००२ ...{Loading}...
VH anukramaṇī
१-४ गृत्सोमदो ( मेधातिथिर्वा)। १ मरुतः, २ अग्निः, ३ इन्द्रः, ४ द्रविणोदाः। १-२ विराड् गायत्री, ३ आर्च्युष्णिक्, ४ साम्नी त्रिष्टुप् (१-४ एकावसाना)।
Griffith
???
०१ मरुतः पोत्रात्सुष्टुभः
विश्वास-प्रस्तुतिः ...{Loading}...
म॒रुतः॑ पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
म॒रुतः॑ पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
०१ मरुतः पोत्रात्सुष्टुभः ...{Loading}...
Griffith
Let the Maruts drink Trishtups from the Potar’s cup, according to the season Soma from heaven.
पदपाठः
म॒रुतः॑। पो॒त्रात्। सु॒ऽस्तभः॑। सु॒ऽअ॒र्का॑त्। ऋ॒तुना॑। सोम॑म्। पि॒ब॒तु॒। २.१।
अधिमन्त्रम् (VC)
- मरुद्गणः
- गृत्समदो मेधातिथिर्वा
- एकावसाना विराड्गायत्री
- सूक्त-२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के व्यवहार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (मरुतः) शूर विद्वान् लोग (सुष्टुभः) बड़े स्तुतियोग्य, (स्वर्कात्) बड़े पूजनीय (पोत्रात्) पवित्र व्यवहार से (ऋतुना) ऋतु के अनुसार (सोमम्) उत्तम ओषधियों के रस को (पिबतु) पीवें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उत्तम व्यवहारों से उत्तम ओषधि आदि का सेवन करके सदा सुख बढ़ावें ॥१॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: यह मन्त्र कुछ भेद से ऋग्वेद में है-१।१।२ ॥ १−(मरुतः) शूरविद्वांसः (पोत्रात्) सर्वधातुभ्यः ष्ट्रन्। उ० ४।१९। पूञ् शोधने-ष्ट्रन्। पवित्रव्यवहारात् (सुष्टुभः) स्तोभतिरर्चतिकर्मा-निघ० ३।१४, क्विप्। बहुस्तुतियोग्यात् (स्वर्कात्) बहुपूजनीयात् (ऋतुना) ऋतुना सह। ऋतुमनुसृत्येत्यर्थः (सोमम्) सदोषधिरसम् (पिबतु) बहुवचनस्यैकवचनम्। पिबन्तु ॥
०२ अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒ग्निराग्नी॑ध्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
अ॒ग्निराग्नी॑ध्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
०२ अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना ...{Loading}...
Griffith
Let Agni from the Kindler’s cup drink Trishtups, according to the season Soma from heaven.
पदपाठः
अ॒ग्निः। आग्नी॑ध्रात्। सु॒ऽस्तुभः॑। सु॒ऽअ॒र्कात्। ऋ॒तुना॑। सोम॑म्। पि॒ब॒तु॒। २.२।
अधिमन्त्रम् (VC)
- अग्निः
- गृत्समदो मेधातिथिर्वा
- एकावसाना विराड्गायत्री
- सूक्त-२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के व्यवहार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (अग्निः) अग्नि [समान तेजस्वी पुरुष] (सुष्टुभः) बड़े स्तुतियोग्य, (स्वर्कात्) बड़े पूजनीय (आग्नीध्रात्) अग्नि की प्रकाशविद्या को आश्रय में रखनेवाले व्यवहार से (ऋतुना) ऋतु के साथ (सोमम्) उत्तम ओषधियों के रस को (पिबतु) पीवे ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - मनुष्य उत्तम अग्नि विद्या के उपयोग से सदा सुखसामग्री बढ़ावें ॥२॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: २−(अग्निः) अग्निवत्तेजस्वी पुरुषः (आग्नीध्रात्) अग्नि+इन्धी दीप्तौ-क्विप्, नलोपः। अग्नीधः शरणे रञ् भ च। वा० पा० ४।३।१२०। अग्नीध्-रञ्, भत्वान्न जश्। अग्नीत् अग्निदीपनं यस्य शरण आश्रये तस्मात्। अग्निप्रकाशविद्याशरणयुक्तव्यवहारात्। शिष्टं पूर्ववत् ॥
०३ इन्द्रो ब्रह्मा
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो॑ ब्र॒ह्मा ब्राह्म॑णात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
इन्द्रो॑ ब्र॒ह्मा ब्राह्म॑णात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
०३ इन्द्रो ब्रह्मा ...{Loading}...
Griffith
Let Indra the Brahman from the Brahman’s cup drink Trishtups, according to the season Soma from heaven.
पदपाठः
इन्द्रः॑। ब्र॒ह्मा। ब्राह्म॑णात्। सु॒ऽस्तुभः॑। सु॒ऽअ॒र्कात्। ऋ॒तुना॑। सोम॑म्। पि॒ब॒तु॒। २.३।
अधिमन्त्रम् (VC)
- इन्द्र
- गृत्समदो मेधातिथिर्वा
- एकवसानार्च्युष्णिक्
- सूक्त-२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के व्यवहार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (इन्द्रः) परमऐश्वर्यवाला (ब्रह्मा) ब्रह्मा [वेदज्ञाता पुरुष] (सुष्टुभः) बड़े स्तुतियोग्य, (स्वर्कात्) बड़े पूजनीय (ब्राह्मणात्) ब्राह्मण [वेदोक्त ज्ञान] से (ऋतुना) ऋतु के अनुसार (सोमम्) उत्तम ओषधियों के रस को (पिबतु) पीवे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - वेदज्ञानी पुरुष वेदज्ञान से सदा सुख प्राप्त करे ॥३॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ३−(इन्द्रः) परमैश्वर्यवान् (ब्रह्मा) वेदज्ञाता पुरुषः (ब्राह्मणात्) वेदोक्तज्ञानात्। शिष्टं पूर्ववत् ॥
०४ देवो द्रविणोदाः
विश्वास-प्रस्तुतिः ...{Loading}...
दे॒वो द्र॑विणो॒दाः पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
मूलम् ...{Loading}...
मूलम् (VS)
दे॒वो द्र॑विणो॒दाः पो॒त्रात्सु॒ष्टुभः॑ स्व॒र्कादृ॒तुना॒ सोमं॑ पिबतु ॥
०४ देवो द्रविणोदाः ...{Loading}...
Griffith
Let the God, Granter of Wealth, from the Potar’s cup drink Trishtups, according to the season Soma from heaven.
पदपाठः
दे॒वः। द्र॒वि॒णः॒ऽदाः। पो॒त्रात्। सु॒ऽस्तुभः॑। सु॒ऽअ॒र्कात्। ऋ॒तुना॑। सोम॑म्। पि॒ब॒तु॒। २.४।
अधिमन्त्रम् (VC)
- द्रविणोदाः
- गृत्समदो मेधातिथिर्वा
- एकवसाना साम्नी त्रिष्टुप्
- सूक्त-२
पण्डित क्षेमकरणदास त्रिवेदी - विषयः
विद्वानों के व्यवहार का उपदेश।
पण्डित क्षेमकरणदास त्रिवेदी - पदार्थः
पदार्थान्वयभाषाः - (देवः) विद्वान् (द्रविणोदाः) धन वा बल का दाता पुरुष (सुष्टुभः) बड़े स्तुतियोग्य, (स्वर्कात्) बड़े पूजनीय (पोत्रात्) पवित्र व्यवहार से (ऋतुना) ऋतु के अनुसार (सोमम्) उत्तम ओषधियों के रस को (पिबतु) पीवे ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - भावार्थः
भावार्थभाषाः - विद्वान् लोग सुपात्रों को योग्य दान देकर सुख को प्राप्त होवें ॥४॥
पण्डित क्षेमकरणदास त्रिवेदी - पादटिप्पनी
टिप्पणी: ४−(देवः) विद्वान् (द्रविणोदाः) द्रविणशब्दस्य सकार उपजनः, ददातेरसुनि बाहुलकादाकारलोपः। द्रविणोदाः कस्माद्धनं द्रविणमुच्यते यदेनदभिद्रवन्ति बलं वा द्रविणं यदेनेनाभिद्रवन्ति तस्य दाता द्रविणोदाः-निरु० ८।१। धनस्य बलस्य वा दाता। अन्यत् पूर्ववत् ॥