण्डयितः (प्र) प्रकर्षेण (हूयसे) आहूतोऽसि ॥

०७ यस्ते शृङ्गवृषो

विश्वास-प्रस्तुतिः ...{Loading}...

यस्ते॑ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑।
न्य᳡स्मिन्दध्र॒ आ मनः॑ ॥

०७ यस्ते शृङ्गवृषो ...{Loading}...

Griffith

To Kundapayya, grandson’s son, grandson of Sringavrish, to thee, To him have I addressed my thought.

पदपाठः

यः। ते॒। शृ॒ङ्ग॒ऽवृ॒षः॒। न॒पा॒त्। प्रन॑पा॒दिति॒ प्रऽन॑पात्। कु॒ण्ड॒ऽपाय्यः॑। नि। अ॒स्मि॒न्। द॒ध्रे॒। आ। मनः॑। ५.७।

अधिमन्त्रम् (VC)
  • इन्द्रः
  • इरिम्बिठिः
  • गायत्री
  • सूक्त-५
पण्डित क्षेमकरणदास त्रिवेदी - विषयः

सोम रस के सेवन का उपदेश।

पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः

पदार्थान्वयभाषाः - (शृङ्गवृषः) हे तेज की वृष्टि करनेवाले [शूर पुरुष] के (नपात्) न गिरानेवाले [राजन् !] (ते) तेरा (यः) जो (प्रणपात्) अतिशय करके न गिरानेवाला (कुण्डपाय्यः) रक्षा करनेवाले [सोमरस] पीने का व्यवहार है। (अस्मिन्) उसमें (मनः) मन को (नि) निरन्तर (आ दध्रे) मैं धारण करता हूँ ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः

भावार्थभाषाः - जो राजा शूर वीर लोगों का उत्साह देनेवाला और सोमयज्ञ करके अन्न आदि से प्रजा की रक्षा करे, विद्वान् जन उस राजा के उत्तम कामों से प्रसन्न होवें ॥७॥

पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी

टिप्पणी: ७−(यः) (ते) तव (शृङ्गवृषः) शृणातेर्ह्रस्वश्च। उ० १।१२६। शॄ हिंसायाम्-गन्, नुडागमः+वृषु सेचने-क्विप्। शृङ्गाणि ज्वलतो नाम-निघ० १।१७। शृङ्गस्य तेजसो वर्षकस्य शूरस्य (नपात्) हे न पातयितः। रक्षक (शृङ्गवृषो नपात्) सुबामन्त्रिते पराङ्गवत् स्वरे। पा० २।१।२। इति षष्ठ्यन्तस्य शृङ्गवृट्शब्दस्य पराङ्गवद् भावेनामन्त्रितानुप्रवेशात् समुदायस्याष्टमिकं सर्वानुदात्तत्वम् (प्रणपात्) प्रकर्षेण न पातयिता रक्षिता (कुण्डपाय्यः) कुडि रक्षणे-अच्। क्रतौ कुण्डपाय्यसंचाय्यौ। पा० ३।१।१३०। कुण्ड+पा पाने-यत्, युगागमः। कुण्डो रक्षकः सोमः पातव्यो यस्मिन् स व्यवहारः। क्रतुः कर्मनाम-निघ० २।१ (नि) नितराम् (अस्मिन्) कुण्डपाय्ये व्यवहारे (आ दध्रे) बहुलं छन्दसि। पा० ७।१।८। इति रुडागमः। अहमादधे। समन्ताद् दधामि धारयामि ॥